pali-canon 0.0.1

Sign up to get free protection for your applications and to get access to all the features.
Files changed (312) hide show
  1. data/.gitignore +17 -0
  2. data/.rspec +2 -0
  3. data/Gemfile +4 -0
  4. data/LICENSE.txt +22 -0
  5. data/README.md +38 -0
  6. data/Rakefile +1 -0
  7. data/bin/pali-canon +37 -0
  8. data/cucumber.yml +8 -0
  9. data/data/pali-canon/classes/author.rb +24 -0
  10. data/data/pali-canon/classes/canon.rb +52 -0
  11. data/data/pali-canon/classes/preference.rb +4 -0
  12. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Janavasabhasutta.yml +201 -0
  13. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahagovindasutta.yml +717 -0
  14. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahanidanasutta.yml +119 -0
  15. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahapadanasutta.yml +481 -0
  16. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahaparinibbanasutta.yml +875 -0
  17. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahasamayasutta.yml +657 -0
  18. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahasatipatthanasutta.yml +841 -0
  19. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahasudassanasutta.yml +197 -0
  20. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Payasisutta.yml +297 -0
  21. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Sakkapanhasutta.yml +974 -0
  22. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/index.yml +5 -0
  23. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Aggannasutta.yml +143 -0
  24. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Atanatiyasutta.yml +987 -0
  25. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Cakkavattisutta.yml +168 -0
  26. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Dasuttarasutta.yml +533 -0
  27. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Lakkhanasutta.yml +911 -0
  28. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Pasadikasutta.yml +161 -0
  29. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Pathikasutta.yml +253 -0
  30. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Sampasadaniyasutta.yml +251 -0
  31. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Sangitisutta.yml +745 -0
  32. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Singalasutta.yml +339 -0
  33. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Udumbarikasutta.yml +277 -0
  34. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/index.yml +5 -0
  35. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Ambatthasutta.yml +270 -0
  36. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Brahmajalasutta.yml +1475 -0
  37. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Jaliyasutta.yml +17 -0
  38. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Kevattasutta.yml +200 -0
  39. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Kutadantasutta.yml +295 -0
  40. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Lohiccasutta.yml +61 -0
  41. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Mahalisutta.yml +129 -0
  42. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Mahasihanadasutta.yml +129 -0
  43. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Potthapadasutta.yml +371 -0
  44. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Samannaphalasutta.yml +1651 -0
  45. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Sonadandasutta.yml +151 -0
  46. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Subhasutta.yml +127 -0
  47. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Tevijjasutta.yml +275 -0
  48. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/index.yml +5 -0
  49. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/index.yml +5 -0
  50. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Ambalatthikarahulovadasutta.yml +35 -0
  51. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Bhaddalisutta.yml +85 -0
  52. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Catumasutta.yml +25 -0
  53. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Culamalukyasutta.yml +29 -0
  54. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Goliyanisutta.yml +45 -0
  55. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Kitagirisutta.yml +69 -0
  56. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Latukikopamasutta.yml +51 -0
  57. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Mahamalukyasutta.yml +51 -0
  58. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Maharahulovadasutta.yml +43 -0
  59. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Nalakapanasutta.yml +63 -0
  60. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/index.yml +5 -0
  61. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Assalayanasutta.yml +63 -0
  62. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Brahmayusutta.yml +215 -0
  63. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Cankisutta.yml +97 -0
  64. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Dhananjanisutta.yml +61 -0
  65. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Esukarisutta.yml +43 -0
  66. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Ghotamukhasutta.yml +71 -0
  67. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Sangaravasutta.yml +95 -0
  68. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Selasutta.yml +253 -0
  69. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Subhasutta.yml +93 -0
  70. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Vasetthasutta.yml +541 -0
  71. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/index.yml +5 -0
  72. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Abhayarajakumarasutta.yml +27 -0
  73. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Apannakasutta.yml +75 -0
  74. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Atthakanagarasutta.yml +39 -0
  75. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Bahuvedaniyasutta.yml +37 -0
  76. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Jivakasutta.yml +29 -0
  77. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Kandarakasutta.yml +53 -0
  78. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Kukkuravatikasutta.yml +33 -0
  79. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Potaliyasutta.yml +121 -0
  80. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Sekhasutta.yml +51 -0
  81. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Upalisutta.yml +285 -0
  82. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/index.yml +5 -0
  83. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Aggivacchasutta.yml +63 -0
  84. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Culasakuludayisutta.yml +97 -0
  85. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Dighanakhasutta.yml +21 -0
  86. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Magandiyasutta.yml +83 -0
  87. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Mahasakuludayisutta.yml +123 -0
  88. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Mahavacchasutta.yml +61 -0
  89. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Samanamundikasutta.yml +63 -0
  90. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Sandakasutta.yml +67 -0
  91. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Tevijjavacchasutta.yml +27 -0
  92. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Vekhanasasutta.yml +53 -0
  93. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/index.yml +5 -0
  94. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Angulimalasutta.yml +211 -0
  95. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Bahitikasutta.yml +71 -0
  96. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Bodhirajakumarasutta.yml +215 -0
  97. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Dhammacetiyasutta.yml +31 -0
  98. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ghatikarasutta.yml +33 -0
  99. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Kannakatthalasutta.yml +47 -0
  100. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Madhurasutta.yml +43 -0
  101. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Maghadevasutta.yml +35 -0
  102. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Piyajatikasutta.yml +43 -0
  103. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ratthapalasutta.yml +217 -0
  104. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/index.yml +5 -0
  105. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/index.yml +5 -0
  106. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Brahmanimantanikasutta.yml +65 -0
  107. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Culadhammasamadanasutta.yml +25 -0
  108. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Culavedallasutta.yml +135 -0
  109. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Kosambiyasutta.yml +41 -0
  110. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Mahadhammasamadanasutta.yml +49 -0
  111. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Mahavedallasutta.yml +153 -0
  112. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Maratajjaniyasutta.yml +261 -0
  113. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Saleyyakasutta.yml +77 -0
  114. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Veranjakasutta.yml +49 -0
  115. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Vimamsakasutta.yml +33 -0
  116. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/index.yml +5 -0
  117. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culaassapurasutta.yml +37 -0
  118. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culagopalakasutta.yml +49 -0
  119. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culagosingasutta.yml +39 -0
  120. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culasaccakasutta.yml +59 -0
  121. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culatanhasankhayasutta.yml +29 -0
  122. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahaassapurasutta.yml +73 -0
  123. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahagopalakasutta.yml +63 -0
  124. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahagosingasutta.yml +35 -0
  125. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahasaccakasutta.yml +85 -0
  126. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahatanhasankhayasutta.yml +225 -0
  127. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/index.yml +5 -0
  128. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Akankheyyasutta.yml +47 -0
  129. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Ananganasutta.yml +63 -0
  130. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Bhayabheravasutta.yml +53 -0
  131. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Dhammadayadasutta.yml +33 -0
  132. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Mahasatipatthanasutta.yml +887 -0
  133. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Mulapariyayasutta.yml +101 -0
  134. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Sabbasavasutta.yml +87 -0
  135. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Sallekhasutta.yml +180 -0
  136. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Sammaditthisutta.yml +87 -0
  137. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Vatthasutta.yml +73 -0
  138. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/index.yml +5 -0
  139. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Alagaddupamasutta.yml +133 -0
  140. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Culahatthipadopamasutta.yml +93 -0
  141. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Culasaropamasutta.yml +63 -0
  142. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Kakacupamasutta.yml +55 -0
  143. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Mahahatthipadopamasutta.yml +51 -0
  144. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Mahasaropamasutta.yml +39 -0
  145. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Nivapasutta.yml +59 -0
  146. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Pasarasisutta.yml +223 -0
  147. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Rathavinitasutta.yml +103 -0
  148. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Vammikasutta.yml +39 -0
  149. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/index.yml +5 -0
  150. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Anumanasutta.yml +149 -0
  151. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Cetokhilasutta.yml +55 -0
  152. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Culadukkhakkhandhasutta.yml +47 -0
  153. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Culasihanadasutta.yml +49 -0
  154. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Dvedhavitakkasutta.yml +37 -0
  155. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Madhupindikasutta.yml +37 -0
  156. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahadukkhakkhandhasutta.yml +63 -0
  157. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahasihanadasutta.yml +135 -0
  158. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vanapatthasutta.yml +25 -0
  159. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vitakkasanthanasutta.yml +33 -0
  160. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/index.yml +5 -0
  161. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/index.yml +5 -0
  162. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anapanassatisutta.yml +73 -0
  163. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anupadasutta.yml +31 -0
  164. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Bahudhatukasutta.yml +43 -0
  165. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Chabbisodhanasutta.yml +47 -0
  166. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Isigilisutta.yml +117 -0
  167. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Kayagatasatisutta.yml +69 -0
  168. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Mahacattarisakasutta.yml +39 -0
  169. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sankharupapattisutta.yml +51 -0
  170. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sappurisasutta.yml +47 -0
  171. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sevitabbasevitabbasutta.yml +97 -0
  172. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/index.yml +5 -0
  173. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Anenjasappayasutta.yml +29 -0
  174. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Culapunnamasutta.yml +67 -0
  175. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Devadahasutta.yml +111 -0
  176. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Ganakamoggallanasutta.yml +41 -0
  177. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Gopakamoggallanasutta.yml +61 -0
  178. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Kintisutta.yml +35 -0
  179. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Mahapunnamasutta.yml +35 -0
  180. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Pancattayasutta.yml +35 -0
  181. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Samagamasutta.yml +61 -0
  182. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Sunakkhattasutta.yml +43 -0
  183. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/index.yml +5 -0
  184. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Anathapindikovadasutta.yml +109 -0
  185. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Chachakkasutta.yml +69 -0
  186. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Channovadasutta.yml +29 -0
  187. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Cularahulovadasutta.yml +17 -0
  188. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Indriyabhavanasutta.yml +62 -0
  189. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Mahasalayatanikasutta.yml +53 -0
  190. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Nagaravindeyyasutta.yml +17 -0
  191. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Nandakovadasutta.yml +51 -0
  192. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Pindapataparisuddhisutta.yml +39 -0
  193. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Punnovadasutta.yml +35 -0
  194. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/index.yml +5 -0
  195. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Acchariyaabbhutasutta.yml +53 -0
  196. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Anuruddhasutta.yml +45 -0
  197. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Bakulasutta.yml +33 -0
  198. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Balapanditasutta.yml +107 -0
  199. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Bhumijasutta.yml +31 -0
  200. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Culasunnatasutta.yml +29 -0
  201. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Dantabhumisutta.yml +55 -0
  202. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Devadutasutta.yml +139 -0
  203. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Mahasunnatasutta.yml +53 -0
  204. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Upakkilesasutta.yml +139 -0
  205. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/index.yml +5 -0
  206. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Anandabhaddekarattasutta.yml +111 -0
  207. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Aranavibhangasutta.yml +69 -0
  208. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Bhaddekarattasutta.yml +87 -0
  209. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Culakammavibhangasutta.yml +45 -0
  210. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Dakkhinavibhangasutta.yml +95 -0
  211. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Dhatuvibhangasutta.yml +79 -0
  212. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Lomasakangiyabhaddekarattasutta.yml +125 -0
  213. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Mahakaccanabhaddekarattasutta.yml +197 -0
  214. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Mahakammavibhangasutta.yml +53 -0
  215. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Saccavibhangasutta.yml +63 -0
  216. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Salayatanavibhangasutta.yml +57 -0
  217. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Uddesavibhangasutta.yml +57 -0
  218. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/index.yml +5 -0
  219. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/index.yml +5 -0
  220. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/index.yml +5 -0
  221. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/index.yml +5 -0
  222. data/data/pali-canon/content/canon/pi by Dhamma Society/author.yml +3 -0
  223. data/data/pali-canon/content/canon/pi by Dhamma Society/index.yml +6 -0
  224. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahanidanasutta.yml +119 -0
  225. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahapadanasutta.yml +481 -0
  226. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahaparinibbanasutta.yml +875 -0
  227. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Sakkapanhasutta.yml +974 -0
  228. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Pathikavaggapali/Lakkhanasutta.yml +911 -0
  229. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Pathikavaggapali/index.yml +5 -0
  230. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Kevattasutta.yml +200 -0
  231. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Mahalisutta.yml +129 -0
  232. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Potthapadasutta.yml +371 -0
  233. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Sonadandasutta.yml +151 -0
  234. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/index.yml +5 -0
  235. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/index.yml +5 -0
  236. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Kitagirisutta.yml +69 -0
  237. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Latukikopamasutta.yml +51 -0
  238. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Nalakapanasutta.yml +63 -0
  239. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/index.yml +5 -0
  240. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Apannakasutta.yml +75 -0
  241. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Atthakanagarasutta.yml +39 -0
  242. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Bahuvedaniyasutta.yml +37 -0
  243. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Kukkuravatikasutta.yml +33 -0
  244. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Potaliyasutta.yml +121 -0
  245. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Sekhasutta.yml +51 -0
  246. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Upalisutta.yml +285 -0
  247. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Dighanakhasutta.yml +21 -0
  248. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Samanamundikasutta.yml +63 -0
  249. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/index.yml +5 -0
  250. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ghatikarasutta.yml +33 -0
  251. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Madhurasutta.yml +43 -0
  252. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ratthapalasutta.yml +217 -0
  253. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/index.yml +5 -0
  254. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Brahmanimantanikasutta.yml +65 -0
  255. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Veranjakasutta.yml +49 -0
  256. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Vimamsakasutta.yml +33 -0
  257. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/index.yml +5 -0
  258. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culatanhasankhayasutta.yml +29 -0
  259. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahaassapurasutta.yml +73 -0
  260. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Bhayabheravasutta.yml +53 -0
  261. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Dhammadayadasutta.yml +33 -0
  262. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/index.yml +5 -0
  263. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Kakacupamasutta.yml +55 -0
  264. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Nivapasutta.yml +59 -0
  265. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Vammikasutta.yml +39 -0
  266. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Dvedhavitakkasutta.yml +37 -0
  267. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Madhupindikasutta.yml +37 -0
  268. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahadukkhakkhandhasutta.yml +63 -0
  269. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahasihanadasutta.yml +135 -0
  270. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vanapatthasutta.yml +25 -0
  271. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vitakkasanthanasutta.yml +33 -0
  272. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anapanassatisutta.yml +73 -0
  273. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anupadasutta.yml +31 -0
  274. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sappurisasutta.yml +47 -0
  275. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/index.yml +5 -0
  276. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Anenjasappayasutta.yml +29 -0
  277. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Mahapunnamasutta.yml +35 -0
  278. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/index.yml +5 -0
  279. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Channovadasutta.yml +29 -0
  280. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Indriyabhavanasutta.yml +62 -0
  281. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Mahasalayatanikasutta.yml +53 -0
  282. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Nandakovadasutta.yml +51 -0
  283. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/index.yml +5 -0
  284. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Bhumijasutta.yml +31 -0
  285. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Dantabhumisutta.yml +55 -0
  286. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Devadutasutta.yml +139 -0
  287. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Mahasunnatasutta.yml +53 -0
  288. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Anandabhaddekarattasutta.yml +111 -0
  289. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Salayatanavibhangasutta.yml +57 -0
  290. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/index.yml +5 -0
  291. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/index.yml +5 -0
  292. data/data/pali-canon/content/canon/ru by script/author.yml +2 -0
  293. data/data/pali-canon/content/canon/ru by script/index.yml +6 -0
  294. data/data/pali-canon/content/index.slim +6 -0
  295. data/data/pali-canon/content/preferences/Pali.yml +5 -0
  296. data/data/pali-canon/content/preferences/Russian.yml +5 -0
  297. data/data/pali-canon/content/stylesheet.css +59 -0
  298. data/features/_related_tests.feature +23 -0
  299. data/features/author.feature +21 -0
  300. data/features/cli.feature +17 -0
  301. data/features/preference.feature +12 -0
  302. data/features/step_definitions/steps.rb +98 -0
  303. data/features/support/env.rb +19 -0
  304. data/features/support/nice_steps.rb +14 -0
  305. data/lib/pali-canon.rb +46 -0
  306. data/lib/pali-canon/version.rb +3 -0
  307. data/pali-canon.gemspec +30 -0
  308. data/spec/canon_spec.rb +15 -0
  309. data/spec/page_spec.rb +23 -0
  310. data/spec/support/all.rb +25 -0
  311. data/spec/support/requires.rb +10 -0
  312. metadata +480 -0
@@ -0,0 +1,197 @@
1
+ ---
2
+ :index: '4'
3
+ :title: Mahāsudassanasutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati upavattane mallānaṃ sālavane antarena yamakasālānaṃ parinibbānasamaye. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca—  “mā, bhante, bhagavā imasmiṃ khuddakanagarake ujjaṅgalanagarake sākhānagarake parinibbāyi. Santi, bhante, aññāni mahānagarāni. Seyyathidaṃ—  campā, rājagahaṃ, sāvatthi, sāketaṃ, kosambī, bārāṇasī; ettha bhagavā parinibbāyatu. Ettha bahū khattiyamahāsālā brāhmaṇamahāsālā gahapatimahāsālā tathāgate abhippasannā, te tathāgatassa sarīrapūjaṃ karissantī”ti.
6
+
7
+ Mahāsudassanasutta
8
+
9
+ “Mā hevaṃ, ānanda, avaca; mā hevaṃ, ānanda, avaca—  ‘khuddakanagarakaṃ ujjaṅgalanagarakaṃ sākhānagarakan’ti.
10
+
11
+ ## Kusāvatīrājadhānī
12
+
13
+ Bhūtapubbaṃ, ānanda, rājā mahāsudassano nāma ahosi khattiyo muddhāvasitto cāturanto vijitāvī janapadatthāvariyappatto. Rañño, ānanda, mahāsudassanassa ayaṃ kusinārā kusāvatī nāma rājadhānī ahosi. Puratthimena ca pacchimena ca dvādasayojanāni āyāmena, uttarena ca dakkhiṇena ca sattayojanāni vitthārena. Kusāvatī, ānanda, rājadhānī iddhā ceva ahosi phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Seyyathāpi, ānanda, devānaṃ āḷakamandā nāma rājadhānī iddhā ceva hoti phītā ca bahujanā ca ākiṇṇayakkhā ca subhikkhā ca; evameva kho, ānanda, kusāvatī rājadhānī iddhā ceva ahosi phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Kusāvatī, ānanda, rājadhānī dasahi saddehi avivittā ahosi divā ceva rattiñca, seyyathidaṃ—  hatthisaddena assasaddena rathasaddena bherisaddena mudiṅgasaddena vīṇāsaddena gītasaddena saṅkhasaddena sammasaddena pāṇitāḷasaddena ‘asnātha pivatha khādathā’ti dasamena saddena.
14
+
15
+ Kusāvatī, ānanda, rājadhānī sattahi pākārehi parikkhittā ahosi. Eko pākāro sovaṇṇamayo, eko rūpiyamayo, eko veḷuriyamayo, eko phalikamayo, eko lohitaṅkamayo, eko masāragallamayo, eko sabbaratanamayo. Kusāvatiyā, ānanda, rājadhāniyā catunnaṃ vaṇṇānaṃ dvārāni ahesuṃ. Ekaṃ dvāraṃ sovaṇṇamayaṃ, ekaṃ rūpiyamayaṃ, ekaṃ veḷuriyamayaṃ, ekaṃ phalikamayaṃ. Ekekasmiṃ dvāre satta satta esikā nikhātā ahesuṃ tiporisaṅgā tiporisanikhātā dvādasaporisā ubbedhena. Ekā esikā sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā, ekā lohitaṅkamayā, ekā masāragallamayā, ekā sabbaratanamayā.
16
+
17
+ Kusāvatī, ānanda, rājadhānī sattahi tālapantīhi parikkhittā ahosi. Ekā tālapanti sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā, ekā lohitaṅkamayā, ekā masāragallamayā, ekā sabbaratanamayā. Sovaṇṇamayassa tālassa sovaṇṇamayo khandho ahosi, rūpiyamayāni pattāni ca phalāni ca. Rūpiyamayassa tālassa rūpiyamayo khandho ahosi, sovaṇṇamayāni pattāni ca phalāni ca. Veḷuriyamayassa tālassa veḷuriyamayo khandho ahosi, phalikamayāni pattāni ca phalāni ca. Phalikamayassa tālassa phalikamayo khandho ahosi, veḷuriyamayāni pattāni ca phalāni ca. Lohitaṅkamayassa tālassa lohitaṅkamayo khandho ahosi, masāragallamayāni pattāni ca phalāni ca. Masāragallamayassa tālassa masāragallamayo khandho ahosi, lohitaṅkamayāni pattāni ca phalāni ca. Sabbaratanamayassa tālassa sabbaratanamayo khandho ahosi, sabbaratanamayāni pattāni ca phalāni ca. Tāsaṃ kho panānanda, tālapantīnaṃ vāteritānaṃ saddo ahosi vaggu ca rajanīyo ca khamanīyo ca madanīyo ca. Seyyathāpi, ānanda, pañcaṅgikassa tūriyassa suvinītassa suppaṭitāḷitassa sukusalehi samannāhatassa saddo hoti vaggu ca rajanīyo ca khamanīyo ca madanīyo ca; evameva kho, ānanda, tāsaṃ tālapantīnaṃ vāteritānaṃ saddo ahosi vaggu ca rajanīyo ca khamanīyo ca madanīyo ca. Ye kho panānanda, tena samayena kusāvatiyā rājadhāniyā dhuttā ahesuṃ soṇḍā pipāsā, te tāsaṃ tālapantīnaṃ vāteritānaṃ saddena paricāresuṃ.
18
+
19
+ ## Sattaratanasamannāgata
20
+
21
+ ### Cakkaratana
22
+
23
+ Rājā, ānanda, mahāsudassano sattahi ratanehi samannāgato ahosi catūhi ca iddhīhi. Katamehi sattahi? Idhānanda, rañño mahāsudassanassa tadahuposathe pannarase sīsaṃnhātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pāturahosi sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ. Disvā rañño mahāsudassanassa etadahosi—  ‘sutaṃ kho pana metaṃ—  “yassa rañño khattiyassa muddhāvasittassa tadahuposathe pannarase sīsaṃnhātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātubhavati sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ, so hoti rājā cakkavattī”ti. Assaṃ nu kho ahaṃ rājā cakkavattī’ti.
24
+
25
+ Atha kho, ānanda, rājā mahāsudassano uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā vāmena hatthena suvaṇṇabhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃ abbhukkiri—  ‘pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratanan’ti. Atha kho taṃ, ānanda, cakkaratanaṃ puratthimaṃ disaṃ pavatti, anvadeva rājā mahāsudassano saddhiṃ caturaṅginiyā senāya, yasmiṃ kho panānanda, padese cakkaratanaṃ patiṭṭhāsi, tattha rājā mahāsudassano vāsaṃ upagacchi saddhiṃ caturaṅginiyā senāya. Ye kho panānanda, puratthimāya disāya paṭirājāno, te rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāhaṃsu—  ‘ehi kho, mahārāja, svāgataṃ te, mahārāja, sakaṃ te, mahārāja, anusāsa, mahārājā’ti. Rājā mahāsudassano evamāha—  ‘pāṇo na hantabbo, adinnaṃ na ādātabbaṃ, kāmesu micchā na caritabbā, musā na bhaṇitabbā, majjaṃ na pātabbaṃ, yathābhuttañca bhuñjathā’ti. Ye kho panānanda, puratthimāya disāya paṭirājāno, te rañño mahāsudassanassa anuyantā ahesuṃ. Atha kho taṃ, ānanda, cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogāhetvā paccuttaritvā dakkhiṇaṃ disaṃ pavatti…pe…  dakkhiṇaṃ samuddaṃ ajjhogāhetvā paccuttaritvā pacchimaṃ disaṃ pavatti…pe…  pacchimaṃ samuddaṃ ajjhogāhetvā paccuttaritvā uttaraṃ disaṃ pavatti, anvadeva rājā mahāsudassano saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho panānanda, padese cakkaratanaṃ patiṭṭhāsi, tattha rājā mahāsudassano vāsaṃ upagacchi saddhiṃ caturaṅginiyā senāya. Ye kho panānanda, uttarāya disāya paṭirājāno, te rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāhaṃsu—  ‘ehi kho, mahārāja, svāgataṃ te, mahārāja, sakaṃ te, mahārāja, anusāsa, mahārājā’ti. Rājā mahāsudassano evamāha—  ‘pāṇo na hantabbo, adinnaṃ na ādātabbaṃ, kāmesu micchā na caritabbā, musā na bhaṇitabbā, majjaṃ na pātabbaṃ, yathābhuttañca bhuñjathā’ti. Ye kho panānanda, uttarāya disāya paṭirājāno, te rañño mahāsudassanassa anuyantā ahesuṃ.
26
+
27
+ Atha kho taṃ, ānanda, cakkaratanaṃ samuddapariyantaṃ pathaviṃ abhivijinitvā kusāvatiṃ rājadhāniṃ paccāgantvā rañño mahāsudassanassa antepuradvāre atthakaraṇapamukhe akkhāhataṃ maññe aṭṭhāsi rañño mahāsudassanassa antepuraṃ upasobhayamānaṃ. Rañño, ānanda, mahāsudassanassa evarūpaṃ cakkaratanaṃ pāturahosi.
28
+
29
+ ### Hatthiratana
30
+
31
+ Puna caparaṃ, ānanda, rañño mahāsudassanassa hatthiratanaṃ pāturahosi sabbaseto sattappatiṭṭho iddhimā vehāsaṅgamo uposatho nāma nāgarājā. Taṃ disvā rañño mahāsudassanassa cittaṃ pasīdi—  ‘bhaddakaṃ vata bho hatthiyānaṃ, sace damathaṃ upeyyā’ti. Atha kho taṃ, ānanda, hatthiratanaṃ—  seyyathāpi nāma gandhahatthājāniyo dīgharattaṃ suparidanto; evameva damathaṃ upagacchi. Bhūtapubbaṃ, ānanda, rājā mahāsudassano tameva hatthiratanaṃ vīmaṃsamāno pubbaṇhasamayaṃ abhiruhitvā samuddapariyantaṃ pathaviṃ anuyāyitvā kusāvatiṃ rājadhāniṃ paccāgantvā pātarāsamakāsi. Rañño, ānanda, mahāsudassanassa evarūpaṃ hatthiratanaṃ pāturahosi.
32
+
33
+ ### Assaratana
34
+
35
+ Puna caparaṃ, ānanda, rañño mahāsudassanassa assaratanaṃ pāturahosi sabbaseto kāḷasīso muñjakeso iddhimā vehāsaṅgamo valāhako nāma assarājā. Taṃ disvā rañño mahāsudassanassa cittaṃ pasīdi—  ‘bhaddakaṃ vata bho assayānaṃ sace damathaṃ upeyyā’ti. Atha kho taṃ, ānanda, assaratanaṃ seyyathāpi nāma bhaddo assājāniyo dīgharattaṃ suparidanto; evameva damathaṃ upagacchi. Bhūtapubbaṃ, ānanda, rājā mahāsudassano tameva assaratanaṃ vīmaṃsamāno pubbaṇhasamayaṃ abhiruhitvā samuddapariyantaṃ pathaviṃ anuyāyitvā kusāvatiṃ rājadhāniṃ paccāgantvā pātarāsamakāsi. Rañño, ānanda, mahāsudassanassa evarūpaṃ assaratanaṃ pāturahosi.
36
+
37
+ ### Maṇiratana
38
+
39
+ Puna caparaṃ, ānanda, rañño mahāsudassanassa maṇiratanaṃ pāturahosi. So ahosi maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno. Tassa kho panānanda, maṇiratanassa ābhā samantā yojanaṃ phuṭā ahosi. Bhūtapubbaṃ, ānanda, rājā mahāsudassano tameva maṇiratanaṃ vīmaṃsamāno caturaṅginiṃ senaṃ sannayhitvā maṇiṃ dhajaggaṃ āropetvā rattandhakāratimisāya pāyāsi. Ye kho panānanda, samantā gāmā ahesuṃ, te tenobhāsena kammante payojesuṃ divāti maññamānā. Rañño, ānanda, mahāsudassanassa evarūpaṃ maṇiratanaṃ pāturahosi.
40
+
41
+ ### Itthiratana
42
+
43
+ Puna caparaṃ, ānanda, rañño mahāsudassanassa itthiratanaṃ pāturahosi abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā nātidīghā nātirassā nātikisā nātithūlā nātikāḷikā nāccodātā atikkantā mānusivaṇṇaṃ appattā dibbavaṇṇaṃ. Tassa kho panānanda, itthiratanassa evarūpo kāyasamphasso hoti, seyyathāpi nāma tūlapicuno vā kappāsapicuno vā. Tassa kho panānanda, itthiratanassa sīte uṇhāni gattāni honti, uṇhe sītāni. Tassa kho panānanda, itthiratanassa kāyato candanagandho vāyati, mukhato uppalagandho. Taṃ kho panānanda, itthiratanaṃ rañño mahāsudassanassa pubbuṭṭhāyinī ahosi pacchānipātinī kiṃkārapaṭissāvinī manāpacārinī piyavādinī. Taṃ kho panānanda, itthiratanaṃ rājānaṃ mahāsudassanaṃ manasāpi no aticari, kuto pana kāyena. Rañño, ānanda, mahāsudassanassa evarūpaṃ itthiratanaṃ pāturahosi.
44
+
45
+ ### Gahapatiratana
46
+
47
+ Puna caparaṃ, ānanda, rañño mahāsudassanassa gahapatiratanaṃ pāturahosi. Tassa kammavipākajaṃ dibbacakkhu pāturahosi yena nidhiṃ passati sassāmikampi assāmikampi. So rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāha—  ‘appossukko tvaṃ, deva, hohi, ahaṃ te dhanena dhanakaraṇīyaṃ karissāmī’ti. Bhūtapubbaṃ, ānanda, rājā mahāsudassano tameva gahapatiratanaṃ vīmaṃsamāno nāvaṃ abhiruhitvā majjhe gaṅgāya nadiyā sotaṃ ogāhitvā gahapatiratanaṃ etadavoca—  ‘attho me, gahapati, hiraññasuvaṇṇenā’ti. ‘Tena hi, mahārāja, ekaṃ tīraṃ nāvā upetū’ti. ‘Idheva me, gahapati, attho hiraññasuvaṇṇenā’ti. Atha kho taṃ, ānanda, gahapatiratanaṃ ubhohi hatthehi udakaṃ omasitvā pūraṃ hiraññasuvaṇṇassa kumbhiṃ uddharitvā rājānaṃ mahāsudassanaṃ etadavoca—  ‘alamettāvatā, mahārāja, katamettāvatā, mahārāja, pūjitamettāvatā, mahārājā’ti? Rājā mahāsudassano evamāha—  ‘alamettāvatā, gahapati, katamettāvatā, gahapati, pūjitamettāvatā, gahapatī’ti. Rañño, ānanda, mahāsudassanassa evarūpaṃ gahapatiratanaṃ pāturahosi.
48
+
49
+ ### Pariṇāyakaratana
50
+
51
+ Puna caparaṃ, ānanda, rañño mahāsudassanassa pariṇāyakaratanaṃ pāturahosi paṇḍito viyatto medhāvī paṭibalo rājānaṃ mahāsudassanaṃ upayāpetabbaṃ upayāpetuṃ, apayāpetabbaṃ apayāpetuṃ, ṭhapetabbaṃ ṭhapetuṃ. So rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāha—  ‘appossukko tvaṃ, deva, hohi, ahamanusāsissāmī’ti. Rañño, ānanda, mahāsudassanassa evarūpaṃ pariṇāyakaratanaṃ pāturahosi.
52
+
53
+ Rājā, ānanda, mahāsudassano imehi sattahi ratanehi samannāgato ahosi.
54
+
55
+ ## Cakkaratana
56
+
57
+ Rājā, ānanda, mahāsudassano sattahi ratanehi samannāgato ahosi catūhi ca iddhīhi. Katamehi sattahi? Idhānanda, rañño mahāsudassanassa tadahuposathe pannarase sīsaṃnhātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pāturahosi sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ. Disvā rañño mahāsudassanassa etadahosi—  ‘sutaṃ kho pana metaṃ—  “yassa rañño khattiyassa muddhāvasittassa tadahuposathe pannarase sīsaṃnhātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātubhavati sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ, so hoti rājā cakkavattī”ti. Assaṃ nu kho ahaṃ rājā cakkavattī’ti.
58
+
59
+ Atha kho, ānanda, rājā mahāsudassano uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā vāmena hatthena suvaṇṇabhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃ abbhukkiri—  ‘pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratanan’ti. Atha kho taṃ, ānanda, cakkaratanaṃ puratthimaṃ disaṃ pavatti, anvadeva rājā mahāsudassano saddhiṃ caturaṅginiyā senāya, yasmiṃ kho panānanda, padese cakkaratanaṃ patiṭṭhāsi, tattha rājā mahāsudassano vāsaṃ upagacchi saddhiṃ caturaṅginiyā senāya. Ye kho panānanda, puratthimāya disāya paṭirājāno, te rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāhaṃsu—  ‘ehi kho, mahārāja, svāgataṃ te, mahārāja, sakaṃ te, mahārāja, anusāsa, mahārājā’ti. Rājā mahāsudassano evamāha—  ‘pāṇo na hantabbo, adinnaṃ na ādātabbaṃ, kāmesu micchā na caritabbā, musā na bhaṇitabbā, majjaṃ na pātabbaṃ, yathābhuttañca bhuñjathā’ti. Ye kho panānanda, puratthimāya disāya paṭirājāno, te rañño mahāsudassanassa anuyantā ahesuṃ. Atha kho taṃ, ānanda, cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogāhetvā paccuttaritvā dakkhiṇaṃ disaṃ pavatti…pe…  dakkhiṇaṃ samuddaṃ ajjhogāhetvā paccuttaritvā pacchimaṃ disaṃ pavatti…pe…  pacchimaṃ samuddaṃ ajjhogāhetvā paccuttaritvā uttaraṃ disaṃ pavatti, anvadeva rājā mahāsudassano saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho panānanda, padese cakkaratanaṃ patiṭṭhāsi, tattha rājā mahāsudassano vāsaṃ upagacchi saddhiṃ caturaṅginiyā senāya. Ye kho panānanda, uttarāya disāya paṭirājāno, te rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāhaṃsu—  ‘ehi kho, mahārāja, svāgataṃ te, mahārāja, sakaṃ te, mahārāja, anusāsa, mahārājā’ti. Rājā mahāsudassano evamāha—  ‘pāṇo na hantabbo, adinnaṃ na ādātabbaṃ, kāmesu micchā na caritabbā, musā na bhaṇitabbā, majjaṃ na pātabbaṃ, yathābhuttañca bhuñjathā’ti. Ye kho panānanda, uttarāya disāya paṭirājāno, te rañño mahāsudassanassa anuyantā ahesuṃ.
60
+
61
+ Atha kho taṃ, ānanda, cakkaratanaṃ samuddapariyantaṃ pathaviṃ abhivijinitvā kusāvatiṃ rājadhāniṃ paccāgantvā rañño mahāsudassanassa antepuradvāre atthakaraṇapamukhe akkhāhataṃ maññe aṭṭhāsi rañño mahāsudassanassa antepuraṃ upasobhayamānaṃ. Rañño, ānanda, mahāsudassanassa evarūpaṃ cakkaratanaṃ pāturahosi.
62
+
63
+ ## Hatthiratana
64
+
65
+ Puna caparaṃ, ānanda, rañño mahāsudassanassa hatthiratanaṃ pāturahosi sabbaseto sattappatiṭṭho iddhimā vehāsaṅgamo uposatho nāma nāgarājā. Taṃ disvā rañño mahāsudassanassa cittaṃ pasīdi—  ‘bhaddakaṃ vata bho hatthiyānaṃ, sace damathaṃ upeyyā’ti. Atha kho taṃ, ānanda, hatthiratanaṃ—  seyyathāpi nāma gandhahatthājāniyo dīgharattaṃ suparidanto; evameva damathaṃ upagacchi. Bhūtapubbaṃ, ānanda, rājā mahāsudassano tameva hatthiratanaṃ vīmaṃsamāno pubbaṇhasamayaṃ abhiruhitvā samuddapariyantaṃ pathaviṃ anuyāyitvā kusāvatiṃ rājadhāniṃ paccāgantvā pātarāsamakāsi. Rañño, ānanda, mahāsudassanassa evarūpaṃ hatthiratanaṃ pāturahosi.
66
+
67
+ ## Assaratana
68
+
69
+ Puna caparaṃ, ānanda, rañño mahāsudassanassa assaratanaṃ pāturahosi sabbaseto kāḷasīso muñjakeso iddhimā vehāsaṅgamo valāhako nāma assarājā. Taṃ disvā rañño mahāsudassanassa cittaṃ pasīdi—  ‘bhaddakaṃ vata bho assayānaṃ sace damathaṃ upeyyā’ti. Atha kho taṃ, ānanda, assaratanaṃ seyyathāpi nāma bhaddo assājāniyo dīgharattaṃ suparidanto; evameva damathaṃ upagacchi. Bhūtapubbaṃ, ānanda, rājā mahāsudassano tameva assaratanaṃ vīmaṃsamāno pubbaṇhasamayaṃ abhiruhitvā samuddapariyantaṃ pathaviṃ anuyāyitvā kusāvatiṃ rājadhāniṃ paccāgantvā pātarāsamakāsi. Rañño, ānanda, mahāsudassanassa evarūpaṃ assaratanaṃ pāturahosi.
70
+
71
+ ## Maṇiratana
72
+
73
+ Puna caparaṃ, ānanda, rañño mahāsudassanassa maṇiratanaṃ pāturahosi. So ahosi maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno. Tassa kho panānanda, maṇiratanassa ābhā samantā yojanaṃ phuṭā ahosi. Bhūtapubbaṃ, ānanda, rājā mahāsudassano tameva maṇiratanaṃ vīmaṃsamāno caturaṅginiṃ senaṃ sannayhitvā maṇiṃ dhajaggaṃ āropetvā rattandhakāratimisāya pāyāsi. Ye kho panānanda, samantā gāmā ahesuṃ, te tenobhāsena kammante payojesuṃ divāti maññamānā. Rañño, ānanda, mahāsudassanassa evarūpaṃ maṇiratanaṃ pāturahosi.
74
+
75
+ ## Itthiratana
76
+
77
+ Puna caparaṃ, ānanda, rañño mahāsudassanassa itthiratanaṃ pāturahosi abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā nātidīghā nātirassā nātikisā nātithūlā nātikāḷikā nāccodātā atikkantā mānusivaṇṇaṃ appattā dibbavaṇṇaṃ. Tassa kho panānanda, itthiratanassa evarūpo kāyasamphasso hoti, seyyathāpi nāma tūlapicuno vā kappāsapicuno vā. Tassa kho panānanda, itthiratanassa sīte uṇhāni gattāni honti, uṇhe sītāni. Tassa kho panānanda, itthiratanassa kāyato candanagandho vāyati, mukhato uppalagandho. Taṃ kho panānanda, itthiratanaṃ rañño mahāsudassanassa pubbuṭṭhāyinī ahosi pacchānipātinī kiṃkārapaṭissāvinī manāpacārinī piyavādinī. Taṃ kho panānanda, itthiratanaṃ rājānaṃ mahāsudassanaṃ manasāpi no aticari, kuto pana kāyena. Rañño, ānanda, mahāsudassanassa evarūpaṃ itthiratanaṃ pāturahosi.
78
+
79
+ ## Gahapatiratana
80
+
81
+ Puna caparaṃ, ānanda, rañño mahāsudassanassa gahapatiratanaṃ pāturahosi. Tassa kammavipākajaṃ dibbacakkhu pāturahosi yena nidhiṃ passati sassāmikampi assāmikampi. So rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāha—  ‘appossukko tvaṃ, deva, hohi, ahaṃ te dhanena dhanakaraṇīyaṃ karissāmī’ti. Bhūtapubbaṃ, ānanda, rājā mahāsudassano tameva gahapatiratanaṃ vīmaṃsamāno nāvaṃ abhiruhitvā majjhe gaṅgāya nadiyā sotaṃ ogāhitvā gahapatiratanaṃ etadavoca—  ‘attho me, gahapati, hiraññasuvaṇṇenā’ti. ‘Tena hi, mahārāja, ekaṃ tīraṃ nāvā upetū’ti. ‘Idheva me, gahapati, attho hiraññasuvaṇṇenā’ti. Atha kho taṃ, ānanda, gahapatiratanaṃ ubhohi hatthehi udakaṃ omasitvā pūraṃ hiraññasuvaṇṇassa kumbhiṃ uddharitvā rājānaṃ mahāsudassanaṃ etadavoca—  ‘alamettāvatā, mahārāja, katamettāvatā, mahārāja, pūjitamettāvatā, mahārājā’ti? Rājā mahāsudassano evamāha—  ‘alamettāvatā, gahapati, katamettāvatā, gahapati, pūjitamettāvatā, gahapatī’ti. Rañño, ānanda, mahāsudassanassa evarūpaṃ gahapatiratanaṃ pāturahosi.
82
+
83
+ ## Pariṇāyakaratana
84
+
85
+ Puna caparaṃ, ānanda, rañño mahāsudassanassa pariṇāyakaratanaṃ pāturahosi paṇḍito viyatto medhāvī paṭibalo rājānaṃ mahāsudassanaṃ upayāpetabbaṃ upayāpetuṃ, apayāpetabbaṃ apayāpetuṃ, ṭhapetabbaṃ ṭhapetuṃ. So rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāha—  ‘appossukko tvaṃ, deva, hohi, ahamanusāsissāmī’ti. Rañño, ānanda, mahāsudassanassa evarūpaṃ pariṇāyakaratanaṃ pāturahosi.
86
+
87
+ Rājā, ānanda, mahāsudassano imehi sattahi ratanehi samannāgato ahosi.
88
+
89
+ ## Catuiddhisamannāgata
90
+
91
+ Rājā, ānanda, mahāsudassano catūhi iddhīhi samannāgato ahosi. Katamāhi catūhi iddhīhi? Idhānanda, rājā mahāsudassano abhirūpo ahosi dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato ativiya aññehi manussehi. Rājā, ānanda, mahāsudassano imāya paṭhamāya iddhiyā samannāgato ahosi.
92
+
93
+ Puna caparaṃ, ānanda, rājā mahāsudassano dīghāyuko ahosi ciraṭṭhitiko ativiya aññehi manussehi. Rājā, ānanda, mahāsudassano imāya dutiyāya iddhiyā samannāgato ahosi.
94
+
95
+ Puna caparaṃ, ānanda, rājā mahāsudassano appābādho ahosi appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya ativiya aññehi manussehi. Rājā, ānanda, mahāsudassano imāya tatiyāya iddhiyā samannāgato ahosi.
96
+
97
+ Puna caparaṃ, ānanda, rājā mahāsudassano brāhmaṇagahapatikānaṃ piyo ahosi manāpo. Seyyathāpi, ānanda, pitā puttānaṃ piyo hoti manāpo; evameva kho, ānanda, rājā mahāsudassano brāhmaṇagahapatikānaṃ piyo ahosi manāpo. Raññopi, ānanda, mahāsudassanassa brāhmaṇagahapatikā piyā ahesuṃ manāpā. Seyyathāpi, ānanda, pitu puttā piyā honti manāpā; evameva kho, ānanda, raññopi mahāsudassanassa brāhmaṇagahapatikā piyā ahesuṃ manāpā.
98
+
99
+ Bhūtapubbaṃ, ānanda, rājā mahāsudassano caturaṅginiyā senāya uyyānabhūmiṃ niyyāsi. Atha kho, ānanda, brāhmaṇagahapatikā rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāhaṃsu—  ‘ataramāno, deva, yāhi, yathā taṃ mayaṃ cirataraṃ passeyyāmā’ti. Rājāpi, ānanda, mahāsudassano sārathiṃ āmantesi—  ‘ataramāno, sārathi, rathaṃ pesehi, yathā ahaṃ brāhmaṇagahapatike cirataraṃ passeyyan’ti. Rājā, ānanda, mahāsudassano imāya catutthiyā iddhiyā samannāgato ahosi. Rājā, ānanda, mahāsudassano imāhi catūhi iddhīhi samannāgato ahosi.
100
+
101
+ ## Dhammapāsādapokkharaṇī
102
+
103
+ Atha kho, ānanda, rañño mahāsudassanassa etadahosi—  ‘yannūnāhaṃ imāsu tālantarikāsu dhanusate dhanusate pokkharaṇiyo māpeyyan’ti.
104
+
105
+ Māpesi kho, ānanda, rājā mahāsudassano tāsu tālantarikāsu dhanusate dhanusate pokkharaṇiyo. Tā kho panānanda, pokkharaṇiyo catunnaṃ vaṇṇānaṃ iṭṭhakāhi citā ahesuṃ—  ekā iṭṭhakā sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā.
106
+
107
+ Tāsu kho panānanda, pokkharaṇīsu cattāri cattāri sopānāni ahesuṃ catunnaṃ vaṇṇānaṃ, ekaṃ sopānaṃ sovaṇṇamayaṃ ekaṃ rūpiyamayaṃ ekaṃ veḷuriyamayaṃ ekaṃ phalikamayaṃ. Sovaṇṇamayassa sopānassa sovaṇṇamayā thambhā ahesuṃ, rūpiyamayā sūciyo ca uṇhīsañca. Rūpiyamayassa sopānassa rūpiyamayā thambhā ahesuṃ, sovaṇṇamayā sūciyo ca uṇhīsañca. Veḷuriyamayassa sopānassa veḷuriyamayā thambhā ahesuṃ, phalikamayā sūciyo ca uṇhīsañca. Phalikamayassa sopānassa phalikamayā thambhā ahesuṃ, veḷuriyamayā sūciyo ca uṇhīsañca. Tā kho panānanda, pokkharaṇiyo dvīhi vedikāhi parikkhittā ahesuṃ ekā vedikā sovaṇṇamayā, ekā rūpiyamayā. Sovaṇṇamayāya vedikāya sovaṇṇamayā thambhā ahesuṃ, rūpiyamayā sūciyo ca uṇhīsañca. Rūpiyamayāya vedikāya rūpiyamayā thambhā ahesuṃ, sovaṇṇamayā sūciyo ca uṇhīsañca.
108
+
109
+ Atha kho, ānanda, rañño mahāsudassanassa etadahosi—  ‘yannūnāhaṃ imāsu pokkharaṇīsu evarūpaṃ mālaṃ ropāpeyyaṃ uppalaṃ padumaṃ kumudaṃ puṇḍarīkaṃ sabbotukaṃ sabbajanassa anāvaṭan’ti. Ropāpesi kho, ānanda, rājā mahāsudassano tāsu pokkharaṇīsu evarūpaṃ mālaṃ uppalaṃ padumaṃ kumudaṃ puṇḍarīkaṃ sabbotukaṃ sabbajanassa anāvaṭaṃ.
110
+
111
+ Atha kho, ānanda, rañño mahāsudassanassa etadahosi—  ‘yannūnāhaṃ imāsaṃ pokkharaṇīnaṃ tīre nhāpake purise ṭhapeyyaṃ, ye āgatāgataṃ janaṃ nhāpessantī’ti. Ṭhapesi kho, ānanda, rājā mahāsudassano tāsaṃ pokkharaṇīnaṃ tīre nhāpake purise, ye āgatāgataṃ janaṃ nhāpesuṃ.
112
+
113
+ Atha kho, ānanda, rañño mahāsudassanassa etadahosi—  ‘yannūnāhaṃ imāsaṃ pokkharaṇīnaṃ tīre evarūpaṃ dānaṃ paṭṭhapeyyaṃ—  annaṃ annaṭṭhikassa, pānaṃ pānaṭṭhikassa, vatthaṃ vatthaṭṭhikassa, yānaṃ yānaṭṭhikassa, sayanaṃ sayanaṭṭhikassa, itthiṃ itthiṭṭhikassa, hiraññaṃ hiraññaṭṭhikassa, suvaṇṇaṃ suvaṇṇaṭṭhikassā’ti. Paṭṭhapesi kho, ānanda, rājā mahāsudassano tāsaṃ pokkharaṇīnaṃ tīre evarūpaṃ dānaṃ—  annaṃ annaṭṭhikassa, pānaṃ pānaṭṭhikassa, vatthaṃ vatthaṭṭhikassa, yānaṃ yānaṭṭhikassa, sayanaṃ sayanaṭṭhikassa, itthiṃ itthiṭṭhikassa, hiraññaṃ hiraññaṭṭhikassa, suvaṇṇaṃ suvaṇṇaṭṭhikassa.
114
+
115
+ Atha kho, ānanda, brāhmaṇagahapatikā pahūtaṃ sāpateyyaṃ ādāya rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāhaṃsu—  ‘idaṃ, deva, pahūtaṃ sāpateyyaṃ devaññeva uddissa ābhataṃ, taṃ devo paṭiggaṇhatū’ti. ‘Alaṃ, bho, mamapidaṃ pahūtaṃ sāpateyyaṃ dhammikena balinā abhisaṅkhataṃ, tañca vo hotu, ito ca bhiyyo harathā’ti. Te raññā paṭikkhittā ekamantaṃ apakkamma evaṃ samacintesuṃ—  ‘na kho etaṃ amhākaṃ patirūpaṃ, yaṃ mayaṃ imāni sāpateyyāni punadeva sakāni gharāni paṭihareyyāma. Yannūna mayaṃ rañño mahāsudassanassa nivesanaṃ māpeyyāmā’ti. Te rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāhaṃsu—  ‘nivesanaṃ te, deva, māpessāmā’ti. Adhivāsesi kho, ānanda, rājā mahāsudassano tuṇhībhāvena.
116
+
117
+ Atha kho, ānanda, sakko devānamindo rañño mahāsudassanassa cetasā cetoparivitakkamaññāya vissakammaṃ devaputtaṃ āmantesi—  ‘ehi tvaṃ, samma vissakamma, rañño mahāsudassanassa nivesanaṃ māpehi dhammaṃ nāma pāsādan’ti. ‘Evaṃ, bhaddantavā’ti kho, ānanda, vissakammo devaputto sakkassa devānamindassa paṭissutvā seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya; evameva—  devesu tāvatiṃsesu antarahito rañño mahāsudassanassa purato pāturahosi. Atha kho, ānanda, vissakammo devaputto rājānaṃ mahāsudassanaṃ etadavoca—  ‘nivesanaṃ te, deva, māpessāmi dhammaṃ nāma pāsādan’ti. Adhivāsesi kho, ānanda, rājā mahāsudassano tuṇhībhāvena.
118
+
119
+ Māpesi kho, ānanda, vissakammo devaputto rañño mahāsudassanassa nivesanaṃ dhammaṃ nāma pāsādaṃ. Dhammo, ānanda, pāsādo puratthimena pacchimena ca yojanaṃ āyāmena ahosi. Uttarena dakkhiṇena ca aḍḍhayojanaṃ vitthārena. Dhammassa, ānanda, pāsādassa tiporisaṃ uccatarena vatthu citaṃ ahosi catunnaṃ vaṇṇānaṃ iṭṭhakāhi—  ekā iṭṭhakā sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā.
120
+
121
+ Dhammassa, ānanda, pāsādassa caturāsītithambhasahassāni ahesuṃ catunnaṃ vaṇṇānaṃ—  eko thambho sovaṇṇamayo, eko rūpiyamayo, eko veḷuriyamayo, eko phalikamayo. Dhammo, ānanda, pāsādo catunnaṃ vaṇṇānaṃ phalakehi santhato ahosi—  ekaṃ phalakaṃ sovaṇṇamayaṃ, ekaṃ rūpiyamayaṃ, ekaṃ veḷuriyamayaṃ, ekaṃ phalikamayaṃ.
122
+
123
+ Dhammassa, ānanda, pāsādassa catuvīsati sopānāni ahesuṃ catunnaṃ vaṇṇānaṃ—  ekaṃ sopānaṃ sovaṇṇamayaṃ, ekaṃ rūpiyamayaṃ, ekaṃ veḷuriyamayaṃ, ekaṃ phalikamayaṃ. Sovaṇṇamayassa sopānassa sovaṇṇamayā thambhā ahesuṃ rūpiyamayā sūciyo ca uṇhīsañca. Rūpiyamayassa sopānassa rūpiyamayā thambhā ahesuṃ sovaṇṇamayā sūciyo ca uṇhīsañca. Veḷuriyamayassa sopānassa veḷuriyamayā thambhā ahesuṃ phalikamayā sūciyo ca uṇhīsañca. Phalikamayassa sopānassa phalikamayā thambhā ahesuṃ veḷuriyamayā sūciyo ca uṇhīsañca.
124
+
125
+ Dhamme, ānanda, pāsāde caturāsītikūṭāgārasahassāni ahesuṃ catunnaṃ vaṇṇānaṃ—  ekaṃ kūṭāgāraṃ sovaṇṇamayaṃ, ekaṃ rūpiyamayaṃ, ekaṃ veḷuriyamayaṃ, ekaṃ phalikamayaṃ. Sovaṇṇamaye kūṭāgāre rūpiyamayo pallaṅko paññatto ahosi, rūpiyamaye kūṭāgāre sovaṇṇamayo pallaṅko paññatto ahosi, veḷuriyamaye kūṭāgāre dantamayo pallaṅko paññatto ahosi, phalikamaye kūṭāgāre sāramayo pallaṅko paññatto ahosi. Sovaṇṇamayassa kūṭāgārassa dvāre rūpiyamayo tālo ṭhito ahosi, tassa rūpiyamayo khandho sovaṇṇamayāni pattāni ca phalāni ca. Rūpiyamayassa kūṭāgārassa dvāre sovaṇṇamayo tālo ṭhito ahosi, tassa sovaṇṇamayo khandho, rūpiyamayāni pattāni ca phalāni ca. Veḷuriyamayassa kūṭāgārassa dvāre phalikamayo tālo ṭhito ahosi, tassa phalikamayo khandho, veḷuriyamayāni pattāni ca phalāni ca. Phalikamayassa kūṭāgārassa dvāre veḷuriyamayo tālo ṭhito ahosi, tassa veḷuriyamayo khandho, phalikamayāni pattāni ca phalāni ca.
126
+
127
+ Atha kho, ānanda, rañño mahāsudassanassa etadahosi—  ‘yannūnāhaṃ mahāviyūhassa kūṭāgārassa dvāre sabbasovaṇṇamayaṃ tālavanaṃ māpeyyaṃ, yattha divāvihāraṃ nisīdissāmī’ti. Māpesi kho, ānanda, rājā mahāsudassano mahāviyūhassa kūṭāgārassa dvāre sabbasovaṇṇamayaṃ tālavanaṃ, yattha divāvihāraṃ nisīdi. Dhammo, ānanda, pāsādo dvīhi vedikāhi parikkhitto ahosi, ekā vedikā sovaṇṇamayā, ekā rūpiyamayā. Sovaṇṇamayāya vedikāya sovaṇṇamayā thambhā ahesuṃ, rūpiyamayā sūciyo ca uṇhīsañca. Rūpiyamayāya vedikāya rūpiyamayā thambhā ahesuṃ, sovaṇṇamayā sūciyo ca uṇhīsañca.
128
+
129
+ Dhammo, ānanda, pāsādo dvīhi kiṅkiṇikajālehi parikkhitto ahosi—  ekaṃ jālaṃ sovaṇṇamayaṃ ekaṃ rūpiyamayaṃ. Sovaṇṇamayassa jālassa rūpiyamayā kiṅkiṇikā ahesuṃ, rūpiyamayassa jālassa sovaṇṇamayā kiṅkiṇikā ahesuṃ. Tesaṃ kho panānanda, kiṅkiṇikajālānaṃ vāteritānaṃ saddo ahosi vaggu ca rajanīyo ca khamanīyo ca madanīyo ca. Seyyathāpi, ānanda, pañcaṅgikassa tūriyassa suvinītassa suppaṭitāḷitassa sukusalehi samannāhatassa saddo hoti, vaggu ca rajanīyo ca khamanīyo ca madanīyo ca; evameva kho, ānanda, tesaṃ kiṅkiṇikajālānaṃ vāteritānaṃ saddo ahosi vaggu ca rajanīyo ca khamanīyo ca madanīyo ca. Ye kho panānanda, tena samayena kusāvatiyā rājadhāniyā dhuttā ahesuṃ soṇḍā pipāsā, te tesaṃ kiṅkiṇikajālānaṃ vāteritānaṃ saddena paricāresuṃ. Niṭṭhito kho panānanda, dhammo pāsādo duddikkho ahosi musati cakkhūni. Seyyathāpi, ānanda, vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ abbhussakkamāno duddikkho hoti musati cakkhūni; evameva kho, ānanda, dhammo pāsādo duddikkho ahosi musati cakkhūni.
130
+
131
+ Atha kho, ānanda, rañño mahāsudassanassa etadahosi—  ‘yannūnāhaṃ dhammassa pāsādassa purato dhammaṃ nāma pokkharaṇiṃ māpeyyan’ti. Māpesi kho, ānanda, rājā mahāsudassano dhammassa pāsādassa purato dhammaṃ nāma pokkharaṇiṃ. Dhammā, ānanda, pokkharaṇī puratthimena pacchimena ca yojanaṃ āyāmena ahosi, uttarena dakkhiṇena ca aḍḍhayojanaṃ vitthārena. Dhammā, ānanda, pokkharaṇī catunnaṃ vaṇṇānaṃ iṭṭhakāhi citā ahosi—  ekā iṭṭhakā sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā.
132
+
133
+ Dhammāya, ānanda, pokkharaṇiyā catuvīsati sopānāni ahesuṃ catunnaṃ vaṇṇānaṃ—  ekaṃ sopānaṃ sovaṇṇamayaṃ, ekaṃ rūpiyamayaṃ, ekaṃ veḷuriyamayaṃ, ekaṃ phalikamayaṃ. Sovaṇṇamayassa sopānassa sovaṇṇamayā thambhā ahesuṃ rūpiyamayā sūciyo ca uṇhīsañca. Rūpiyamayassa sopānassa rūpiyamayā thambhā ahesuṃ sovaṇṇamayā sūciyo ca uṇhīsañca. Veḷuriyamayassa sopānassa veḷuriyamayā thambhā ahesuṃ phalikamayā sūciyo ca uṇhīsañca. Phalikamayassa sopānassa phalikamayā thambhā ahesuṃ veḷuriyamayā sūciyo ca uṇhīsañca.
134
+
135
+ Dhammā, ānanda, pokkharaṇī dvīhi vedikāhi parikkhittā ahosi—  ekā vedikā sovaṇṇamayā, ekā rūpiyamayā. Sovaṇṇamayāya vedikāya sovaṇṇamayā thambhā ahesuṃ rūpiyamayā sūciyo ca uṇhīsañca. Rūpiyamayāya vedikāya rūpiyamayā thambhā ahesuṃ sovaṇṇamayā sūciyo ca uṇhīsañca.
136
+
137
+ Dhammā, ānanda, pokkharaṇī sattahi tālapantīhi parikkhittā ahosi—  ekā tālapanti sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā, ekā lohitaṅkamayā, ekā masāragallamayā, ekā sabbaratanamayā. Sovaṇṇamayassa tālassa sovaṇṇamayo khandho ahosi rūpiyamayāni pattāni ca phalāni ca. Rūpiyamayassa tālassa rūpiyamayo khandho ahosi sovaṇṇamayāni pattāni ca phalāni ca. Veḷuriyamayassa tālassa veḷuriyamayo khandho ahosi phalikamayāni pattāni ca phalāni ca. Phalikamayassa tālassa phalikamayo khandho ahosi veḷuriyamayāni pattāni ca phalāni ca. Lohitaṅkamayassa tālassa lohitaṅkamayo khandho ahosi masāragallamayāni pattāni ca phalāni ca. Masāragallamayassa tālassa masāragallamayo khandho ahosi lohitaṅkamayāni pattāni ca phalāni ca. Sabbaratanamayassa tālassa sabbaratanamayo khandho ahosi, sabbaratanamayāni pattāni ca phalāni ca. Tāsaṃ kho panānanda, tālapantīnaṃ vāteritānaṃ saddo ahosi, vaggu ca rajanīyo ca khamanīyo ca madanīyo ca. Seyyathāpi, ānanda, pañcaṅgikassa tūriyassa suvinītassa suppaṭitāḷitassa sukusalehi samannāhatassa saddo hoti vaggu ca rajanīyo ca khamanīyo ca madanīyo ca; evameva kho, ānanda, tāsaṃ tālapantīnaṃ vāteritānaṃ saddo ahosi vaggu ca rajanīyo ca khamanīyo ca madanīyo ca. Ye kho panānanda, tena samayena kusāvatiyā rājadhāniyā dhuttā ahesuṃ soṇḍā pipāsā, te tāsaṃ tālapantīnaṃ vāteritānaṃ saddena paricāresuṃ.
138
+
139
+ Niṭṭhite kho panānanda, dhamme pāsāde niṭṭhitāya dhammāya ca pokkharaṇiyā rājā mahāsudassano ‘ye tena samayena samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā’, te sabbakāmehi santappetvā dhammaṃ pāsādaṃ abhiruhi.
140
+
141
+ Paṭhamabhāṇavāro.
142
+
143
+ ## Jhānasampatti
144
+
145
+ Atha kho, ānanda, rañño mahāsudassanassa etadahosi—  ‘kissa nu kho me idaṃ kammassa phalaṃ kissa kammassa vipāko, yenāhaṃ etarahi evaṃmahiddhiko evaṃmahānubhāvo’ti? Atha kho, ānanda, rañño mahāsudassanassa etadahosi—  ‘tiṇṇaṃ kho me idaṃ kammānaṃ phalaṃ tiṇṇaṃ kammānaṃ vipāko, yenāhaṃ etarahi evaṃmahiddhiko evaṃmahānubhāvo, seyyathidaṃ—  dānassa damassa saṃyamassā’ti.
146
+
147
+ Atha kho, ānanda, rājā mahāsudassano yena mahāviyūhaṃ kūṭāgāraṃ tenupasaṅkami; upasaṅkamitvā mahāviyūhassa kūṭāgārassa dvāre ṭhito udānaṃ udānesi—  ‘tiṭṭha, kāmavitakka, tiṭṭha, byāpādavitakka, tiṭṭha, vihiṃsāvitakka. Ettāvatā, kāmavitakka, ettāvatā, byāpādavitakka, ettāvatā, vihiṃsāvitakkā’ti.
148
+
149
+ Atha kho, ānanda, rājā mahāsudassano mahāviyūhaṃ kūṭāgāraṃ pavisitvā sovaṇṇamaye pallaṅke nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsi. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsi. Pītiyā ca virāgā upekkhako ca vihāsi, sato ca sampajāno sukhañca kāyena paṭisaṃvedesi, yaṃ taṃ ariyā ācikkhanti—  ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja vihāsi. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsi.
150
+
151
+ Atha kho, ānanda, rājā mahāsudassano mahāviyūhā kūṭāgārā nikkhamitvā sovaṇṇamayaṃ kūṭāgāraṃ pavisitvā rūpiyamaye pallaṅke nisinno mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi. Karuṇāsahagatena cetasā…pe…  muditāsahagatena cetasā…pe…  upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi.
152
+
153
+ ## Caturāsītinagarasahassādi
154
+
155
+ Rañño, ānanda, mahāsudassanassa caturāsīti nagarasahassāni ahesuṃ kusāvatīrājadhānippamukhāni; caturāsīti pāsādasahassāni ahesuṃ dhammapāsādappamukhāni; caturāsīti kūṭāgārasahassāni ahesuṃ mahāviyūhakūṭāgārappamukhāni; caturāsīti pallaṅkasahassāni ahesuṃ sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni; caturāsīti nāgasahassāni ahesuṃ sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni; caturāsīti assasahassāni ahesuṃ sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni; caturāsīti rathasahassāni ahesuṃ sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni; caturāsīti maṇisahassāni ahesuṃ maṇiratanappamukhāni; caturāsīti itthisahassāni ahesuṃ subhaddādevippamukhāni; caturāsīti gahapatisahassāni ahesuṃ gahapatiratanappamukhāni; caturāsīti khattiyasahassāni ahesuṃ anuyantāni pariṇāyakaratanappamukhāni; caturāsīti dhenusahassāni ahesuṃ duhasandanāni kaṃsūpadhāraṇāni; caturāsīti vatthakoṭisahassāni ahesuṃ khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ; rañño, ānanda, mahāsudassanassa caturāsīti thālipākasahassāni ahesuṃ sāyaṃ pātaṃ bhattābhihāro abhihariyittha.
156
+
157
+ Tena kho panānanda, samayena rañño mahāsudassanassa caturāsīti nāgasahassāni sāyaṃ pātaṃ upaṭṭhānaṃ āgacchanti. Atha kho, ānanda, rañño mahāsudassanassa etadahosi—  ‘imāni kho me caturāsīti nāgasahassāni sāyaṃ pātaṃ upaṭṭhānaṃ āgacchanti, yannūna vassasatassa vassasatassa accayena dvecattālīsaṃ dvecattālīsaṃ nāgasahassāni sakiṃ sakiṃ upaṭṭhānaṃ āgaccheyyun’ti. Atha kho, ānanda, rājā mahāsudassano pariṇāyakaratanaṃ āmantesi—  ‘imāni kho me, samma pariṇāyakaratana, caturāsīti nāgasahassāni sāyaṃ pātaṃ upaṭṭhānaṃ āgacchanti, tena hi, samma pariṇāyakaratana, vassasatassa vassasatassa accayena dvecattālīsaṃ dvecattālīsaṃ nāgasahassāni sakiṃ sakiṃ upaṭṭhānaṃ āgacchantū’ti. ‘Evaṃ, devā’ti kho, ānanda, pariṇāyakaratanaṃ rañño mahāsudassanassa paccassosi. Atha kho, ānanda, rañño mahāsudassanassa aparena samayena vassasatassa vassasatassa accayena dvecattālīsaṃ dvecattālīsaṃ nāgasahassāni sakiṃ sakiṃ upaṭṭhānaṃ āgamaṃsu.
158
+
159
+ ## Subhaddādeviupasaṅkamana
160
+
161
+ Atha kho, ānanda, subhaddāya deviyā bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena etadahosi—  ‘ciraṃ diṭṭho kho me rājā mahāsudassano. Yannūnāhaṃ rājānaṃ mahāsudassanaṃ dassanāya upasaṅkameyyan’ti. Atha kho, ānanda, subhaddā devī itthāgāraṃ āmantesi—  ‘etha tumhe sīsāni nhāyatha pītāni vatthāni pārupatha. Ciraṃ diṭṭho no rājā mahāsudassano, rājānaṃ mahāsudassanaṃ dassanāya upasaṅkamissāmā’ti. ‘Evaṃ, ayye’ti kho, ānanda, itthāgāraṃ subhaddāya deviyā paṭissutvā sīsāni nhāyitvā pītāni vatthāni pārupitvā yena subhaddā devī tenupasaṅkami. Atha kho, ānanda, subhaddā devī pariṇāyakaratanaṃ āmantesi—  ‘kappehi, samma pariṇāyakaratana, caturaṅginiṃ senaṃ, ciraṃ diṭṭho no rājā mahāsudassano, rājānaṃ mahāsudassanaṃ dassanāya upasaṅkamissāmā’ti. ‘Evaṃ, devī’ti kho, ānanda, pariṇāyakaratanaṃ subhaddāya deviyā paṭissutvā caturaṅginiṃ senaṃ kappāpetvā subhaddāya deviyā paṭivedesi—  ‘kappitā kho, devi, caturaṅginī senā, yassadāni kālaṃ maññasī’ti. Atha kho, ānanda, subhaddā devī caturaṅginiyā senāya saddhiṃ itthāgārena yena dhammo pāsādo tenupasaṅkami; upasaṅkamitvā dhammaṃ pāsādaṃ abhiruhitvā yena mahāviyūhaṃ kūṭāgāraṃ tenupasaṅkami. Upasaṅkamitvā mahāviyūhassa kūṭāgārassa dvārabāhaṃ ālambitvā aṭṭhāsi. Atha kho, ānanda, rājā mahāsudassano saddaṃ sutvā—  ‘kiṃ nu kho mahato viya janakāyassa saddo’ti mahāviyūhā kūṭāgārā nikkhamanto addasa subhaddaṃ deviṃ dvārabāhaṃ ālambitvā ṭhitaṃ, disvāna subhaddaṃ deviṃ etadavoca—  ‘ettheva, devi, tiṭṭha mā pāvisī’ti. Atha kho, ānanda, rājā mahāsudassano aññataraṃ purisaṃ āmantesi—  ‘ehi tvaṃ, ambho purisa, mahāviyūhā kūṭāgārā sovaṇṇamayaṃ pallaṅkaṃ nīharitvā sabbasovaṇṇamaye tālavane paññapehī’ti. ‘Evaṃ, devā’ti kho, ānanda, so puriso rañño mahāsudassanassa paṭissutvā mahāviyūhā kūṭāgārā sovaṇṇamayaṃ pallaṅkaṃ nīharitvā sabbasovaṇṇamaye tālavane paññapesi. Atha kho, ānanda, rājā mahāsudassano dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno.
162
+
163
+ Atha kho, ānanda, subhaddāya deviyā etadahosi—  ‘vippasannāni kho rañño mahāsudassanassa indriyāni, parisuddho chavivaṇṇo pariyodāto, mā heva kho rājā mahāsudassano kālamakāsī’ti rājānaṃ mahāsudassanaṃ etadavoca— 
164
+
165
+ ‘Imāni te, deva, caturāsīti nagarasahassāni kusāvatīrājadhānippamukhāni. Ettha, deva, chandaṃ janehi jīvite apekkhaṃ karohi. Imāni te, deva, caturāsīti pāsādasahassāni dhammapāsādappamukhāni. Ettha, deva, chandaṃ janehi jīvite apekkhaṃ karohi. Imāni te, deva, caturāsīti kūṭāgārasahassāni mahāviyūhakūṭāgārappamukhāni. Ettha, deva, chandaṃ janehi jīvite apekkhaṃ karohi. Imāni te, deva, caturāsīti pallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni. Ettha, deva, chandaṃ janehi, jīvite apekkhaṃ karohi. Imāni te, deva, caturāsīti nāgasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni. Ettha, deva, chandaṃ janehi jīvite apekkhaṃ karohi. Imāni te, deva, caturāsīti assasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni. Ettha, deva, chandaṃ janehi jīvite apekkhaṃ karohi. Imāni te, deva, caturāsīti rathasahassāni sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni. Ettha, deva, chandaṃ janehi jīvite apekkhaṃ karohi. Imāni te, deva, caturāsīti maṇisahassāni maṇiratanappamukhāni. Ettha, deva, chandaṃ janehi jīvite apekkhaṃ karohi. Imāni te, deva, caturāsīti itthisahassāni itthiratanappamukhāni. Ettha, deva, chandaṃ janehi jīvite apekkhaṃ karohi. Imāni te, deva, caturāsīti gahapatisahassāni gahapatiratanappamukhāni. Ettha, deva, chandaṃ janehi jīvite apekkhaṃ karohi. Imāni te, deva, caturāsīti khattiyasahassāni anuyantāni pariṇāyakaratanappamukhāni. Ettha, deva, chandaṃ janehi jīvite apekkhaṃ karohi. Imāni te, deva, caturāsīti dhenusahassāni duhasandanāni kaṃsūpadhāraṇāni. Ettha, deva, chandaṃ janehi jīvite apekkhaṃ karohi. Imāni te, deva, caturāsīti vatthakoṭisahassāni khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ. Ettha, deva, chandaṃ janehi, jīvite apekkhaṃ karohi. Imāni te, deva, caturāsīti thālipākasahassāni sāyaṃ pātaṃ bhattābhihāro abhihariyati. Ettha, deva, chandaṃ janehi jīvite apekkhaṃ karohī’ti.
166
+
167
+ Evaṃ vutte, ānanda, rājā mahāsudassano subhaddaṃ deviṃ etadavoca— 
168
+
169
+ ‘Dīgharattaṃ kho maṃ tvaṃ, devi, iṭṭhehi kantehi piyehi manāpehi samudācarittha; atha ca pana maṃ tvaṃ pacchime kāle aniṭṭhehi akantehi appiyehi amanāpehi samudācarasī’ti. ‘Kathaṃ carahi taṃ, deva, samudācarāmī’ti? ‘Evaṃ kho maṃ tvaṃ, devi, samudācara—  “sabbeheva, deva, piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo, mā kho tvaṃ, deva, sāpekkho kālamakāsi, dukkhā sāpekkhassa kālaṃkiriyā, garahitā ca sāpekkhassa kālaṃkiriyā. Imāni te, deva, caturāsīti nagarasahassāni kusāvatīrājadhānippamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti pāsādasahassāni dhammapāsādappamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti kūṭāgārasahassāni mahāviyūhakūṭāgārappamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti pallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti nāgasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti assasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti rathasahassāni sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti maṇisahassāni maṇiratanappamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti itthisahassāni subhaddādevippamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti gahapatisahassāni gahapatiratanappamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti khattiyasahassāni anuyantāni pariṇāyakaratanappamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti dhenusahassāni duhasandanāni kaṃsūpadhāraṇāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti vatthakoṭisahassāni khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti thālipākasahassāni sāyaṃ pātaṃ bhattābhihāro abhihariyati. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsī”’ti.
170
+
171
+ Evaṃ vutte, ānanda, subhaddā devī parodi assūni pavattesi. Atha kho, ānanda, subhaddā devī assūni puñchitvā rājānaṃ mahāsudassanaṃ etadavoca— 
172
+
173
+ ‘Sabbeheva, deva, piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo, mā kho tvaṃ, deva, sāpekkho kālamakāsi, dukkhā sāpekkhassa kālaṃkiriyā, garahitā ca sāpekkhassa kālaṃkiriyā. Imāni te, deva, caturāsīti nagarasahassāni kusāvatīrājadhānippamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti pāsādasahassāni dhammapāsādappamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti kūṭāgārasahassāni mahāviyūhakūṭāgārappamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti pallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti nāgasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti assasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni. Ettha, deva, chandaṃ pajaha, jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti rathasahassāni sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti maṇisahassāni maṇiratanappamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti itthisahassāni itthiratanappamukhāni. Ettha, deva, chandaṃ pajaha, jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti gahapatisahassāni gahapatiratanappamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti khattiyasahassāni anuyantāni pariṇāyakaratanappamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti dhenusahassāni duhasandanāni kaṃsūpadhāraṇāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti vatthakoṭisahassāni khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti thālipākasahassāni sāyaṃ pātaṃ bhattābhihāro abhihariyati. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsī’ti.
174
+
175
+ ## Brahmalokūpagama
176
+
177
+ Atha kho, ānanda, rājā mahāsudassano na cirasseva kālamakāsi. Seyyathāpi, ānanda, gahapatissa vā gahapatiputtassa vā manuññaṃ bhojanaṃ bhuttāvissa bhattasammado hoti; evameva kho, ānanda, rañño mahāsudassanassa māraṇantikā vedanā ahosi. Kālaṅkato ca, ānanda, rājā mahāsudassano sugatiṃ brahmalokaṃ upapajji. Rājā, ānanda, mahāsudassano caturāsīti vassasahassāni kumārakīḷaṃ kīḷi. Caturāsīti vassasahassāni oparajjaṃ kāresi. Caturāsīti vassasahassāni rajjaṃ kāresi. Caturāsīti vassasahassāni gihibhūto dhamme pāsāde brahmacariyaṃ cari. So cattāro brahmavihāre bhāvetvā kāyassa bhedā paraṃ maraṇā brahmalokūpago ahosi.
178
+
179
+ Siyā kho panānanda, evamassa—  ‘añño nūna tena samayena rājā mahāsudassano ahosī’ti, na kho panetaṃ, ānanda, evaṃ daṭṭhabbaṃ. Ahaṃ tena samayena rājā mahāsudassano ahosiṃ. Mama tāni caturāsīti nagarasahassāni kusāvatīrājadhānippamukhāni, mama tāni caturāsīti pāsādasahassāni dhammapāsādappamukhāni, mama tāni caturāsīti kūṭāgārasahassāni mahāviyūhakūṭāgārappamukhāni, mama tāni caturāsīti pallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni, mama tāni caturāsīti nāgasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni, mama tāni caturāsīti assasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni, mama tāni caturāsīti rathasahassāni sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni, mama tāni caturāsīti maṇisahassāni maṇiratanappamukhāni, mama tāni caturāsīti itthisahassāni subhaddādevippamukhāni, mama tāni caturāsīti gahapatisahassāni gahapatiratanappamukhāni, mama tāni caturāsīti khattiyasahassāni anuyantāni pariṇāyakaratanappamukhāni, mama tāni caturāsīti dhenusahassāni duhasandanāni kaṃsūpadhāraṇāni, mama tāni caturāsīti vatthakoṭisahassāni khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ, mama tāni caturāsīti thālipākasahassāni sāyaṃ pātaṃ bhattābhihāro abhihariyittha.
180
+
181
+ Tesaṃ kho panānanda, caturāsītinagarasahassānaṃ ekaññeva taṃ nagaraṃ hoti, yaṃ tena samayena ajjhāvasāmi yadidaṃ kusāvatī rājadhānī. Tesaṃ kho panānanda, caturāsīti pāsādasahassānaṃ ekoyeva so pāsādo hoti, yaṃ tena samayena ajjhāvasāmi yadidaṃ dhammo pāsādo. Tesaṃ kho panānanda, caturāsīti kūṭāgārasahassānaṃ ekaññeva taṃ kūṭāgāraṃ hoti, yaṃ tena samayena ajjhāvasāmi yadidaṃ mahāviyūhaṃ kūṭāgāraṃ. Tesaṃ kho panānanda, caturāsīti pallaṅkasahassānaṃ ekoyeva so pallaṅko hoti, yaṃ tena samayena paribhuñjāmi yadidaṃ sovaṇṇamayo vā rūpiyamayo vā dantamayo vā sāramayo vā. Tesaṃ kho panānanda, caturāsīti nāgasahassānaṃ ekoyeva so nāgo hoti, yaṃ tena samayena abhiruhāmi yadidaṃ uposatho nāgarājā. Tesaṃ kho panānanda, caturāsīti assasahassānaṃ ekoyeva so asso hoti, yaṃ tena samayena abhiruhāmi yadidaṃ valāhako assarājā. Tesaṃ kho panānanda, caturāsīti rathasahassānaṃ ekoyeva so ratho hoti, yaṃ tena samayena abhiruhāmi yadidaṃ vejayantaratho. Tesaṃ kho panānanda, caturāsīti itthisahassānaṃ ekāyeva sā itthī hoti, yā tena samayena paccupaṭṭhāti khattiyānī vā vessinī vā. Tesaṃ kho panānanda, caturāsīti vatthakoṭisahassānaṃ ekaṃyeva taṃ dussayugaṃ hoti, yaṃ tena samayena paridahāmi khomasukhumaṃ vā kappāsikasukhumaṃ vā koseyyasukhumaṃ vā kambalasukhumaṃ vā. Tesaṃ kho panānanda, caturāsīti thālipākasahassānaṃ ekoyeva so thālipāko hoti, yato nāḷikodanaparamaṃ bhuñjāmi tadupiyañca sūpeyyaṃ.
182
+
183
+ Passānanda, sabbete saṅkhārā atītā niruddhā vipariṇatā. Evaṃ aniccā kho, ānanda, saṅkhārā; evaṃ addhuvā kho, ānanda, saṅkhārā; evaṃ anassāsikā kho, ānanda, saṅkhārā. Yāvañcidaṃ, ānanda, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccituṃ.
184
+
185
+ Chakkhattuṃ kho panāhaṃ, ānanda, abhijānāmi imasmiṃ padese sarīraṃ nikkhipitaṃ, tañca kho rājāva samāno cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato, ayaṃ sattamo sarīranikkhepo. Na kho panāhaṃ, ānanda, taṃ padesaṃ samanupassāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yattha tathāgato aṭṭhamaṃ sarīraṃ nikkhipeyyā”ti.
186
+
187
+ Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā— 
188
+
189
+ “Aniccā vata saṅkhārā,
190
+
191
+ uppādavayadhammino;
192
+
193
+ Uppajjitvā nirujjhanti,
194
+
195
+ tesaṃ vūpasamo sukho”ti.
196
+
197
+ Mahāsudassanasuttaṃ niṭṭhitaṃ catutthaṃ.
@@ -0,0 +1,297 @@
1
+ ---
2
+ :index: '10'
3
+ :title: Pāyāsisutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ āyasmā kumārakassapo kosalesu cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi yena setabyā nāma kosalānaṃ nagaraṃ tadavasari. Tatra sudaṃ āyasmā kumārakassapo setabyāyaṃ viharati uttarena setabyaṃ siṃsapāvane. Tena kho pana samayena pāyāsi rājañño setabyaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā pasenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ.
6
+
7
+ ## Pāyāsirājaññavatthu
8
+
9
+ Tena kho pana samayena pāyāsissa rājaññassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti—  “itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko”ti. Assosuṃ kho setabyakā brāhmaṇagahapatikā—  “samaṇo khalu bho kumārakassapo samaṇassa gotamassa sāvako kosalesu cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi setabyaṃ anuppatto setabyāyaṃ viharati uttarena setabyaṃ siṃsapāvane. Taṃ kho pana bhavantaṃ kumārakassapaṃ evaṃ kalyāṇo kittisaddo abbhuggato—  ‘paṇḍito byatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāno vuddho ceva arahā ca. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī’”ti. Atha kho setabyakā brāhmaṇagahapatikā setabyāya nikkhamitvā saṅghasaṅghī gaṇībhūtā uttarenamukhā gacchanti yena siṃsapāvanaṃ.
10
+
11
+ Tena kho pana samayena pāyāsi rājañño uparipāsāde divāseyyaṃ upagato hoti. Addasā kho pāyāsi rājañño setabyake brāhmaṇagahapatike setabyāya nikkhamitvā saṅghasaṅghī gaṇībhūte uttarenamukhe gacchante yena siṃsapāvanaṃ, disvā khattaṃ āmantesi—  “kiṃ nu kho, bho khatte, setabyakā brāhmaṇagahapatikā setabyāya nikkhamitvā saṅghasaṅghī gaṇībhūtā uttarenamukhā gacchanti yena siṃsapāvanan”ti?
12
+
13
+ “Atthi kho, bho, samaṇo kumārakassapo, samaṇassa gotamassa sāvako kosalesu cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi setabyaṃ anuppatto setabyāyaṃ viharati uttarena setabyaṃ siṃsapāvane. Taṃ kho pana bhavantaṃ kumārakassapaṃ evaṃ kalyāṇo kittisaddo abbhuggato—  ‘paṇḍito byatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāno vuddho ceva arahā cā’ti. Tamete bhavantaṃ kumārakassapaṃ dassanāya upasaṅkamantī”ti. “Tena hi, bho khatte, yena setabyakā brāhmaṇagahapatikā tenupasaṅkama; upasaṅkamitvā setabyake brāhmaṇagahapatike evaṃ vadehi—  ‘pāyāsi, bho, rājañño evamāha—  āgamentu kira bhavanto, pāyāsipi rājañño samaṇaṃ kumārakassapaṃ dassanāya upasaṅkamissatī’ti. Purā samaṇo kumārakassapo setabyake brāhmaṇagahapatike bāle abyatte saññāpeti—  ‘itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’ti. Natthi hi, bho khatte, paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko”ti. “Evaṃ, bho”ti kho so khattā pāyāsissa rājaññassa paṭissutvā yena setabyakā brāhmaṇagahapatikā tenupasaṅkami; upasaṅkamitvā setabyake brāhmaṇagahapatike etadavoca—  “pāyāsi, bho, rājañño evamāha, āgamentu kira bhavanto, pāyāsipi rājañño samaṇaṃ kumārakassapaṃ dassanāya upasaṅkamissatī”ti.
14
+
15
+ Atha kho pāyāsi rājañño setabyakehi brāhmaṇagahapatikehi parivuto yena siṃsapāvanaṃ yenāyasmā kumārakassapo tenupasaṅkami; upasaṅkamitvā āyasmatā kumārakassapena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Setabyakāpi kho brāhmaṇagahapatikā appekacce āyasmantaṃ kumārakassapaṃ abhivādetvā ekamantaṃ nisīdiṃsu; appekacce āyasmatā kumārakassapena saddhiṃ sammodiṃsu; sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Appekacce yenāyasmā kumārakassapo tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu. Appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.
16
+
17
+ ## Natthikavāda
18
+
19
+ Ekamantaṃ nisinno kho pāyāsi rājañño āyasmantaṃ kumārakassapaṃ etadavoca—  “ahañhi, bho kassapa, evaṃvādī evaṃdiṭṭhī—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti. “Nāhaṃ, rājañña, evaṃvādiṃ evaṃdiṭṭhiṃ addasaṃ vā assosiṃ vā. Kathañhi nāma evaṃ vadeyya—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’ti?
20
+
21
+ ### Candimasūriyaupamā
22
+
23
+ Tena hi, rājañña, taññevettha paṭipucchissāmi, yathā te khameyya, tathā naṃ byākareyyāsi. Taṃ kiṃ maññasi, rājañña, ime candimasūriyā imasmiṃ vā loke parasmiṃ vā, devā vā te manussā vā”ti? “Ime, bho kassapa, candimasūriyā parasmiṃ loke, na imasmiṃ; devā te na manussā”ti. “Imināpi kho te, rājañña, pariyāyena evaṃ hotu—  itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko”ti.
24
+
25
+ “Kiñcāpi bhavaṃ kassapo evamāha, atha kho evaṃ me ettha hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti. “Atthi pana, rājañña, pariyāyo, yena te pariyāyena evaṃ hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti? “Atthi, bho kassapa, pariyāyo, yena me pariyāyena evaṃ hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti. “Yathā kathaṃ viya, rājaññā”ti? “Idha me, bho kassapa, mittāmaccā ñātisālohitā pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhī. Te aparena samayena ābādhikā honti dukkhitā bāḷhagilānā. Yadāhaṃ jānāmi—  ‘na dānime imamhā ābādhā vuṭṭhahissantī’ti tyāhaṃ upasaṅkamitvā evaṃ vadāmi—  ‘santi kho, bho, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  “ye te pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhī, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantī”ti. Bhavanto kho pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhī. Sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, bhavanto kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissanti. Sace, bho, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyātha, yena me āgantvā āroceyyātha—  “itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko”ti. Bhavanto kho pana me saddhāyikā paccayikā, yaṃ bhavantehi diṭṭhaṃ, yathā sāmaṃ diṭṭhaṃ evametaṃ bhavissatī’ti. Te me ‘sādhū’ti paṭissutvā neva āgantvā ārocenti, na pana dūtaṃ pahiṇanti. Ayampi kho, bho kassapa, pariyāyo, yena me pariyāyena evaṃ hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti.
26
+
27
+ ### Coraupamā
28
+
29
+ “Tena hi, rājañña, taññevettha paṭipucchissāmi. Yathā te khameyya tathā naṃ byākareyyāsi. Taṃ kiṃ maññasi, rājañña, idha te purisā coraṃ āgucāriṃ gahetvā dasseyyuṃ—  ‘ayaṃ te, bhante, coro āgucārī; imassa yaṃ icchasi, taṃ daṇḍaṃ paṇehī’ti. Te tvaṃ evaṃ vadeyyāsi—  ‘tena hi, bho, imaṃ purisaṃ daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhamitvā dakkhiṇato nagarassa āghātane sīsaṃ chindathā’ti. Te ‘sādhū’ti paṭissutvā taṃ purisaṃ daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhamitvā dakkhiṇato nagarassa āghātane nisīdāpeyyuṃ. Labheyya nu kho so coro coraghātesu—  ‘āgamentu tāva bhavanto coraghātā, amukasmiṃ me gāme vā nigame vā mittāmaccā ñātisālohitā, yāvāhaṃ tesaṃ uddisitvā āgacchāmī’ti, udāhu vippalapantasseva coraghātā sīsaṃ chindeyyun”ti? “Na hi so, bho kassapa, coro labheyya coraghātesu—  ‘āgamentu tāva bhavanto coraghātā amukasmiṃ me gāme vā nigame vā mittāmaccā ñātisālohitā, yāvāhaṃ tesaṃ uddisitvā āgacchāmī’ti. Atha kho naṃ vippalapantasseva coraghātā sīsaṃ chindeyyun”ti. “So hi nāma, rājañña, coro manusso manussabhūtesu coraghātesu na labhissati—  ‘āgamentu tāva bhavanto coraghātā, amukasmiṃ me gāme vā nigame vā mittāmaccā ñātisālohitā, yāvāhaṃ tesaṃ uddisitvā āgacchāmī’ti. Kiṃ pana te mittāmaccā ñātisālohitā pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhī, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā labhissanti nirayapālesu—  ‘āgamentu tāva bhavanto nirayapālā, yāva mayaṃ pāyāsissa rājaññassa gantvā ārocema—  “itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko”’ti? Imināpi kho te, rājañña, pariyāyena evaṃ hotu—  ‘itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti.
30
+
31
+ “Kiñcāpi bhavaṃ kassapo evamāha, atha kho evaṃ me ettha hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti. “Atthi pana, rājañña, pariyāyo yena te pariyāyena evaṃ hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti? “Atthi, bho kassapa, pariyāyo, yena me pariyāyena evaṃ hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti. “Yathā kathaṃ viya, rājaññā”ti? “Idha me, bho kassapa, mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī. Te aparena samayena ābādhikā honti dukkhitā bāḷhagilānā. Yadāhaṃ jānāmi—  ‘na dānime imamhā ābādhā vuṭṭhahissantī’ti tyāhaṃ upasaṅkamitvā evaṃ vadāmi—  ‘santi kho, bho, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  “ye te pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī”ti. Bhavanto kho pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī. Sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, bhavanto kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissanti. Sace, bho, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyātha, yena me āgantvā āroceyyātha—  “itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko”ti. Bhavanto kho pana me saddhāyikā paccayikā, yaṃ bhavantehi diṭṭhaṃ, yathā sāmaṃ diṭṭhaṃ evametaṃ bhavissatī’ti. Te me ‘sādhū’ti paṭissutvā neva āgantvā ārocenti, na pana dūtaṃ pahiṇanti. Ayampi kho, bho kassapa, pariyāyo, yena me pariyāyena evaṃ hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti.
32
+
33
+ ### Gūthakūpapurisaupamā
34
+
35
+ “Tena hi, rājañña, upamaṃ te karissāmi. Upamāya midhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Seyyathāpi, rājañña, puriso gūthakūpe sasīsakaṃ nimuggo assa. Atha tvaṃ purise āṇāpeyyāsi—  ‘tena hi, bho, taṃ purisaṃ tamhā gūthakūpā uddharathā’ti. Te ‘sādhū’ti paṭissutvā taṃ purisaṃ tamhā gūthakūpā uddhareyyuṃ. Te tvaṃ evaṃ vadeyyāsi—  ‘tena hi, bho, tassa purisassa kāyā veḷupesikāhi gūthaṃ sunimmajjitaṃ nimmajjathā’ti. Te ‘sādhū’ti paṭissutvā tassa purisassa kāyā veḷupesikāhi gūthaṃ sunimmajjitaṃ nimmajjeyyuṃ. Te tvaṃ evaṃ vadeyyāsi—  ‘tena hi, bho, tassa purisassa kāyaṃ paṇḍumattikāya tikkhattuṃ subbaṭṭitaṃ ubbaṭṭethā’ti. Te tassa purisassa kāyaṃ paṇḍumattikāya tikkhattuṃ subbaṭṭitaṃ ubbaṭṭeyyuṃ. Te tvaṃ evaṃ vadeyyāsi—  ‘tena hi, bho, taṃ purisaṃ telena abbhañjitvā sukhumena cuṇṇena tikkhattuṃ suppadhotaṃ karothā’ti. Te taṃ purisaṃ telena abbhañjitvā sukhumena cuṇṇena tikkhattuṃ suppadhotaṃ kareyyuṃ. Te tvaṃ evaṃ vadeyyāsi—  ‘tena hi, bho, tassa purisassa kesamassuṃ kappethā’ti. Te tassa purisassa kesamassuṃ kappeyyuṃ. Te tvaṃ evaṃ vadeyyāsi—  ‘tena hi, bho, tassa purisassa mahagghañca mālaṃ mahagghañca vilepanaṃ mahagghāni ca vatthāni upaharathā’ti. Te tassa purisassa mahagghañca mālaṃ mahagghañca vilepanaṃ mahagghāni ca vatthāni upahareyyuṃ. Te tvaṃ evaṃ vadeyyāsi—  ‘tena hi, bho, taṃ purisaṃ pāsādaṃ āropetvā pañcakāmaguṇāni upaṭṭhāpethā’ti. Te taṃ purisaṃ pāsādaṃ āropetvā pañcakāmaguṇāni upaṭṭhāpeyyuṃ.
36
+
37
+ Taṃ kiṃ maññasi, rājañña, api nu tassa purisassa sunhātassa suvilittassa sukappitakesamassussa āmukkamālābharaṇassa odātavatthavasanassa uparipāsādavaragatassa pañcahi kāmaguṇehi samappitassa samaṅgībhūtassa paricārayamānassa punadeva tasmiṃ gūthakūpe nimujjitukāmatā assā”ti? “No hidaṃ, bho kassapa”. “Taṃ kissa hetu”? “Asuci, bho kassapa, gūthakūpo asuci ceva asucisaṅkhāto ca duggandho ca duggandhasaṅkhāto ca jeguccho ca jegucchasaṅkhāto ca paṭikūlo ca paṭikūlasaṅkhāto cā”ti. “Evameva kho, rājañña, manussā devānaṃ asucī ceva asucisaṅkhātā ca, duggandhā ca duggandhasaṅkhātā ca, jegucchā ca jegucchasaṅkhātā ca, paṭikūlā ca paṭikūlasaṅkhātā ca. Yojanasataṃ kho, rājañña, manussagandho deve ubbādhati. Kiṃ pana te mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā te āgantvā ārocessanti—  ‘itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’ti? Imināpi kho te, rājañña, pariyāyena evaṃ hotu—  ‘itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti.
38
+
39
+ “Kiñcāpi bhavaṃ kassapo evamāha, atha kho evaṃ me ettha hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti. “Atthi pana, rājañña, pariyāyo…pe…  “atthi, bho kassapa, pariyāyo…pe…  yathā kathaṃ viya, rājaññāti? “Idha me, bho kassapa, mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā, te aparena samayena ābādhikā honti dukkhitā bāḷhagilānā. Yadāhaṃ jānāmi—  ‘na dānime imamhā ābādhā vuṭṭhahissantī’ti tyāhaṃ upasaṅkamitvā evaṃ vadāmi—  ‘santi kho, bho, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  “ye te pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā, te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti devānaṃ tāvatiṃsānaṃ sahabyatan”ti. Bhavanto kho pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā. Sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, bhavanto kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissanti, devānaṃ tāvatiṃsānaṃ sahabyataṃ. Sace, bho, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyātha devānaṃ tāvatiṃsānaṃ sahabyataṃ, yena me āgantvā āroceyyātha—  “itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko”ti. Bhavanto kho pana me saddhāyikā paccayikā, yaṃ bhavantehi diṭṭhaṃ, yathā sāmaṃ diṭṭhaṃ evametaṃ bhavissatī’ti. Te me ‘sādhū’ti paṭissutvā neva āgantvā ārocenti, na pana dūtaṃ pahiṇanti. Ayampi kho, bho kassapa, pariyāyo, yena me pariyāyena evaṃ hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti.
40
+
41
+ ### Tāvatiṃsadevaupamā
42
+
43
+ “Tena hi, rājañña, taññevettha paṭipucchissāmi; yathā te khameyya, tathā naṃ byākareyyāsi. Yaṃ kho pana, rājañña, mānussakaṃ vassasataṃ, devānaṃ tāvatiṃsānaṃ eso eko rattindivo, tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbaṃ vassasahassaṃ devānaṃ tāvatiṃsānaṃ āyuppamāṇaṃ. Ye te mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā, te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā devānaṃ tāvatiṃsānaṃ sahabyataṃ. Sace pana tesaṃ evaṃ bhavissati—  ‘yāva mayaṃ dve vā tīṇi vā rattindivā dibbehi pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārema, atha mayaṃ pāyāsissa rājaññassa gantvā āroceyyāma—  “itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko”ti. Api nu te āgantvā āroceyyuṃ—  itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti? “No hidaṃ, bho kassapa. Api hi mayaṃ, bho kassapa, ciraṃ kālaṅkatāpi bhaveyyāma. Ko panetaṃ bhoto kassapassa āroceti—  ‘atthi devā tāvatiṃsā’ti vā ‘evaṃdīghāyukā devā tāvatiṃsā’ti vā. Na mayaṃ bhoto kassapassa saddahāma—  ‘atthi devā tāvatiṃsā’ti vā ‘evaṃdīghāyukā devā tāvatiṃsā’ti vā”ti.
44
+
45
+ ### Jaccandhaupamā
46
+
47
+ “Seyyathāpi, rājañña, jaccandho puriso na passeyya kaṇha—  sukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjiṭṭhakāni rūpāni, na passeyya samavisamaṃ, na passeyya tārakāni rūpāni, na passeyya candimasūriye. So evaṃ vadeyya—  ‘natthi kaṇhasukkāni rūpāni, natthi kaṇhasukkānaṃ rūpānaṃ dassāvī. Natthi nīlakāni rūpāni, natthi nīlakānaṃ rūpānaṃ dassāvī. Natthi pītakāni rūpāni, natthi pītakānaṃ rūpānaṃ dassāvī. Natthi lohitakāni rūpāni, natthi lohitakānaṃ rūpānaṃ dassāvī. Natthi mañjiṭṭhakāni rūpāni, natthi mañjiṭṭhakānaṃ rūpānaṃ dassāvī. Natthi samavisamaṃ, natthi samavisamassa dassāvī. Natthi tārakāni rūpāni, natthi tārakānaṃ rūpānaṃ dassāvī. Natthi candimasūriyā, natthi candimasūriyānaṃ dassāvī. Ahametaṃ na jānāmi, ahametaṃ na passāmi, tasmā taṃ natthī’ti. Sammā nu kho so, rājañña, vadamāno vadeyyā”ti? “No hidaṃ, bho kassapa. Atthi kaṇhasukkāni rūpāni, atthi kaṇhasukkānaṃ rūpānaṃ dassāvī. Atthi nīlakāni rūpāni, atthi nīlakānaṃ rūpānaṃ dassāvī…pe…  atthi samavisamaṃ, atthi samavisamassa dassāvī. Atthi tārakāni rūpāni, atthi tārakānaṃ rūpānaṃ dassāvī. Atthi candimasūriyā, atthi candimasūriyānaṃ dassāvī. ‘Ahametaṃ na jānāmi, ahametaṃ na passāmi, tasmā taṃ natthī’ti. Na hi so, bho kassapa, sammā vadamāno vadeyyā”ti.
48
+
49
+ “Evameva kho tvaṃ, rājañña, jaccandhūpamo maññe paṭibhāsi yaṃ maṃ tvaṃ evaṃ vadesi. Ko panetaṃ bhoto kassapassa āroceti—  ‘atthi devā tāvatiṃsā’ti vā, ‘evaṃdīghāyukā devā tāvatiṃsā’ti vā? Na mayaṃ bhoto kassapassa saddahāma—  ‘atthi devā tāvatiṃsā’ti vā ‘evaṃdīghāyukā devā tāvatiṃsā’ti vā”ti. “Na kho, rājañña, evaṃ paro loko daṭṭhabbo, yathā tvaṃ maññasi iminā maṃsacakkhunā. Ye kho te, rājañña, samaṇabrāhmaṇā araññavanapatthāni pantāni senāsanāni paṭisevanti, te tattha appamattā ātāpino pahitattā viharantā dibbacakkhuṃ visodhenti. Te dibbena cakkhunā visuddhena atikkantamānusakena imañceva lokaṃ passanti parañca satte ca opapātike. Evañca kho, rājañña, paro loko daṭṭhabbo; na tveva yathā tvaṃ maññasi iminā maṃsacakkhunā. Imināpi kho te, rājañña, pariyāyena evaṃ hotu—  ‘itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti.
50
+
51
+ “Kiñcāpi bhavaṃ kassapo evamāha, atha kho evaṃ me ettha hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti. “Atthi pana, rājañña, pariyāyo…pe…  atthi, bho kassapa, pariyāyo…pe…  yathā kathaṃ viya, rājaññā”ti? “Idhāhaṃ, bho kassapa, passāmi samaṇabrāhmaṇe sīlavante kalyāṇadhamme jīvitukāme amaritukāme sukhakāme dukkhapaṭikūle. Tassa mayhaṃ, bho kassapa, evaṃ hoti—  sace kho ime bhonto samaṇabrāhmaṇā sīlavanto kalyāṇadhammā evaṃ jāneyyuṃ—  ‘ito no matānaṃ seyyo bhavissatī’ti. Idānime bhonto samaṇabrāhmaṇā sīlavanto kalyāṇadhammā visaṃ vā khādeyyuṃ, satthaṃ vā āhareyyuṃ, ubbandhitvā vā kālaṃ kareyyuṃ, papāte vā papateyyuṃ. Yasmā ca kho ime bhonto samaṇabrāhmaṇā sīlavanto kalyāṇadhammā na evaṃ jānanti—  ‘ito no matānaṃ seyyo bhavissatī’ti, tasmā ime bhonto samaṇabrāhmaṇā sīlavanto kalyāṇadhammā jīvitukāmā amaritukāmā sukhakāmā dukkhapaṭikūlā attānaṃ na mārenti. Ayampi kho, bho kassapa, pariyāyo, yena me pariyāyena evaṃ hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti.
52
+
53
+ ### Gabbhinīupamā
54
+
55
+ “Tena hi, rājañña, upamaṃ te karissāmi. Upamāya midhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Bhūtapubbaṃ, rājañña, aññatarassa brāhmaṇassa dve pajāpatiyo ahesuṃ. Ekissā putto ahosi dasavassuddesiko vā dvādasavassuddesiko vā, ekā gabbhinī upavijaññā. Atha kho so brāhmaṇo kālamakāsi. Atha kho so māṇavako mātusapattiṃ etadavoca—  ‘yamidaṃ, bhoti, dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā, sabbaṃ taṃ mayhaṃ; natthi tuyhettha kiñci. Pitu me, bhoti, dāyajjaṃ niyyādehī’ti. Evaṃ vutte, sā brāhmaṇī taṃ māṇavakaṃ etadavoca—  ‘āgamehi tāva, tāta, yāva vijāyāmi. Sace kumārako bhavissati, tassapi ekadeso bhavissati; sace kumārikā bhavissati, sāpi te opabhoggā bhavissatī’ti. Dutiyampi kho so māṇavako mātusapattiṃ etadavoca—  ‘yamidaṃ, bhoti, dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā, sabbaṃ taṃ mayhaṃ; natthi tuyhettha kiñci. Pitu me, bhoti, dāyajjaṃ niyyādehī’ti. Dutiyampi kho sā brāhmaṇī taṃ māṇavakaṃ etadavoca—  ‘āgamehi tāva, tāta, yāva vijāyāmi. Sace kumārako bhavissati, tassapi ekadeso bhavissati; sace kumārikā bhavissati sāpi te opabhoggā bhavissatī’ti. Tatiyampi kho so māṇavako mātusapattiṃ etadavoca—  ‘yamidaṃ, bhoti, dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā, sabbaṃ taṃ mayhaṃ; natthi tuyhettha kiñci. Pitu me, bhoti, dāyajjaṃ niyyādehī’ti.
56
+
57
+ Atha kho sā brāhmaṇī satthaṃ gahetvā ovarakaṃ pavisitvā udaraṃ opādesi—  ‘yāva vijāyāmi yadi vā kumārako yadi vā kumārikā’ti. Sā attānañceva jīvitañca gabbhañca sāpateyyañca vināsesi. Yathā taṃ bālā abyattā anayabyasanaṃ āpannā ayoniso dāyajjaṃ gavesantī, evameva kho tvaṃ, rājañña, bālo abyatto anayabyasanaṃ āpajjissasi ayoniso paralokaṃ gavesanto; seyyathāpi sā brāhmaṇī bālā abyattā anayabyasanaṃ āpannā ayoniso dāyajjaṃ gavesantī. Na kho, rājañña, samaṇabrāhmaṇā sīlavanto kalyāṇadhammā apakkaṃ paripācenti; api ca paripākaṃ āgamenti. Paṇḍitānaṃ attho hi, rājañña, samaṇabrāhmaṇānaṃ sīlavantānaṃ kalyāṇadhammānaṃ jīvitena. Yathā yathā kho, rājañña, samaṇabrāhmaṇā sīlavanto kalyāṇadhammā ciraṃ dīghamaddhānaṃ tiṭṭhanti tathā tathā bahuṃ puññaṃ pasavanti, bahujanahitāya ca paṭipajjanti bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Imināpi kho te, rājañña, pariyāyena evaṃ hotu—  ‘itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti.
58
+
59
+ “Kiñcāpi bhavaṃ kassapo evamāha, atha kho evaṃ me ettha hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti. “Atthi pana, rājañña, pariyāyo…pe…  atthi, bho kassapa, pariyāyo…pe…  yathā kathaṃ viya, rājaññā”ti? “Idha me, bho kassapa, purisā coraṃ āgucāriṃ gahetvā dassenti—  ‘ayaṃ te, bhante, coro āgucārī; imassa yaṃ icchasi, taṃ daṇḍaṃ paṇehī’ti. Tyāhaṃ evaṃ vadāmi—  ‘tena hi, bho, imaṃ purisaṃ jīvantaṃyeva kumbhiyā pakkhipitvā mukhaṃ pidahitvā allena cammena onandhitvā allāya mattikāya bahalāvalepanaṃ karitvā uddhanaṃ āropetvā aggiṃ dethā’ti. Te me ‘sādhū’ti paṭissutvā taṃ purisaṃ jīvantaṃyeva kumbhiyā pakkhipitvā mukhaṃ pidahitvā allena cammena onandhitvā allāya mattikāya bahalāvalepanaṃ karitvā uddhanaṃ āropetvā aggiṃ denti. Yadā mayaṃ jānāma ‘kālaṅkato so puriso’ti, atha naṃ kumbhiṃ oropetvā ubbhinditvā mukhaṃ vivaritvā saṇikaṃ nillokema—  ‘appeva nāmassa jīvaṃ nikkhamantaṃ passeyyāmā’ti. Nevassa mayaṃ jīvaṃ nikkhamantaṃ passāma. Ayampi kho, bho kassapa, pariyāyo, yena me pariyāyena evaṃ hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti.
60
+
61
+ ### Supinakaupamā
62
+
63
+ “Tena hi, rājañña, taññevettha paṭipucchissāmi, yathā te khameyya, tathā naṃ byākareyyāsi. Abhijānāsi no tvaṃ, rājañña, divā seyyaṃ upagato supinakaṃ passitā ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakan”ti? “Abhijānāmahaṃ, bho kassapa, divāseyyaṃ upagato supinakaṃ passitā ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakan”ti. “Rakkhanti taṃ tamhi samaye khujjāpi vāmanakāpi velāsikāpi komārikāpī”ti? “Evaṃ, bho kassapa, rakkhanti maṃ tamhi samaye khujjāpi vāmanakāpi velāsikāpi komārikāpī”ti. “Api nu tā tuyhaṃ jīvaṃ passanti pavisantaṃ vā nikkhamantaṃ vā”ti? “No hidaṃ, bho kassapa”. “Tā hi nāma, rājañña, tuyhaṃ jīvantassa jīvantiyo jīvaṃ na passissanti pavisantaṃ vā nikkhamantaṃ vā. Kiṃ pana tvaṃ kālaṅkatassa jīvaṃ passissasi pavisantaṃ vā nikkhamantaṃ vā. Imināpi kho te, rājañña, pariyāyena evaṃ hotu—  ‘itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti.
64
+
65
+ “Kiñcāpi bhavaṃ kassapo evamāha, atha kho evaṃ me ettha hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti. “Atthi pana, rājañña, pariyāyo…pe…  “atthi, bho kassapa, pariyāyo…pe…  yathā kathaṃ viya, rājaññā”ti? “Idha me, bho kassapa, purisā coraṃ āgucāriṃ gahetvā dassenti—  ‘ayaṃ te, bhante, coro āgucārī; imassa yaṃ icchasi, taṃ daṇḍaṃ paṇehī’ti. Tyāhaṃ evaṃ vadāmi—  ‘tena hi, bho, imaṃ purisaṃ jīvantaṃyeva tulāya tuletvā jiyāya anassāsakaṃ māretvā punadeva tulāya tulethā’ti. Te me ‘sādhū’ti paṭissutvā taṃ purisaṃ jīvantaṃyeva tulāya tuletvā jiyāya anassāsakaṃ māretvā punadeva tulāya tulenti. Yadā so jīvati, tadā lahutaro ca hoti mudutaro ca kammaññataro ca. Yadā pana so kālaṅkato hoti tadā garutaro ca hoti patthinnataro ca akammaññataro ca. Ayampi kho, bho kassapa, pariyāyo, yena me pariyāyena evaṃ hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti.
66
+
67
+ ### Santattaayoguḷaupamā
68
+
69
+ “Tena hi, rājañña, upamaṃ te karissāmi. Upamāya midhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Seyyathāpi, rājañña, puriso divasaṃ santattaṃ ayoguḷaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ tulāya tuleyya. Tamenaṃ aparena samayena sītaṃ nibbutaṃ tulāya tuleyya. Kadā nu kho so ayoguḷo lahutaro vā hoti mudutaro vā kammaññataro vā, yadā vā āditto sampajjalito sajotibhūto, yadā vā sīto nibbuto”ti? “Yadā so, bho kassapa, ayoguḷo tejosahagato ca hoti vāyosahagato ca āditto sampajjalito sajotibhūto, tadā lahutaro ca hoti mudutaro ca kammaññataro ca. Yadā pana so ayoguḷo neva tejosahagato hoti na vāyosahagato sīto nibbuto, tadā garutaro ca hoti patthinnataro ca akammaññataro cā”ti. “Evameva kho, rājañña, yadāyaṃ kāyo āyusahagato ca hoti usmāsahagato ca viññāṇasahagato ca, tadā lahutaro ca hoti mudutaro ca kammaññataro ca. Yadā panāyaṃ kāyo neva āyusahagato hoti na usmāsahagato na viññāṇasahagato tadā garutaro ca hoti patthinnataro ca akammaññataro ca. Imināpi kho te, rājañña, pariyāyena evaṃ hotu—  ‘itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti.
70
+
71
+ “Kiñcāpi bhavaṃ kassapo evamāha, atha kho evaṃ me ettha hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti. “Atthi pana, rājañña, pariyāyo…pe…  atthi, bho kassapa, pariyāyo…pe…  yathā kathaṃ viya, rājaññā”ti? “Idha me, bho kassapa, purisā coraṃ āgucāriṃ gahetvā dassenti—  ‘ayaṃ te, bhante, coro āgucārī; imassa yaṃ icchasi, taṃ daṇḍaṃ paṇehī’ti. Tyāhaṃ evaṃ vadāmi—  ‘tena hi, bho, imaṃ purisaṃ anupahacca chaviñca cammañca maṃsañca nhāruñca aṭṭhiñca aṭṭhimiñjañca jīvitā voropetha, appeva nāmassa jīvaṃ nikkhamantaṃ passeyyāmā’ti. Te me ‘sādhū’ti paṭissutvā taṃ purisaṃ anupahacca chaviñca…pe…  jīvitā voropenti. Yadā so āmato hoti, tyāhaṃ evaṃ vadāmi—  ‘tena hi, bho, imaṃ purisaṃ uttānaṃ nipātetha, appeva nāmassa jīvaṃ nikkhamantaṃ passeyyāmā’ti. Te taṃ purisaṃ uttānaṃ nipātenti. Nevassa mayaṃ jīvaṃ nikkhamantaṃ passāma. Tyāhaṃ evaṃ vadāmi—  ‘tena hi, bho, imaṃ purisaṃ avakujjaṃ nipātetha…  passena nipātetha…  dutiyena passena nipātetha…  uddhaṃ ṭhapetha…  omuddhakaṃ ṭhapetha…  pāṇinā ākoṭetha…  leḍḍunā ākoṭetha…  daṇḍena ākoṭetha…  satthena ākoṭetha…  odhunātha sandhunātha niddhunātha, appeva nāmassa jīvaṃ nikkhamantaṃ passeyyāmā’ti. Te taṃ purisaṃ odhunanti sandhunanti niddhunanti. Nevassa mayaṃ jīvaṃ nikkhamantaṃ passāma. Tassa tadeva cakkhu hoti te rūpā, tañcāyatanaṃ nappaṭisaṃvedeti. Tadeva sotaṃ hoti te saddā, tañcāyatanaṃ nappaṭisaṃvedeti. Tadeva ghānaṃ hoti te gandhā, tañcāyatanaṃ nappaṭisaṃvedeti. Sāva jivhā hoti te rasā, tañcāyatanaṃ nappaṭisaṃvedeti. Sveva kāyo hoti te phoṭṭhabbā, tañcāyatanaṃ nappaṭisaṃvedeti. Ayampi kho, bho kassapa, pariyāyo, yena me pariyāyena evaṃ hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti.
72
+
73
+ ### Saṅkhadhamaupamā
74
+
75
+ “Tena hi, rājañña, upamaṃ te karissāmi. Upamāya midhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Bhūtapubbaṃ, rājañña, aññataro saṅkhadhamo saṅkhaṃ ādāya paccantimaṃ janapadaṃ agamāsi. So yena aññataro gāmo tenupasaṅkami; upasaṅkamitvā majjhe gāmassa ṭhito tikkhattuṃ saṅkhaṃ upalāpetvā saṅkhaṃ bhūmiyaṃ nikkhipitvā ekamantaṃ nisīdi. Atha kho, rājañña, tesaṃ paccantajanapadānaṃ manussānaṃ etadahosi—  ‘ambho kassa nu kho eso saddo evaṃrajanīyo evaṃkamanīyo evaṃmadanīyo evambandhanīyo evaṃmucchanīyo’ti. Sannipatitvā taṃ saṅkhadhamaṃ etadavocuṃ—  ‘ambho, kassa nu kho eso saddo evaṃrajanīyo evaṃkamanīyo evaṃmadanīyo evambandhanīyo evaṃmucchanīyo’ti. ‘Eso kho, bho, saṅkho nāma yasseso saddo evaṃrajanīyo evaṃkamanīyo evaṃmadanīyo evambandhanīyo evaṃmucchanīyo’ti. Te taṃ saṅkhaṃ uttānaṃ nipātesuṃ—  ‘vadehi, bho saṅkha, vadehi, bho saṅkhā’ti. Neva so saṅkho saddamakāsi. Te taṃ saṅkhaṃ avakujjaṃ nipātesuṃ, passena nipātesuṃ, dutiyena passena nipātesuṃ, uddhaṃ ṭhapesuṃ, omuddhakaṃ ṭhapesuṃ, pāṇinā ākoṭesuṃ, leḍḍunā ākoṭesuṃ, daṇḍena ākoṭesuṃ, satthena ākoṭesuṃ, odhuniṃsu sandhuniṃsu niddhuniṃsu—  ‘vadehi, bho saṅkha, vadehi, bho saṅkhā’ti. Neva so saṅkho saddamakāsi.
76
+
77
+ Atha kho, rājañña, tassa saṅkhadhamassa etadahosi—  ‘yāva bālā ime paccantajanapadā manussā, kathañhi nāma ayoniso saṅkhasaddaṃ gavesissantī’ti. Tesaṃ pekkhamānānaṃ saṅkhaṃ gahetvā tikkhattuṃ saṅkhaṃ upalāpetvā saṅkhaṃ ādāya pakkāmi. Atha kho, rājañña, tesaṃ paccantajanapadānaṃ manussānaṃ etadahosi—  ‘yadā kira, bho, ayaṃ saṅkho nāma purisasahagato ca hoti vāyāmasahagato ca vāyusahagato ca, tadāyaṃ saṅkho saddaṃ karoti, yadā panāyaṃ saṅkho neva purisasahagato hoti na vāyāmasahagato na vāyusahagato, nāyaṃ saṅkho saddaṃ karotī’ti. Evameva kho, rājañña, yadāyaṃ kāyo āyusahagato ca hoti usmāsahagato ca viññāṇasahagato ca, tadā abhikkamatipi paṭikkamatipi tiṭṭhatipi nisīdatipi seyyampi kappeti, cakkhunāpi rūpaṃ passati, sotenapi saddaṃ suṇāti, ghānenapi gandhaṃ ghāyati, jivhāyapi rasaṃ sāyati, kāyenapi phoṭṭhabbaṃ phusati, manasāpi dhammaṃ vijānāti. Yadā panāyaṃ kāyo neva āyusahagato hoti, na usmāsahagato, na viññāṇasahagato, tadā neva abhikkamati na paṭikkamati na tiṭṭhati na nisīdati na seyyaṃ kappeti, cakkhunāpi rūpaṃ na passati, sotenapi saddaṃ na suṇāti, ghānenapi gandhaṃ na ghāyati, jivhāyapi rasaṃ na sāyati, kāyenapi phoṭṭhabbaṃ na phusati, manasāpi dhammaṃ na vijānāti. Imināpi kho te, rājañña, pariyāyena evaṃ hotu—  ‘itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti.
78
+
79
+ “Kiñcāpi bhavaṃ kassapo evamāha, atha kho evaṃ me ettha hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti. “Atthi pana, rājañña, pariyāyo…pe…  atthi, bho kassapa, pariyāyo…pe…  yathā kathaṃ viya, rājaññā”ti? “Idha me, bho kassapa, purisā coraṃ āgucāriṃ gahetvā dassenti—  ‘ayaṃ te, bhante, coro āgucārī, imassa yaṃ icchasi, taṃ daṇḍaṃ paṇehī’ti. Tyāhaṃ evaṃ vadāmi—  ‘tena hi, bho, imassa purisassa chaviṃ chindatha, appeva nāmassa jīvaṃ passeyyāmā’ti. Te tassa purisassa chaviṃ chindanti. Nevassa mayaṃ jīvaṃ passāma. Tyāhaṃ evaṃ vadāmi—  ‘tena hi, bho, imassa purisassa cammaṃ chindatha, maṃsaṃ chindatha, nhāruṃ chindatha, aṭṭhiṃ chindatha, aṭṭhimiñjaṃ chindatha, appeva nāmassa jīvaṃ passeyyāmā’ti. Te tassa purisassa aṭṭhimiñjaṃ chindanti, nevassa mayaṃ jīvaṃ passeyyāma. Ayampi kho, bho kassapa, pariyāyo, yena me pariyāyena evaṃ hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti.
80
+
81
+ ### Aggikajaṭilaupamā
82
+
83
+ “Tena hi, rājañña, upamaṃ te karissāmi. Upamāya midhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Bhūtapubbaṃ, rājañña, aññataro aggiko jaṭilo araññāyatane paṇṇakuṭiyā sammati. Atha kho, rājañña, aññataro janapade sattho vuṭṭhāsi. Atha kho so sattho tassa aggikassa jaṭilassa assamassa sāmantā ekarattiṃ vasitvā pakkāmi. Atha kho, rājañña, tassa aggikassa jaṭilassa etadahosi—  ‘yannūnāhaṃ yena so satthavāso tenupasaṅkameyyaṃ, appeva nāmettha kiñci upakaraṇaṃ adhigaccheyyan’ti. Atha kho so aggiko jaṭilo kālasseva vuṭṭhāya yena so satthavāso tenupasaṅkami; upasaṅkamitvā addasa tasmiṃ satthavāse daharaṃ kumāraṃ mandaṃ uttānaseyyakaṃ chaḍḍitaṃ. Disvānassa etadahosi—  ‘na kho me taṃ patirūpaṃ yaṃ me pekkhamānassa manussabhūto kālaṃkareyya; yannūnāhaṃ imaṃ dārakaṃ assamaṃ netvā āpādeyyaṃ poseyyaṃ vaḍḍheyyan’ti. Atha kho so aggiko jaṭilo taṃ dārakaṃ assamaṃ netvā āpādesi posesi vaḍḍhesi. Yadā so dārako dasavassuddesiko vā hoti dvādasavassuddesiko vā, atha kho tassa aggikassa jaṭilassa janapade kañcideva karaṇīyaṃ uppajji. Atha kho so aggiko jaṭilo taṃ dārakaṃ etadavoca—  ‘icchāmahaṃ, tāta, janapadaṃ gantuṃ; aggiṃ, tāta, paricareyyāsi. Mā ca te aggi nibbāyi. Sace ca te aggi nibbāyeyya, ayaṃ vāsī imāni kaṭṭhāni idaṃ araṇisahitaṃ, aggiṃ nibbattetvā aggiṃ paricareyyāsī’ti. Atha kho so aggiko jaṭilo taṃ dārakaṃ evaṃ anusāsitvā janapadaṃ agamāsi. Tassa khiḍḍāpasutassa aggi nibbāyi.
84
+
85
+ Atha kho tassa dārakassa etadahosi—  ‘pitā kho maṃ evaṃ avaca—  “aggiṃ, tāta, paricareyyāsi. Mā ca te aggi nibbāyi. Sace ca te aggi nibbāyeyya, ayaṃ vāsī imāni kaṭṭhāni idaṃ araṇisahitaṃ, aggiṃ nibbattetvā aggiṃ paricareyyāsī”ti. Yannūnāhaṃ aggiṃ nibbattetvā aggiṃ paricareyyan’ti. Atha kho so dārako araṇisahitaṃ vāsiyā tacchi—  ‘appeva nāma aggiṃ adhigaccheyyan’ti. Neva so aggiṃ adhigacchi. Araṇisahitaṃ dvidhā phālesi, tidhā phālesi, catudhā phālesi, pañcadhā phālesi, dasadhā phālesi, satadhā phālesi, sakalikaṃ sakalikaṃ akāsi, sakalikaṃ sakalikaṃ karitvā udukkhale koṭṭesi, udukkhale koṭṭetvā mahāvāte opuni—  ‘appeva nāma aggiṃ adhigaccheyyan’ti. Neva so aggiṃ adhigacchi.
86
+
87
+ Atha kho so aggiko jaṭilo janapade taṃ karaṇīyaṃ tīretvā yena sako assamo tenupasaṅkami; upasaṅkamitvā taṃ dārakaṃ etadavoca—  ‘kacci te, tāta, aggi na nibbuto’ti? ‘Idha me, tāta, khiḍḍāpasutassa aggi nibbāyi. Tassa me etadahosi—  “pitā kho maṃ evaṃ avaca aggiṃ, tāta, paricareyyāsi. Mā ca te, tāta, aggi nibbāyi. Sace ca te aggi nibbāyeyya, ayaṃ vāsī imāni kaṭṭhāni idaṃ araṇisahitaṃ, aggiṃ nibbattetvā aggiṃ paricareyyāsīti. Yannūnāhaṃ aggiṃ nibbattetvā aggiṃ paricareyyan”ti. Atha khvāhaṃ, tāta, araṇisahitaṃ vāsiyā tacchiṃ—  “appeva nāma aggiṃ adhigaccheyyan”ti. Nevāhaṃ aggiṃ adhigacchiṃ. Araṇisahitaṃ dvidhā phālesiṃ, tidhā phālesiṃ, catudhā phālesiṃ, pañcadhā phālesiṃ, dasadhā phālesiṃ, satadhā phālesiṃ, sakalikaṃ sakalikaṃ akāsiṃ, sakalikaṃ sakalikaṃ karitvā udukkhale koṭṭesiṃ, udukkhale koṭṭetvā mahāvāte opuniṃ—  “appeva nāma aggiṃ adhigaccheyyan”ti. Nevāhaṃ aggiṃ adhigacchin’ti. Atha kho tassa aggikassa jaṭilassa etadahosi—  ‘yāva bālo ayaṃ dārako abyatto, kathañhi nāma ayoniso aggiṃ gavesissatī’ti. Tassa pekkhamānassa araṇisahitaṃ gahetvā aggiṃ nibbattetvā taṃ dārakaṃ etadavoca—  ‘evaṃ kho, tāta, aggi nibbattetabbo. Na tveva yathā tvaṃ bālo abyatto ayoniso aggiṃ gavesī’ti. Evameva kho tvaṃ, rājañña, bālo abyatto ayoniso paralokaṃ gavesissasi. Paṭinissajjetaṃ, rājañña, pāpakaṃ diṭṭhigataṃ, paṭinissajjetaṃ, rājañña, pāpakaṃ diṭṭhigataṃ, mā te ahosi dīgharattaṃ ahitāya dukkhāyā”ti.
88
+
89
+ “Kiñcāpi bhavaṃ kassapo evamāha, atha kho nevāhaṃ sakkomi idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjituṃ. Rājāpi maṃ pasenadi kosalo jānāti tirorājānopi—  ‘pāyāsi rājañño evaṃvādī evaṃdiṭṭhī—  “itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko”’ti. Sacāhaṃ, bho kassapa, idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjissāmi, bhavissanti me vattāro—  ‘yāva bālo pāyāsi rājañño abyatto duggahitagāhī’ti. Kopenapi naṃ harissāmi, makkhenapi naṃ harissāmi, palāsenapi naṃ harissāmī”ti.
90
+
91
+ ### Dvesatthavāhaupamā
92
+
93
+ “Tena hi, rājañña, upamaṃ te karissāmi. Upamāya midhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Bhūtapubbaṃ, rājañña, mahāsakaṭasattho sakaṭasahassaṃ puratthimā janapadā pacchimaṃ janapadaṃ agamāsi. So yena yena gacchi, khippaṃyeva pariyādiyati tiṇakaṭṭhodakaṃ haritakapaṇṇaṃ. Tasmiṃ kho pana satthe dve satthavāhā ahesuṃ eko pañcannaṃ sakaṭasatānaṃ, eko pañcannaṃ sakaṭasatānaṃ. Atha kho tesaṃ satthavāhānaṃ etadahosi—  ‘ayaṃ kho mahāsakaṭasattho sakaṭasahassaṃ; te mayaṃ yena yena gacchāma, khippameva pariyādiyati tiṇakaṭṭhodakaṃ haritakapaṇṇaṃ. Yannūna mayaṃ imaṃ satthaṃ dvidhā vibhajeyyāma—  ekato pañca sakaṭasatāni ekato pañca sakaṭasatānī’ti. Te taṃ satthaṃ dvidhā vibhajiṃsu ekato pañca sakaṭasatāni, ekato pañca sakaṭasatāni. Eko satthavāho bahuṃ tiṇañca kaṭṭhañca udakañca āropetvā satthaṃ payāpesi. Dvīhatīhapayāto kho pana so sattho addasa purisaṃ kāḷaṃ lohitakkhaṃ sannaddhakalāpaṃ kumudamāliṃ allavatthaṃ allakesaṃ kaddamamakkhitehi cakkehi bhadrena rathena paṭipathaṃ āgacchantaṃ, disvā etadavoca—  ‘kuto, bho, āgacchasī’ti? ‘Amukamhā janapadā’ti. ‘Kuhiṃ gamissasī’ti? ‘Amukaṃ nāma janapadan’ti. ‘Kacci, bho, purato kantāre mahāmegho abhippavuṭṭho’ti? ‘Evaṃ, bho, purato kantāre mahāmegho abhippavuṭṭho, āsittodakāni vaṭumāni, bahu tiṇañca kaṭṭhañca udakañca. Chaḍḍetha, bho, purāṇāni tiṇāni kaṭṭhāni udakāni, lahubhārehi sakaṭehi sīghaṃ sīghaṃ gacchatha, mā yoggāni kilamitthā’ti.
94
+
95
+ Atha kho so satthavāho satthike āmantesi—  ‘ayaṃ, bho, puriso evamāha—  “purato kantāre mahāmegho abhippavuṭṭho, āsittodakāni vaṭumāni, bahu tiṇañca kaṭṭhañca udakañca. Chaḍḍetha, bho, purāṇāni tiṇāni kaṭṭhāni udakāni, lahubhārehi sakaṭehi sīghaṃ sīghaṃ gacchatha, mā yoggāni kilamitthā”ti. Chaḍḍetha, bho, purāṇāni tiṇāni kaṭṭhāni udakāni, lahubhārehi sakaṭehi satthaṃ payāpethā’ti. ‘Evaṃ, bho’ti kho te satthikā tassa satthavāhassa paṭissutvā chaḍḍetvā purāṇāni tiṇāni kaṭṭhāni udakāni lahubhārehi sakaṭehi satthaṃ payāpesuṃ. Te paṭhamepi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā. Dutiyepi satthavāse…  tatiyepi satthavāse…  catutthepi satthavāse…  pañcamepi satthavāse…  chaṭṭhepi satthavāse…  sattamepi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā. Sabbeva anayabyasanaṃ āpajjiṃsu. Ye ca tasmiṃ satthe ahesuṃ manussā vā pasū vā, sabbe so yakkho amanusso bhakkhesi. Aṭṭhikāneva sesāni.
96
+
97
+ Yadā aññāsi dutiyo satthavāho—  ‘bahunikkhanto kho, bho, dāni so sattho’ti bahuṃ tiṇañca kaṭṭhañca udakañca āropetvā satthaṃ payāpesi. Dvīhatīhapayāto kho pana so sattho addasa purisaṃ kāḷaṃ lohitakkhaṃ sannaddhakalāpaṃ kumudamāliṃ allavatthaṃ allakesaṃ kaddamamakkhitehi cakkehi bhadrena rathena paṭipathaṃ āgacchantaṃ, disvā etadavoca—  ‘kuto, bho, āgacchasī’ti? ‘Amukamhā janapadā’ti. ‘Kuhiṃ gamissasī’ti? ‘Amukaṃ nāma janapadan’ti. ‘Kacci, bho, purato kantāre mahāmegho abhippavuṭṭho’ti? ‘Evaṃ, bho, purato kantāre mahāmegho abhippavuṭṭho. Āsittodakāni vaṭumāni, bahu tiṇañca kaṭṭhañca udakañca. Chaḍḍetha, bho, purāṇāni tiṇāni kaṭṭhāni udakāni, lahubhārehi sakaṭehi sīghaṃ sīghaṃ gacchatha, mā yoggāni kilamitthā’ti.
98
+
99
+ Atha kho so satthavāho satthike āmantesi—  ‘ayaṃ, bho, puriso evamāha—  “purato kantāre mahāmegho abhippavuṭṭho, āsittodakāni vaṭumāni, bahu tiṇañca kaṭṭhañca udakañca. Chaḍḍetha, bho, purāṇāni tiṇāni kaṭṭhāni udakāni, lahubhārehi sakaṭehi sīghaṃ sīghaṃ gacchatha; mā yoggāni kilamitthā”ti. Ayaṃ bho puriso neva amhākaṃ mitto, na ñātisālohito, kathaṃ mayaṃ imassa saddhāya gamissāma. Na vo chaḍḍetabbāni purāṇāni tiṇāni kaṭṭhāni udakāni, yathābhatena bhaṇḍena satthaṃ payāpetha. Na no purāṇaṃ chaḍḍessāmā’ti. ‘Evaṃ, bho’ti kho te satthikā tassa satthavāhassa paṭissutvā yathābhatena bhaṇḍena satthaṃ payāpesuṃ. Te paṭhamepi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā. Dutiyepi satthavāse…  tatiyepi satthavāse…  catutthepi satthavāse…  pañcamepi satthavāse…  chaṭṭhepi satthavāse…  sattamepi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā. Tañca satthaṃ addasaṃsu anayabyasanaṃ āpannaṃ. Ye ca tasmiṃ satthepi ahesuṃ manussā vā pasū vā, tesañca aṭṭhikāneva addasaṃsu tena yakkhena amanussena bhakkhitānaṃ.
100
+
101
+ Atha kho so satthavāho satthike āmantesi—  ‘ayaṃ kho, bho, sattho anayabyasanaṃ āpanno, yathā taṃ tena bālena satthavāhena pariṇāyakena. Tena hi, bho, yānamhākaṃ satthe appasārāni paṇiyāni, tāni chaḍḍetvā, yāni imasmiṃ satthe mahāsārāni paṇiyāni, tāni ādiyathā’ti. ‘Evaṃ, bho’ti kho te satthikā tassa satthavāhassa paṭissutvā yāni sakasmiṃ satthe appasārāni paṇiyāni, tāni chaḍḍetvā yāni tasmiṃ satthe mahāsārāni paṇiyāni, tāni ādiyitvā sotthinā taṃ kantāraṃ nitthariṃsu, yathā taṃ paṇḍitena satthavāhena pariṇāyakena. Evameva kho tvaṃ, rājañña, bālo abyatto anayabyasanaṃ āpajjissasi ayoniso paralokaṃ gavesanto, seyyathāpi so purimo satthavāho. Yepi tava sotabbaṃ saddhātabbaṃ maññissanti, tepi anayabyasanaṃ āpajjissanti, seyyathāpi te satthikā. Paṭinissajjetaṃ, rājañña, pāpakaṃ diṭṭhigataṃ; paṭinissajjetaṃ, rājañña, pāpakaṃ diṭṭhigataṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyā”ti.
102
+
103
+ “Kiñcāpi bhavaṃ kassapo evamāha, atha kho nevāhaṃ sakkomi idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjituṃ. Rājāpi maṃ pasenadi kosalo jānāti tirorājānopi—  ‘pāyāsi rājañño evaṃvādī evaṃdiṭṭhī—  “itipi natthi paro loko…pe…  vipāko”’ti. Sacāhaṃ, bho kassapa, idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjissāmi, bhavissanti me vattāro—  ‘yāva bālo pāyāsi rājañño, abyatto duggahitagāhī’ti. Kopenapi naṃ harissāmi, makkhenapi naṃ harissāmi, palāsenapi naṃ harissāmī”ti.
104
+
105
+ ### Gūthabhārikaupamā
106
+
107
+ “Tena hi, rājañña, upamaṃ te karissāmi. Upamāya midhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Bhūtapubbaṃ, rājañña, aññataro sūkaraposako puriso sakamhā gāmā aññaṃ gāmaṃ agamāsi. Tattha addasa pahūtaṃ sukkhagūthaṃ chaḍḍitaṃ. Disvānassa etadahosi—  ‘ayaṃ kho pahūto sukkhagūtho chaḍḍito, mama ca sūkarabhattaṃ; yannūnāhaṃ ito sukkhagūthaṃ hareyyan’ti. So uttarāsaṅgaṃ pattharitvā pahūtaṃ sukkhagūthaṃ ākiritvā bhaṇḍikaṃ bandhitvā sīse ubbāhetvā agamāsi. Tassa antarāmagge mahāakālamegho pāvassi. So uggharantaṃ paggharantaṃ yāva agganakhā gūthena makkhito gūthabhāraṃ ādāya agamāsi. Tamenaṃ manussā disvā evamāhaṃsu—  ‘kacci no tvaṃ, bhaṇe, ummatto, kacci viceto, kathañhi nāma uggharantaṃ paggharantaṃ yāva agganakhā gūthena makkhito gūthabhāraṃ harissasī’ti. ‘Tumhe khvettha, bhaṇe, ummattā, tumhe vicetā, tathā hi pana me sūkarabhattan’ti. Evameva kho tvaṃ, rājañña, gūthabhārikūpamo maññe paṭibhāsi. Paṭinissajjetaṃ, rājañña, pāpakaṃ diṭṭhigataṃ. Paṭinissajjetaṃ, rājañña, pāpakaṃ diṭṭhigataṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyā”ti.
108
+
109
+ “Kiñcāpi bhavaṃ kassapo evamāha, atha kho nevāhaṃ sakkomi idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjituṃ. Rājāpi maṃ pasenadi kosalo jānāti tirorājānopi—  ‘pāyāsi rājañño evaṃvādī evaṃdiṭṭhī—  “itipi natthi paro loko…pe…  vipāko”’ti. Sacāhaṃ, bho kassapa, idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjissāmi, bhavissanti me vattāro—  ‘yāva bālo pāyāsi rājañño abyatto duggahitagāhī’ti. Kopenapi naṃ harissāmi, makkhenapi naṃ harissāmi, palāsenapi naṃ harissāmī”ti.
110
+
111
+ ### Akkhadhuttakaupamā
112
+
113
+ “Tena hi, rājañña, upamaṃ te karissāmi, upamāya midhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Bhūtapubbaṃ, rājañña, dve akkhadhuttā akkhehi dibbiṃsu. Eko akkhadhutto āgatāgataṃ kaliṃ gilati. Addasā kho dutiyo akkhadhutto taṃ akkhadhuttaṃ āgatāgataṃ kaliṃ gilantaṃ, disvā taṃ akkhadhuttaṃ etadavoca—  ‘tvaṃ kho, samma, ekantikena jināsi, dehi me, samma, akkhe pajohissāmī’ti. ‘Evaṃ, sammā’ti kho so akkhadhutto tassa akkhadhuttassa akkhe pādāsi. Atha kho so akkhadhutto akkhe visena paribhāvetvā taṃ akkhadhuttaṃ etadavoca—  ‘ehi kho, samma, akkhehi dibbissāmā’ti. ‘Evaṃ, sammā’ti kho so akkhadhutto tassa akkhadhuttassa paccassosi. Dutiyampi kho te akkhadhuttā akkhehi dibbiṃsu. Dutiyampi kho so akkhadhutto āgatāgataṃ kaliṃ gilati. Addasā kho dutiyo akkhadhutto taṃ akkhadhuttaṃ dutiyampi āgatāgataṃ kaliṃ gilantaṃ, disvā taṃ akkhadhuttaṃ etadavoca— 
114
+
115
+ ‘Littaṃ paramena tejasā,
116
+
117
+ Gilamakkhaṃ puriso na bujjhati;
118
+
119
+ Gila re gila pāpadhuttaka,
120
+
121
+ Pacchā te kaṭukaṃ bhavissatī’ti.
122
+
123
+ Evameva kho tvaṃ, rājañña, akkhadhuttakūpamo maññe paṭibhāsi. Paṭinissajjetaṃ, rājañña, pāpakaṃ diṭṭhigataṃ; paṭinissajjetaṃ, rājañña, pāpakaṃ diṭṭhigataṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyā”ti.
124
+
125
+ “Kiñcāpi bhavaṃ kassapo evamāha, atha kho nevāhaṃ sakkomi idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjituṃ. Rājāpi maṃ pasenadi kosalo jānāti tirorājānopi—  ‘pāyāsi rājañño evaṃvādī evaṃdiṭṭhī—  “itipi natthi paro loko…pe…  vipāko”’ti. Sacāhaṃ, bho kassapa, idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjissāmi, bhavissanti me vattāro—  ‘yāva bālo pāyāsi rājañño abyatto duggahitagāhī’ti. Kopenapi naṃ harissāmi, makkhenapi naṃ harissāmi, palāsenapi naṃ harissāmī”ti.
126
+
127
+ ### Sāṇabhārikaupamā
128
+
129
+ “Tena hi, rājañña, upamaṃ te karissāmi, upamāya midhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Bhūtapubbaṃ, rājañña, aññataro janapado vuṭṭhāsi. Atha kho sahāyako sahāyakaṃ āmantesi—  ‘āyāma, samma, yena so janapado tenupasaṅkamissāma, appeva nāmettha kiñci dhanaṃ adhigaccheyyāmā’ti. ‘Evaṃ, sammā’ti kho sahāyako sahāyakassa paccassosi. Te yena so janapado, yena aññataraṃ gāmapaṭṭaṃ tenupasaṅkamiṃsu, tattha addasaṃsu pahūtaṃ sāṇaṃ chaḍḍitaṃ, disvā sahāyako sahāyakaṃ āmantesi—  ‘idaṃ kho, samma, pahūtaṃ sāṇaṃ chaḍḍitaṃ, tena hi, samma, tvañca sāṇabhāraṃ bandha, ahañca sāṇabhāraṃ bandhissāmi, ubho sāṇabhāraṃ ādāya gamissāmā’ti. ‘Evaṃ, sammā’ti kho sahāyako sahāyakassa paṭissutvā sāṇabhāraṃ bandhitvā te ubho sāṇabhāraṃ ādāya yena aññataraṃ gāmapaṭṭaṃ tenupasaṅkamiṃsu. Tattha addasaṃsu pahūtaṃ sāṇasuttaṃ chaḍḍitaṃ, disvā sahāyako sahāyakaṃ āmantesi—  ‘yassa kho, samma, atthāya iccheyyāma sāṇaṃ, idaṃ pahūtaṃ sāṇasuttaṃ chaḍḍitaṃ. Tena hi, samma, tvañca sāṇabhāraṃ chaḍḍehi, ahañca sāṇabhāraṃ chaḍḍessāmi, ubho sāṇasuttabhāraṃ ādāya gamissāmā’ti. ‘Ayaṃ kho me, samma, sāṇabhāro dūrābhato ca susannaddho ca, alaṃ me, tvaṃ pajānāhī’ti. Atha kho so sahāyako sāṇabhāraṃ chaḍḍetvā sāṇasuttabhāraṃ ādiyi.
130
+
131
+ Te yena aññataraṃ gāmapaṭṭaṃ tenupasaṅkamiṃsu. Tattha addasaṃsu pahūtā sāṇiyo chaḍḍitā, disvā sahāyako sahāyakaṃ āmantesi—  ‘yassa kho, samma, atthāya iccheyyāma sāṇaṃ vā sāṇasuttaṃ vā, imā pahūtā sāṇiyo chaḍḍitā. Tena hi, samma, tvañca sāṇabhāraṃ chaḍḍehi, ahañca sāṇasuttabhāraṃ chaḍḍessāmi, ubho sāṇibhāraṃ ādāya gamissāmā’ti. ‘Ayaṃ kho me, samma, sāṇabhāro dūrābhato ca susannaddho ca, alaṃ me, tvaṃ pajānāhī’ti. Atha kho so sahāyako sāṇasuttabhāraṃ chaḍḍetvā sāṇibhāraṃ ādiyi.
132
+
133
+ Te yena aññataraṃ gāmapaṭṭaṃ tenupasaṅkamiṃsu. Tattha addasaṃsu pahūtaṃ khomaṃ chaḍḍitaṃ, disvā…pe…  pahūtaṃ khomasuttaṃ chaḍḍitaṃ, disvā…  pahūtaṃ khomadussaṃ chaḍḍitaṃ, disvā…  pahūtaṃ kappāsaṃ chaḍḍitaṃ, disvā…  pahūtaṃ kappāsikasuttaṃ chaḍḍitaṃ, disvā…  pahūtaṃ kappāsikadussaṃ chaḍḍitaṃ, disvā…  pahūtaṃ ayaṃ chaḍḍitaṃ, disvā…  pahūtaṃ lohaṃ chaḍḍitaṃ, disvā…  pahūtaṃ tipuṃ chaḍḍitaṃ, disvā…  pahūtaṃ sīsaṃ chaḍḍitaṃ, disvā…  pahūtaṃ sajjhaṃ chaḍḍitaṃ, disvā…  pahūtaṃ suvaṇṇaṃ chaḍḍitaṃ, disvā sahāyako sahāyakaṃ āmantesi—  ‘yassa kho, samma, atthāya iccheyyāma sāṇaṃ vā sāṇasuttaṃ vā sāṇiyo vā khomaṃ vā khomasuttaṃ vā khomadussaṃ vā kappāsaṃ vā kappāsikasuttaṃ vā kappāsikadussaṃ vā ayaṃ vā lohaṃ vā tipuṃ vā sīsaṃ vā sajjhaṃ vā, idaṃ pahūtaṃ suvaṇṇaṃ chaḍḍitaṃ. Tena hi, samma, tvañca sāṇabhāraṃ chaḍḍehi, ahañca sajjhabhāraṃ chaḍḍessāmi, ubho suvaṇṇabhāraṃ ādāya gamissāmā’ti. ‘Ayaṃ kho me, samma, sāṇabhāro dūrābhato ca susannaddho ca, alaṃ me tvaṃ pajānāhī’ti. Atha kho so sahāyako sajjhabhāraṃ chaḍḍetvā suvaṇṇabhāraṃ ādiyi.
134
+
135
+ Te yena sako gāmo tenupasaṅkamiṃsu. Tattha yo so sahāyako sāṇabhāraṃ ādāya agamāsi, tassa neva mātāpitaro abhinandiṃsu, na puttadārā abhinandiṃsu, na mittāmaccā abhinandiṃsu, na ca tatonidānaṃ sukhaṃ somanassaṃ adhigacchi. Yo pana so sahāyako suvaṇṇabhāraṃ ādāya agamāsi, tassa mātāpitaropi abhinandiṃsu, puttadārāpi abhinandiṃsu, mittāmaccāpi abhinandiṃsu, tatonidānañca sukhaṃ somanassaṃ adhigacchi. Evameva kho tvaṃ, rājañña, sāṇabhārikūpamo maññe paṭibhāsi. Paṭinissajjetaṃ, rājañña, pāpakaṃ diṭṭhigataṃ; paṭinissajjetaṃ, rājañña, pāpakaṃ diṭṭhigataṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyā”ti.
136
+
137
+ ## Candimasūriyaupamā
138
+
139
+ Tena hi, rājañña, taññevettha paṭipucchissāmi, yathā te khameyya, tathā naṃ byākareyyāsi. Taṃ kiṃ maññasi, rājañña, ime candimasūriyā imasmiṃ vā loke parasmiṃ vā, devā vā te manussā vā”ti? “Ime, bho kassapa, candimasūriyā parasmiṃ loke, na imasmiṃ; devā te na manussā”ti. “Imināpi kho te, rājañña, pariyāyena evaṃ hotu—  itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko”ti.
140
+
141
+ “Kiñcāpi bhavaṃ kassapo evamāha, atha kho evaṃ me ettha hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti. “Atthi pana, rājañña, pariyāyo, yena te pariyāyena evaṃ hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti? “Atthi, bho kassapa, pariyāyo, yena me pariyāyena evaṃ hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti. “Yathā kathaṃ viya, rājaññā”ti? “Idha me, bho kassapa, mittāmaccā ñātisālohitā pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhī. Te aparena samayena ābādhikā honti dukkhitā bāḷhagilānā. Yadāhaṃ jānāmi—  ‘na dānime imamhā ābādhā vuṭṭhahissantī’ti tyāhaṃ upasaṅkamitvā evaṃ vadāmi—  ‘santi kho, bho, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  “ye te pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhī, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantī”ti. Bhavanto kho pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhī. Sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, bhavanto kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissanti. Sace, bho, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyātha, yena me āgantvā āroceyyātha—  “itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko”ti. Bhavanto kho pana me saddhāyikā paccayikā, yaṃ bhavantehi diṭṭhaṃ, yathā sāmaṃ diṭṭhaṃ evametaṃ bhavissatī’ti. Te me ‘sādhū’ti paṭissutvā neva āgantvā ārocenti, na pana dūtaṃ pahiṇanti. Ayampi kho, bho kassapa, pariyāyo, yena me pariyāyena evaṃ hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti.
142
+
143
+ ## Coraupamā
144
+
145
+ “Tena hi, rājañña, taññevettha paṭipucchissāmi. Yathā te khameyya tathā naṃ byākareyyāsi. Taṃ kiṃ maññasi, rājañña, idha te purisā coraṃ āgucāriṃ gahetvā dasseyyuṃ—  ‘ayaṃ te, bhante, coro āgucārī; imassa yaṃ icchasi, taṃ daṇḍaṃ paṇehī’ti. Te tvaṃ evaṃ vadeyyāsi—  ‘tena hi, bho, imaṃ purisaṃ daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhamitvā dakkhiṇato nagarassa āghātane sīsaṃ chindathā’ti. Te ‘sādhū’ti paṭissutvā taṃ purisaṃ daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhamitvā dakkhiṇato nagarassa āghātane nisīdāpeyyuṃ. Labheyya nu kho so coro coraghātesu—  ‘āgamentu tāva bhavanto coraghātā, amukasmiṃ me gāme vā nigame vā mittāmaccā ñātisālohitā, yāvāhaṃ tesaṃ uddisitvā āgacchāmī’ti, udāhu vippalapantasseva coraghātā sīsaṃ chindeyyun”ti? “Na hi so, bho kassapa, coro labheyya coraghātesu—  ‘āgamentu tāva bhavanto coraghātā amukasmiṃ me gāme vā nigame vā mittāmaccā ñātisālohitā, yāvāhaṃ tesaṃ uddisitvā āgacchāmī’ti. Atha kho naṃ vippalapantasseva coraghātā sīsaṃ chindeyyun”ti. “So hi nāma, rājañña, coro manusso manussabhūtesu coraghātesu na labhissati—  ‘āgamentu tāva bhavanto coraghātā, amukasmiṃ me gāme vā nigame vā mittāmaccā ñātisālohitā, yāvāhaṃ tesaṃ uddisitvā āgacchāmī’ti. Kiṃ pana te mittāmaccā ñātisālohitā pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhī, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā labhissanti nirayapālesu—  ‘āgamentu tāva bhavanto nirayapālā, yāva mayaṃ pāyāsissa rājaññassa gantvā ārocema—  “itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko”’ti? Imināpi kho te, rājañña, pariyāyena evaṃ hotu—  ‘itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti.
146
+
147
+ “Kiñcāpi bhavaṃ kassapo evamāha, atha kho evaṃ me ettha hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti. “Atthi pana, rājañña, pariyāyo yena te pariyāyena evaṃ hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti? “Atthi, bho kassapa, pariyāyo, yena me pariyāyena evaṃ hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti. “Yathā kathaṃ viya, rājaññā”ti? “Idha me, bho kassapa, mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī. Te aparena samayena ābādhikā honti dukkhitā bāḷhagilānā. Yadāhaṃ jānāmi—  ‘na dānime imamhā ābādhā vuṭṭhahissantī’ti tyāhaṃ upasaṅkamitvā evaṃ vadāmi—  ‘santi kho, bho, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  “ye te pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī”ti. Bhavanto kho pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī. Sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, bhavanto kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissanti. Sace, bho, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyātha, yena me āgantvā āroceyyātha—  “itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko”ti. Bhavanto kho pana me saddhāyikā paccayikā, yaṃ bhavantehi diṭṭhaṃ, yathā sāmaṃ diṭṭhaṃ evametaṃ bhavissatī’ti. Te me ‘sādhū’ti paṭissutvā neva āgantvā ārocenti, na pana dūtaṃ pahiṇanti. Ayampi kho, bho kassapa, pariyāyo, yena me pariyāyena evaṃ hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti.
148
+
149
+ ## Gūthakūpapurisaupamā
150
+
151
+ “Tena hi, rājañña, upamaṃ te karissāmi. Upamāya midhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Seyyathāpi, rājañña, puriso gūthakūpe sasīsakaṃ nimuggo assa. Atha tvaṃ purise āṇāpeyyāsi—  ‘tena hi, bho, taṃ purisaṃ tamhā gūthakūpā uddharathā’ti. Te ‘sādhū’ti paṭissutvā taṃ purisaṃ tamhā gūthakūpā uddhareyyuṃ. Te tvaṃ evaṃ vadeyyāsi—  ‘tena hi, bho, tassa purisassa kāyā veḷupesikāhi gūthaṃ sunimmajjitaṃ nimmajjathā’ti. Te ‘sādhū’ti paṭissutvā tassa purisassa kāyā veḷupesikāhi gūthaṃ sunimmajjitaṃ nimmajjeyyuṃ. Te tvaṃ evaṃ vadeyyāsi—  ‘tena hi, bho, tassa purisassa kāyaṃ paṇḍumattikāya tikkhattuṃ subbaṭṭitaṃ ubbaṭṭethā’ti. Te tassa purisassa kāyaṃ paṇḍumattikāya tikkhattuṃ subbaṭṭitaṃ ubbaṭṭeyyuṃ. Te tvaṃ evaṃ vadeyyāsi—  ‘tena hi, bho, taṃ purisaṃ telena abbhañjitvā sukhumena cuṇṇena tikkhattuṃ suppadhotaṃ karothā’ti. Te taṃ purisaṃ telena abbhañjitvā sukhumena cuṇṇena tikkhattuṃ suppadhotaṃ kareyyuṃ. Te tvaṃ evaṃ vadeyyāsi—  ‘tena hi, bho, tassa purisassa kesamassuṃ kappethā’ti. Te tassa purisassa kesamassuṃ kappeyyuṃ. Te tvaṃ evaṃ vadeyyāsi—  ‘tena hi, bho, tassa purisassa mahagghañca mālaṃ mahagghañca vilepanaṃ mahagghāni ca vatthāni upaharathā’ti. Te tassa purisassa mahagghañca mālaṃ mahagghañca vilepanaṃ mahagghāni ca vatthāni upahareyyuṃ. Te tvaṃ evaṃ vadeyyāsi—  ‘tena hi, bho, taṃ purisaṃ pāsādaṃ āropetvā pañcakāmaguṇāni upaṭṭhāpethā’ti. Te taṃ purisaṃ pāsādaṃ āropetvā pañcakāmaguṇāni upaṭṭhāpeyyuṃ.
152
+
153
+ Taṃ kiṃ maññasi, rājañña, api nu tassa purisassa sunhātassa suvilittassa sukappitakesamassussa āmukkamālābharaṇassa odātavatthavasanassa uparipāsādavaragatassa pañcahi kāmaguṇehi samappitassa samaṅgībhūtassa paricārayamānassa punadeva tasmiṃ gūthakūpe nimujjitukāmatā assā”ti? “No hidaṃ, bho kassapa”. “Taṃ kissa hetu”? “Asuci, bho kassapa, gūthakūpo asuci ceva asucisaṅkhāto ca duggandho ca duggandhasaṅkhāto ca jeguccho ca jegucchasaṅkhāto ca paṭikūlo ca paṭikūlasaṅkhāto cā”ti. “Evameva kho, rājañña, manussā devānaṃ asucī ceva asucisaṅkhātā ca, duggandhā ca duggandhasaṅkhātā ca, jegucchā ca jegucchasaṅkhātā ca, paṭikūlā ca paṭikūlasaṅkhātā ca. Yojanasataṃ kho, rājañña, manussagandho deve ubbādhati. Kiṃ pana te mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā te āgantvā ārocessanti—  ‘itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’ti? Imināpi kho te, rājañña, pariyāyena evaṃ hotu—  ‘itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti.
154
+
155
+ “Kiñcāpi bhavaṃ kassapo evamāha, atha kho evaṃ me ettha hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti. “Atthi pana, rājañña, pariyāyo…pe…  “atthi, bho kassapa, pariyāyo…pe…  yathā kathaṃ viya, rājaññāti? “Idha me, bho kassapa, mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā, te aparena samayena ābādhikā honti dukkhitā bāḷhagilānā. Yadāhaṃ jānāmi—  ‘na dānime imamhā ābādhā vuṭṭhahissantī’ti tyāhaṃ upasaṅkamitvā evaṃ vadāmi—  ‘santi kho, bho, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  “ye te pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā, te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti devānaṃ tāvatiṃsānaṃ sahabyatan”ti. Bhavanto kho pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā. Sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, bhavanto kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissanti, devānaṃ tāvatiṃsānaṃ sahabyataṃ. Sace, bho, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyātha devānaṃ tāvatiṃsānaṃ sahabyataṃ, yena me āgantvā āroceyyātha—  “itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko”ti. Bhavanto kho pana me saddhāyikā paccayikā, yaṃ bhavantehi diṭṭhaṃ, yathā sāmaṃ diṭṭhaṃ evametaṃ bhavissatī’ti. Te me ‘sādhū’ti paṭissutvā neva āgantvā ārocenti, na pana dūtaṃ pahiṇanti. Ayampi kho, bho kassapa, pariyāyo, yena me pariyāyena evaṃ hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti.
156
+
157
+ ## Tāvatiṃsadevaupamā
158
+
159
+ “Tena hi, rājañña, taññevettha paṭipucchissāmi; yathā te khameyya, tathā naṃ byākareyyāsi. Yaṃ kho pana, rājañña, mānussakaṃ vassasataṃ, devānaṃ tāvatiṃsānaṃ eso eko rattindivo, tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbaṃ vassasahassaṃ devānaṃ tāvatiṃsānaṃ āyuppamāṇaṃ. Ye te mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā, te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā devānaṃ tāvatiṃsānaṃ sahabyataṃ. Sace pana tesaṃ evaṃ bhavissati—  ‘yāva mayaṃ dve vā tīṇi vā rattindivā dibbehi pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārema, atha mayaṃ pāyāsissa rājaññassa gantvā āroceyyāma—  “itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko”ti. Api nu te āgantvā āroceyyuṃ—  itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti? “No hidaṃ, bho kassapa. Api hi mayaṃ, bho kassapa, ciraṃ kālaṅkatāpi bhaveyyāma. Ko panetaṃ bhoto kassapassa āroceti—  ‘atthi devā tāvatiṃsā’ti vā ‘evaṃdīghāyukā devā tāvatiṃsā’ti vā. Na mayaṃ bhoto kassapassa saddahāma—  ‘atthi devā tāvatiṃsā’ti vā ‘evaṃdīghāyukā devā tāvatiṃsā’ti vā”ti.
160
+
161
+ ## Jaccandhaupamā
162
+
163
+ “Seyyathāpi, rājañña, jaccandho puriso na passeyya kaṇha—  sukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjiṭṭhakāni rūpāni, na passeyya samavisamaṃ, na passeyya tārakāni rūpāni, na passeyya candimasūriye. So evaṃ vadeyya—  ‘natthi kaṇhasukkāni rūpāni, natthi kaṇhasukkānaṃ rūpānaṃ dassāvī. Natthi nīlakāni rūpāni, natthi nīlakānaṃ rūpānaṃ dassāvī. Natthi pītakāni rūpāni, natthi pītakānaṃ rūpānaṃ dassāvī. Natthi lohitakāni rūpāni, natthi lohitakānaṃ rūpānaṃ dassāvī. Natthi mañjiṭṭhakāni rūpāni, natthi mañjiṭṭhakānaṃ rūpānaṃ dassāvī. Natthi samavisamaṃ, natthi samavisamassa dassāvī. Natthi tārakāni rūpāni, natthi tārakānaṃ rūpānaṃ dassāvī. Natthi candimasūriyā, natthi candimasūriyānaṃ dassāvī. Ahametaṃ na jānāmi, ahametaṃ na passāmi, tasmā taṃ natthī’ti. Sammā nu kho so, rājañña, vadamāno vadeyyā”ti? “No hidaṃ, bho kassapa. Atthi kaṇhasukkāni rūpāni, atthi kaṇhasukkānaṃ rūpānaṃ dassāvī. Atthi nīlakāni rūpāni, atthi nīlakānaṃ rūpānaṃ dassāvī…pe…  atthi samavisamaṃ, atthi samavisamassa dassāvī. Atthi tārakāni rūpāni, atthi tārakānaṃ rūpānaṃ dassāvī. Atthi candimasūriyā, atthi candimasūriyānaṃ dassāvī. ‘Ahametaṃ na jānāmi, ahametaṃ na passāmi, tasmā taṃ natthī’ti. Na hi so, bho kassapa, sammā vadamāno vadeyyā”ti.
164
+
165
+ “Evameva kho tvaṃ, rājañña, jaccandhūpamo maññe paṭibhāsi yaṃ maṃ tvaṃ evaṃ vadesi. Ko panetaṃ bhoto kassapassa āroceti—  ‘atthi devā tāvatiṃsā’ti vā, ‘evaṃdīghāyukā devā tāvatiṃsā’ti vā? Na mayaṃ bhoto kassapassa saddahāma—  ‘atthi devā tāvatiṃsā’ti vā ‘evaṃdīghāyukā devā tāvatiṃsā’ti vā”ti. “Na kho, rājañña, evaṃ paro loko daṭṭhabbo, yathā tvaṃ maññasi iminā maṃsacakkhunā. Ye kho te, rājañña, samaṇabrāhmaṇā araññavanapatthāni pantāni senāsanāni paṭisevanti, te tattha appamattā ātāpino pahitattā viharantā dibbacakkhuṃ visodhenti. Te dibbena cakkhunā visuddhena atikkantamānusakena imañceva lokaṃ passanti parañca satte ca opapātike. Evañca kho, rājañña, paro loko daṭṭhabbo; na tveva yathā tvaṃ maññasi iminā maṃsacakkhunā. Imināpi kho te, rājañña, pariyāyena evaṃ hotu—  ‘itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti.
166
+
167
+ “Kiñcāpi bhavaṃ kassapo evamāha, atha kho evaṃ me ettha hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti. “Atthi pana, rājañña, pariyāyo…pe…  atthi, bho kassapa, pariyāyo…pe…  yathā kathaṃ viya, rājaññā”ti? “Idhāhaṃ, bho kassapa, passāmi samaṇabrāhmaṇe sīlavante kalyāṇadhamme jīvitukāme amaritukāme sukhakāme dukkhapaṭikūle. Tassa mayhaṃ, bho kassapa, evaṃ hoti—  sace kho ime bhonto samaṇabrāhmaṇā sīlavanto kalyāṇadhammā evaṃ jāneyyuṃ—  ‘ito no matānaṃ seyyo bhavissatī’ti. Idānime bhonto samaṇabrāhmaṇā sīlavanto kalyāṇadhammā visaṃ vā khādeyyuṃ, satthaṃ vā āhareyyuṃ, ubbandhitvā vā kālaṃ kareyyuṃ, papāte vā papateyyuṃ. Yasmā ca kho ime bhonto samaṇabrāhmaṇā sīlavanto kalyāṇadhammā na evaṃ jānanti—  ‘ito no matānaṃ seyyo bhavissatī’ti, tasmā ime bhonto samaṇabrāhmaṇā sīlavanto kalyāṇadhammā jīvitukāmā amaritukāmā sukhakāmā dukkhapaṭikūlā attānaṃ na mārenti. Ayampi kho, bho kassapa, pariyāyo, yena me pariyāyena evaṃ hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti.
168
+
169
+ ## Gabbhinīupamā
170
+
171
+ “Tena hi, rājañña, upamaṃ te karissāmi. Upamāya midhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Bhūtapubbaṃ, rājañña, aññatarassa brāhmaṇassa dve pajāpatiyo ahesuṃ. Ekissā putto ahosi dasavassuddesiko vā dvādasavassuddesiko vā, ekā gabbhinī upavijaññā. Atha kho so brāhmaṇo kālamakāsi. Atha kho so māṇavako mātusapattiṃ etadavoca—  ‘yamidaṃ, bhoti, dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā, sabbaṃ taṃ mayhaṃ; natthi tuyhettha kiñci. Pitu me, bhoti, dāyajjaṃ niyyādehī’ti. Evaṃ vutte, sā brāhmaṇī taṃ māṇavakaṃ etadavoca—  ‘āgamehi tāva, tāta, yāva vijāyāmi. Sace kumārako bhavissati, tassapi ekadeso bhavissati; sace kumārikā bhavissati, sāpi te opabhoggā bhavissatī’ti. Dutiyampi kho so māṇavako mātusapattiṃ etadavoca—  ‘yamidaṃ, bhoti, dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā, sabbaṃ taṃ mayhaṃ; natthi tuyhettha kiñci. Pitu me, bhoti, dāyajjaṃ niyyādehī’ti. Dutiyampi kho sā brāhmaṇī taṃ māṇavakaṃ etadavoca—  ‘āgamehi tāva, tāta, yāva vijāyāmi. Sace kumārako bhavissati, tassapi ekadeso bhavissati; sace kumārikā bhavissati sāpi te opabhoggā bhavissatī’ti. Tatiyampi kho so māṇavako mātusapattiṃ etadavoca—  ‘yamidaṃ, bhoti, dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā, sabbaṃ taṃ mayhaṃ; natthi tuyhettha kiñci. Pitu me, bhoti, dāyajjaṃ niyyādehī’ti.
172
+
173
+ Atha kho sā brāhmaṇī satthaṃ gahetvā ovarakaṃ pavisitvā udaraṃ opādesi—  ‘yāva vijāyāmi yadi vā kumārako yadi vā kumārikā’ti. Sā attānañceva jīvitañca gabbhañca sāpateyyañca vināsesi. Yathā taṃ bālā abyattā anayabyasanaṃ āpannā ayoniso dāyajjaṃ gavesantī, evameva kho tvaṃ, rājañña, bālo abyatto anayabyasanaṃ āpajjissasi ayoniso paralokaṃ gavesanto; seyyathāpi sā brāhmaṇī bālā abyattā anayabyasanaṃ āpannā ayoniso dāyajjaṃ gavesantī. Na kho, rājañña, samaṇabrāhmaṇā sīlavanto kalyāṇadhammā apakkaṃ paripācenti; api ca paripākaṃ āgamenti. Paṇḍitānaṃ attho hi, rājañña, samaṇabrāhmaṇānaṃ sīlavantānaṃ kalyāṇadhammānaṃ jīvitena. Yathā yathā kho, rājañña, samaṇabrāhmaṇā sīlavanto kalyāṇadhammā ciraṃ dīghamaddhānaṃ tiṭṭhanti tathā tathā bahuṃ puññaṃ pasavanti, bahujanahitāya ca paṭipajjanti bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Imināpi kho te, rājañña, pariyāyena evaṃ hotu—  ‘itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti.
174
+
175
+ “Kiñcāpi bhavaṃ kassapo evamāha, atha kho evaṃ me ettha hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti. “Atthi pana, rājañña, pariyāyo…pe…  atthi, bho kassapa, pariyāyo…pe…  yathā kathaṃ viya, rājaññā”ti? “Idha me, bho kassapa, purisā coraṃ āgucāriṃ gahetvā dassenti—  ‘ayaṃ te, bhante, coro āgucārī; imassa yaṃ icchasi, taṃ daṇḍaṃ paṇehī’ti. Tyāhaṃ evaṃ vadāmi—  ‘tena hi, bho, imaṃ purisaṃ jīvantaṃyeva kumbhiyā pakkhipitvā mukhaṃ pidahitvā allena cammena onandhitvā allāya mattikāya bahalāvalepanaṃ karitvā uddhanaṃ āropetvā aggiṃ dethā’ti. Te me ‘sādhū’ti paṭissutvā taṃ purisaṃ jīvantaṃyeva kumbhiyā pakkhipitvā mukhaṃ pidahitvā allena cammena onandhitvā allāya mattikāya bahalāvalepanaṃ karitvā uddhanaṃ āropetvā aggiṃ denti. Yadā mayaṃ jānāma ‘kālaṅkato so puriso’ti, atha naṃ kumbhiṃ oropetvā ubbhinditvā mukhaṃ vivaritvā saṇikaṃ nillokema—  ‘appeva nāmassa jīvaṃ nikkhamantaṃ passeyyāmā’ti. Nevassa mayaṃ jīvaṃ nikkhamantaṃ passāma. Ayampi kho, bho kassapa, pariyāyo, yena me pariyāyena evaṃ hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti.
176
+
177
+ ## Supinakaupamā
178
+
179
+ “Tena hi, rājañña, taññevettha paṭipucchissāmi, yathā te khameyya, tathā naṃ byākareyyāsi. Abhijānāsi no tvaṃ, rājañña, divā seyyaṃ upagato supinakaṃ passitā ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakan”ti? “Abhijānāmahaṃ, bho kassapa, divāseyyaṃ upagato supinakaṃ passitā ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakan”ti. “Rakkhanti taṃ tamhi samaye khujjāpi vāmanakāpi velāsikāpi komārikāpī”ti? “Evaṃ, bho kassapa, rakkhanti maṃ tamhi samaye khujjāpi vāmanakāpi velāsikāpi komārikāpī”ti. “Api nu tā tuyhaṃ jīvaṃ passanti pavisantaṃ vā nikkhamantaṃ vā”ti? “No hidaṃ, bho kassapa”. “Tā hi nāma, rājañña, tuyhaṃ jīvantassa jīvantiyo jīvaṃ na passissanti pavisantaṃ vā nikkhamantaṃ vā. Kiṃ pana tvaṃ kālaṅkatassa jīvaṃ passissasi pavisantaṃ vā nikkhamantaṃ vā. Imināpi kho te, rājañña, pariyāyena evaṃ hotu—  ‘itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti.
180
+
181
+ “Kiñcāpi bhavaṃ kassapo evamāha, atha kho evaṃ me ettha hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti. “Atthi pana, rājañña, pariyāyo…pe…  “atthi, bho kassapa, pariyāyo…pe…  yathā kathaṃ viya, rājaññā”ti? “Idha me, bho kassapa, purisā coraṃ āgucāriṃ gahetvā dassenti—  ‘ayaṃ te, bhante, coro āgucārī; imassa yaṃ icchasi, taṃ daṇḍaṃ paṇehī’ti. Tyāhaṃ evaṃ vadāmi—  ‘tena hi, bho, imaṃ purisaṃ jīvantaṃyeva tulāya tuletvā jiyāya anassāsakaṃ māretvā punadeva tulāya tulethā’ti. Te me ‘sādhū’ti paṭissutvā taṃ purisaṃ jīvantaṃyeva tulāya tuletvā jiyāya anassāsakaṃ māretvā punadeva tulāya tulenti. Yadā so jīvati, tadā lahutaro ca hoti mudutaro ca kammaññataro ca. Yadā pana so kālaṅkato hoti tadā garutaro ca hoti patthinnataro ca akammaññataro ca. Ayampi kho, bho kassapa, pariyāyo, yena me pariyāyena evaṃ hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti.
182
+
183
+ ## Santattaayoguḷaupamā
184
+
185
+ “Tena hi, rājañña, upamaṃ te karissāmi. Upamāya midhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Seyyathāpi, rājañña, puriso divasaṃ santattaṃ ayoguḷaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ tulāya tuleyya. Tamenaṃ aparena samayena sītaṃ nibbutaṃ tulāya tuleyya. Kadā nu kho so ayoguḷo lahutaro vā hoti mudutaro vā kammaññataro vā, yadā vā āditto sampajjalito sajotibhūto, yadā vā sīto nibbuto”ti? “Yadā so, bho kassapa, ayoguḷo tejosahagato ca hoti vāyosahagato ca āditto sampajjalito sajotibhūto, tadā lahutaro ca hoti mudutaro ca kammaññataro ca. Yadā pana so ayoguḷo neva tejosahagato hoti na vāyosahagato sīto nibbuto, tadā garutaro ca hoti patthinnataro ca akammaññataro cā”ti. “Evameva kho, rājañña, yadāyaṃ kāyo āyusahagato ca hoti usmāsahagato ca viññāṇasahagato ca, tadā lahutaro ca hoti mudutaro ca kammaññataro ca. Yadā panāyaṃ kāyo neva āyusahagato hoti na usmāsahagato na viññāṇasahagato tadā garutaro ca hoti patthinnataro ca akammaññataro ca. Imināpi kho te, rājañña, pariyāyena evaṃ hotu—  ‘itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti.
186
+
187
+ “Kiñcāpi bhavaṃ kassapo evamāha, atha kho evaṃ me ettha hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti. “Atthi pana, rājañña, pariyāyo…pe…  atthi, bho kassapa, pariyāyo…pe…  yathā kathaṃ viya, rājaññā”ti? “Idha me, bho kassapa, purisā coraṃ āgucāriṃ gahetvā dassenti—  ‘ayaṃ te, bhante, coro āgucārī; imassa yaṃ icchasi, taṃ daṇḍaṃ paṇehī’ti. Tyāhaṃ evaṃ vadāmi—  ‘tena hi, bho, imaṃ purisaṃ anupahacca chaviñca cammañca maṃsañca nhāruñca aṭṭhiñca aṭṭhimiñjañca jīvitā voropetha, appeva nāmassa jīvaṃ nikkhamantaṃ passeyyāmā’ti. Te me ‘sādhū’ti paṭissutvā taṃ purisaṃ anupahacca chaviñca…pe…  jīvitā voropenti. Yadā so āmato hoti, tyāhaṃ evaṃ vadāmi—  ‘tena hi, bho, imaṃ purisaṃ uttānaṃ nipātetha, appeva nāmassa jīvaṃ nikkhamantaṃ passeyyāmā’ti. Te taṃ purisaṃ uttānaṃ nipātenti. Nevassa mayaṃ jīvaṃ nikkhamantaṃ passāma. Tyāhaṃ evaṃ vadāmi—  ‘tena hi, bho, imaṃ purisaṃ avakujjaṃ nipātetha…  passena nipātetha…  dutiyena passena nipātetha…  uddhaṃ ṭhapetha…  omuddhakaṃ ṭhapetha…  pāṇinā ākoṭetha…  leḍḍunā ākoṭetha…  daṇḍena ākoṭetha…  satthena ākoṭetha…  odhunātha sandhunātha niddhunātha, appeva nāmassa jīvaṃ nikkhamantaṃ passeyyāmā’ti. Te taṃ purisaṃ odhunanti sandhunanti niddhunanti. Nevassa mayaṃ jīvaṃ nikkhamantaṃ passāma. Tassa tadeva cakkhu hoti te rūpā, tañcāyatanaṃ nappaṭisaṃvedeti. Tadeva sotaṃ hoti te saddā, tañcāyatanaṃ nappaṭisaṃvedeti. Tadeva ghānaṃ hoti te gandhā, tañcāyatanaṃ nappaṭisaṃvedeti. Sāva jivhā hoti te rasā, tañcāyatanaṃ nappaṭisaṃvedeti. Sveva kāyo hoti te phoṭṭhabbā, tañcāyatanaṃ nappaṭisaṃvedeti. Ayampi kho, bho kassapa, pariyāyo, yena me pariyāyena evaṃ hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti.
188
+
189
+ ## Saṅkhadhamaupamā
190
+
191
+ “Tena hi, rājañña, upamaṃ te karissāmi. Upamāya midhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Bhūtapubbaṃ, rājañña, aññataro saṅkhadhamo saṅkhaṃ ādāya paccantimaṃ janapadaṃ agamāsi. So yena aññataro gāmo tenupasaṅkami; upasaṅkamitvā majjhe gāmassa ṭhito tikkhattuṃ saṅkhaṃ upalāpetvā saṅkhaṃ bhūmiyaṃ nikkhipitvā ekamantaṃ nisīdi. Atha kho, rājañña, tesaṃ paccantajanapadānaṃ manussānaṃ etadahosi—  ‘ambho kassa nu kho eso saddo evaṃrajanīyo evaṃkamanīyo evaṃmadanīyo evambandhanīyo evaṃmucchanīyo’ti. Sannipatitvā taṃ saṅkhadhamaṃ etadavocuṃ—  ‘ambho, kassa nu kho eso saddo evaṃrajanīyo evaṃkamanīyo evaṃmadanīyo evambandhanīyo evaṃmucchanīyo’ti. ‘Eso kho, bho, saṅkho nāma yasseso saddo evaṃrajanīyo evaṃkamanīyo evaṃmadanīyo evambandhanīyo evaṃmucchanīyo’ti. Te taṃ saṅkhaṃ uttānaṃ nipātesuṃ—  ‘vadehi, bho saṅkha, vadehi, bho saṅkhā’ti. Neva so saṅkho saddamakāsi. Te taṃ saṅkhaṃ avakujjaṃ nipātesuṃ, passena nipātesuṃ, dutiyena passena nipātesuṃ, uddhaṃ ṭhapesuṃ, omuddhakaṃ ṭhapesuṃ, pāṇinā ākoṭesuṃ, leḍḍunā ākoṭesuṃ, daṇḍena ākoṭesuṃ, satthena ākoṭesuṃ, odhuniṃsu sandhuniṃsu niddhuniṃsu—  ‘vadehi, bho saṅkha, vadehi, bho saṅkhā’ti. Neva so saṅkho saddamakāsi.
192
+
193
+ Atha kho, rājañña, tassa saṅkhadhamassa etadahosi—  ‘yāva bālā ime paccantajanapadā manussā, kathañhi nāma ayoniso saṅkhasaddaṃ gavesissantī’ti. Tesaṃ pekkhamānānaṃ saṅkhaṃ gahetvā tikkhattuṃ saṅkhaṃ upalāpetvā saṅkhaṃ ādāya pakkāmi. Atha kho, rājañña, tesaṃ paccantajanapadānaṃ manussānaṃ etadahosi—  ‘yadā kira, bho, ayaṃ saṅkho nāma purisasahagato ca hoti vāyāmasahagato ca vāyusahagato ca, tadāyaṃ saṅkho saddaṃ karoti, yadā panāyaṃ saṅkho neva purisasahagato hoti na vāyāmasahagato na vāyusahagato, nāyaṃ saṅkho saddaṃ karotī’ti. Evameva kho, rājañña, yadāyaṃ kāyo āyusahagato ca hoti usmāsahagato ca viññāṇasahagato ca, tadā abhikkamatipi paṭikkamatipi tiṭṭhatipi nisīdatipi seyyampi kappeti, cakkhunāpi rūpaṃ passati, sotenapi saddaṃ suṇāti, ghānenapi gandhaṃ ghāyati, jivhāyapi rasaṃ sāyati, kāyenapi phoṭṭhabbaṃ phusati, manasāpi dhammaṃ vijānāti. Yadā panāyaṃ kāyo neva āyusahagato hoti, na usmāsahagato, na viññāṇasahagato, tadā neva abhikkamati na paṭikkamati na tiṭṭhati na nisīdati na seyyaṃ kappeti, cakkhunāpi rūpaṃ na passati, sotenapi saddaṃ na suṇāti, ghānenapi gandhaṃ na ghāyati, jivhāyapi rasaṃ na sāyati, kāyenapi phoṭṭhabbaṃ na phusati, manasāpi dhammaṃ na vijānāti. Imināpi kho te, rājañña, pariyāyena evaṃ hotu—  ‘itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti.
194
+
195
+ “Kiñcāpi bhavaṃ kassapo evamāha, atha kho evaṃ me ettha hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti. “Atthi pana, rājañña, pariyāyo…pe…  atthi, bho kassapa, pariyāyo…pe…  yathā kathaṃ viya, rājaññā”ti? “Idha me, bho kassapa, purisā coraṃ āgucāriṃ gahetvā dassenti—  ‘ayaṃ te, bhante, coro āgucārī, imassa yaṃ icchasi, taṃ daṇḍaṃ paṇehī’ti. Tyāhaṃ evaṃ vadāmi—  ‘tena hi, bho, imassa purisassa chaviṃ chindatha, appeva nāmassa jīvaṃ passeyyāmā’ti. Te tassa purisassa chaviṃ chindanti. Nevassa mayaṃ jīvaṃ passāma. Tyāhaṃ evaṃ vadāmi—  ‘tena hi, bho, imassa purisassa cammaṃ chindatha, maṃsaṃ chindatha, nhāruṃ chindatha, aṭṭhiṃ chindatha, aṭṭhimiñjaṃ chindatha, appeva nāmassa jīvaṃ passeyyāmā’ti. Te tassa purisassa aṭṭhimiñjaṃ chindanti, nevassa mayaṃ jīvaṃ passeyyāma. Ayampi kho, bho kassapa, pariyāyo, yena me pariyāyena evaṃ hoti—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti.
196
+
197
+ ## Aggikajaṭilaupamā
198
+
199
+ “Tena hi, rājañña, upamaṃ te karissāmi. Upamāya midhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Bhūtapubbaṃ, rājañña, aññataro aggiko jaṭilo araññāyatane paṇṇakuṭiyā sammati. Atha kho, rājañña, aññataro janapade sattho vuṭṭhāsi. Atha kho so sattho tassa aggikassa jaṭilassa assamassa sāmantā ekarattiṃ vasitvā pakkāmi. Atha kho, rājañña, tassa aggikassa jaṭilassa etadahosi—  ‘yannūnāhaṃ yena so satthavāso tenupasaṅkameyyaṃ, appeva nāmettha kiñci upakaraṇaṃ adhigaccheyyan’ti. Atha kho so aggiko jaṭilo kālasseva vuṭṭhāya yena so satthavāso tenupasaṅkami; upasaṅkamitvā addasa tasmiṃ satthavāse daharaṃ kumāraṃ mandaṃ uttānaseyyakaṃ chaḍḍitaṃ. Disvānassa etadahosi—  ‘na kho me taṃ patirūpaṃ yaṃ me pekkhamānassa manussabhūto kālaṃkareyya; yannūnāhaṃ imaṃ dārakaṃ assamaṃ netvā āpādeyyaṃ poseyyaṃ vaḍḍheyyan’ti. Atha kho so aggiko jaṭilo taṃ dārakaṃ assamaṃ netvā āpādesi posesi vaḍḍhesi. Yadā so dārako dasavassuddesiko vā hoti dvādasavassuddesiko vā, atha kho tassa aggikassa jaṭilassa janapade kañcideva karaṇīyaṃ uppajji. Atha kho so aggiko jaṭilo taṃ dārakaṃ etadavoca—  ‘icchāmahaṃ, tāta, janapadaṃ gantuṃ; aggiṃ, tāta, paricareyyāsi. Mā ca te aggi nibbāyi. Sace ca te aggi nibbāyeyya, ayaṃ vāsī imāni kaṭṭhāni idaṃ araṇisahitaṃ, aggiṃ nibbattetvā aggiṃ paricareyyāsī’ti. Atha kho so aggiko jaṭilo taṃ dārakaṃ evaṃ anusāsitvā janapadaṃ agamāsi. Tassa khiḍḍāpasutassa aggi nibbāyi.
200
+
201
+ Atha kho tassa dārakassa etadahosi—  ‘pitā kho maṃ evaṃ avaca—  “aggiṃ, tāta, paricareyyāsi. Mā ca te aggi nibbāyi. Sace ca te aggi nibbāyeyya, ayaṃ vāsī imāni kaṭṭhāni idaṃ araṇisahitaṃ, aggiṃ nibbattetvā aggiṃ paricareyyāsī”ti. Yannūnāhaṃ aggiṃ nibbattetvā aggiṃ paricareyyan’ti. Atha kho so dārako araṇisahitaṃ vāsiyā tacchi—  ‘appeva nāma aggiṃ adhigaccheyyan’ti. Neva so aggiṃ adhigacchi. Araṇisahitaṃ dvidhā phālesi, tidhā phālesi, catudhā phālesi, pañcadhā phālesi, dasadhā phālesi, satadhā phālesi, sakalikaṃ sakalikaṃ akāsi, sakalikaṃ sakalikaṃ karitvā udukkhale koṭṭesi, udukkhale koṭṭetvā mahāvāte opuni—  ‘appeva nāma aggiṃ adhigaccheyyan’ti. Neva so aggiṃ adhigacchi.
202
+
203
+ Atha kho so aggiko jaṭilo janapade taṃ karaṇīyaṃ tīretvā yena sako assamo tenupasaṅkami; upasaṅkamitvā taṃ dārakaṃ etadavoca—  ‘kacci te, tāta, aggi na nibbuto’ti? ‘Idha me, tāta, khiḍḍāpasutassa aggi nibbāyi. Tassa me etadahosi—  “pitā kho maṃ evaṃ avaca aggiṃ, tāta, paricareyyāsi. Mā ca te, tāta, aggi nibbāyi. Sace ca te aggi nibbāyeyya, ayaṃ vāsī imāni kaṭṭhāni idaṃ araṇisahitaṃ, aggiṃ nibbattetvā aggiṃ paricareyyāsīti. Yannūnāhaṃ aggiṃ nibbattetvā aggiṃ paricareyyan”ti. Atha khvāhaṃ, tāta, araṇisahitaṃ vāsiyā tacchiṃ—  “appeva nāma aggiṃ adhigaccheyyan”ti. Nevāhaṃ aggiṃ adhigacchiṃ. Araṇisahitaṃ dvidhā phālesiṃ, tidhā phālesiṃ, catudhā phālesiṃ, pañcadhā phālesiṃ, dasadhā phālesiṃ, satadhā phālesiṃ, sakalikaṃ sakalikaṃ akāsiṃ, sakalikaṃ sakalikaṃ karitvā udukkhale koṭṭesiṃ, udukkhale koṭṭetvā mahāvāte opuniṃ—  “appeva nāma aggiṃ adhigaccheyyan”ti. Nevāhaṃ aggiṃ adhigacchin’ti. Atha kho tassa aggikassa jaṭilassa etadahosi—  ‘yāva bālo ayaṃ dārako abyatto, kathañhi nāma ayoniso aggiṃ gavesissatī’ti. Tassa pekkhamānassa araṇisahitaṃ gahetvā aggiṃ nibbattetvā taṃ dārakaṃ etadavoca—  ‘evaṃ kho, tāta, aggi nibbattetabbo. Na tveva yathā tvaṃ bālo abyatto ayoniso aggiṃ gavesī’ti. Evameva kho tvaṃ, rājañña, bālo abyatto ayoniso paralokaṃ gavesissasi. Paṭinissajjetaṃ, rājañña, pāpakaṃ diṭṭhigataṃ, paṭinissajjetaṃ, rājañña, pāpakaṃ diṭṭhigataṃ, mā te ahosi dīgharattaṃ ahitāya dukkhāyā”ti.
204
+
205
+ “Kiñcāpi bhavaṃ kassapo evamāha, atha kho nevāhaṃ sakkomi idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjituṃ. Rājāpi maṃ pasenadi kosalo jānāti tirorājānopi—  ‘pāyāsi rājañño evaṃvādī evaṃdiṭṭhī—  “itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko”’ti. Sacāhaṃ, bho kassapa, idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjissāmi, bhavissanti me vattāro—  ‘yāva bālo pāyāsi rājañño abyatto duggahitagāhī’ti. Kopenapi naṃ harissāmi, makkhenapi naṃ harissāmi, palāsenapi naṃ harissāmī”ti.
206
+
207
+ ## Dvesatthavāhaupamā
208
+
209
+ “Tena hi, rājañña, upamaṃ te karissāmi. Upamāya midhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Bhūtapubbaṃ, rājañña, mahāsakaṭasattho sakaṭasahassaṃ puratthimā janapadā pacchimaṃ janapadaṃ agamāsi. So yena yena gacchi, khippaṃyeva pariyādiyati tiṇakaṭṭhodakaṃ haritakapaṇṇaṃ. Tasmiṃ kho pana satthe dve satthavāhā ahesuṃ eko pañcannaṃ sakaṭasatānaṃ, eko pañcannaṃ sakaṭasatānaṃ. Atha kho tesaṃ satthavāhānaṃ etadahosi—  ‘ayaṃ kho mahāsakaṭasattho sakaṭasahassaṃ; te mayaṃ yena yena gacchāma, khippameva pariyādiyati tiṇakaṭṭhodakaṃ haritakapaṇṇaṃ. Yannūna mayaṃ imaṃ satthaṃ dvidhā vibhajeyyāma—  ekato pañca sakaṭasatāni ekato pañca sakaṭasatānī’ti. Te taṃ satthaṃ dvidhā vibhajiṃsu ekato pañca sakaṭasatāni, ekato pañca sakaṭasatāni. Eko satthavāho bahuṃ tiṇañca kaṭṭhañca udakañca āropetvā satthaṃ payāpesi. Dvīhatīhapayāto kho pana so sattho addasa purisaṃ kāḷaṃ lohitakkhaṃ sannaddhakalāpaṃ kumudamāliṃ allavatthaṃ allakesaṃ kaddamamakkhitehi cakkehi bhadrena rathena paṭipathaṃ āgacchantaṃ, disvā etadavoca—  ‘kuto, bho, āgacchasī’ti? ‘Amukamhā janapadā’ti. ‘Kuhiṃ gamissasī’ti? ‘Amukaṃ nāma janapadan’ti. ‘Kacci, bho, purato kantāre mahāmegho abhippavuṭṭho’ti? ‘Evaṃ, bho, purato kantāre mahāmegho abhippavuṭṭho, āsittodakāni vaṭumāni, bahu tiṇañca kaṭṭhañca udakañca. Chaḍḍetha, bho, purāṇāni tiṇāni kaṭṭhāni udakāni, lahubhārehi sakaṭehi sīghaṃ sīghaṃ gacchatha, mā yoggāni kilamitthā’ti.
210
+
211
+ Atha kho so satthavāho satthike āmantesi—  ‘ayaṃ, bho, puriso evamāha—  “purato kantāre mahāmegho abhippavuṭṭho, āsittodakāni vaṭumāni, bahu tiṇañca kaṭṭhañca udakañca. Chaḍḍetha, bho, purāṇāni tiṇāni kaṭṭhāni udakāni, lahubhārehi sakaṭehi sīghaṃ sīghaṃ gacchatha, mā yoggāni kilamitthā”ti. Chaḍḍetha, bho, purāṇāni tiṇāni kaṭṭhāni udakāni, lahubhārehi sakaṭehi satthaṃ payāpethā’ti. ‘Evaṃ, bho’ti kho te satthikā tassa satthavāhassa paṭissutvā chaḍḍetvā purāṇāni tiṇāni kaṭṭhāni udakāni lahubhārehi sakaṭehi satthaṃ payāpesuṃ. Te paṭhamepi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā. Dutiyepi satthavāse…  tatiyepi satthavāse…  catutthepi satthavāse…  pañcamepi satthavāse…  chaṭṭhepi satthavāse…  sattamepi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā. Sabbeva anayabyasanaṃ āpajjiṃsu. Ye ca tasmiṃ satthe ahesuṃ manussā vā pasū vā, sabbe so yakkho amanusso bhakkhesi. Aṭṭhikāneva sesāni.
212
+
213
+ Yadā aññāsi dutiyo satthavāho—  ‘bahunikkhanto kho, bho, dāni so sattho’ti bahuṃ tiṇañca kaṭṭhañca udakañca āropetvā satthaṃ payāpesi. Dvīhatīhapayāto kho pana so sattho addasa purisaṃ kāḷaṃ lohitakkhaṃ sannaddhakalāpaṃ kumudamāliṃ allavatthaṃ allakesaṃ kaddamamakkhitehi cakkehi bhadrena rathena paṭipathaṃ āgacchantaṃ, disvā etadavoca—  ‘kuto, bho, āgacchasī’ti? ‘Amukamhā janapadā’ti. ‘Kuhiṃ gamissasī’ti? ‘Amukaṃ nāma janapadan’ti. ‘Kacci, bho, purato kantāre mahāmegho abhippavuṭṭho’ti? ‘Evaṃ, bho, purato kantāre mahāmegho abhippavuṭṭho. Āsittodakāni vaṭumāni, bahu tiṇañca kaṭṭhañca udakañca. Chaḍḍetha, bho, purāṇāni tiṇāni kaṭṭhāni udakāni, lahubhārehi sakaṭehi sīghaṃ sīghaṃ gacchatha, mā yoggāni kilamitthā’ti.
214
+
215
+ Atha kho so satthavāho satthike āmantesi—  ‘ayaṃ, bho, puriso evamāha—  “purato kantāre mahāmegho abhippavuṭṭho, āsittodakāni vaṭumāni, bahu tiṇañca kaṭṭhañca udakañca. Chaḍḍetha, bho, purāṇāni tiṇāni kaṭṭhāni udakāni, lahubhārehi sakaṭehi sīghaṃ sīghaṃ gacchatha; mā yoggāni kilamitthā”ti. Ayaṃ bho puriso neva amhākaṃ mitto, na ñātisālohito, kathaṃ mayaṃ imassa saddhāya gamissāma. Na vo chaḍḍetabbāni purāṇāni tiṇāni kaṭṭhāni udakāni, yathābhatena bhaṇḍena satthaṃ payāpetha. Na no purāṇaṃ chaḍḍessāmā’ti. ‘Evaṃ, bho’ti kho te satthikā tassa satthavāhassa paṭissutvā yathābhatena bhaṇḍena satthaṃ payāpesuṃ. Te paṭhamepi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā. Dutiyepi satthavāse…  tatiyepi satthavāse…  catutthepi satthavāse…  pañcamepi satthavāse…  chaṭṭhepi satthavāse…  sattamepi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā. Tañca satthaṃ addasaṃsu anayabyasanaṃ āpannaṃ. Ye ca tasmiṃ satthepi ahesuṃ manussā vā pasū vā, tesañca aṭṭhikāneva addasaṃsu tena yakkhena amanussena bhakkhitānaṃ.
216
+
217
+ Atha kho so satthavāho satthike āmantesi—  ‘ayaṃ kho, bho, sattho anayabyasanaṃ āpanno, yathā taṃ tena bālena satthavāhena pariṇāyakena. Tena hi, bho, yānamhākaṃ satthe appasārāni paṇiyāni, tāni chaḍḍetvā, yāni imasmiṃ satthe mahāsārāni paṇiyāni, tāni ādiyathā’ti. ‘Evaṃ, bho’ti kho te satthikā tassa satthavāhassa paṭissutvā yāni sakasmiṃ satthe appasārāni paṇiyāni, tāni chaḍḍetvā yāni tasmiṃ satthe mahāsārāni paṇiyāni, tāni ādiyitvā sotthinā taṃ kantāraṃ nitthariṃsu, yathā taṃ paṇḍitena satthavāhena pariṇāyakena. Evameva kho tvaṃ, rājañña, bālo abyatto anayabyasanaṃ āpajjissasi ayoniso paralokaṃ gavesanto, seyyathāpi so purimo satthavāho. Yepi tava sotabbaṃ saddhātabbaṃ maññissanti, tepi anayabyasanaṃ āpajjissanti, seyyathāpi te satthikā. Paṭinissajjetaṃ, rājañña, pāpakaṃ diṭṭhigataṃ; paṭinissajjetaṃ, rājañña, pāpakaṃ diṭṭhigataṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyā”ti.
218
+
219
+ “Kiñcāpi bhavaṃ kassapo evamāha, atha kho nevāhaṃ sakkomi idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjituṃ. Rājāpi maṃ pasenadi kosalo jānāti tirorājānopi—  ‘pāyāsi rājañño evaṃvādī evaṃdiṭṭhī—  “itipi natthi paro loko…pe…  vipāko”’ti. Sacāhaṃ, bho kassapa, idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjissāmi, bhavissanti me vattāro—  ‘yāva bālo pāyāsi rājañño, abyatto duggahitagāhī’ti. Kopenapi naṃ harissāmi, makkhenapi naṃ harissāmi, palāsenapi naṃ harissāmī”ti.
220
+
221
+ ## Gūthabhārikaupamā
222
+
223
+ “Tena hi, rājañña, upamaṃ te karissāmi. Upamāya midhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Bhūtapubbaṃ, rājañña, aññataro sūkaraposako puriso sakamhā gāmā aññaṃ gāmaṃ agamāsi. Tattha addasa pahūtaṃ sukkhagūthaṃ chaḍḍitaṃ. Disvānassa etadahosi—  ‘ayaṃ kho pahūto sukkhagūtho chaḍḍito, mama ca sūkarabhattaṃ; yannūnāhaṃ ito sukkhagūthaṃ hareyyan’ti. So uttarāsaṅgaṃ pattharitvā pahūtaṃ sukkhagūthaṃ ākiritvā bhaṇḍikaṃ bandhitvā sīse ubbāhetvā agamāsi. Tassa antarāmagge mahāakālamegho pāvassi. So uggharantaṃ paggharantaṃ yāva agganakhā gūthena makkhito gūthabhāraṃ ādāya agamāsi. Tamenaṃ manussā disvā evamāhaṃsu—  ‘kacci no tvaṃ, bhaṇe, ummatto, kacci viceto, kathañhi nāma uggharantaṃ paggharantaṃ yāva agganakhā gūthena makkhito gūthabhāraṃ harissasī’ti. ‘Tumhe khvettha, bhaṇe, ummattā, tumhe vicetā, tathā hi pana me sūkarabhattan’ti. Evameva kho tvaṃ, rājañña, gūthabhārikūpamo maññe paṭibhāsi. Paṭinissajjetaṃ, rājañña, pāpakaṃ diṭṭhigataṃ. Paṭinissajjetaṃ, rājañña, pāpakaṃ diṭṭhigataṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyā”ti.
224
+
225
+ “Kiñcāpi bhavaṃ kassapo evamāha, atha kho nevāhaṃ sakkomi idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjituṃ. Rājāpi maṃ pasenadi kosalo jānāti tirorājānopi—  ‘pāyāsi rājañño evaṃvādī evaṃdiṭṭhī—  “itipi natthi paro loko…pe…  vipāko”’ti. Sacāhaṃ, bho kassapa, idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjissāmi, bhavissanti me vattāro—  ‘yāva bālo pāyāsi rājañño abyatto duggahitagāhī’ti. Kopenapi naṃ harissāmi, makkhenapi naṃ harissāmi, palāsenapi naṃ harissāmī”ti.
226
+
227
+ ## Akkhadhuttakaupamā
228
+
229
+ “Tena hi, rājañña, upamaṃ te karissāmi, upamāya midhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Bhūtapubbaṃ, rājañña, dve akkhadhuttā akkhehi dibbiṃsu. Eko akkhadhutto āgatāgataṃ kaliṃ gilati. Addasā kho dutiyo akkhadhutto taṃ akkhadhuttaṃ āgatāgataṃ kaliṃ gilantaṃ, disvā taṃ akkhadhuttaṃ etadavoca—  ‘tvaṃ kho, samma, ekantikena jināsi, dehi me, samma, akkhe pajohissāmī’ti. ‘Evaṃ, sammā’ti kho so akkhadhutto tassa akkhadhuttassa akkhe pādāsi. Atha kho so akkhadhutto akkhe visena paribhāvetvā taṃ akkhadhuttaṃ etadavoca—  ‘ehi kho, samma, akkhehi dibbissāmā’ti. ‘Evaṃ, sammā’ti kho so akkhadhutto tassa akkhadhuttassa paccassosi. Dutiyampi kho te akkhadhuttā akkhehi dibbiṃsu. Dutiyampi kho so akkhadhutto āgatāgataṃ kaliṃ gilati. Addasā kho dutiyo akkhadhutto taṃ akkhadhuttaṃ dutiyampi āgatāgataṃ kaliṃ gilantaṃ, disvā taṃ akkhadhuttaṃ etadavoca— 
230
+
231
+ ‘Littaṃ paramena tejasā,
232
+
233
+ Gilamakkhaṃ puriso na bujjhati;
234
+
235
+ Gila re gila pāpadhuttaka,
236
+
237
+ Pacchā te kaṭukaṃ bhavissatī’ti.
238
+
239
+ Evameva kho tvaṃ, rājañña, akkhadhuttakūpamo maññe paṭibhāsi. Paṭinissajjetaṃ, rājañña, pāpakaṃ diṭṭhigataṃ; paṭinissajjetaṃ, rājañña, pāpakaṃ diṭṭhigataṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyā”ti.
240
+
241
+ “Kiñcāpi bhavaṃ kassapo evamāha, atha kho nevāhaṃ sakkomi idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjituṃ. Rājāpi maṃ pasenadi kosalo jānāti tirorājānopi—  ‘pāyāsi rājañño evaṃvādī evaṃdiṭṭhī—  “itipi natthi paro loko…pe…  vipāko”’ti. Sacāhaṃ, bho kassapa, idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjissāmi, bhavissanti me vattāro—  ‘yāva bālo pāyāsi rājañño abyatto duggahitagāhī’ti. Kopenapi naṃ harissāmi, makkhenapi naṃ harissāmi, palāsenapi naṃ harissāmī”ti.
242
+
243
+ ## Sāṇabhārikaupamā
244
+
245
+ “Tena hi, rājañña, upamaṃ te karissāmi, upamāya midhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Bhūtapubbaṃ, rājañña, aññataro janapado vuṭṭhāsi. Atha kho sahāyako sahāyakaṃ āmantesi—  ‘āyāma, samma, yena so janapado tenupasaṅkamissāma, appeva nāmettha kiñci dhanaṃ adhigaccheyyāmā’ti. ‘Evaṃ, sammā’ti kho sahāyako sahāyakassa paccassosi. Te yena so janapado, yena aññataraṃ gāmapaṭṭaṃ tenupasaṅkamiṃsu, tattha addasaṃsu pahūtaṃ sāṇaṃ chaḍḍitaṃ, disvā sahāyako sahāyakaṃ āmantesi—  ‘idaṃ kho, samma, pahūtaṃ sāṇaṃ chaḍḍitaṃ, tena hi, samma, tvañca sāṇabhāraṃ bandha, ahañca sāṇabhāraṃ bandhissāmi, ubho sāṇabhāraṃ ādāya gamissāmā’ti. ‘Evaṃ, sammā’ti kho sahāyako sahāyakassa paṭissutvā sāṇabhāraṃ bandhitvā te ubho sāṇabhāraṃ ādāya yena aññataraṃ gāmapaṭṭaṃ tenupasaṅkamiṃsu. Tattha addasaṃsu pahūtaṃ sāṇasuttaṃ chaḍḍitaṃ, disvā sahāyako sahāyakaṃ āmantesi—  ‘yassa kho, samma, atthāya iccheyyāma sāṇaṃ, idaṃ pahūtaṃ sāṇasuttaṃ chaḍḍitaṃ. Tena hi, samma, tvañca sāṇabhāraṃ chaḍḍehi, ahañca sāṇabhāraṃ chaḍḍessāmi, ubho sāṇasuttabhāraṃ ādāya gamissāmā’ti. ‘Ayaṃ kho me, samma, sāṇabhāro dūrābhato ca susannaddho ca, alaṃ me, tvaṃ pajānāhī’ti. Atha kho so sahāyako sāṇabhāraṃ chaḍḍetvā sāṇasuttabhāraṃ ādiyi.
246
+
247
+ Te yena aññataraṃ gāmapaṭṭaṃ tenupasaṅkamiṃsu. Tattha addasaṃsu pahūtā sāṇiyo chaḍḍitā, disvā sahāyako sahāyakaṃ āmantesi—  ‘yassa kho, samma, atthāya iccheyyāma sāṇaṃ vā sāṇasuttaṃ vā, imā pahūtā sāṇiyo chaḍḍitā. Tena hi, samma, tvañca sāṇabhāraṃ chaḍḍehi, ahañca sāṇasuttabhāraṃ chaḍḍessāmi, ubho sāṇibhāraṃ ādāya gamissāmā’ti. ‘Ayaṃ kho me, samma, sāṇabhāro dūrābhato ca susannaddho ca, alaṃ me, tvaṃ pajānāhī’ti. Atha kho so sahāyako sāṇasuttabhāraṃ chaḍḍetvā sāṇibhāraṃ ādiyi.
248
+
249
+ Te yena aññataraṃ gāmapaṭṭaṃ tenupasaṅkamiṃsu. Tattha addasaṃsu pahūtaṃ khomaṃ chaḍḍitaṃ, disvā…pe…  pahūtaṃ khomasuttaṃ chaḍḍitaṃ, disvā…  pahūtaṃ khomadussaṃ chaḍḍitaṃ, disvā…  pahūtaṃ kappāsaṃ chaḍḍitaṃ, disvā…  pahūtaṃ kappāsikasuttaṃ chaḍḍitaṃ, disvā…  pahūtaṃ kappāsikadussaṃ chaḍḍitaṃ, disvā…  pahūtaṃ ayaṃ chaḍḍitaṃ, disvā…  pahūtaṃ lohaṃ chaḍḍitaṃ, disvā…  pahūtaṃ tipuṃ chaḍḍitaṃ, disvā…  pahūtaṃ sīsaṃ chaḍḍitaṃ, disvā…  pahūtaṃ sajjhaṃ chaḍḍitaṃ, disvā…  pahūtaṃ suvaṇṇaṃ chaḍḍitaṃ, disvā sahāyako sahāyakaṃ āmantesi—  ‘yassa kho, samma, atthāya iccheyyāma sāṇaṃ vā sāṇasuttaṃ vā sāṇiyo vā khomaṃ vā khomasuttaṃ vā khomadussaṃ vā kappāsaṃ vā kappāsikasuttaṃ vā kappāsikadussaṃ vā ayaṃ vā lohaṃ vā tipuṃ vā sīsaṃ vā sajjhaṃ vā, idaṃ pahūtaṃ suvaṇṇaṃ chaḍḍitaṃ. Tena hi, samma, tvañca sāṇabhāraṃ chaḍḍehi, ahañca sajjhabhāraṃ chaḍḍessāmi, ubho suvaṇṇabhāraṃ ādāya gamissāmā’ti. ‘Ayaṃ kho me, samma, sāṇabhāro dūrābhato ca susannaddho ca, alaṃ me tvaṃ pajānāhī’ti. Atha kho so sahāyako sajjhabhāraṃ chaḍḍetvā suvaṇṇabhāraṃ ādiyi.
250
+
251
+ Te yena sako gāmo tenupasaṅkamiṃsu. Tattha yo so sahāyako sāṇabhāraṃ ādāya agamāsi, tassa neva mātāpitaro abhinandiṃsu, na puttadārā abhinandiṃsu, na mittāmaccā abhinandiṃsu, na ca tatonidānaṃ sukhaṃ somanassaṃ adhigacchi. Yo pana so sahāyako suvaṇṇabhāraṃ ādāya agamāsi, tassa mātāpitaropi abhinandiṃsu, puttadārāpi abhinandiṃsu, mittāmaccāpi abhinandiṃsu, tatonidānañca sukhaṃ somanassaṃ adhigacchi. Evameva kho tvaṃ, rājañña, sāṇabhārikūpamo maññe paṭibhāsi. Paṭinissajjetaṃ, rājañña, pāpakaṃ diṭṭhigataṃ; paṭinissajjetaṃ, rājañña, pāpakaṃ diṭṭhigataṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyā”ti.
252
+
253
+ ## Saraṇagamana
254
+
255
+ “Purimeneva ahaṃ opammena bhoto kassapassa attamano abhiraddho. Api cāhaṃ imāni vicitrāni pañhāpaṭibhānāni sotukāmo evāhaṃ bhavantaṃ kassapaṃ paccanīkaṃ kātabbaṃ amaññissaṃ. Abhikkantaṃ, bho kassapa, abhikkantaṃ, bho kassapa. Seyyathāpi, bho kassapa, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya—  ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṃ bhotā kassapena anekapariyāyena dhammo pakāsito. Esāhaṃ, bho kassapa, taṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi, dhammañca, bhikkhusaṃghañca. Upāsakaṃ maṃ bhavaṃ kassapo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ.
256
+
257
+ Icchāmi cāhaṃ, bho kassapa, mahāyaññaṃ yajituṃ, anusāsatu maṃ bhavaṃ kassapo, yaṃ mamassa dīgharattaṃ hitāya sukhāyā”ti.
258
+
259
+ ## Yaññakathā
260
+
261
+ “Yathārūpe kho, rājañña, yaññe gāvo vā haññanti ajeḷakā vā haññanti, kukkuṭasūkarā vā haññanti, vividhā vā pāṇā saṅghātaṃ āpajjanti, paṭiggāhakā ca honti micchādiṭṭhī micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhī, evarūpo kho, rājañña, yañño na mahapphalo hoti na mahānisaṃso na mahājutiko na mahāvipphāro. Seyyathāpi, rājañña, kassako bījanaṅgalaṃ ādāya vanaṃ paviseyya. So tattha dukkhette dubbhūme avihatakhāṇukaṇṭake bījāni patiṭṭhāpeyya khaṇḍāni pūtīni vātātapahatāni asāradāni asukhasayitāni. Devo ca na kālena kālaṃ sammādhāraṃ anuppaveccheyya. Api nu tāni bījāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyuṃ, kassako vā vipulaṃ phalaṃ adhigaccheyyā”ti? “No hidaṃ, bho kassapa”.
262
+
263
+ “Evameva kho, rājañña, yathārūpe yaññe gāvo vā haññanti, ajeḷakā vā haññanti, kukkuṭasūkarā vā haññanti, vividhā vā pāṇā saṅghātaṃ āpajjanti, paṭiggāhakā ca honti micchādiṭṭhī micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhī, evarūpo kho, rājañña, yañño na mahapphalo hoti na mahānisaṃso na mahājutiko na mahāvipphāro.
264
+
265
+ Yathārūpe ca kho, rājañña, yaññe neva gāvo haññanti, na ajeḷakā haññanti, na kukkuṭasūkarā haññanti, na vividhā vā pāṇā saṅghātaṃ āpajjanti, paṭiggāhakā ca honti sammādiṭṭhī sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsatī sammāsamādhī, evarūpo kho, rājañña, yañño mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro. Seyyathāpi, rājañña, kassako bījanaṅgalaṃ ādāya vanaṃ paviseyya. So tattha sukhette subhūme suvihatakhāṇukaṇṭake bījāni patiṭṭhapeyya akhaṇḍāni apūtīni avātātapahatāni sāradāni sukhasayitāni. Devo ca kālena kālaṃ sammādhāraṃ anuppaveccheyya. Api nu tāni bījāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyuṃ, kassako vā vipulaṃ phalaṃ adhigaccheyyā”ti? “Evaṃ, bho kassapa”. “Evameva kho, rājañña, yathārūpe yaññe neva gāvo haññanti, na ajeḷakā haññanti, na kukkuṭasūkarā haññanti, na vividhā vā pāṇā saṅghātaṃ āpajjanti, paṭiggāhakā ca honti sammādiṭṭhī sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsatī sammāsamādhī, evarūpo kho, rājañña, yañño mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro”ti.
266
+
267
+ ## Uttaramāṇavavatthu
268
+
269
+ Atha kho pāyāsi rājañño dānaṃ paṭṭhapesi samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ. Tasmiṃ kho pana dāne evarūpaṃ bhojanaṃ dīyati kaṇājakaṃ bilaṅgadutiyaṃ, dhorakāni ca vatthāni guḷavālakāni. Tasmiṃ kho pana dāne uttaro nāma māṇavo vāvaṭo ahosi. So dānaṃ datvā evaṃ anuddisati—  “imināhaṃ dānena pāyāsiṃ rājaññameva imasmiṃ loke samāgacchiṃ, mā parasmin”ti. Assosi kho pāyāsi rājañño—  “uttaro kira māṇavo dānaṃ datvā evaṃ anuddisati—  ‘imināhaṃ dānena pāyāsiṃ rājaññameva imasmiṃ loke samāgacchiṃ, mā parasmin’”ti. Atha kho pāyāsi rājañño uttaraṃ māṇavaṃ āmantāpetvā etadavoca—  “saccaṃ kira tvaṃ, tāta uttara, dānaṃ datvā evaṃ anuddisasi—  ‘imināhaṃ dānena pāyāsiṃ rājaññameva imasmiṃ loke samāgacchiṃ, mā parasmin’”ti? “Evaṃ, bho”. “Kissa pana tvaṃ, tāta uttara, dānaṃ datvā evaṃ anuddisasi—  ‘imināhaṃ dānena pāyāsiṃ rājaññameva imasmiṃ loke samāgacchiṃ, mā parasmin’ti? Nanu mayaṃ, tāta uttara, puññatthikā dānasseva phalaṃ pāṭikaṅkhino”ti? “Bhoto kho dāne evarūpaṃ bhojanaṃ dīyati kaṇājakaṃ bilaṅgadutiyaṃ, yaṃ bhavaṃ pādāpi na iccheyya samphusituṃ, kuto bhuñjituṃ, dhorakāni ca vatthāni guḷavālakāni, yāni bhavaṃ pādāpi na iccheyya samphusituṃ, kuto paridahituṃ. Bhavaṃ kho panamhākaṃ piyo manāpo, kathaṃ mayaṃ manāpaṃ amanāpena saṃyojemā”ti? “Tena hi tvaṃ, tāta uttara, yādisāhaṃ bhojanaṃ bhuñjāmi, tādisaṃ bhojanaṃ paṭṭhapehi. Yādisāni cāhaṃ vatthāni paridahāmi, tādisāni ca vatthāni paṭṭhapehī”ti. “Evaṃ, bho”ti kho uttaro māṇavo pāyāsissa rājaññassa paṭissutvā yādisaṃ bhojanaṃ pāyāsi rājañño bhuñjati, tādisaṃ bhojanaṃ paṭṭhapesi. Yādisāni ca vatthāni pāyāsi rājañño paridahati, tādisāni ca vatthāni paṭṭhapesi.
270
+
271
+ Atha kho pāyāsi rājañño asakkaccaṃ dānaṃ datvā asahatthā dānaṃ datvā acittīkataṃ dānaṃ datvā apaviddhaṃ dānaṃ datvā kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajji suññaṃ serīsakaṃ vimānaṃ. Yo pana tassa dāne vāvaṭo ahosi uttaro nāma māṇavo. So sakkaccaṃ dānaṃ datvā sahatthā dānaṃ datvā cittīkataṃ dānaṃ datvā anapaviddhaṃ dānaṃ datvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajji devānaṃ tāvatiṃsānaṃ sahabyataṃ.
272
+
273
+ ## Pāyāsidevaputta
274
+
275
+ Tena kho pana samayena āyasmā gavampati abhikkhaṇaṃ suññaṃ serīsakaṃ vimānaṃ divāvihāraṃ gacchati. Atha kho pāyāsi devaputto yenāyasmā gavampati tenupasaṅkami; upasaṅkamitvā āyasmantaṃ gavampatiṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho pāyāsiṃ devaputtaṃ āyasmā gavampati etadavoca—  “kosi tvaṃ, āvuso”ti? “Ahaṃ, bhante, pāyāsi rājañño”ti. “Nanu tvaṃ, āvuso, evaṃdiṭṭhiko ahosi—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’”ti? “Saccāhaṃ, bhante, evaṃdiṭṭhiko ahosiṃ—  ‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’ti. Api cāhaṃ ayyena kumārakassapena etasmā pāpakā diṭṭhigatā vivecito”ti. “Yo pana te, āvuso, dāne vāvaṭo ahosi uttaro nāma māṇavo, so kuhiṃ upapanno”ti? “Yo me, bhante, dāne vāvaṭo ahosi uttaro nāma māṇavo, so sakkaccaṃ dānaṃ datvā sahatthā dānaṃ datvā cittīkataṃ dānaṃ datvā anapaviddhaṃ dānaṃ datvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyataṃ. Ahaṃ pana, bhante, asakkaccaṃ dānaṃ datvā asahatthā dānaṃ datvā acittīkataṃ dānaṃ datvā apaviddhaṃ dānaṃ datvā kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapanno suññaṃ serīsakaṃ vimānaṃ. Tena hi, bhante gavampati, manussalokaṃ gantvā evamārocehi—  ‘sakkaccaṃ dānaṃ detha, sahatthā dānaṃ detha, cittīkataṃ dānaṃ detha, anapaviddhaṃ dānaṃ detha. Pāyāsi rājañño asakkaccaṃ dānaṃ datvā asahatthā dānaṃ datvā acittīkataṃ dānaṃ datvā apaviddhaṃ dānaṃ datvā kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapanno suññaṃ serīsakaṃ vimānaṃ. Yo pana tassa dāne vāvaṭo ahosi uttaro nāma māṇavo, so sakkaccaṃ dānaṃ datvā sahatthā dānaṃ datvā cittīkataṃ dānaṃ datvā anapaviddhaṃ dānaṃ datvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyatan’”ti.
276
+
277
+ Atha kho āyasmā gavampati manussalokaṃ āgantvā evamārocesi—  “sakkaccaṃ dānaṃ detha, sahatthā dānaṃ detha, cittīkataṃ dānaṃ detha, anapaviddhaṃ dānaṃ detha. Pāyāsi rājañño asakkaccaṃ dānaṃ datvā asahatthā dānaṃ datvā acittīkataṃ dānaṃ datvā apaviddhaṃ dānaṃ datvā kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapanno suññaṃ serīsakaṃ vimānaṃ. Yo pana tassa dāne vāvaṭo ahosi uttaro nāma māṇavo, so sakkaccaṃ dānaṃ datvā sahatthā dānaṃ datvā cittīkataṃ dānaṃ datvā anapaviddhaṃ dānaṃ datvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyatan”ti.
278
+
279
+ Pāyāsisuttaṃ niṭṭhitaṃ dasamaṃ.
280
+
281
+ Mahāvaggo niṭṭhito.
282
+
283
+ Tassuddānaṃ
284
+
285
+ Mahāpadāna nidānaṃ,
286
+
287
+ nibbānañca sudassanaṃ;
288
+
289
+ Janavasabha govindaṃ,
290
+
291
+ samayaṃ sakkapañhakaṃ;
292
+
293
+ Mahāsatipaṭṭhānañca,
294
+
295
+ pāyāsi dasamaṃ bhave.
296
+
297
+ Mahāvaggapāḷi niṭṭhitā.