pali-canon 0.0.1

Sign up to get free protection for your applications and to get access to all the features.
Files changed (312) hide show
  1. data/.gitignore +17 -0
  2. data/.rspec +2 -0
  3. data/Gemfile +4 -0
  4. data/LICENSE.txt +22 -0
  5. data/README.md +38 -0
  6. data/Rakefile +1 -0
  7. data/bin/pali-canon +37 -0
  8. data/cucumber.yml +8 -0
  9. data/data/pali-canon/classes/author.rb +24 -0
  10. data/data/pali-canon/classes/canon.rb +52 -0
  11. data/data/pali-canon/classes/preference.rb +4 -0
  12. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Janavasabhasutta.yml +201 -0
  13. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahagovindasutta.yml +717 -0
  14. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahanidanasutta.yml +119 -0
  15. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahapadanasutta.yml +481 -0
  16. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahaparinibbanasutta.yml +875 -0
  17. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahasamayasutta.yml +657 -0
  18. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahasatipatthanasutta.yml +841 -0
  19. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahasudassanasutta.yml +197 -0
  20. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Payasisutta.yml +297 -0
  21. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Sakkapanhasutta.yml +974 -0
  22. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/index.yml +5 -0
  23. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Aggannasutta.yml +143 -0
  24. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Atanatiyasutta.yml +987 -0
  25. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Cakkavattisutta.yml +168 -0
  26. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Dasuttarasutta.yml +533 -0
  27. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Lakkhanasutta.yml +911 -0
  28. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Pasadikasutta.yml +161 -0
  29. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Pathikasutta.yml +253 -0
  30. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Sampasadaniyasutta.yml +251 -0
  31. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Sangitisutta.yml +745 -0
  32. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Singalasutta.yml +339 -0
  33. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Udumbarikasutta.yml +277 -0
  34. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/index.yml +5 -0
  35. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Ambatthasutta.yml +270 -0
  36. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Brahmajalasutta.yml +1475 -0
  37. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Jaliyasutta.yml +17 -0
  38. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Kevattasutta.yml +200 -0
  39. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Kutadantasutta.yml +295 -0
  40. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Lohiccasutta.yml +61 -0
  41. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Mahalisutta.yml +129 -0
  42. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Mahasihanadasutta.yml +129 -0
  43. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Potthapadasutta.yml +371 -0
  44. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Samannaphalasutta.yml +1651 -0
  45. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Sonadandasutta.yml +151 -0
  46. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Subhasutta.yml +127 -0
  47. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Tevijjasutta.yml +275 -0
  48. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/index.yml +5 -0
  49. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/index.yml +5 -0
  50. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Ambalatthikarahulovadasutta.yml +35 -0
  51. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Bhaddalisutta.yml +85 -0
  52. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Catumasutta.yml +25 -0
  53. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Culamalukyasutta.yml +29 -0
  54. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Goliyanisutta.yml +45 -0
  55. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Kitagirisutta.yml +69 -0
  56. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Latukikopamasutta.yml +51 -0
  57. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Mahamalukyasutta.yml +51 -0
  58. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Maharahulovadasutta.yml +43 -0
  59. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Nalakapanasutta.yml +63 -0
  60. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/index.yml +5 -0
  61. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Assalayanasutta.yml +63 -0
  62. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Brahmayusutta.yml +215 -0
  63. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Cankisutta.yml +97 -0
  64. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Dhananjanisutta.yml +61 -0
  65. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Esukarisutta.yml +43 -0
  66. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Ghotamukhasutta.yml +71 -0
  67. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Sangaravasutta.yml +95 -0
  68. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Selasutta.yml +253 -0
  69. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Subhasutta.yml +93 -0
  70. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Vasetthasutta.yml +541 -0
  71. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/index.yml +5 -0
  72. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Abhayarajakumarasutta.yml +27 -0
  73. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Apannakasutta.yml +75 -0
  74. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Atthakanagarasutta.yml +39 -0
  75. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Bahuvedaniyasutta.yml +37 -0
  76. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Jivakasutta.yml +29 -0
  77. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Kandarakasutta.yml +53 -0
  78. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Kukkuravatikasutta.yml +33 -0
  79. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Potaliyasutta.yml +121 -0
  80. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Sekhasutta.yml +51 -0
  81. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Upalisutta.yml +285 -0
  82. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/index.yml +5 -0
  83. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Aggivacchasutta.yml +63 -0
  84. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Culasakuludayisutta.yml +97 -0
  85. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Dighanakhasutta.yml +21 -0
  86. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Magandiyasutta.yml +83 -0
  87. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Mahasakuludayisutta.yml +123 -0
  88. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Mahavacchasutta.yml +61 -0
  89. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Samanamundikasutta.yml +63 -0
  90. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Sandakasutta.yml +67 -0
  91. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Tevijjavacchasutta.yml +27 -0
  92. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Vekhanasasutta.yml +53 -0
  93. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/index.yml +5 -0
  94. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Angulimalasutta.yml +211 -0
  95. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Bahitikasutta.yml +71 -0
  96. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Bodhirajakumarasutta.yml +215 -0
  97. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Dhammacetiyasutta.yml +31 -0
  98. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ghatikarasutta.yml +33 -0
  99. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Kannakatthalasutta.yml +47 -0
  100. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Madhurasutta.yml +43 -0
  101. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Maghadevasutta.yml +35 -0
  102. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Piyajatikasutta.yml +43 -0
  103. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ratthapalasutta.yml +217 -0
  104. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/index.yml +5 -0
  105. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/index.yml +5 -0
  106. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Brahmanimantanikasutta.yml +65 -0
  107. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Culadhammasamadanasutta.yml +25 -0
  108. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Culavedallasutta.yml +135 -0
  109. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Kosambiyasutta.yml +41 -0
  110. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Mahadhammasamadanasutta.yml +49 -0
  111. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Mahavedallasutta.yml +153 -0
  112. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Maratajjaniyasutta.yml +261 -0
  113. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Saleyyakasutta.yml +77 -0
  114. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Veranjakasutta.yml +49 -0
  115. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Vimamsakasutta.yml +33 -0
  116. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/index.yml +5 -0
  117. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culaassapurasutta.yml +37 -0
  118. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culagopalakasutta.yml +49 -0
  119. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culagosingasutta.yml +39 -0
  120. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culasaccakasutta.yml +59 -0
  121. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culatanhasankhayasutta.yml +29 -0
  122. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahaassapurasutta.yml +73 -0
  123. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahagopalakasutta.yml +63 -0
  124. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahagosingasutta.yml +35 -0
  125. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahasaccakasutta.yml +85 -0
  126. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahatanhasankhayasutta.yml +225 -0
  127. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/index.yml +5 -0
  128. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Akankheyyasutta.yml +47 -0
  129. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Ananganasutta.yml +63 -0
  130. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Bhayabheravasutta.yml +53 -0
  131. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Dhammadayadasutta.yml +33 -0
  132. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Mahasatipatthanasutta.yml +887 -0
  133. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Mulapariyayasutta.yml +101 -0
  134. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Sabbasavasutta.yml +87 -0
  135. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Sallekhasutta.yml +180 -0
  136. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Sammaditthisutta.yml +87 -0
  137. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Vatthasutta.yml +73 -0
  138. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/index.yml +5 -0
  139. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Alagaddupamasutta.yml +133 -0
  140. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Culahatthipadopamasutta.yml +93 -0
  141. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Culasaropamasutta.yml +63 -0
  142. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Kakacupamasutta.yml +55 -0
  143. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Mahahatthipadopamasutta.yml +51 -0
  144. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Mahasaropamasutta.yml +39 -0
  145. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Nivapasutta.yml +59 -0
  146. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Pasarasisutta.yml +223 -0
  147. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Rathavinitasutta.yml +103 -0
  148. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Vammikasutta.yml +39 -0
  149. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/index.yml +5 -0
  150. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Anumanasutta.yml +149 -0
  151. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Cetokhilasutta.yml +55 -0
  152. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Culadukkhakkhandhasutta.yml +47 -0
  153. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Culasihanadasutta.yml +49 -0
  154. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Dvedhavitakkasutta.yml +37 -0
  155. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Madhupindikasutta.yml +37 -0
  156. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahadukkhakkhandhasutta.yml +63 -0
  157. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahasihanadasutta.yml +135 -0
  158. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vanapatthasutta.yml +25 -0
  159. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vitakkasanthanasutta.yml +33 -0
  160. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/index.yml +5 -0
  161. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/index.yml +5 -0
  162. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anapanassatisutta.yml +73 -0
  163. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anupadasutta.yml +31 -0
  164. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Bahudhatukasutta.yml +43 -0
  165. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Chabbisodhanasutta.yml +47 -0
  166. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Isigilisutta.yml +117 -0
  167. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Kayagatasatisutta.yml +69 -0
  168. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Mahacattarisakasutta.yml +39 -0
  169. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sankharupapattisutta.yml +51 -0
  170. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sappurisasutta.yml +47 -0
  171. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sevitabbasevitabbasutta.yml +97 -0
  172. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/index.yml +5 -0
  173. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Anenjasappayasutta.yml +29 -0
  174. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Culapunnamasutta.yml +67 -0
  175. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Devadahasutta.yml +111 -0
  176. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Ganakamoggallanasutta.yml +41 -0
  177. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Gopakamoggallanasutta.yml +61 -0
  178. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Kintisutta.yml +35 -0
  179. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Mahapunnamasutta.yml +35 -0
  180. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Pancattayasutta.yml +35 -0
  181. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Samagamasutta.yml +61 -0
  182. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Sunakkhattasutta.yml +43 -0
  183. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/index.yml +5 -0
  184. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Anathapindikovadasutta.yml +109 -0
  185. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Chachakkasutta.yml +69 -0
  186. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Channovadasutta.yml +29 -0
  187. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Cularahulovadasutta.yml +17 -0
  188. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Indriyabhavanasutta.yml +62 -0
  189. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Mahasalayatanikasutta.yml +53 -0
  190. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Nagaravindeyyasutta.yml +17 -0
  191. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Nandakovadasutta.yml +51 -0
  192. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Pindapataparisuddhisutta.yml +39 -0
  193. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Punnovadasutta.yml +35 -0
  194. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/index.yml +5 -0
  195. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Acchariyaabbhutasutta.yml +53 -0
  196. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Anuruddhasutta.yml +45 -0
  197. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Bakulasutta.yml +33 -0
  198. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Balapanditasutta.yml +107 -0
  199. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Bhumijasutta.yml +31 -0
  200. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Culasunnatasutta.yml +29 -0
  201. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Dantabhumisutta.yml +55 -0
  202. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Devadutasutta.yml +139 -0
  203. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Mahasunnatasutta.yml +53 -0
  204. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Upakkilesasutta.yml +139 -0
  205. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/index.yml +5 -0
  206. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Anandabhaddekarattasutta.yml +111 -0
  207. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Aranavibhangasutta.yml +69 -0
  208. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Bhaddekarattasutta.yml +87 -0
  209. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Culakammavibhangasutta.yml +45 -0
  210. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Dakkhinavibhangasutta.yml +95 -0
  211. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Dhatuvibhangasutta.yml +79 -0
  212. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Lomasakangiyabhaddekarattasutta.yml +125 -0
  213. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Mahakaccanabhaddekarattasutta.yml +197 -0
  214. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Mahakammavibhangasutta.yml +53 -0
  215. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Saccavibhangasutta.yml +63 -0
  216. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Salayatanavibhangasutta.yml +57 -0
  217. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Uddesavibhangasutta.yml +57 -0
  218. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/index.yml +5 -0
  219. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/index.yml +5 -0
  220. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/index.yml +5 -0
  221. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/index.yml +5 -0
  222. data/data/pali-canon/content/canon/pi by Dhamma Society/author.yml +3 -0
  223. data/data/pali-canon/content/canon/pi by Dhamma Society/index.yml +6 -0
  224. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahanidanasutta.yml +119 -0
  225. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahapadanasutta.yml +481 -0
  226. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahaparinibbanasutta.yml +875 -0
  227. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Sakkapanhasutta.yml +974 -0
  228. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Pathikavaggapali/Lakkhanasutta.yml +911 -0
  229. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Pathikavaggapali/index.yml +5 -0
  230. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Kevattasutta.yml +200 -0
  231. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Mahalisutta.yml +129 -0
  232. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Potthapadasutta.yml +371 -0
  233. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Sonadandasutta.yml +151 -0
  234. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/index.yml +5 -0
  235. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/index.yml +5 -0
  236. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Kitagirisutta.yml +69 -0
  237. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Latukikopamasutta.yml +51 -0
  238. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Nalakapanasutta.yml +63 -0
  239. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/index.yml +5 -0
  240. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Apannakasutta.yml +75 -0
  241. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Atthakanagarasutta.yml +39 -0
  242. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Bahuvedaniyasutta.yml +37 -0
  243. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Kukkuravatikasutta.yml +33 -0
  244. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Potaliyasutta.yml +121 -0
  245. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Sekhasutta.yml +51 -0
  246. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Upalisutta.yml +285 -0
  247. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Dighanakhasutta.yml +21 -0
  248. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Samanamundikasutta.yml +63 -0
  249. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/index.yml +5 -0
  250. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ghatikarasutta.yml +33 -0
  251. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Madhurasutta.yml +43 -0
  252. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ratthapalasutta.yml +217 -0
  253. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/index.yml +5 -0
  254. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Brahmanimantanikasutta.yml +65 -0
  255. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Veranjakasutta.yml +49 -0
  256. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Vimamsakasutta.yml +33 -0
  257. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/index.yml +5 -0
  258. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culatanhasankhayasutta.yml +29 -0
  259. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahaassapurasutta.yml +73 -0
  260. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Bhayabheravasutta.yml +53 -0
  261. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Dhammadayadasutta.yml +33 -0
  262. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/index.yml +5 -0
  263. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Kakacupamasutta.yml +55 -0
  264. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Nivapasutta.yml +59 -0
  265. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Vammikasutta.yml +39 -0
  266. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Dvedhavitakkasutta.yml +37 -0
  267. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Madhupindikasutta.yml +37 -0
  268. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahadukkhakkhandhasutta.yml +63 -0
  269. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahasihanadasutta.yml +135 -0
  270. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vanapatthasutta.yml +25 -0
  271. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vitakkasanthanasutta.yml +33 -0
  272. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anapanassatisutta.yml +73 -0
  273. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anupadasutta.yml +31 -0
  274. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sappurisasutta.yml +47 -0
  275. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/index.yml +5 -0
  276. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Anenjasappayasutta.yml +29 -0
  277. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Mahapunnamasutta.yml +35 -0
  278. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/index.yml +5 -0
  279. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Channovadasutta.yml +29 -0
  280. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Indriyabhavanasutta.yml +62 -0
  281. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Mahasalayatanikasutta.yml +53 -0
  282. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Nandakovadasutta.yml +51 -0
  283. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/index.yml +5 -0
  284. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Bhumijasutta.yml +31 -0
  285. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Dantabhumisutta.yml +55 -0
  286. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Devadutasutta.yml +139 -0
  287. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Mahasunnatasutta.yml +53 -0
  288. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Anandabhaddekarattasutta.yml +111 -0
  289. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Salayatanavibhangasutta.yml +57 -0
  290. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/index.yml +5 -0
  291. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/index.yml +5 -0
  292. data/data/pali-canon/content/canon/ru by script/author.yml +2 -0
  293. data/data/pali-canon/content/canon/ru by script/index.yml +6 -0
  294. data/data/pali-canon/content/index.slim +6 -0
  295. data/data/pali-canon/content/preferences/Pali.yml +5 -0
  296. data/data/pali-canon/content/preferences/Russian.yml +5 -0
  297. data/data/pali-canon/content/stylesheet.css +59 -0
  298. data/features/_related_tests.feature +23 -0
  299. data/features/author.feature +21 -0
  300. data/features/cli.feature +17 -0
  301. data/features/preference.feature +12 -0
  302. data/features/step_definitions/steps.rb +98 -0
  303. data/features/support/env.rb +19 -0
  304. data/features/support/nice_steps.rb +14 -0
  305. data/lib/pali-canon.rb +46 -0
  306. data/lib/pali-canon/version.rb +3 -0
  307. data/pali-canon.gemspec +30 -0
  308. data/spec/canon_spec.rb +15 -0
  309. data/spec/page_spec.rb +23 -0
  310. data/spec/support/all.rb +25 -0
  311. data/spec/support/requires.rb +10 -0
  312. metadata +480 -0
@@ -0,0 +1,53 @@
1
+ ---
2
+ :index: '3.10'
3
+ :title: Vekhanasasutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho vekhanaso paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho vekhanaso paribbājako bhagavato santike udānaṃ udānesi—  “ayaṃ paramo vaṇṇo, ayaṃ paramo vaṇṇo”ti.
6
+
7
+ “Kiṃ pana tvaṃ, kaccāna, evaṃ vadesi—  ‘ayaṃ paramo vaṇṇo, ayaṃ paramo vaṇṇo’ti? Katamo, kaccāna, so paramo vaṇṇo”ti?
8
+
9
+ “Yasmā, bho gotama, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi so paramo vaṇṇo”ti.
10
+
11
+ “Katamo pana so, kaccāna, vaṇṇo yasmā vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthī”ti?
12
+
13
+ “Yasmā, bho gotama, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi so paramo vaṇṇo”ti.
14
+
15
+ “Dīghāpi kho te esā, kaccāna, phareyya—  ‘yasmā, bho gotama, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi so paramo vaṇṇo’ti vadesi, tañca vaṇṇaṃ na paññapesi. Seyyathāpi, kaccāna, puriso evaṃ vadeyya—  ‘ahaṃ yā imasmiṃ janapade janapadakalyāṇī, taṃ icchāmi taṃ kāmemī’ti. Tamenaṃ evaṃ vadeyyuṃ—  ‘ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapadakalyāṇiṃ—  khattiyī vā brāhmaṇī vā vessī vā suddī vā’ti? Iti puṭṭho ‘no’ti vadeyya. Tamenaṃ evaṃ vadeyyuṃ—  ‘ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapadakalyāṇiṃ evaṃnāmā evaṃgottāti vāti…pe…  dīghā vā rassā vā majjhimā vā kāḷī vā sāmā vā maṅguracchavī vāti…  amukasmiṃ gāme vā nigame vā nagare vā’ti? Iti puṭṭho ‘no’ti vadeyya. Tamenaṃ evaṃ vadeyyuṃ—  ‘ambho purisa, yaṃ tvaṃ na jānāsi na passasi, taṃ tvaṃ icchasi kāmesī’ti? Iti puṭṭho ‘āmā’ti vadeyya.
16
+
17
+ Taṃ kiṃ maññasi, kaccāna, nanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti? “Addhā kho, bho gotama, evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti. “Evameva kho tvaṃ, kaccāna, ‘yasmā, bho gotama, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi so paramo vaṇṇo’ti vadesi; tañca vaṇṇaṃ na paññapesī”ti. “Seyyathāpi, bho gotama, maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsate ca tapate ca virocati ca, evaṃ vaṇṇo attā hoti arogo paraṃ maraṇā”ti.
18
+
19
+ “Taṃ kiṃ maññasi, kaccāna, yo vā maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsate ca tapate ca virocati ca, yo vā rattandhakāratimisāya kimi khajjopanako imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cā”ti? “Yvāyaṃ, bho gotama, rattandhakāratimisāya kimi khajjopanako, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cā”ti.
20
+
21
+ “Taṃ kiṃ maññasi, kaccāna, yo vā rattandhakāratimisāya kimi khajjopanako, yo vā rattandhakāratimisāya telappadīpo, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cā”ti? “Yvāyaṃ, bho gotama, rattandhakāratimisāya telappadīpo, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cā”ti.
22
+
23
+ “Taṃ kiṃ maññasi, kaccāna, yo vā rattandhakāratimisāya telappadīpo, yo vā rattandhakāratimisāya mahāaggikkhandho, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cā”ti? “Yvāyaṃ, bho gotama, rattandhakāratimisāya mahāaggikkhandho, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cā”ti.
24
+
25
+ “Taṃ kiṃ maññasi, kaccāna, yo vā rattandhakāratimisāya mahāaggikkhandho, yā vā rattiyā paccūsasamayaṃ viddhe vigatavalāhake deve osadhitārakā, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cā”ti? “Yvāyaṃ, bho gotama, rattiyā paccūsasamayaṃ viddhe vigatavalāhake deve osadhitārakā, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cā”ti.
26
+
27
+ “Taṃ kiṃ maññasi, kaccāna, yā vā rattiyā paccūsasamayaṃ viddhe vigatavalāhake deve osadhitārakā, yo vā tadahuposathe pannarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaṃ cando, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cā”ti? “Yvāyaṃ, bho gotama, tadahuposathe pannarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaṃ cando, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cā”ti.
28
+
29
+ “Taṃ kiṃ maññasi, kaccāna, yo vā tadahuposathe pannarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaṃ cando, yo vā vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhanhikasamayaṃ sūriyo, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cā”ti? “Yvāyaṃ, bho gotama, vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhanhikasamayaṃ sūriyo—  ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cā”ti.
30
+
31
+ “Ato kho te, kaccāna, bahū hi bahutarā devā ye imesaṃ candimasūriyānaṃ ābhā nānubhonti, tyāhaṃ pajānāmi. Atha ca panāhaṃ na vadāmi—  ‘yasmā vaṇṇā añño vaṇṇo uttaritaro ca paṇītataro ca natthī’ti. Atha ca pana tvaṃ, kaccāna, ‘yvāyaṃ vaṇṇo kiminā khajjopanakena nihīnataro ca patikiṭṭhataro ca so paramo vaṇṇo’ti vadesi; tañca vaṇṇaṃ na paññapesi.
32
+
33
+ Pañca kho ime, kaccāna, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā…pe…  ghānaviññeyyā gandhā…  jivhāviññeyyā rasā…  kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā—  ime kho, kaccāna, pañca kāmaguṇā. Yaṃ kho, kaccāna, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ idaṃ vuccati kāmasukhaṃ. Iti kāmehi kāmasukhaṃ, kāmasukhā kāmaggasukhaṃ tattha aggamakkhāyatī”ti.
34
+
35
+ Evaṃ vutte, vekhanaso paribbājako bhagavantaṃ etadavoca—  “acchariyaṃ, bho gotama, abbhutaṃ, bho gotama. Yāva subhāsitañcidaṃ bhotā gotamena—  ‘kāmehi kāmasukhaṃ, kāmasukhā kāmaggasukhaṃ tattha aggamakkhāyatī’ti. ‘Kāmehi, bho gotama, kāmasukhaṃ, kāmasukhā kāmaggasukhaṃ, tattha aggamakkhāyatī’”ti “dujjānaṃ kho etaṃ, kaccāna, tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrayogena aññatrācariyakena—  kāmā vā kāmasukhaṃ vā kāmaggasukhaṃ vā. Ye kho te, kaccāna, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññāvimuttā te kho etaṃ jāneyyuṃ—  kāmā vā kāmasukhaṃ vā kāmaggasukhaṃ vā”ti.
36
+
37
+ Evaṃ vutte, vekhanaso paribbājako kupito anattamano bhagavantaṃyeva khuṃsento bhagavantaṃyeva vambhento bhagavantaṃyeva vadamāno—  “samaṇo gotamo pāpito bhavissatī”ti bhagavantaṃ etadavoca—  “evameva panidhekacce samaṇabrāhmaṇā ajānantā pubbantaṃ, apassantā aparantaṃ atha ca pana ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti—  pajānāmā’ti—  paṭijānanti. Tesamidaṃ bhāsitaṃ hassakaṃyeva sampajjati, nāmakaṃyeva sampajjati, rittakaṃyeva sampajjati, tucchakaṃyeva sampajjatī”ti. “Ye kho te, kaccāna, samaṇabrāhmaṇā ajānantā pubbantaṃ, apassantā aparantaṃ, ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti—  pajānāmā’ti—  paṭijānanti; tesaṃ soyeva sahadhammiko niggaho hoti. Api ca, kaccāna, tiṭṭhatu pubbanto, tiṭṭhatu aparanto. Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno nacirasseva sāmaññeva ñassati sāmaṃ dakkhiti—  evaṃ kira sammā bandhanā vippamokkho hoti, yadidaṃ avijjā bandhanā. Seyyathāpi, kaccāna, daharo kumāro mando uttānaseyyako kaṇṭhapañcamehi bandhanehi baddho assa suttabandhanehi; tassa vuddhimanvāya indriyānaṃ paripākamanvāya tāni bandhanāni mucceyyuṃ; so mokkhomhīti kho jāneyya no ca bandhanaṃ. Evameva kho, kaccāna, etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi, ahaṃ dhammaṃ desemi; yathānusiṭṭhaṃ tathā paṭipajjamāno nacirasseva sāmaññeva ñassati, sāmaṃ dakkhiti—  ‘evaṃ kira sammā bandhanā vippamokkho hoti, yadidaṃ avijjā bandhanā’”ti.
38
+
39
+ Evaṃ vutte, vekhanaso paribbājako bhagavantaṃ etadavoca—  “abhikkantaṃ, bho gotama…pe…  upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.
40
+
41
+ Vekhanasasuttaṃ niṭṭhitaṃ dasamaṃ.
42
+
43
+ Paribbājakavaggo niṭṭhito tatiyo.
44
+
45
+ Tassuddānaṃ
46
+
47
+ Puṇḍarī aggisaha kathināmo,
48
+
49
+ Dīghanakho puna bhāradvājagotto;
50
+
51
+ Sandakaudāyimuṇḍikaputto,
52
+
53
+ Maṇiko tathākaccāno varavaggo.
@@ -0,0 +1,211 @@
1
+ ---
2
+ :index: '4.6'
3
+ :title: Aṅgulimālasutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena rañño pasenadissa kosalassa vijite coro aṅgulimālo nāma hoti luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto senāsanaṃ saṃsāmetvā pattacīvaramādāya yena coro aṅgulimālo tenaddhānamaggaṃ paṭipajji. Addasāsuṃ kho gopālakā pasupālakā kassakā pathāvino bhagavantaṃ yena coro aṅgulimālo tenaddhānamaggapaṭipannaṃ. Disvāna bhagavantaṃ etadavocuṃ—  “mā, samaṇa, etaṃ maggaṃ paṭipajji. Etasmiṃ, samaṇa, magge coro aṅgulimālo nāma luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. Etañhi, samaṇa, maggaṃ dasapi purisā vīsampi purisā tiṃsampi purisā cattārīsampi purisā paññāsampi purisā saṅkaritvā saṅkaritvā paṭipajjanti. Tepi corassa aṅgulimālassa hatthatthaṃ gacchantī”ti. Evaṃ vutte, bhagavā tuṇhībhūto agamāsi.
6
+
7
+ Dutiyampi kho gopālakā…pe…  tatiyampi kho gopālakā pasupālakā kassakā pathāvino bhagavantaṃ etadavocuṃ—  “mā, samaṇa, etaṃ maggaṃ paṭipajji, etasmiṃ samaṇa magge coro aṅgulimālo nāma luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu, tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. Etañhi samaṇa maggaṃ dasapi purisā vīsampi purisā tiṃsampi purisā cattārīsampi purisā paññāsampi purisā saṅkaritvā saṅkaritvā paṭipajjanti. Tepi corassa aṅgulimālassa hatthatthaṃ gacchantī”ti.
8
+
9
+ Atha kho bhagavā tuṇhībhūto agamāsi. Addasā kho coro aṅgulimālo bhagavantaṃ dūratova āgacchantaṃ. Disvānassa etadahosi—  “acchariyaṃ vata bho, abbhutaṃ vata bho. Imañhi maggaṃ dasapi purisā vīsampi purisā tiṃsampi purisā cattārīsampi purisā paññāsampi purisā saṅkaritvā saṅkaritvā paṭipajjanti. Tepi mama hatthatthaṃ gacchanti. Atha ca panāyaṃ samaṇo eko adutiyo pasayha maññe āgacchati. Yannūnāhaṃ imaṃ samaṇaṃ jīvitā voropeyyan”ti.
10
+
11
+ Atha kho coro aṅgulimālo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā bhagavantaṃ piṭṭhito piṭṭhito anubandhi. Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi yathā coro aṅgulimālo bhagavantaṃ pakatiyā gacchantaṃ sabbathāmena gacchanto na sakkoti sampāpuṇituṃ. Atha kho corassa aṅgulimālassa etadahosi—  “acchariyaṃ vata bho, abbhutaṃ vata bho. Ahañhi pubbe hatthimpi dhāvantaṃ anupatitvā gaṇhāmi, assampi dhāvantaṃ anupatitvā gaṇhāmi, rathampi dhāvantaṃ anupatitvā gaṇhāmi, migampi dhāvantaṃ anupatitvā gaṇhāmi; atha ca panāhaṃ imaṃ samaṇaṃ pakatiyā gacchantaṃ sabbathāmena gacchanto na sakkomi sampāpuṇitun”ti. Ṭhitova bhagavantaṃ etadavoca—  “tiṭṭha, tiṭṭha, samaṇā”ti. “Ṭhito ahaṃ, aṅgulimāla, tvañca tiṭṭhā”ti. Atha kho corassa aṅgulimālassa etadahosi—  “ime kho samaṇā sakyaputtiyā saccavādino saccapaṭiññā. Atha panāyaṃ samaṇo gacchaṃ yevāha—  ‘ṭhito ahaṃ, aṅgulimāla, tvañca tiṭṭhā’ti. Yannūnāhaṃ imaṃ samaṇaṃ puccheyyan”ti.
12
+
13
+ Atha kho coro aṅgulimālo bhagavantaṃ gāthāya ajjhabhāsi— 
14
+
15
+ “Gacchaṃ vadesi samaṇa ṭhitomhi,
16
+
17
+ Mamañca brūsi ṭhitamaṭṭhitoti;
18
+
19
+ Pucchāmi taṃ samaṇa etamatthaṃ,
20
+
21
+ Kathaṃ ṭhito tvaṃ ahamaṭṭhitomhī”ti.
22
+
23
+ “Ṭhito ahaṃ aṅgulimāla sabbadā,
24
+
25
+ Sabbesu bhūtesu nidhāya daṇḍaṃ;
26
+
27
+ Tuvañca pāṇesu asaññatosi,
28
+
29
+ Tasmā ṭhitohaṃ tuvamaṭṭhitosī”ti.
30
+
31
+ “Cirassaṃ vata me mahito mahesī,
32
+
33
+ Mahāvanaṃ pāpuṇi saccavādī;
34
+
35
+ Sohaṃ carissāmi pahāya pāpaṃ,
36
+
37
+ Sutvāna gāthaṃ tava dhammayuttaṃ”.
38
+
39
+ Itveva coro asimāvudhañca,
40
+
41
+ Sobbhe papāte narake akiri;
42
+
43
+ Avandi coro sugatassa pāde,
44
+
45
+ Tattheva naṃ pabbajjaṃ ayāci.
46
+
47
+ Buddho ca kho kāruṇiko mahesi,
48
+
49
+ Yo satthā lokassa sadevakassa;
50
+
51
+ “Tamehi bhikkhū”ti tadā avoca,
52
+
53
+ Eseva tassa ahu bhikkhubhāvoti.
54
+
55
+ Atha kho bhagavā āyasmatā aṅgulimālena pacchāsamaṇena yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena rañño pasenadissa kosalassa antepuradvāre mahājanakāyo sannipatitvā uccāsaddo mahāsaddo hoti—  “coro te, deva, vijite aṅgulimālo nāma luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. Taṃ devo paṭisedhetū”ti.
56
+
57
+ Atha kho rājā pasenadi kosalo pañcamattehi assasatehi sāvatthiyā nikkhami divā divassa. Yena ārāmo tena pāvisi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ bhagavā etadavoca—  “kiṃ nu te, mahārāja, rājā vā māgadho seniyo bimbisāro kupito vesālikā vā licchavī aññe vā paṭirājāno”ti?
58
+
59
+ “Na kho me, bhante, rājā māgadho seniyo bimbisāro kupito, nāpi vesālikā licchavī, nāpi aññe paṭirājāno. Coro me, bhante, vijite aṅgulimālo nāma luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. Tāhaṃ, bhante, paṭisedhissāmī”ti.
60
+
61
+ “Sace pana tvaṃ, mahārāja, aṅgulimālaṃ passeyyāsi kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitaṃ, virataṃ pāṇātipātā, virataṃ adinnādānā, virataṃ musāvādā, ekabhattikaṃ, brahmacāriṃ, sīlavantaṃ, kalyāṇadhammaṃ, kinti naṃ kareyyāsī”ti? “Abhivādeyyāma vā, bhante, paccuṭṭheyyāma vā āsanena vā nimanteyyāma, abhinimanteyyāma vā naṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi, dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma. Kuto panassa, bhante, dussīlassa pāpadhammassa evarūpo sīlasaṃyamo bhavissatī”ti?
62
+
63
+ Tena kho pana samayena āyasmā aṅgulimālo bhagavato avidūre nisinno hoti. Atha kho bhagavā dakkhiṇaṃ bāhuṃ paggahetvā rājānaṃ pasenadiṃ kosalaṃ etadavoca—  “eso, mahārāja, aṅgulimālo”ti.
64
+
65
+ Atha kho rañño pasenadissa kosalassa ahudeva bhayaṃ, ahu chambhitattaṃ, ahu lomahaṃso. Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ bhītaṃ saṃviggaṃ lomahaṭṭhajātaṃ viditvā rājānaṃ pasenadiṃ kosalaṃ etadavoca—  “mā bhāyi, mahārāja, natthi te ito bhayan”ti. Atha kho rañño pasenadissa kosalassa yaṃ ahosi bhayaṃ vā chambhitattaṃ vā lomahaṃso vā so paṭippassambhi. Atha kho rājā pasenadi kosalo yenāyasmā aṅgulimālo tenupasaṅkami; upasaṅkamitvā āyasmantaṃ aṅgulimālaṃ etadavoca—  “ayyo no, bhante, aṅgulimālo”ti? “Evaṃ, mahārājā”ti. “Kathaṃgotto ayyassa pitā, kathaṃgottā mātā”ti? “Gaggo kho, mahārāja, pitā, mantāṇī mātā”ti.
66
+
67
+ “Abhiramatu, bhante, ayyo gaggo mantāṇiputto. Ahamayyassa gaggassa mantāṇiputtassa ussukkaṃ karissāmi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānan”ti.
68
+
69
+ Tena kho pana samayena āyasmā aṅgulimālo āraññiko hoti piṇḍapātiko paṃsukūliko tecīvariko. Atha kho āyasmā aṅgulimālo rājānaṃ pasenadiṃ kosalaṃ etadavoca—  “alaṃ, mahārāja, paripuṇṇaṃ me cīvaran”ti. Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca—  “acchariyaṃ, bhante, abbhutaṃ, bhante. Yāvañcidaṃ, bhante, bhagavā adantānaṃ dametā, asantānaṃ sametā, aparinibbutānaṃ parinibbāpetā. Yañhi mayaṃ, bhante, nāsakkhimhā daṇḍenapi satthenapi dametuṃ so bhagavatā adaṇḍena asattheneva danto. Handa ca dāni mayaṃ, bhante, gacchāma; bahukiccā mayaṃ bahukaraṇīyā”ti. “Yassadāni, mahārāja, kālaṃ maññasī”ti. Atha kho rājā pasenadi kosalo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
70
+
71
+ Atha kho āyasmā aṅgulimālo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ piṇḍāya pāvisi. Addasā kho āyasmā aṅgulimālo sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno aññataraṃ itthiṃ mūḷhagabbhaṃ vighātagabbhaṃ. Disvānassa etadahosi—  “kilissanti vata, bho, sattā; kilissanti vata, bho, sattā”ti. Atha kho āyasmā aṅgulimālo sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā aṅgulimālo bhagavantaṃ etadavoca—  “idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃ. Addasaṃ kho ahaṃ, bhante, sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno aññataraṃ itthiṃ mūḷhagabbhaṃ vighātagabbhaṃ. Disvāna mayhaṃ etadahosi—  ‘kilissanti vata bho sattā, kilissanti vata bho sattā’”ti.
72
+
73
+ “Tena hi tvaṃ, aṅgulimāla, yena sā itthī tenupasaṅkama; upasaṅkamitvā taṃ itthiṃ evaṃ vadehi—  ‘yatohaṃ, bhagini, jāto nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā, tena saccena sotthi te hotu, sotthi gabbhassā’”ti.
74
+
75
+ “So hi nūna me, bhante, sampajānamusāvādo bhavissati. Mayā hi, bhante, bahū sañcicca pāṇā jīvitā voropitā”ti. “Tena hi tvaṃ, aṅgulimāla, yena sā itthī tenupasaṅkama; upasaṅkamitvā taṃ itthiṃ evaṃ vadehi—  ‘yatohaṃ, bhagini, ariyāya jātiyā jāto, nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā, tena saccena sotthi te hotu, sotthi gabbhassā’”ti.
76
+
77
+ “Evaṃ, bhante”ti kho āyasmā aṅgulimālo bhagavato paṭissutvā yena sā itthī tenupasaṅkami; upasaṅkamitvā taṃ itthiṃ etadavoca—  “yatohaṃ, bhagini, ariyāya jātiyā jāto, nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā, tena saccena sotthi te hotu, sotthi gabbhassā”ti. Atha khvāssā itthiyā sotthi ahosi, sotthi gabbhassa.
78
+
79
+ Atha kho āyasmā aṅgulimālo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—  yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ—  brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. “Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā”ti abbhaññāsi. Aññataro kho panāyasmā aṅgulimālo arahataṃ ahosi.
80
+
81
+ Atha kho āyasmā aṅgulimālo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Tena kho pana samayena aññenapi leḍḍu khitto āyasmato aṅgulimālassa kāye nipatati, aññenapi daṇḍo khitto āyasmato aṅgulimālassa kāye nipatati, aññenapi sakkharā khittā āyasmato aṅgulimālassa kāye nipatati. Atha kho āyasmā aṅgulimālo bhinnena sīsena, lohitena gaḷantena, bhinnena pattena, vipphālitāya saṅghāṭiyā yena bhagavā tenupasaṅkami. Addasā kho bhagavā āyasmantaṃ aṅgulimālaṃ dūratova āgacchantaṃ. Disvāna āyasmantaṃ aṅgulimālaṃ etadavoca—  “adhivāsehi tvaṃ, brāhmaṇa, adhivāsehi tvaṃ, brāhmaṇa. Yassa kho tvaṃ, brāhmaṇa, kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni niraye pacceyyāsi tassa tvaṃ, brāhmaṇa, kammassa vipākaṃ diṭṭheva dhamme paṭisaṃvedesī”ti. Atha kho āyasmā aṅgulimālo rahogato paṭisallīno vimuttisukhaṃ paṭisaṃvedi; tāyaṃ velāyaṃ imaṃ udānaṃ udānesi— 
82
+
83
+ “Yo pubbeva pamajjitvā,
84
+
85
+ pacchā so nappamajjati;
86
+
87
+ Somaṃ lokaṃ pabhāseti,
88
+
89
+ abbhā muttova candimā.
90
+
91
+ Yassa pāpaṃ kataṃ kammaṃ,
92
+
93
+ kusalena pidhīyati;
94
+
95
+ Somaṃ lokaṃ pabhāseti,
96
+
97
+ abbhā muttova candimā.
98
+
99
+ Yo have daharo bhikkhu,
100
+
101
+ yuñjati buddhasāsane;
102
+
103
+ Somaṃ lokaṃ pabhāseti,
104
+
105
+ abbhā muttova candimā.
106
+
107
+ Disā hi me dhammakathaṃ suṇantu,
108
+
109
+ Disā hi me yuñjantu buddhasāsane;
110
+
111
+ Disā hi me te manujā bhajantu,
112
+
113
+ Ye dhammamevādapayanti santo.
114
+
115
+ Disā hi me khantivādānaṃ,
116
+
117
+ avirodhappasaṃsīnaṃ;
118
+
119
+ Suṇantu dhammaṃ kālena,
120
+
121
+ tañca anuvidhīyantu.
122
+
123
+ Na hi jātu so mamaṃ hiṃse,
124
+
125
+ aññaṃ vā pana kiñci naṃ;
126
+
127
+ Pappuyya paramaṃ santiṃ,
128
+
129
+ rakkheyya tasathāvare.
130
+
131
+ Udakañhi nayanti nettikā,
132
+
133
+ Usukārā namayanti tejanaṃ;
134
+
135
+ Dāruṃ namayanti tacchakā,
136
+
137
+ Attānaṃ damayanti paṇḍitā.
138
+
139
+ Daṇḍeneke damayanti,
140
+
141
+ aṅkusehi kasāhi ca;
142
+
143
+ Adaṇḍena asatthena,
144
+
145
+ ahaṃ dantomhi tādinā.
146
+
147
+ Ahiṃsakoti me nāmaṃ,
148
+
149
+ hiṃsakassa pure sato;
150
+
151
+ Ajjāhaṃ saccanāmomhi,
152
+
153
+ na naṃ hiṃsāmi kiñci naṃ.
154
+
155
+ Coro ahaṃ pure āsiṃ,
156
+
157
+ aṅgulimāloti vissuto;
158
+
159
+ Vuyhamāno mahoghena,
160
+
161
+ buddhaṃ saraṇamāgamaṃ.
162
+
163
+ Lohitapāṇi pure āsiṃ,
164
+
165
+ aṅgulimāloti vissuto;
166
+
167
+ Saraṇagamanaṃ passa,
168
+
169
+ bhavanetti samūhatā.
170
+
171
+ Tādisaṃ kammaṃ katvāna,
172
+
173
+ bahuṃ duggatigāminaṃ;
174
+
175
+ Phuṭṭho kammavipākena,
176
+
177
+ aṇaṇo bhuñjāmi bhojanaṃ.
178
+
179
+ Pamādamanuyuñjanti,
180
+
181
+ bālā dummedhino janā;
182
+
183
+ Appamādañca medhāvī,
184
+
185
+ dhanaṃ seṭṭhaṃva rakkhati.
186
+
187
+ Mā pamādamanuyuñjetha,
188
+
189
+ mā kāmarati santhavaṃ;
190
+
191
+ Appamatto hi jhāyanto,
192
+
193
+ pappoti vipulaṃ sukhaṃ.
194
+
195
+ Svāgataṃ nāpagataṃ,
196
+
197
+ nayidaṃ dummantitaṃ mama;
198
+
199
+ Saṃvibhattesu dhammesu,
200
+
201
+ yaṃ seṭṭhaṃ tadupāgamaṃ.
202
+
203
+ Svāgataṃ nāpagataṃ,
204
+
205
+ nayidaṃ dummantitaṃ mama;
206
+
207
+ Tisso vijjā anuppattā,
208
+
209
+ kataṃ buddhassa sāsanan”ti.
210
+
211
+ Aṅgulimālasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
@@ -0,0 +1,71 @@
1
+ ---
2
+ :index: '4.8'
3
+ :title: Bāhitikasutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena pubbārāmo migāramātupāsādo tenupasaṅkami divāvihārāya. Tena kho pana samayena rājā pasenadi kosalo ekapuṇḍarīkaṃ nāgaṃ abhiruhitvā sāvatthiyā niyyāti divā divassa. Addasā kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ dūratova āgacchantaṃ. Disvāna sirivaḍḍhaṃ mahāmattaṃ āmantesi—  “āyasmā no eso, samma sirivaḍḍha, ānando”ti. “Evaṃ, mahārāja, āyasmā eso ānando”ti.
6
+
7
+ Atha kho rājā pasenadi kosalo aññataraṃ purisaṃ āmantesi—  “ehi tvaṃ, ambho purisa, yenāyasmā ānando tenupasaṅkama; upasaṅkamitvā mama vacanena āyasmato ānandassa pāde sirasā vandāhi—  ‘rājā, bhante, pasenadi kosalo āyasmato ānandassa pāde sirasā vandatī’ti; evañca vadehi—  ‘sace kira, bhante, āyasmato ānandassa na kiñci accāyikaṃ karaṇīyaṃ, āgametu kira, bhante, āyasmā ānando muhuttaṃ anukampaṃ upādāyā’”ti. “Evaṃ, devā”ti kho so puriso rañño pasenadissa kosalassa paṭissutvā yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so puriso āyasmantaṃ ānandaṃ etadavoca—  “rājā, bhante, pasenadi kosalo āyasmato ānandassa pāde sirasā vandati; evañca vadeti—  ‘sace kira, bhante, āyasmato ānandassa na kiñci accāyikaṃ karaṇīyaṃ, āgametu kira, bhante, āyasmā ānando muhuttaṃ anukampaṃ upādāyā’”ti. Adhivāsesi kho āyasmā ānando tuṇhībhāvena.
8
+
9
+ Atha kho rājā pasenadi kosalo yāvatikā nāgassa bhūmi nāgena gantvā nāgā paccorohitvā pattikova yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ etadavoca—  “sace, bhante, āyasmato ānandassa na kiñci accāyikaṃ karaṇīyaṃ, sādhu, bhante, āyasmā ānando yena aciravatiyā nadiyā tīraṃ tenupasaṅkamatu anukampaṃ upādāyā”ti. Adhivāsesi kho āyasmā ānando tuṇhībhāvena.
10
+
11
+ Atha kho āyasmā ānando yena aciravatiyā nadiyā tīraṃ tenupasaṅkami; upasaṅkamitvā aññatarasmiṃ rukkhamūle paññatte āsane nisīdi. Atha kho rājā pasenadi kosalo yāvatikā nāgassa bhūmi nāgena gantvā nāgā paccorohitvā pattikova yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ etadavoca—  “idha, bhante, āyasmā ānando hatthatthare nisīdatū”ti. “Alaṃ, mahārāja. Nisīda tvaṃ; nisinno ahaṃ sake āsane”ti. Nisīdi kho rājā pasenadi kosalo paññatte āsane. Nisajja kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ etadavoca—  “kiṃ nu kho, bhante ānanda, so bhagavā tathārūpaṃ kāyasamācāraṃ samācareyya, yvāssa kāyasamācāro opārambho samaṇehi brāhmaṇehī”ti? “Na kho, mahārāja, so bhagavā tathārūpaṃ kāyasamācāraṃ samācareyya, yvāssa kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhī”ti.
12
+
13
+ “Kiṃ pana, bhante ānanda, so bhagavā tathārūpaṃ vacīsamācāraṃ…pe…  manosamācāraṃ samācareyya, yvāssa manosamācāro opārambho samaṇehi brāhmaṇehī”ti? “Na kho, mahārāja, so bhagavā tathārūpaṃ manosamācāraṃ samācareyya, yvāssa manosamācāro opārambho samaṇehi brāhmaṇehi viññūhī”ti.
14
+
15
+ “Acchariyaṃ, bhante, abbhutaṃ, bhante. Yañhi mayaṃ, bhante, nāsakkhimhā pañhena paripūretuṃ taṃ, bhante, āyasmatā ānandena pañhassa veyyākaraṇena paripūritaṃ. Ye te, bhante, bālā abyattā ananuvicca apariyogāhetvā paresaṃ vaṇṇaṃ vā avaṇṇaṃ vā bhāsanti, na mayaṃ taṃ sārato paccāgacchāma; ye pana te, bhante, paṇḍitā viyattā medhāvino anuvicca pariyogāhetvā paresaṃ vaṇṇaṃ vā avaṇṇaṃ vā bhāsanti, mayaṃ taṃ sārato paccāgacchāma.
16
+
17
+ Katamo pana, bhante ānanda, kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhī”ti? “Yo kho, mahārāja, kāyasamācāro akusalo”.
18
+
19
+ “Katamo pana, bhante, kāyasamācāro akusalo”? “Yo kho, mahārāja, kāyasamācāro sāvajjo”.
20
+
21
+ “Katamo pana, bhante, kāyasamācāro sāvajjo”? “Yo kho, mahārāja, kāyasamācāro sabyābajjho”.
22
+
23
+ “Katamo pana, bhante, kāyasamācāro sabyābajjho”? “Yo kho, mahārāja, kāyasamācāro dukkhavipāko”.
24
+
25
+ “Katamo pana, bhante, kāyasamācāro dukkhavipāko”? “Yo kho, mahārāja, kāyasamācāro attabyābādhāyapi saṃvattati, parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati. Tassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti; evarūpo kho, mahārāja, kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhī”ti.
26
+
27
+ “Katamo pana, bhante ānanda, vacīsamācāro…pe…  manosamācāro opārambho samaṇehi brāhmaṇehi viññūhī”ti? “Yo kho, mahārāja, manosamācāro akusalo”.
28
+
29
+ “Katamo pana, bhante, manosamācāro akusalo”? “Yo kho, mahārāja, manosamācāro sāvajjo”.
30
+
31
+ “Katamo pana, bhante, manosamācāro sāvajjo”? “Yo kho, mahārāja, manosamācāro sabyābajjho”.
32
+
33
+ “Katamo pana, bhante, manosamācāro sabyābajjho”? “Yo kho, mahārāja, manosamācāro dukkhavipāko”.
34
+
35
+ “Katamo pana, bhante, manosamācāro dukkhavipāko”? “Yo kho, mahārāja, manosamācāro attabyābādhāyapi saṃvattati, parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati. Tassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti; evarūpo kho, mahārāja, manosamācāro opārambho samaṇehi brāhmaṇehi viññūhī”ti.
36
+
37
+ “Kiṃ nu kho, bhante ānanda, so bhagavā sabbesaṃyeva akusalānaṃ dhammānaṃ pahānaṃ vaṇṇetī”ti? “Sabbākusaladhammapahīno kho, mahārāja, tathāgato kusaladhammasamannāgato”ti.
38
+
39
+ “Katamo pana, bhante ānanda, kāyasamācāro anopārambho samaṇehi brāhmaṇehi viññūhī”ti? “Yo kho, mahārāja, kāyasamācāro kusalo”.
40
+
41
+ “Katamo pana, bhante, kāyasamācāro kusalo”? “Yo kho, mahārāja, kāyasamācāro anavajjo”.
42
+
43
+ “Katamo pana, bhante, kāyasamācāro anavajjo”? “Yo kho, mahārāja, kāyasamācāro abyābajjho”.
44
+
45
+ “Katamo pana, bhante, kāyasamācāro abyābajjho”? “Yo kho, mahārāja, kāyasamācāro sukhavipāko”.
46
+
47
+ “Katamo pana, bhante, kāyasamācāro sukhavipāko”? “Yo kho, mahārāja, kāyasamācāro nevattabyābādhāyapi saṃvattati, na parabyābādhāyapi saṃvattati, na ubhayabyābādhāyapi saṃvattati. Tassa akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo kho, mahārāja, kāyasamācāro anopārambho samaṇehi brāhmaṇehi viññūhī”ti.
48
+
49
+ “Katamo pana, bhante ānanda, vacīsamācāro…pe…  manosamācāro anopārambho samaṇehi brāhmaṇehi viññūhī”ti? “Yo kho, mahārāja, manosamācāro kusalo”.
50
+
51
+ “Katamo pana, bhante, manosamācāro kusalo”? “Yo kho, mahārāja, manosamācāro anavajjo”.
52
+
53
+ “Katamo pana, bhante, manosamācāro anavajjo”? “Yo kho, mahārāja, manosamācāro abyābajjho”.
54
+
55
+ “Katamo pana, bhante, manosamācāro abyābajjho”? “Yo kho, mahārāja, manosamācāro sukhavipāko”.
56
+
57
+ “Katamo pana, bhante, manosamācāro sukhavipāko”? “Yo kho, mahārāja, manosamācāro nevattabyābādhāyapi saṃvattati, na parabyābādhāyapi saṃvattati, na ubhayabyābādhāyapi saṃvattati. Tassa akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo kho, mahārāja, manosamācāro anopārambho samaṇehi brāhmaṇehi viññūhī”ti.
58
+
59
+ “Kiṃ pana, bhante ānanda, so bhagavā sabbesaṃyeva kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇetī”ti? “Sabbākusaladhammapahīno kho, mahārāja, tathāgato kusaladhammasamannāgato”ti.
60
+
61
+ “Acchariyaṃ, bhante, abbhutaṃ, bhante. Yāva subhāsitañcidaṃ, bhante, āyasmatā ānandena. Iminā ca mayaṃ, bhante, āyasmato ānandassa subhāsitena attamanābhiraddhā. Evaṃ attamanābhiraddhā ca mayaṃ, bhante, āyasmato ānandassa subhāsitena. Sace, bhante, āyasmato ānandassa hatthiratanaṃ kappeyya, hatthiratanampi mayaṃ āyasmato ānandassa dadeyyāma. Sace, bhante, āyasmato ānandassa assaratanaṃ kappeyya, assaratanampi mayaṃ āyasmato ānandassa dadeyyāma. Sace, bhante, āyasmato ānandassa gāmavaraṃ kappeyya, gāmavarampi mayaṃ āyasmato ānandassa dadeyyāma. Api ca, bhante, mayampetaṃ jānāma—  ‘netaṃ āyasmato ānandassa kappatī’ti. Ayaṃ me, bhante, bāhitikā raññā māgadhena ajātasattunā vedehiputtena vatthanāḷiyā pakkhipitvā pahitā soḷasasamā āyāmena, aṭṭhasamā vitthārena. Taṃ, bhante, āyasmā ānando paṭiggaṇhātu anukampaṃ upādāyā”ti. “Alaṃ, mahārāja, paripuṇṇaṃ me ticīvaran”ti.
62
+
63
+ “Ayaṃ, bhante, aciravatī nadī diṭṭhā āyasmatā ceva ānandena amhehi ca. Yadā uparipabbate mahāmegho abhippavuṭṭho hoti, athāyaṃ aciravatī nadī ubhato kūlāni saṃvissandantī gacchati; evameva kho, bhante, āyasmā ānando imāya bāhitikāya attano ticīvaraṃ karissati. Yaṃ panāyasmato ānandassa purāṇaṃ ticīvaraṃ taṃ sabrahmacārīhi saṃvibhajissati. Evāyaṃ amhākaṃ dakkhiṇā saṃvissandantī maññe gamissati. Paṭiggaṇhātu, bhante, āyasmā ānando bāhitikan”ti. Paṭiggahesi kho āyasmā ānando bāhitikaṃ.
64
+
65
+ Atha kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ etadavoca—  “handa ca dāni mayaṃ, bhante ānanda, gacchāma; bahukiccā mayaṃ bahukaraṇīyā”ti. “Yassadāni tvaṃ, mahārāja, kālaṃ maññasī”ti. Atha kho rājā pasenadi kosalo āyasmato ānandassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṃ ānandaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
66
+
67
+ Atha kho āyasmā ānando acirapakkantassa rañño pasenadissa kosalassa yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando yāvatako ahosi raññā pasenadinā kosalena saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi. Tañca bāhitikaṃ bhagavato pādāsi. Atha kho bhagavā bhikkhū āmantesi—  “lābhā, bhikkhave, rañño pasenadissa kosalassa, suladdhalābhā, bhikkhave, rañño pasenadissa kosalassa; yaṃ rājā pasenadi kosalo labhati ānandaṃ dassanāya, labhati payirupāsanāyā”ti.
68
+
69
+ Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
70
+
71
+ Bāhitikasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
@@ -0,0 +1,215 @@
1
+ ---
2
+ :index: '4.5'
3
+ :title: Bodhirājakumārasutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā bhaggesu viharati susumāragire bhesakaḷāvane migadāye. Tena kho pana samayena bodhissa rājakumārassa kokanado nāma pāsādo acirakārito hoti anajjhāvuṭṭho samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Atha kho bodhi rājakumāro sañjikāputtaṃ māṇavaṃ āmantesi—  “ehi tvaṃ, samma sañjikāputta, yena bhagavā tenupasaṅkama; upasaṅkamitvā mama vacanena bhagavato pāde sirasā vanda, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha—  ‘bodhi, bhante, rājakumāro bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī’ti. Evañca vadehi—  ‘adhivāsetu kira, bhante, bhagavā bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenā’”ti. “Evaṃ, bho”ti kho sañjikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sañjikāputto māṇavo bhagavantaṃ etadavoca—  “bodhi kho rājakumāro bhoto gotamassa pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evañca vadeti—  ‘adhivāsetu kira bhavaṃ gotamo bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenā’”ti. Adhivāsesi bhagavā tuṇhībhāvena.
6
+
7
+ Atha kho sañjikāputto māṇavo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā yena bodhi rājakumāro tenupasaṅkami; upasaṅkamitvā bodhiṃ rājakumāraṃ etadavoca—  “avocumha bhoto vacanena taṃ bhavantaṃ gotamaṃ—  ‘bodhi kho rājakumāro bhoto gotamassa pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evañca vadeti—  adhivāsetu kira bhavaṃ gotamo bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenā’ti. Adhivuṭṭhañca pana samaṇena gotamenā”ti.
8
+
9
+ Atha kho bodhi rājakumāro tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā, kokanadañca pāsādaṃ odātehi dussehi santharāpetvā yāva pacchimasopānakaḷevarā, sañjikāputtaṃ māṇavaṃ āmantesi—  “ehi tvaṃ, samma sañjikāputta, yena bhagavā tenupasaṅkama; upasaṅkamitvā bhagavato kālaṃ ārocehi—  ‘kālo, bhante, niṭṭhitaṃ bhattan’”ti. “Evaṃ, bho”ti kho sañjikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato kālaṃ ārocesi—  “kālo, bho gotama, niṭṭhitaṃ bhattan”ti.
10
+
11
+ Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena bodhissa rājakumārassa nivesanaṃ tenupasaṅkami. Tena kho pana samayena bodhi rājakumāro bahidvārakoṭṭhake ṭhito hoti bhagavantaṃ āgamayamāno. Addasā kho bodhi rājakumāro bhagavantaṃ dūratova āgacchantaṃ. Disvāna paccuggantvā bhagavantaṃ abhivādetvā purakkhatvā yena kokanado pāsādo tenupasaṅkami. Atha kho bhagavā pacchimaṃ sopānakaḷevaraṃ nissāya aṭṭhāsi. Atha kho bodhi rājakumāro bhagavantaṃ etadavoca—  “abhiruhatu, bhante, bhagavā dussāni, abhiruhatu sugato dussāni; yaṃ mama assa dīgharattaṃ hitāya sukhāyā”ti. Evaṃ vutte, bhagavā tuṇhī ahosi. Dutiyampi kho…pe…  tatiyampi kho bodhi rājakumāro bhagavantaṃ etadavoca—  “abhiruhatu, bhante, bhagavā dussāni, abhiruhatu sugato dussāni; yaṃ mama assa dīgharattaṃ hitāya sukhāyā”ti.
12
+
13
+ Atha kho bhagavā āyasmantaṃ ānandaṃ apalokesi. Atha kho āyasmā ānando bodhiṃ rājakumāraṃ etadavoca—  “saṃharatu, rājakumāra, dussāni; na bhagavā celapaṭikaṃ akkamissati. Pacchimaṃ janataṃ tathāgato anukampatī”ti. Atha kho bodhi rājakumāro dussāni saṃharāpetvā uparikokanadapāsāde āsanāni paññapesi. Atha kho bhagavā kokanadaṃ pāsādaṃ abhiruhitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṃghena. Atha kho bodhi rājakumāro buddhappamukhaṃ bhikkhusaṃghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho bodhi rājakumāro bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho bodhi rājakumāro bhagavantaṃ etadavoca—  “mayhaṃ kho, bhante, evaṃ hoti—  ‘na kho sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantabban’”ti.
14
+
15
+ “Mayhampi kho, rājakumāra, pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi—  ‘na kho sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantabban’ti. So kho ahaṃ, rājakumāra, aparena samayena daharova samāno susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṃ mātāpitūnaṃ assumukhānaṃ rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ. So evaṃ pabbajito samāno kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena āḷāro kālāmo tenupasaṅkamiṃ; upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ—  ‘icchāmahaṃ, āvuso kālāma, imasmiṃ dhammavinaye brahmacariyaṃ caritun’ti. Evaṃ vutte, rājakumāra, āḷāro kālāmo maṃ etadavoca—  ‘viharatāyasmā, tādiso ayaṃ dhammo yattha viññū puriso nacirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyā’ti. So kho ahaṃ, rājakumāra, nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ, rājakumāra, tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi, theravādañca jānāmi passāmīti ca paṭijānāmi, ahañceva aññe ca. Tassa mayhaṃ, rājakumāra, etadahosi—  ‘na kho āḷāro kālāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti; addhā āḷāro kālāmo imaṃ dhammaṃ jānaṃ passaṃ viharatī’ti.
16
+
17
+ Atha khvāhaṃ, rājakumāra, yena āḷāro kālāmo tenupasaṅkamiṃ; upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ—  ‘kittāvatā no, āvuso kālāma, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesī’ti? Evaṃ vutte, rājakumāra, āḷāro kālāmo ākiñcaññāyatanaṃ pavedesi. Tassa mayhaṃ, rājakumāra, etadahosi—  ‘na kho āḷārasseva kālāmassa atthi saddhā, mayhampatthi saddhā; na kho āḷārasseva kālāmassa atthi vīriyaṃ…pe…  sati…  samādhi…  paññā, mayhampatthi paññā. Yannūnāhaṃ yaṃ dhammaṃ āḷāro kālāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti tassa dhammassa sacchikiriyāya padaheyyan’ti. So kho ahaṃ, rājakumāra, nacirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ. Atha khvāhaṃ, rājakumāra, yena āḷāro kālāmo tenupasaṅkamiṃ; upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ—  ‘ettāvatā no, āvuso kālāma, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī’ti? ‘Ettāvatā kho ahaṃ, āvuso, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemī’ti. ‘Ahampi kho, āvuso, ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī’ti. ‘Lābhā no, āvuso, suladdhaṃ no, āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma. Iti yāhaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi, taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi. Yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi, tamahaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi. Iti yāhaṃ dhammaṃ jānāmi taṃ tvaṃ dhammaṃ jānāsi; yaṃ tvaṃ dhammaṃ jānāsi tamahaṃ dhammaṃ jānāmi. Iti yādiso ahaṃ, tādiso tuvaṃ; yādiso tuvaṃ tādiso ahaṃ. Ehi dāni, āvuso, ubhova santā imaṃ gaṇaṃ pariharāmā’ti. Iti kho, rājakumāra, āḷāro kālāmo ācariyo me samāno attano antevāsiṃ maṃ samānaṃ attanā samasamaṃ ṭhapesi, uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ, rājakumāra, etadahosi—  ‘nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva ākiñcaññāyatanūpapattiyā’ti. So kho ahaṃ, rājakumāra, taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja apakkamiṃ.
18
+
19
+ So kho ahaṃ, rājakumāra, kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena udako rāmaputto tenupasaṅkamiṃ; upasaṅkamitvā udakaṃ rāmaputtaṃ etadavocaṃ—  ‘icchāmahaṃ, āvuso, imasmiṃ dhammavinaye brahmacariyaṃ caritun’ti. Evaṃ vutte, rājakumāra, udako rāmaputto maṃ etadavoca—  ‘viharatāyasmā, tādiso ayaṃ dhammo yattha viññū puriso nacirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyā’ti. So kho ahaṃ, rājakumāra, nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ, rājakumāra, tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi, theravādañca jānāmi passāmīti ca paṭijānāmi, ahañceva aññe ca. Tassa mayhaṃ, rājakumāra, etadahosi—  ‘na kho rāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesi; addhā rāmo imaṃ dhammaṃ jānaṃ passaṃ vihāsī’ti.
20
+
21
+ Atha khvāhaṃ, rājakumāra, yena udako rāmaputto tenupasaṅkamiṃ; upasaṅkamitvā udakaṃ rāmaputtaṃ etadavocaṃ—  ‘kittāvatā no, āvuso, rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesī’ti? Evaṃ vutte, rājakumāra, udako rāmaputto nevasaññānāsaññāyatanaṃ pavedesi. Tassa mayhaṃ, rājakumāra, etadahosi—  ‘na kho rāmasseva ahosi saddhā, mayhampatthi saddhā; na kho rāmasseva ahosi vīriyaṃ…pe…  sati…  samādhi…  paññā, mayhampatthi paññā. Yannūnāhaṃ yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti tassa dhammassa sacchikiriyāya padaheyyan’ti. So kho ahaṃ, rājakumāra, nacirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ.
22
+
23
+ Atha khvāhaṃ, rājakumāra, yena udako rāmaputto tenupasaṅkamiṃ; upasaṅkamitvā udakaṃ rāmaputtaṃ etadavocaṃ—  ‘ettāvatā no, āvuso, rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī’ti? ‘Ettāvatā kho, āvuso, rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī’ti. ‘Ahampi kho, āvuso, ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī’ti. ‘Lābhā no, āvuso, suladdhaṃ no, āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma. Iti yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi. Yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi taṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi. Iti yaṃ dhammaṃ rāmo abhiññāsi taṃ tvaṃ dhammaṃ jānāsi; yaṃ tvaṃ dhammaṃ jānāsi taṃ dhammaṃ rāmo abhiññāsi. Iti yādiso rāmo ahosi tādiso tuvaṃ, yādiso tuvaṃ tādiso rāmo ahosi. Ehi dāni, āvuso, tuvaṃ imaṃ gaṇaṃ pariharā’ti. Iti kho, rājakumāra, udako rāmaputto sabrahmacārī me samāno ācariyaṭṭhāne maṃ ṭhapesi, uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ, rājakumāra, etadahosi—  ‘nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva nevasaññānāsaññāyatanūpapattiyā’ti. So kho ahaṃ, rājakumāra, taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja apakkamiṃ.
24
+
25
+ So kho ahaṃ, rājakumāra, kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno, magadhesu anupubbena cārikaṃ caramāno, yena uruvelā senānigamo tadavasariṃ. Tatthaddasaṃ ramaṇīyaṃ bhūmibhāgaṃ, pāsādikañca vanasaṇḍaṃ, nadiñca sandantiṃ setakaṃ supatitthaṃ, ramaṇīyaṃ samantā ca gocaragāmaṃ. Tassa mayhaṃ, rājakumāra, etadahosi—  ‘ramaṇīyo vata bho bhūmibhāgo, pāsādiko ca vanasaṇḍo, nadī ca sandati setakā supatitthā, ramaṇīyā samantā ca gocaragāmo. Alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāyā’ti. So kho ahaṃ, rājakumāra, tattheva nisīdiṃ—  ‘alamidaṃ padhānāyā’ti. Apissu maṃ, rājakumāra, tisso upamā paṭibhaṃsu anacchariyā pubbe assutapubbā.
26
+
27
+ Seyyathāpi, rājakumāra, allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ. Atha puriso āgaccheyya uttarāraṇiṃ ādāya—  ‘aggiṃ abhinibbattessāmi, tejo pātukarissāmī’ti. Taṃ kiṃ maññasi, rājakumāra, api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyā”ti?
28
+
29
+ “No hidaṃ, bhante. Taṃ kissa hetu? Aduñhi, bhante, allaṃ kaṭṭhaṃ sasnehaṃ tañca pana udake nikkhittaṃ, yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā”ti.
30
+
31
+ “Evameva kho, rājakumāra, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi avūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ na suppahīno hoti, na suppaṭippassaddho. Opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tibbā kharā kaṭukā vedanā vedayanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ, rājakumāra, paṭhamā upamā paṭibhāsi anacchariyā pubbe assutapubbā.
32
+
33
+ Aparāpi kho maṃ, rājakumāra, dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā.
34
+
35
+ Seyyathāpi, rājakumāra, allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ. Atha puriso āgaccheyya uttarāraṇiṃ ādāya—  ‘aggiṃ abhinibbattessāmi, tejo pātukarissāmī’ti. Taṃ kiṃ maññasi, rājakumāra, api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyā”ti?
36
+
37
+ “No hidaṃ, bhante. Taṃ kissa hetu? Aduñhi, bhante, allaṃ kaṭṭhaṃ sasnehaṃ kiñcāpi ārakā udakā thale nikkhittaṃ, yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā”ti.
38
+
39
+ “Evameva kho, rājakumāra, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi vūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ na suppahīno hoti, na suppaṭippassaddho. Opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tibbā kharā kaṭukā vedanā vedayanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ, rājakumāra, dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā.
40
+
41
+ Aparāpi kho maṃ, rājakumāra, tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā.
42
+
43
+ Seyyathāpi, rājakumāra, sukkhaṃ kaṭṭhaṃ koḷāpaṃ ārakā udakā thale nikkhittaṃ. Atha puriso āgaccheyya uttarāraṇiṃ ādāya—  ‘aggiṃ abhinibbattessāmi, tejo pātukarissāmī’ti. Taṃ kiṃ maññasi, rājakumāra, api nu so puriso amuṃ sukkhaṃ kaṭṭhaṃ koḷāpaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyā”ti?
44
+
45
+ “Evaṃ, bhante. Taṃ kissa hetu? Aduñhi, bhante, sukkhaṃ kaṭṭhaṃ koḷāpaṃ, tañca pana ārakā udakā thale nikkhittan”ti. “Evameva kho, rājakumāra, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi vūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ suppahīno hoti suppaṭippassaddho. Opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tibbā kharā kaṭukā vedanā vedayanti, bhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayanti, bhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ, rājakumāra, tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. Imā kho maṃ, rājakumāra, tisso upamā paṭibhaṃsu anacchariyā pubbe assutapubbā.
46
+
47
+ Tassa mayhaṃ, rājakumāra, etadahosi—  ‘yannūnāhaṃ dantebhidantamādhāya, jivhāya tāluṃ āhacca, cetasā cittaṃ abhiniggaṇheyyaṃ abhinippīḷeyyaṃ abhisantāpeyyan’ti. So kho ahaṃ, rājakumāra, dantebhidantamādhāya, jivhāya tāluṃ āhacca, cetasā cittaṃ abhiniggaṇhāmi abhinippīḷemi abhisantāpemi. Tassa mayhaṃ, rājakumāra, dantebhidantamādhāya, jivhāya tāluṃ āhacca, cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Seyyathāpi, rājakumāra, balavā puriso dubbalataraṃ purisaṃ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya; evameva kho me, rājakumāra, dantebhidantamādhāya, jivhāya tāluṃ āhacca, cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Āraddhaṃ kho pana me, rājakumāra, vīriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.
48
+
49
+ Tassa mayhaṃ, rājakumāra, etadahosi—  ‘yannūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyyan’ti. So kho ahaṃ, rājakumāra, mukhato ca nāsato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ, rājakumāra, mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ nikkhamantānaṃ adhimatto saddo hoti. Seyyathāpi nāma kammāragaggariyā dhamamānāya adhimatto saddo hoti; evameva kho me, rājakumāra, mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ nikkhamantānaṃ adhimatto saddo hoti. Āraddhaṃ kho pana me, rājakumāra, vīriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.
50
+
51
+ Tassa mayhaṃ, rājakumāra, etadahosi—  ‘yannūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyyan’ti. So kho ahaṃ, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhani ūhananti. Seyyathāpi, rājakumāra, balavā puriso tiṇhena sikharena muddhani abhimattheyya; evameva kho me, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhani ūhananti. Āraddhaṃ kho pana me, rājakumāra, vīriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.
52
+
53
+ Tassa mayhaṃ, rājakumāra, etadahosi—  ‘yannūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyyan’ti. So kho ahaṃ, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Seyyathāpi, rājakumāra, balavā puriso daḷhena varattakkhaṇḍena sīse sīsaveṭhaṃ dadeyya; evameva kho me, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Āraddhaṃ kho pana me, rājakumāra, vīriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.
54
+
55
+ Tassa mayhaṃ, rājakumāra, etadahosi—  ‘yannūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyyan’ti. So kho ahaṃ, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiṃ parikantanti. Seyyathāpi, rājakumāra, dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya; evameva kho me, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā, vātā kucchiṃ parikantanti. Āraddhaṃ kho pana me, rājakumāra, vīriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.
56
+
57
+ Tassa mayhaṃ, rājakumāra, etadahosi—  ‘yannūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyyan’ti. So kho ahaṃ, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. Seyyathāpi, rājakumāra, dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ samparitāpeyyuṃ; evameva kho me, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. Āraddhaṃ kho pana me, rājakumāra, vīriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.
58
+
59
+ Apissu maṃ, rājakumāra, devatā disvā evamāhaṃsu—  ‘kālaṅkato samaṇo gotamo’ti. Ekaccā devatā evamāhaṃsu—  ‘na kālaṅkato samaṇo gotamo, api ca kālaṃ karotī’ti. Ekaccā devatā evamāhaṃsu—  ‘na kālaṅkato samaṇo gotamo, nāpi kālaṃ karoti. Arahaṃ samaṇo gotamo. Vihāro tveva so arahato evarūpo hotī’ti.
60
+
61
+ Tassa mayhaṃ, rājakumāra, etadahosi—  ‘yannūnāhaṃ sabbaso āhārupacchedāya paṭipajjeyyan’ti. Atha kho maṃ, rājakumāra, devatā upasaṅkamitvā etadavocuṃ—  ‘mā kho tvaṃ, mārisa, sabbaso āhārupacchedāya paṭipajji. Sace kho tvaṃ, mārisa, sabbaso āhārupacchedāya paṭipajjissasi, tassa te mayaṃ dibbaṃ ojaṃ lomakūpehi ajjhohāressāma, tāya tvaṃ yāpessasī’ti. Tassa mayhaṃ, rājakumāra, etadahosi—  ‘ahañceva kho pana sabbaso ajajjitaṃ paṭijāneyyaṃ. Imā ca me devatā dibbaṃ ojaṃ lomakūpehi ajjhohāreyyuṃ, tāya cāhaṃ yāpeyyaṃ, taṃ mamassa musā’ti. So kho ahaṃ, rājakumāra, tā devatā paccācikkhāmi. ‘Halan’ti vadāmi.
62
+
63
+ Tassa mayhaṃ, rājakumāra, etadahosi—  ‘yannūnāhaṃ thokaṃ thokaṃ āhāraṃ āhāreyyaṃ pasataṃ pasataṃ, yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsan’ti. So kho ahaṃ, rājakumāra, thokaṃ thokaṃ āhāraṃ āhāresiṃ pasataṃ pasataṃ, yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsaṃ. Tassa mayhaṃ, rājakumāra, thokaṃ thokaṃ āhāraṃ āhārayato pasataṃ pasataṃ, yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsaṃ, adhimattakasimānaṃ patto kāyo hoti. Seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā; evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathāpi nāma oṭṭhapadaṃ; evamevassu me ānisadaṃ hoti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvaḷī; evamevassu me piṭṭhikaṇṭako uṇṇatāvanato hoti tāyevappāhāratāya. Seyyathāpi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti; evamevassu me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya. Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti; evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathāpi nāma tittakālābu āmakacchinno vātātapena samphuṭito hoti sammilāto; evamevassu me sīsacchavi samphuṭitā hoti sammilātā tāyevappāhāratāya. So kho ahaṃ, rājakumāra, ‘udaracchaviṃ parimasissāmī’ti piṭṭhikaṇṭakaṃyeva pariggaṇhāmi, ‘piṭṭhikaṇṭakaṃ parimasissāmī’ti udaracchaviṃyeva pariggaṇhāmi. Yāvassu me, rājakumāra, udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti tāyevappāhāratāya. So kho ahaṃ, rājakumāra, ‘vaccaṃ vā muttaṃ vā karissāmī’ti tattheva avakujjo papatāmi tāyevappāhāratāya. So kho ahaṃ, rājakumāra, imameva kāyaṃ assāsento pāṇinā gattāni anumajjāmi. Tassa mayhaṃ, rājakumāra, pāṇinā gattāni anumajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya. Apissu maṃ, rājakumāra, manussā disvā evamāhaṃsu—  ‘kāḷo samaṇo gotamo’ti, ekacce manussā evamāhaṃsu—  ‘na kāḷo samaṇo gotamo, sāmo samaṇo gotamo’ti. Ekacce manussā evamāhaṃsu—  ‘na kāḷo samaṇo gotamo, napi sāmo, maṅguracchavi samaṇo gotamo’ti. Yāvassu me, rājakumāra, tāva parisuddho chavivaṇṇo pariyodāto upahato hoti tāyevappāhāratāya.
64
+
65
+ Tassa mayhaṃ, rājakumāra, etadahosi—  ‘ye kho keci atītamaddhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayiṃsu, etāvaparamaṃ nayito bhiyyo. Yepi hi keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayissanti, etāvaparamaṃ nayito bhiyyo. Yepi hi keci etarahi samaṇā vā brāhmaṇā vā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayanti, etāvaparamaṃ nayito bhiyyo. Na kho panāhaṃ imāya kaṭukāya dukkarakārikāya adhigacchāmi uttari manussadhammā alamariyañāṇadassanavisesaṃ; siyā nu kho añño maggo bodhāyā’ti. Tassa mayhaṃ, rājakumāra, etadahosi—  ‘abhijānāmi kho panāhaṃ pitu sakkassa kammante sītāya jambucchāyāya nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharitā; siyā nu kho eso maggo bodhāyā’ti. Tassa mayhaṃ, rājakumāra, satānusāri viññāṇaṃ ahosi—  ‘eseva maggo bodhāyā’ti. Tassa mayhaṃ, rājakumāra, etadahosi—  ‘kiṃ nu kho ahaṃ tassa sukhassa bhāyāmi yaṃ taṃ sukhaṃ aññatreva kāmehi aññatra akusalehi dhammehī’ti? Tassa mayhaṃ, rājakumāra, etadahosi—  ‘na kho ahaṃ tassa sukhassa bhāyāmi yaṃ taṃ sukhaṃ aññatreva kāmehi aññatra akusalehi dhammehī’ti.
66
+
67
+ Tassa mayhaṃ, rājakumāra, etadahosi—  ‘na kho taṃ sukaraṃ sukhaṃ adhigantuṃ evaṃ adhimattakasimānaṃ pattakāyena. Yannūnāhaṃ oḷārikaṃ āhāraṃ āhāreyyaṃ odanakummāsan’ti. So kho ahaṃ, rājakumāra, oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ. Tena kho pana maṃ, rājakumāra, samayena pañcavaggiyā bhikkhū paccupaṭṭhitā honti—  ‘yaṃ kho samaṇo gotamo dhammaṃ adhigamissati taṃ no ārocessatī’ti. Yato kho ahaṃ, rājakumāra, oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ, atha me te pañcavaggiyā bhikkhū nibbijja pakkamiṃsu—  ‘bāhulliko samaṇo gotamo padhānavibbhanto, āvatto bāhullāyā’ti.
68
+
69
+ So kho ahaṃ, rājakumāra, oḷārikaṃ āhāraṃ āhāretvā balaṃ gahetvā vivicceva kāmehi…pe…  paṭhamaṃ jhānaṃ upasampajja vihāsiṃ. Vitakkavicārānaṃ vūpasamā…  dutiyaṃ jhānaṃ…  tatiyaṃ jhānaṃ…  catutthaṃ jhānaṃ upasampajja vihāsiṃ. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ. So anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathidaṃ—  ekampi jātiṃ dvepi jātiyo…pe…  iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ayaṃ kho me, rājakumāra, rattiyā paṭhame yāme paṭhamā vijjā adhigatā, avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno—  yathā taṃ appamattassa ātāpino pahitattassa viharato.
70
+
71
+ So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi…pe…  ayaṃ kho me, rājakumāra, rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno—  yathā taṃ appamattassa ātāpino pahitattassa viharato.
72
+
73
+ So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. So ‘idaṃ dukkhan’ti yathābhūtaṃ abbhaññāsiṃ…pe…  ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ abbhaññāsiṃ; ‘ime āsavā’ti yathābhūtaṃ abbhaññāsiṃ…pe…  ‘ayaṃ āsavanirodhagāminī paṭipadā’ti yathābhūtaṃ abbhaññāsiṃ. Tassa me evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha, bhavāsavāpi cittaṃ vimuccittha, avijjāsavāpi cittaṃ vimuccittha. Vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti abbhaññāsiṃ. Ayaṃ kho me, rājakumāra, rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno—  yathā taṃ appamattassa ātāpino pahitattassa viharato.
74
+
75
+ Tassa mayhaṃ, rājakumāra, etadahosi—  ‘adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. Ālayarāmā kho panāyaṃ pajā ālayaratā ālayasammuditā. Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ—  idappaccayatāpaṭiccasamuppādo. Idampi kho ṭhānaṃ duddasaṃ—  yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṃ. Ahañceva kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyuṃ, so mamassa kilamatho, sā mamassa vihesā’ti. Apissu maṃ, rājakumāra, imā anacchariyā gāthāyo paṭibhaṃsu pubbe assutapubbā— 
76
+
77
+ ‘Kicchena me adhigataṃ,
78
+
79
+ halaṃ dāni pakāsituṃ;
80
+
81
+ Rāgadosaparetehi,
82
+
83
+ nāyaṃ dhammo susambudho.
84
+
85
+ Paṭisotagāmiṃ nipuṇaṃ,
86
+
87
+ gambhīraṃ duddasaṃ aṇuṃ;
88
+
89
+ Rāgarattā na dakkhanti,
90
+
91
+ tamokhandhena āvuṭā’ti.
92
+
93
+ Itiha me, rājakumāra, paṭisañcikkhato appossukkatāya cittaṃ namati no dhammadesanāya.
94
+
95
+ Atha kho, rājakumāra, brahmuno sahampatissa mama cetasā cetoparivitakkamaññāya etadahosi—  ‘nassati vata bho loko; vinassati vata bho loko. Yatra hi nāma tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṃ namati no dhammadesanāyā’ti. Atha kho, rājakumāra, brahmā sahampati—  seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya; evameva—  brahmaloke antarahito mama purato pāturahosi. Atha kho, rājakumāra, brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yenāhaṃ tenañjaliṃ paṇāmetvā maṃ etadavoca—  ‘desetu, bhante, bhagavā dhammaṃ, desetu sugato dhammaṃ. Santi sattā apparajakkhajātikā assavanatāya dhammassa parihāyanti; bhavissanti dhammassa aññātāro’ti. Idamavoca, rājakumāra, brahmā sahampati; idaṃ vatvā athāparaṃ etadavoca— 
96
+
97
+ ‘Pāturahosi magadhesu pubbe,
98
+
99
+ Dhammo asuddho samalehi cintito;
100
+
101
+ Apāpuretaṃ amatassa dvāraṃ,
102
+
103
+ Suṇantu dhammaṃ vimalenānubuddhaṃ.
104
+
105
+ Sele yathā pabbatamuddhaniṭṭhito,
106
+
107
+ Yathāpi passe janataṃ samantato;
108
+
109
+ Tathūpamaṃ dhammamayaṃ sumedha,
110
+
111
+ Pāsādamāruyha samantacakkhu.
112
+
113
+ Sokāvatiṇṇaṃ janatamapetasoko,
114
+
115
+ Avekkhassu jātijarābhibhūtaṃ;
116
+
117
+ Uṭṭhehi vīra vijitasaṅgāma,
118
+
119
+ Satthavāha aṇaṇa vicara loke;
120
+
121
+ Desassu bhagavā dhammaṃ,
122
+
123
+ Aññātāro bhavissantī’ti.
124
+
125
+ Atha khvāhaṃ, rājakumāra, brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesiṃ. Addasaṃ kho ahaṃ, rājakumāra, buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvine viharante, appekacce na paralokavajjabhayadassāvine viharante. Seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni antonimuggaposīni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni samodakaṃ ṭhitāni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakā accuggamma ṭhitāni anupalittāni udakena; evameva kho ahaṃ, rājakumāra; buddhacakkhunā lokaṃ volokento addasaṃ satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye, appekacce paralokavajjabhayadassāvine viharante, appekacce na paralokavajjabhayadassāvine viharante. Atha khvāhaṃ, rājakumāra, brahmānaṃ sahampatiṃ gāthāya paccabhāsiṃ— 
126
+
127
+ ‘Apārutā tesaṃ amatassa dvārā,
128
+
129
+ Ye sotavanto pamuñcantu saddhaṃ;
130
+
131
+ Vihiṃsasaññī paguṇaṃ na bhāsiṃ,
132
+
133
+ Dhammaṃ paṇītaṃ manujesu brahme’ti.
134
+
135
+ Atha kho, rājakumāra, brahmā sahampati ‘katāvakāso khomhi bhagavatā dhammadesanāyā’ti maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.
136
+
137
+ Tassa mayhaṃ, rājakumāra, etadahosi—  ‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ? Ko imaṃ dhammaṃ khippameva ājānissatī’ti? Tassa mayhaṃ, rājakumāra, etadahosi—  ‘ayaṃ kho āḷāro kālāmo paṇḍito viyatto medhāvī dīgharattaṃ apparajakkhajātiko. Yannūnāhaṃ āḷārassa kālāmassa paṭhamaṃ dhammaṃ deseyyaṃ; so imaṃ dhammaṃ khippameva ājānissatī’ti. Atha kho maṃ, rājakumāra, devatā upasaṅkamitvā etadavoca—  ‘sattāhakālaṅkato, bhante, āḷāro kālāmo’ti. Ñāṇañca pana me dassanaṃ udapādi—  ‘sattāhakālaṅkato āḷāro kālāmo’ti. Tassa mayhaṃ, rājakumāra, etadahosi—  ‘mahājāniyo kho āḷāro kālāmo. Sace hi so imaṃ dhammaṃ suṇeyya, khippameva ājāneyyā’ti.
138
+
139
+ Tassa mayhaṃ, rājakumāra, etadahosi—  ‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ? Ko imaṃ dhammaṃ khippameva ājānissatī’ti? Tassa mayhaṃ, rājakumāra, etadahosi—  ‘ayaṃ kho udako rāmaputto paṇḍito viyatto medhāvī dīgharattaṃ apparajakkhajātiko. Yannūnāhaṃ udakassa rāmaputtassa paṭhamaṃ dhammaṃ deseyyaṃ; so imaṃ dhammaṃ khippameva ājānissatī’ti. Atha kho maṃ, rājakumāra, devatā upasaṅkamitvā etadavoca—  ‘abhidosakālaṅkato, bhante, udako rāmaputto’ti. Ñāṇañca pana me dassanaṃ udapādi—  ‘abhidosakālaṅkato udako rāmaputto’ti. Tassa mayhaṃ, rājakumāra, etadahosi—  ‘mahājāniyo kho udako rāmaputto. Sace hi so imaṃ dhammaṃ suṇeyya, khippameva ājāneyyā’ti.
140
+
141
+ Tassa mayhaṃ, rājakumāra, etadahosi—  ‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ? Ko imaṃ dhammaṃ khippameva ājānissatī’ti? Tassa mayhaṃ, rājakumāra, etadahosi—  ‘bahukārā kho me pañcavaggiyā bhikkhū ye maṃ padhānapahitattaṃ upaṭṭhahiṃsu. Yannūnāhaṃ pañcavaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyyan’ti. Tassa mayhaṃ, rājakumāra, etadahosi—  ‘kahaṃ nu kho etarahi pañcavaggiyā bhikkhū viharantī’ti. Addasaṃ khvāhaṃ, rājakumāra, dibbena cakkhunā visuddhena atikkantamānusakena pañcavaggiye bhikkhū bārāṇasiyaṃ viharante isipatane migadāye. Atha khvāhaṃ, rājakumāra, uruvelāyaṃ yathābhirantaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkamiṃ.
142
+
143
+ Addasā kho maṃ, rājakumāra, upako ājīvako antarā ca gayaṃ antarā ca bodhiṃ addhānamaggappaṭipannaṃ. Disvāna maṃ etadavoca—  ‘vippasannāni kho te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto. Kaṃsi tvaṃ, āvuso, uddissa pabbajito? Ko vā te satthā? Kassa vā tvaṃ dhammaṃ rocesī’ti? Evaṃ vutte, ahaṃ, rājakumāra, upakaṃ ājīvakaṃ gāthāhi ajjhabhāsiṃ— 
144
+
145
+ ‘Sabbābhibhū sabbavidūhamasmi,
146
+
147
+ Sabbesu dhammesu anūpalitto;
148
+
149
+ Sabbañjaho taṇhākkhaye vimutto,
150
+
151
+ Sayaṃ abhiññāya kamuddiseyyaṃ.
152
+
153
+ Na me ācariyo atthi,
154
+
155
+ sadiso me na vijjati;
156
+
157
+ Sadevakasmiṃ lokasmiṃ,
158
+
159
+ natthi me paṭipuggalo.
160
+
161
+ Ahañhi arahā loke,
162
+
163
+ ahaṃ satthā anuttaro;
164
+
165
+ Ekomhi sammāsambuddho,
166
+
167
+ sītibhūtosmi nibbuto.
168
+
169
+ Dhammacakkaṃ pavattetuṃ,
170
+
171
+ Gacchāmi kāsinaṃ puraṃ;
172
+
173
+ Andhībhūtasmiṃ lokasmiṃ,
174
+
175
+ Āhañchaṃ amatadundubhin’ti.
176
+
177
+ ‘Yathā kho tvaṃ, āvuso, paṭijānāsi arahasi anantajino’ti.
178
+
179
+ ‘Mādisā ve jinā honti,
180
+
181
+ ye pattā āsavakkhayaṃ;
182
+
183
+ Jitā me pāpakā dhammā,
184
+
185
+ tasmāhamupaka jino’ti.
186
+
187
+ Evaṃ vutte, rājakumāra, upako ājīvako ‘hupeyyapāvuso’ti vatvā sīsaṃ okampetvā ummaggaṃ gahetvā pakkāmi.
188
+
189
+ Atha khvāhaṃ, rājakumāra, anupubbena cārikaṃ caramāno yena bārāṇasī isipatanaṃ migadāyo yena pañcavaggiyā bhikkhū tenupasaṅkamiṃ. Addasaṃsu kho maṃ, rājakumāra, pañcavaggiyā bhikkhū dūratova āgacchantaṃ. Disvāna aññamaññaṃ saṇṭhapesuṃ—  ‘ayaṃ kho, āvuso, samaṇo gotamo āgacchati bāhulliko padhānavibbhanto āvatto bāhullāya. So neva abhivādetabbo, na paccuṭṭhātabbo, nāssa pattacīvaraṃ paṭiggahetabbaṃ; api ca kho āsanaṃ ṭhapetabbaṃ—  sace so ākaṅkhissati nisīdissatī’ti. Yathā yathā kho ahaṃ, rājakumāra, pañcavaggiye bhikkhū upasaṅkamiṃ tathā tathā pañcavaggiyā bhikkhū nāsakkhiṃsu sakāya katikāya saṇṭhātuṃ. Appekacce maṃ paccuggantvā pattacīvaraṃ paṭiggahesuṃ. Appekacce āsanaṃ paññapesuṃ. Appekacce pādodakaṃ upaṭṭhapesuṃ. Api ca kho maṃ nāmena ca āvusovādena ca samudācaranti. Evaṃ vutte, ahaṃ, rājakumāra, pañcavaggiye bhikkhū etadavocaṃ—  ‘mā, bhikkhave, tathāgataṃ nāmena ca āvusovādena ca samudācaratha; arahaṃ, bhikkhave, tathāgato sammāsambuddho. Odahatha, bhikkhave, sotaṃ. Amatamadhigataṃ ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva—  yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ—  brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti. Evaṃ vutte, rājakumāra, pañcavaggiyā bhikkhū maṃ etadavocuṃ—  ‘tāyapi kho tvaṃ, āvuso gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttari manussadhammā alamariyañāṇadassanavisesaṃ; kiṃ pana tvaṃ etarahi bāhulliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttari manussadhammā alamariyañāṇadassanavisesan’ti? Evaṃ vutte, ahaṃ, rājakumāra, pañcavaggiye bhikkhū etadavocaṃ—  ‘na, bhikkhave, tathāgato bāhulliko na padhānavibbhanto na āvatto bāhullāya. Arahaṃ, bhikkhave, tathāgato sammāsambuddho. Odahatha, bhikkhave, sotaṃ. Amatamadhigataṃ ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva—  yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ—  brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti.
190
+
191
+ Dutiyampi kho, rājakumāra, pañcavaggiyā bhikkhū maṃ etadavocuṃ—  ‘tāyapi kho tvaṃ, āvuso gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttari manussadhammā alamariyañāṇadassanavisesaṃ; kiṃ pana tvaṃ etarahi bāhulliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttari manussadhammā alamariyañāṇadassanavisesan’ti? Dutiyampi kho ahaṃ, rājakumāra, pañcavaggiye bhikkhū etadavocaṃ—  ‘na, bhikkhave, tathāgato bāhulliko na padhānavibbhanto na āvatto bāhullāya. Arahaṃ, bhikkhave, tathāgato sammāsambuddho. Odahatha, bhikkhave, sotaṃ. Amatamadhigataṃ ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva—  yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ—  brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti.
192
+
193
+ Tatiyampi kho, rājakumāra, pañcavaggiyā bhikkhū maṃ etadavocuṃ—  ‘tāyapi kho tvaṃ, āvuso gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttari manussadhammā alamariyañāṇadassanavisesaṃ; kiṃ pana tvaṃ etarahi bāhulliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttari manussadhammā alamariyañāṇadassanavisesan’ti?
194
+
195
+ Evaṃ vutte, ahaṃ, rājakumāra, pañcavaggiye bhikkhū etadavocaṃ—  ‘abhijānātha me no tumhe, bhikkhave, ito pubbe evarūpaṃ pabhāvitametan’ti? ‘No hetaṃ, bhante’. ‘Arahaṃ, bhikkhave, tathāgato sammāsambuddho. Odahatha, bhikkhave, sotaṃ. Amatamadhigataṃ ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva—  yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ—  brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti.
196
+
197
+ Asakkhiṃ kho ahaṃ, rājakumāra, pañcavaggiye bhikkhū saññāpetuṃ. Dvepi sudaṃ, rājakumāra, bhikkhū ovadāmi. Tayo bhikkhū piṇḍāya caranti. Yaṃ tayo bhikkhū piṇḍāya caritvā āharanti, tena chabbaggiyā yāpema. Tayopi sudaṃ, rājakumāra, bhikkhū ovadāmi, dve bhikkhū piṇḍāya caranti. Yaṃ dve bhikkhū piṇḍāya caritvā āharanti tena chabbaggiyā yāpema.
198
+
199
+ Atha kho, rājakumāra, pañcavaggiyā bhikkhū mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā nacirasseva—  yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ—  brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihariṃsū”ti.
200
+
201
+ Evaṃ vutte, bodhi rājakumāro bhagavantaṃ etadavoca—  “kīva cirena nu kho, bhante, bhikkhu tathāgataṃ vināyakaṃ labhamāno—  yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ—  brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyā”ti?
202
+
203
+ “Tena hi, rājakumāra, taṃyevettha paṭipucchissāmi. Yathā te khameyya, tathā naṃ byākareyyāsi. Taṃ kiṃ maññasi, rājakumāra, kusalo tvaṃ hatthārūḷhe aṅkusagayhe sippe”ti? “Evaṃ, bhante, kusalo ahaṃ hatthārūḷhe aṅkusagayhe sippe”ti.
204
+
205
+ “Taṃ kiṃ maññasi, rājakumāra, idha puriso āgaccheyya—  ‘bodhi rājakumāro hatthārūḷhaṃ aṅkusagayhaṃ sippaṃ jānāti; tassāhaṃ santike hatthārūḷhaṃ aṅkusagayhaṃ sippaṃ sikkhissāmī’ti. So cassa assaddho; yāvatakaṃ saddhena pattabbaṃ taṃ na sampāpuṇeyya. So cassa bahvābādho; yāvatakaṃ appābādhena pattabbaṃ taṃ na sampāpuṇeyya. So cassa saṭho māyāvī; yāvatakaṃ asaṭhena amāyāvinā pattabbaṃ taṃ na sampāpuṇeyya. So cassa kusīto; yāvatakaṃ āraddhavīriyena pattabbaṃ taṃ na sampāpuṇeyya. So cassa duppañño; yāvatakaṃ paññavatā pattabbaṃ taṃ na sampāpuṇeyya. Taṃ kiṃ maññasi, rājakumāra, api nu so puriso tava santike hatthārūḷhaṃ aṅkusagayhaṃ sippaṃ sikkheyyā”ti? “Ekamekenāpi, bhante, aṅgena samannāgato so puriso na mama santike hatthārūḷhaṃ aṅkusagayhaṃ sippaṃ sikkheyya, ko pana vādo pañcahaṅgehī”ti.
206
+
207
+ “Taṃ kiṃ maññasi, rājakumāra, idha puriso āgaccheyya—  ‘bodhi rājakumāro hatthārūḷhaṃ aṅkusagayhaṃ sippaṃ jānāti; tassāhaṃ santike hatthārūḷhaṃ aṅkusagayhaṃ sippaṃ sikkhissāmī’ti. So cassa saddho; yāvatakaṃ saddhena pattabbaṃ taṃ sampāpuṇeyya. So cassa appābādho; yāvatakaṃ appābādhena pattabbaṃ taṃ sampāpuṇeyya. So cassa asaṭho amāyāvī; yāvatakaṃ asaṭhena amāyāvinā pattabbaṃ taṃ sampāpuṇeyya. So cassa āraddhavīriyo; yāvatakaṃ āraddhavīriyena pattabbaṃ taṃ sampāpuṇeyya. So cassa paññavā; yāvatakaṃ paññavatā pattabbaṃ taṃ sampāpuṇeyya. Taṃ kiṃ maññasi, rājakumāra, api nu so puriso tava santike hatthārūḷhaṃ aṅkusagayhaṃ sippaṃ sikkheyyā”ti? “Ekamekenāpi, bhante, aṅgena samannāgato so puriso mama santike hatthārūḷhaṃ aṅkusagayhaṃ sippaṃ sikkheyya, ko pana vādo pañcahaṅgehī”ti.
208
+
209
+ “Evameva kho, rājakumāra, pañcimāni padhāniyaṅgāni. Katamāni pañca? Idha, rājakumāra, bhikkhu saddho hoti; saddahati tathāgatassa bodhiṃ—  ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti; appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya; asaṭho hoti amāyāvī yathābhūtaṃ attānaṃ āvikattā satthari vā viññūsu vā sabrahmacārīsu; āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu; paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Imāni kho, rājakumāra, pañca padhāniyaṅgāni.
210
+
211
+ Imehi, rājakumāra, pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno—  yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ—  brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya satta vassāni. Tiṭṭhantu, rājakumāra, satta vassāni. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno—  yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ—  brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya chabbassāni…  pañca vassāni…  cattāri vassāni…  tīṇi vassāni…  dve vassāni…  ekaṃ vassaṃ. Tiṭṭhatu, rājakumāra, ekaṃ vassaṃ. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno—  yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ—  brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya satta māsāni. Tiṭṭhantu, rājakumāra, satta māsāni. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno—  yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ—  brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya cha māsāni…  pañca māsāni…  cattāri māsāni…  tīṇi māsāni…  dve māsāni…  ekaṃ māsaṃ…  aḍḍhamāsaṃ. Tiṭṭhatu, rājakumāra, aḍḍhamāso. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno—  yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ—  brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya satta rattindivāni. Tiṭṭhantu, rājakumāra, satta rattindivāni. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno—  yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ—  brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya cha rattindivāni…  pañca rattindivāni…  cattāri rattindivāni…  tīṇi rattindivāni…  dve rattindivāni…  ekaṃ rattindivaṃ. Tiṭṭhatu, rājakumāra, eko rattindivo. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno sāyamanusiṭṭho pāto visesaṃ adhigamissati, pātamanusiṭṭho sāyaṃ visesaṃ adhigamissatī”ti. Evaṃ vutte, bodhi rājakumāro bhagavantaṃ etadavoca—  “aho buddho, aho dhammo, aho dhammassa svākkhātatā. Yatra hi nāma sāyamanusiṭṭho pāto visesaṃ adhigamissati, pātamanusiṭṭho sāyaṃ visesaṃ adhigamissatī”ti.
212
+
213
+ Evaṃ vutte, sañjikāputto māṇavo bodhiṃ rājakumāraṃ etadavoca—  “evameva panāyaṃ bhavaṃ bodhi—  ‘aho buddho, aho dhammo, aho dhammassa svākkhātatā’ti ca vadeti; atha ca pana na taṃ bhavantaṃ gotamaṃ saraṇaṃ gacchati dhammañca bhikkhusaṃghañcā”ti. “Mā hevaṃ, samma sañjikāputta, avaca; mā hevaṃ, samma sañjikāputta, avaca. Sammukhā metaṃ, samma sañjikāputta, ayyāya sutaṃ, sammukhā paṭiggahitaṃ”. “Ekamidaṃ, samma sañjikāputta, samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Atha kho me ayyā kucchimatī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho me ayyā bhagavantaṃ etadavoca—  ‘yo me ayaṃ, bhante, kucchigato kumārako vā kumārikā vā so bhagavantaṃ saraṇaṃ gacchati dhammañca bhikkhusaṃghañca. Upāsakaṃ taṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan’ti. Ekamidaṃ, samma sañjikāputta, samayaṃ bhagavā idheva bhaggesu viharati susumāragire bhesakaḷāvane migadāye. Atha kho maṃ dhāti aṅkena haritvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho maṃ dhāti bhagavantaṃ etadavoca—  ‘ayaṃ, bhante, bodhi rājakumāro bhagavantaṃ saraṇaṃ gacchati dhammañca bhikkhusaṃghañca. Upāsakaṃ taṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan’ti. Esāhaṃ, samma sañjikāputta, tatiyakampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.
214
+
215
+ Bodhirājakumārasuttaṃ niṭṭhitaṃ pañcamaṃ.