pali-canon 0.0.1

Sign up to get free protection for your applications and to get access to all the features.
Files changed (312) hide show
  1. data/.gitignore +17 -0
  2. data/.rspec +2 -0
  3. data/Gemfile +4 -0
  4. data/LICENSE.txt +22 -0
  5. data/README.md +38 -0
  6. data/Rakefile +1 -0
  7. data/bin/pali-canon +37 -0
  8. data/cucumber.yml +8 -0
  9. data/data/pali-canon/classes/author.rb +24 -0
  10. data/data/pali-canon/classes/canon.rb +52 -0
  11. data/data/pali-canon/classes/preference.rb +4 -0
  12. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Janavasabhasutta.yml +201 -0
  13. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahagovindasutta.yml +717 -0
  14. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahanidanasutta.yml +119 -0
  15. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahapadanasutta.yml +481 -0
  16. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahaparinibbanasutta.yml +875 -0
  17. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahasamayasutta.yml +657 -0
  18. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahasatipatthanasutta.yml +841 -0
  19. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahasudassanasutta.yml +197 -0
  20. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Payasisutta.yml +297 -0
  21. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Sakkapanhasutta.yml +974 -0
  22. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/index.yml +5 -0
  23. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Aggannasutta.yml +143 -0
  24. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Atanatiyasutta.yml +987 -0
  25. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Cakkavattisutta.yml +168 -0
  26. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Dasuttarasutta.yml +533 -0
  27. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Lakkhanasutta.yml +911 -0
  28. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Pasadikasutta.yml +161 -0
  29. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Pathikasutta.yml +253 -0
  30. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Sampasadaniyasutta.yml +251 -0
  31. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Sangitisutta.yml +745 -0
  32. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Singalasutta.yml +339 -0
  33. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Udumbarikasutta.yml +277 -0
  34. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/index.yml +5 -0
  35. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Ambatthasutta.yml +270 -0
  36. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Brahmajalasutta.yml +1475 -0
  37. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Jaliyasutta.yml +17 -0
  38. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Kevattasutta.yml +200 -0
  39. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Kutadantasutta.yml +295 -0
  40. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Lohiccasutta.yml +61 -0
  41. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Mahalisutta.yml +129 -0
  42. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Mahasihanadasutta.yml +129 -0
  43. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Potthapadasutta.yml +371 -0
  44. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Samannaphalasutta.yml +1651 -0
  45. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Sonadandasutta.yml +151 -0
  46. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Subhasutta.yml +127 -0
  47. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Tevijjasutta.yml +275 -0
  48. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/index.yml +5 -0
  49. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/index.yml +5 -0
  50. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Ambalatthikarahulovadasutta.yml +35 -0
  51. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Bhaddalisutta.yml +85 -0
  52. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Catumasutta.yml +25 -0
  53. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Culamalukyasutta.yml +29 -0
  54. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Goliyanisutta.yml +45 -0
  55. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Kitagirisutta.yml +69 -0
  56. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Latukikopamasutta.yml +51 -0
  57. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Mahamalukyasutta.yml +51 -0
  58. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Maharahulovadasutta.yml +43 -0
  59. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Nalakapanasutta.yml +63 -0
  60. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/index.yml +5 -0
  61. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Assalayanasutta.yml +63 -0
  62. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Brahmayusutta.yml +215 -0
  63. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Cankisutta.yml +97 -0
  64. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Dhananjanisutta.yml +61 -0
  65. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Esukarisutta.yml +43 -0
  66. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Ghotamukhasutta.yml +71 -0
  67. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Sangaravasutta.yml +95 -0
  68. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Selasutta.yml +253 -0
  69. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Subhasutta.yml +93 -0
  70. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Vasetthasutta.yml +541 -0
  71. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/index.yml +5 -0
  72. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Abhayarajakumarasutta.yml +27 -0
  73. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Apannakasutta.yml +75 -0
  74. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Atthakanagarasutta.yml +39 -0
  75. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Bahuvedaniyasutta.yml +37 -0
  76. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Jivakasutta.yml +29 -0
  77. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Kandarakasutta.yml +53 -0
  78. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Kukkuravatikasutta.yml +33 -0
  79. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Potaliyasutta.yml +121 -0
  80. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Sekhasutta.yml +51 -0
  81. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Upalisutta.yml +285 -0
  82. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/index.yml +5 -0
  83. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Aggivacchasutta.yml +63 -0
  84. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Culasakuludayisutta.yml +97 -0
  85. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Dighanakhasutta.yml +21 -0
  86. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Magandiyasutta.yml +83 -0
  87. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Mahasakuludayisutta.yml +123 -0
  88. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Mahavacchasutta.yml +61 -0
  89. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Samanamundikasutta.yml +63 -0
  90. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Sandakasutta.yml +67 -0
  91. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Tevijjavacchasutta.yml +27 -0
  92. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Vekhanasasutta.yml +53 -0
  93. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/index.yml +5 -0
  94. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Angulimalasutta.yml +211 -0
  95. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Bahitikasutta.yml +71 -0
  96. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Bodhirajakumarasutta.yml +215 -0
  97. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Dhammacetiyasutta.yml +31 -0
  98. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ghatikarasutta.yml +33 -0
  99. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Kannakatthalasutta.yml +47 -0
  100. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Madhurasutta.yml +43 -0
  101. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Maghadevasutta.yml +35 -0
  102. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Piyajatikasutta.yml +43 -0
  103. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ratthapalasutta.yml +217 -0
  104. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/index.yml +5 -0
  105. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/index.yml +5 -0
  106. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Brahmanimantanikasutta.yml +65 -0
  107. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Culadhammasamadanasutta.yml +25 -0
  108. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Culavedallasutta.yml +135 -0
  109. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Kosambiyasutta.yml +41 -0
  110. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Mahadhammasamadanasutta.yml +49 -0
  111. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Mahavedallasutta.yml +153 -0
  112. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Maratajjaniyasutta.yml +261 -0
  113. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Saleyyakasutta.yml +77 -0
  114. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Veranjakasutta.yml +49 -0
  115. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Vimamsakasutta.yml +33 -0
  116. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/index.yml +5 -0
  117. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culaassapurasutta.yml +37 -0
  118. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culagopalakasutta.yml +49 -0
  119. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culagosingasutta.yml +39 -0
  120. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culasaccakasutta.yml +59 -0
  121. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culatanhasankhayasutta.yml +29 -0
  122. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahaassapurasutta.yml +73 -0
  123. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahagopalakasutta.yml +63 -0
  124. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahagosingasutta.yml +35 -0
  125. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahasaccakasutta.yml +85 -0
  126. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahatanhasankhayasutta.yml +225 -0
  127. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/index.yml +5 -0
  128. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Akankheyyasutta.yml +47 -0
  129. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Ananganasutta.yml +63 -0
  130. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Bhayabheravasutta.yml +53 -0
  131. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Dhammadayadasutta.yml +33 -0
  132. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Mahasatipatthanasutta.yml +887 -0
  133. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Mulapariyayasutta.yml +101 -0
  134. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Sabbasavasutta.yml +87 -0
  135. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Sallekhasutta.yml +180 -0
  136. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Sammaditthisutta.yml +87 -0
  137. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Vatthasutta.yml +73 -0
  138. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/index.yml +5 -0
  139. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Alagaddupamasutta.yml +133 -0
  140. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Culahatthipadopamasutta.yml +93 -0
  141. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Culasaropamasutta.yml +63 -0
  142. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Kakacupamasutta.yml +55 -0
  143. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Mahahatthipadopamasutta.yml +51 -0
  144. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Mahasaropamasutta.yml +39 -0
  145. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Nivapasutta.yml +59 -0
  146. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Pasarasisutta.yml +223 -0
  147. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Rathavinitasutta.yml +103 -0
  148. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Vammikasutta.yml +39 -0
  149. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/index.yml +5 -0
  150. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Anumanasutta.yml +149 -0
  151. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Cetokhilasutta.yml +55 -0
  152. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Culadukkhakkhandhasutta.yml +47 -0
  153. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Culasihanadasutta.yml +49 -0
  154. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Dvedhavitakkasutta.yml +37 -0
  155. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Madhupindikasutta.yml +37 -0
  156. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahadukkhakkhandhasutta.yml +63 -0
  157. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahasihanadasutta.yml +135 -0
  158. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vanapatthasutta.yml +25 -0
  159. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vitakkasanthanasutta.yml +33 -0
  160. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/index.yml +5 -0
  161. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/index.yml +5 -0
  162. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anapanassatisutta.yml +73 -0
  163. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anupadasutta.yml +31 -0
  164. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Bahudhatukasutta.yml +43 -0
  165. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Chabbisodhanasutta.yml +47 -0
  166. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Isigilisutta.yml +117 -0
  167. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Kayagatasatisutta.yml +69 -0
  168. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Mahacattarisakasutta.yml +39 -0
  169. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sankharupapattisutta.yml +51 -0
  170. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sappurisasutta.yml +47 -0
  171. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sevitabbasevitabbasutta.yml +97 -0
  172. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/index.yml +5 -0
  173. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Anenjasappayasutta.yml +29 -0
  174. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Culapunnamasutta.yml +67 -0
  175. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Devadahasutta.yml +111 -0
  176. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Ganakamoggallanasutta.yml +41 -0
  177. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Gopakamoggallanasutta.yml +61 -0
  178. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Kintisutta.yml +35 -0
  179. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Mahapunnamasutta.yml +35 -0
  180. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Pancattayasutta.yml +35 -0
  181. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Samagamasutta.yml +61 -0
  182. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Sunakkhattasutta.yml +43 -0
  183. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/index.yml +5 -0
  184. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Anathapindikovadasutta.yml +109 -0
  185. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Chachakkasutta.yml +69 -0
  186. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Channovadasutta.yml +29 -0
  187. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Cularahulovadasutta.yml +17 -0
  188. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Indriyabhavanasutta.yml +62 -0
  189. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Mahasalayatanikasutta.yml +53 -0
  190. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Nagaravindeyyasutta.yml +17 -0
  191. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Nandakovadasutta.yml +51 -0
  192. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Pindapataparisuddhisutta.yml +39 -0
  193. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Punnovadasutta.yml +35 -0
  194. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/index.yml +5 -0
  195. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Acchariyaabbhutasutta.yml +53 -0
  196. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Anuruddhasutta.yml +45 -0
  197. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Bakulasutta.yml +33 -0
  198. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Balapanditasutta.yml +107 -0
  199. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Bhumijasutta.yml +31 -0
  200. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Culasunnatasutta.yml +29 -0
  201. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Dantabhumisutta.yml +55 -0
  202. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Devadutasutta.yml +139 -0
  203. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Mahasunnatasutta.yml +53 -0
  204. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Upakkilesasutta.yml +139 -0
  205. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/index.yml +5 -0
  206. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Anandabhaddekarattasutta.yml +111 -0
  207. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Aranavibhangasutta.yml +69 -0
  208. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Bhaddekarattasutta.yml +87 -0
  209. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Culakammavibhangasutta.yml +45 -0
  210. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Dakkhinavibhangasutta.yml +95 -0
  211. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Dhatuvibhangasutta.yml +79 -0
  212. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Lomasakangiyabhaddekarattasutta.yml +125 -0
  213. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Mahakaccanabhaddekarattasutta.yml +197 -0
  214. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Mahakammavibhangasutta.yml +53 -0
  215. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Saccavibhangasutta.yml +63 -0
  216. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Salayatanavibhangasutta.yml +57 -0
  217. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Uddesavibhangasutta.yml +57 -0
  218. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/index.yml +5 -0
  219. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/index.yml +5 -0
  220. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/index.yml +5 -0
  221. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/index.yml +5 -0
  222. data/data/pali-canon/content/canon/pi by Dhamma Society/author.yml +3 -0
  223. data/data/pali-canon/content/canon/pi by Dhamma Society/index.yml +6 -0
  224. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahanidanasutta.yml +119 -0
  225. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahapadanasutta.yml +481 -0
  226. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahaparinibbanasutta.yml +875 -0
  227. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Sakkapanhasutta.yml +974 -0
  228. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Pathikavaggapali/Lakkhanasutta.yml +911 -0
  229. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Pathikavaggapali/index.yml +5 -0
  230. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Kevattasutta.yml +200 -0
  231. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Mahalisutta.yml +129 -0
  232. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Potthapadasutta.yml +371 -0
  233. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Sonadandasutta.yml +151 -0
  234. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/index.yml +5 -0
  235. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/index.yml +5 -0
  236. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Kitagirisutta.yml +69 -0
  237. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Latukikopamasutta.yml +51 -0
  238. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Nalakapanasutta.yml +63 -0
  239. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/index.yml +5 -0
  240. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Apannakasutta.yml +75 -0
  241. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Atthakanagarasutta.yml +39 -0
  242. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Bahuvedaniyasutta.yml +37 -0
  243. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Kukkuravatikasutta.yml +33 -0
  244. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Potaliyasutta.yml +121 -0
  245. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Sekhasutta.yml +51 -0
  246. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Upalisutta.yml +285 -0
  247. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Dighanakhasutta.yml +21 -0
  248. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Samanamundikasutta.yml +63 -0
  249. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/index.yml +5 -0
  250. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ghatikarasutta.yml +33 -0
  251. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Madhurasutta.yml +43 -0
  252. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ratthapalasutta.yml +217 -0
  253. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/index.yml +5 -0
  254. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Brahmanimantanikasutta.yml +65 -0
  255. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Veranjakasutta.yml +49 -0
  256. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Vimamsakasutta.yml +33 -0
  257. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/index.yml +5 -0
  258. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culatanhasankhayasutta.yml +29 -0
  259. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahaassapurasutta.yml +73 -0
  260. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Bhayabheravasutta.yml +53 -0
  261. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Dhammadayadasutta.yml +33 -0
  262. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/index.yml +5 -0
  263. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Kakacupamasutta.yml +55 -0
  264. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Nivapasutta.yml +59 -0
  265. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Vammikasutta.yml +39 -0
  266. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Dvedhavitakkasutta.yml +37 -0
  267. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Madhupindikasutta.yml +37 -0
  268. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahadukkhakkhandhasutta.yml +63 -0
  269. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahasihanadasutta.yml +135 -0
  270. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vanapatthasutta.yml +25 -0
  271. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vitakkasanthanasutta.yml +33 -0
  272. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anapanassatisutta.yml +73 -0
  273. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anupadasutta.yml +31 -0
  274. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sappurisasutta.yml +47 -0
  275. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/index.yml +5 -0
  276. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Anenjasappayasutta.yml +29 -0
  277. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Mahapunnamasutta.yml +35 -0
  278. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/index.yml +5 -0
  279. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Channovadasutta.yml +29 -0
  280. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Indriyabhavanasutta.yml +62 -0
  281. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Mahasalayatanikasutta.yml +53 -0
  282. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Nandakovadasutta.yml +51 -0
  283. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/index.yml +5 -0
  284. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Bhumijasutta.yml +31 -0
  285. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Dantabhumisutta.yml +55 -0
  286. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Devadutasutta.yml +139 -0
  287. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Mahasunnatasutta.yml +53 -0
  288. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Anandabhaddekarattasutta.yml +111 -0
  289. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Salayatanavibhangasutta.yml +57 -0
  290. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/index.yml +5 -0
  291. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/index.yml +5 -0
  292. data/data/pali-canon/content/canon/ru by script/author.yml +2 -0
  293. data/data/pali-canon/content/canon/ru by script/index.yml +6 -0
  294. data/data/pali-canon/content/index.slim +6 -0
  295. data/data/pali-canon/content/preferences/Pali.yml +5 -0
  296. data/data/pali-canon/content/preferences/Russian.yml +5 -0
  297. data/data/pali-canon/content/stylesheet.css +59 -0
  298. data/features/_related_tests.feature +23 -0
  299. data/features/author.feature +21 -0
  300. data/features/cli.feature +17 -0
  301. data/features/preference.feature +12 -0
  302. data/features/step_definitions/steps.rb +98 -0
  303. data/features/support/env.rb +19 -0
  304. data/features/support/nice_steps.rb +14 -0
  305. data/lib/pali-canon.rb +46 -0
  306. data/lib/pali-canon/version.rb +3 -0
  307. data/pali-canon.gemspec +30 -0
  308. data/spec/canon_spec.rb +15 -0
  309. data/spec/page_spec.rb +23 -0
  310. data/spec/support/all.rb +25 -0
  311. data/spec/support/requires.rb +10 -0
  312. metadata +480 -0
@@ -0,0 +1,161 @@
1
+ ---
2
+ :index: '6'
3
+ :title: Pāsādikasutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā sakkesu viharati vedhaññā nāma sakyā, tesaṃ ambavane pāsāde.
6
+
7
+ ## Nigaṇṭhanāṭaputtakālaṃkiriyā
8
+
9
+ Tena kho pana samayena nigaṇṭho nāṭaputto pāvāyaṃ adhunākālaṅkato hoti. Tassa kālaṃkiriyāya bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti—  “na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Purevacanīyaṃ pacchā avaca, pacchāvacanīyaṃ pure avaca. Adhiciṇṇaṃ te viparāvattaṃ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī”ti. Vadhoyeva kho maññe nigaṇṭhesu nāṭaputtiyesu vattati. Yepi nigaṇṭhassa nāṭaputtassa sāvakā gihī odātavasanā, tepi nigaṇṭhesu nāṭaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā, yathā taṃ durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe.
10
+
11
+ Atha kho cundo samaṇuddeso pāvāyaṃ vassaṃvuṭṭho yena sāmagāmo, yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho cundo samaṇuddeso āyasmantaṃ ānandaṃ etadavoca—  “nigaṇṭho, bhante, nāṭaputto pāvāyaṃ adhunākālaṅkato. Tassa kālaṃkiriyāya bhinnā nigaṇṭhā dvedhikajātā…pe…  bhinnathūpe appaṭisaraṇe”ti.
12
+
13
+ Evaṃ vutte, āyasmā ānando cundaṃ samaṇuddesaṃ etadavoca—  “atthi kho idaṃ, āvuso cunda, kathāpābhataṃ bhagavantaṃ dassanāya. Āyāmāvuso cunda, yena bhagavā tenupasaṅkamissāma; upasaṅkamitvā etamatthaṃ bhagavato ārocessāmā”ti. “Evaṃ, bhante”ti kho cundo samaṇuddeso āyasmato ānandassa paccassosi.
14
+
15
+ Atha kho āyasmā ca ānando cundo ca samaṇuddeso yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca—  “ayaṃ, bhante, cundo samaṇuddeso evamāha, ‘nigaṇṭho, bhante, nāṭaputto pāvāyaṃ adhunākālaṅkato, tassa kālaṃkiriyāya bhinnā nigaṇṭhā…pe…  bhinnathūpe appaṭisaraṇe’”ti.
16
+
17
+ ## Asammāsambuddhappaveditadhammavinaya
18
+
19
+ “Evaṃ hetaṃ, cunda, hoti durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite. Idha, cunda, satthā ca hoti asammāsambuddho, dhammo ca durakkhāto duppavedito aniyyāniko anupasamasaṃvattaniko asammāsambuddhappavedito, sāvako ca tasmiṃ dhamme na dhammānudhammappaṭipanno viharati na sāmīcippaṭipanno na anudhammacārī, vokkamma ca tamhā dhammā vattati. So evamassa vacanīyo—  ‘tassa te, āvuso, lābhā, tassa te suladdhaṃ, satthā ca te asammāsambuddho, dhammo ca durakkhāto duppavedito aniyyāniko anupasamasaṃvattaniko asammāsambuddhappavedito. Tvañca tasmiṃ dhamme na dhammānudhammappaṭipanno viharasi, na sāmīcippaṭipanno, na anudhammacārī, vokkamma ca tamhā dhammā vattasī’ti. Iti kho, cunda, satthāpi tattha gārayho, dhammopi tattha gārayho, sāvako ca tattha evaṃ pāsaṃso. Yo kho, cunda, evarūpaṃ sāvakaṃ evaṃ vadeyya—  ‘etāyasmā tathā paṭipajjatu, yathā te satthārā dhammo desito paññatto’ti. Yo ca samādapeti, yañca samādapeti, yo ca samādapito tathattāya paṭipajjati. Sabbe te bahuṃ apuññaṃ pasavanti. Taṃ kissa hetu? Evaṃ hetaṃ, cunda, hoti durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite.
20
+
21
+ Idha pana, cunda, satthā ca hoti asammāsambuddho, dhammo ca durakkhāto duppavedito aniyyāniko anupasamasaṃvattaniko asammāsambuddhappavedito, sāvako ca tasmiṃ dhamme dhammānudhammappaṭipanno viharati sāmīcippaṭipanno anudhammacārī, samādāya taṃ dhammaṃ vattati. So evamassa vacanīyo—  ‘tassa te, āvuso, alābhā, tassa te dulladdhaṃ, satthā ca te asammāsambuddho, dhammo ca durakkhāto duppavedito aniyyāniko anupasamasaṃvattaniko asammāsambuddhappavedito. Tvañca tasmiṃ dhamme dhammānudhammappaṭipanno viharasi sāmīcippaṭipanno anudhammacārī, samādāya taṃ dhammaṃ vattasī’ti. Iti kho, cunda, satthāpi tattha gārayho, dhammopi tattha gārayho, sāvakopi tattha evaṃ gārayho. Yo kho, cunda, evarūpaṃ sāvakaṃ evaṃ vadeyya—  ‘addhāyasmā ñāyappaṭipanno ñāyamārādhessatī’ti. Yo ca pasaṃsati, yañca pasaṃsati, yo ca pasaṃsito bhiyyoso mattāya vīriyaṃ ārabhati. Sabbe te bahuṃ apuññaṃ pasavanti. Taṃ kissa hetu? Evañhetaṃ, cunda, hoti durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite.
22
+
23
+ ## Sammāsambuddhappaveditadhammavinaya
24
+
25
+ Idha pana, cunda, satthā ca hoti sammāsambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito, sāvako ca tasmiṃ dhamme na dhammānudhammappaṭipanno viharati, na sāmīcippaṭipanno, na anudhammacārī, vokkamma ca tamhā dhammā vattati. So evamassa vacanīyo—  ‘tassa te, āvuso, alābhā, tassa te dulladdhaṃ, satthā ca te sammāsambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito. Tvañca tasmiṃ dhamme na dhammānudhammappaṭipanno viharasi, na sāmīcippaṭipanno, na anudhammacārī, vokkamma ca tamhā dhammā vattasī’ti. Iti kho, cunda, satthāpi tattha pāsaṃso, dhammopi tattha pāsaṃso, sāvako ca tattha evaṃ gārayho. Yo kho, cunda, evarūpaṃ sāvakaṃ evaṃ vadeyya—  ‘etāyasmā tathā paṭipajjatu yathā te satthārā dhammo desito paññatto’ti. Yo ca samādapeti, yañca samādapeti, yo ca samādapito tathattāya paṭipajjati. Sabbe te bahuṃ puññaṃ pasavanti. Taṃ kissa hetu? Evañhetaṃ, cunda, hoti svākkhāte dhammavinaye suppavedite niyyānike upasamasaṃvattanike sammāsambuddhappavedite.
26
+
27
+ Idha pana, cunda, satthā ca hoti sammāsambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito, sāvako ca tasmiṃ dhamme dhammānudhammappaṭipanno viharati sāmīcippaṭipanno anudhammacārī, samādāya taṃ dhammaṃ vattati. So evamassa vacanīyo—  ‘tassa te, āvuso, lābhā, tassa te suladdhaṃ, satthā ca te sammāsambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito. Tvañca tasmiṃ dhamme dhammānudhammappaṭipanno viharasi sāmīcippaṭipanno anudhammacārī, samādāya taṃ dhammaṃ vattasī’ti. Iti kho, cunda, satthāpi tattha pāsaṃso, dhammopi tattha pāsaṃso, sāvakopi tattha evaṃ pāsaṃso. Yo kho, cunda, evarūpaṃ sāvakaṃ evaṃ vadeyya—  ‘addhāyasmā ñāyappaṭipanno ñāyamārādhessatī’ti. Yo ca pasaṃsati, yañca pasaṃsati, yo ca pasaṃsito bhiyyoso mattāya vīriyaṃ ārabhati. Sabbe te bahuṃ puññaṃ pasavanti. Taṃ kissa hetu? Evañhetaṃ, cunda, hoti svākkhāte dhammavinaye suppavedite niyyānike upasamasaṃvattanike sammāsambuddhappavedite.
28
+
29
+ ## Sāvakānutappasatthu
30
+
31
+ Idha pana, cunda, satthā ca loke udapādi arahaṃ sammāsambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito, aviññāpitatthā cassa honti sāvakā saddhamme, na ca tesaṃ kevalaṃ paripūraṃ brahmacariyaṃ āvikataṃ hoti uttānīkataṃ sabbasaṅgāhapadakataṃ sappāṭihīrakataṃ yāva devamanussehi suppakāsitaṃ. Atha nesaṃ satthuno antaradhānaṃ hoti. Evarūpo kho, cunda, satthā sāvakānaṃ kālaṅkato anutappo hoti. Taṃ kissa hetu? ‘Satthā ca no loke udapādi arahaṃ sammāsambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito, aviññāpitatthā camha saddhamme, na ca no kevalaṃ paripūraṃ brahmacariyaṃ āvikataṃ hoti uttānīkataṃ sabbasaṅgāhapadakataṃ sappāṭihīrakataṃ yāva devamanussehi suppakāsitaṃ. Atha no satthuno antaradhānaṃ hotī’ti. Evarūpo kho, cunda, satthā sāvakānaṃ kālaṅkato anutappo hoti.
32
+
33
+ ## Sāvakānanutappasatthu
34
+
35
+ Idha pana, cunda, satthā ca loke udapādi arahaṃ sammāsambuddho. Dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito. Viññāpitatthā cassa honti sāvakā saddhamme, kevalañca tesaṃ paripūraṃ brahmacariyaṃ āvikataṃ hoti uttānīkataṃ sabbasaṅgāhapadakataṃ sappāṭihīrakataṃ yāva devamanussehi suppakāsitaṃ. Atha nesaṃ satthuno antaradhānaṃ hoti. Evarūpo kho, cunda, satthā sāvakānaṃ kālaṅkato ananutappo hoti. Taṃ kissa hetu? ‘Satthā ca no loke udapādi arahaṃ sammāsambuddho. Dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito. Viññāpitatthā camha saddhamme, kevalañca no paripūraṃ brahmacariyaṃ āvikataṃ hoti uttānīkataṃ sabbasaṅgāhapadakataṃ sappāṭihīrakataṃ yāva devamanussehi suppakāsitaṃ. Atha no satthuno antaradhānaṃ hotī’ti. Evarūpo kho, cunda, satthā sāvakānaṃ kālaṅkato ananutappo hoti.
36
+
37
+ ## Brahmacariyaaparipūrādikathā
38
+
39
+ Etehi cepi, cunda, aṅgehi samannāgataṃ brahmacariyaṃ hoti, no ca kho satthā hoti thero rattaññū cirapabbajito addhagato vayoanuppatto. Evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena.
40
+
41
+ Yato ca kho, cunda, etehi ceva aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayoanuppatto. Evaṃ taṃ brahmacariyaṃ paripūraṃ hoti tenaṅgena.
42
+
43
+ Etehi cepi, cunda, aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayoanuppatto, no ca khvassa therā bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā. Alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ. Evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena.
44
+
45
+ Yato ca kho, cunda, etehi ceva aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayoanuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā. Alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ. Evaṃ taṃ brahmacariyaṃ paripūraṃ hoti tenaṅgena.
46
+
47
+ Etehi cepi, cunda, aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayoanuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā. Alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ. No ca khvassa majjhimā bhikkhū sāvakā honti…pe…  majjhimā cassa bhikkhū sāvakā honti, no ca khvassa navā bhikkhū sāvakā honti…pe…  navā cassa bhikkhū sāvakā honti, no ca khvassa therā bhikkhuniyo sāvikā honti…pe…  therā cassa bhikkhuniyo sāvikā honti, no ca khvassa majjhimā bhikkhuniyo sāvikā honti…pe…  majjhimā cassa bhikkhuniyo sāvikā honti, no ca khvassa navā bhikkhuniyo sāvikā honti…pe…  navā cassa bhikkhuniyo sāvikā honti, no ca khvassa upāsakā sāvakā honti gihī odātavasanā brahmacārino…pe…  upāsakā cassa sāvakā honti gihī odātavasanā brahmacārino, no ca khvassa upāsakā sāvakā honti gihī odātavasanā kāmabhogino…pe…  upāsakā cassa sāvakā honti gihī odātavasanā kāmabhogino, no ca khvassa upāsikā sāvikā honti gihiniyo odātavasanā brahmacāriniyo…pe…  upāsikā cassa sāvikā honti gihiniyo odātavasanā brahmacāriniyo, no ca khvassa upāsikā sāvikā honti gihiniyo odātavasanā kāmabhoginiyo…pe…  upāsikā cassa sāvikā honti gihiniyo odātavasanā kāmabhoginiyo, no ca khvassa brahmacariyaṃ hoti iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ…pe…  brahmacariyañcassa hoti iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ, no ca kho lābhaggayasaggappattaṃ. Evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena.
48
+
49
+ Yato ca kho, cunda, etehi ceva aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayoanuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā. Alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ. Majjhimā cassa bhikkhū sāvakā honti…  navā cassa bhikkhū sāvakā honti…  therā cassa bhikkhuniyo sāvikā honti…  majjhimā cassa bhikkhuniyo sāvikā honti…  navā cassa bhikkhuniyo sāvikā honti…  upāsakā cassa sāvakā honti…  gihī odātavasanā brahmacārino. Upāsakā cassa sāvakā honti gihī odātavasanā kāmabhogino…  upāsikā cassa sāvikā honti gihiniyo odātavasanā brahmacāriniyo…  upāsikā cassa sāvikā honti gihiniyo odātavasanā kāmabhoginiyo…  brahmacariyañcassa hoti iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ, lābhaggappattañca yasaggappattañca. Evaṃ taṃ brahmacariyaṃ paripūraṃ hoti tenaṅgena.
50
+
51
+ Ahaṃ kho pana, cunda, etarahi satthā loke uppanno arahaṃ sammāsambuddho. Dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito. Viññāpitatthā ca me sāvakā saddhamme, kevalañca tesaṃ paripūraṃ brahmacariyaṃ āvikataṃ uttānīkataṃ sabbasaṅgāhapadakataṃ sappāṭihīrakataṃ yāva devamanussehi suppakāsitaṃ. Ahaṃ kho pana, cunda, etarahi satthā thero rattaññū cirapabbajito addhagato vayoanuppatto.
52
+
53
+ Santi kho pana me, cunda, etarahi therā bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā. Alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ. Santi kho pana me, cunda, etarahi majjhimā bhikkhū sāvakā…  santi kho pana me, cunda, etarahi navā bhikkhū sāvakā…  santi kho pana me, cunda, etarahi therā bhikkhuniyo sāvikā…  santi kho pana me, cunda, etarahi majjhimā bhikkhuniyo sāvikā…  santi kho pana me, cunda, etarahi navā bhikkhuniyo sāvikā…  santi kho pana me, cunda, etarahi upāsakā sāvakā gihī odātavasanā brahmacārino…  santi kho pana me, cunda, etarahi upāsakā sāvakā gihī odātavasanā kāmabhogino…  santi kho pana me, cunda, etarahi upāsikā sāvikā gihiniyo odātavasanā brahmacāriniyo…  santi kho pana me, cunda, etarahi upāsikā sāvikā gihiniyo odātavasanā kāmabhoginiyo…  etarahi kho pana me, cunda, brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ.
54
+
55
+ Yāvatā kho, cunda, etarahi satthāro loke uppannā, nāhaṃ, cunda, aññaṃ ekasatthārampi samanupassāmi evaṃlābhaggayasaggappattaṃ yatharivāhaṃ. Yāvatā kho pana, cunda, etarahi saṃgho vā gaṇo vā loke uppanno; nāhaṃ, cunda, aññaṃ ekasaṃghampi samanupassāmi evaṃlābhaggayasaggappattaṃ yatharivāyaṃ, cunda, bhikkhusaṃgho. Yaṃ kho taṃ, cunda, sammā vadamāno vadeyya—  ‘sabbākārasampannaṃ sabbākāraparipūraṃ anūnamanadhikaṃ svākkhātaṃ kevalaṃ paripūraṃ brahmacariyaṃ suppakāsitan’ti. Idameva taṃ sammā vadamāno vadeyya—  ‘sabbākārasampannaṃ…pe…  suppakāsitan’ti.
56
+
57
+ Udako sudaṃ, cunda, rāmaputto evaṃ vācaṃ bhāsati—  ‘passaṃ na passatī’ti. Kiñca passaṃ na passatīti? Khurassa sādhunisitassa talamassa passati, dhārañca khvassa na passati. Idaṃ vuccati—  ‘passaṃ na passatī’ti. Yaṃ kho panetaṃ, cunda, udakena rāmaputtena bhāsitaṃ hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ khurameva sandhāya. Yañca taṃ, cunda, sammā vadamāno vadeyya—  ‘passaṃ na passatī’ti, idameva taṃ sammā vadamāno vadeyya—  ‘passaṃ na passatī’ti. Kiñca passaṃ na passatīti? Evaṃ sabbākārasampannaṃ sabbākāraparipūraṃ anūnamanadhikaṃ svākkhātaṃ kevalaṃ paripūraṃ brahmacariyaṃ suppakāsitanti, iti hetaṃ passati. Idamettha apakaḍḍheyya, evaṃ taṃ parisuddhataraṃ assāti, iti hetaṃ na passati. Idamettha upakaḍḍheyya, evaṃ taṃ paripūraṃ assāti, iti hetaṃ na passati. Idaṃ vuccati, cunda—  ‘passaṃ na passatī’ti. Yaṃ kho taṃ, cunda, sammā vadamāno vadeyya—  ‘sabbākārasampannaṃ…pe…  brahmacariyaṃ suppakāsitan’ti. Idameva taṃ sammā vadamāno vadeyya—  ‘sabbākārasampannaṃ sabbākāraparipūraṃ anūnamanadhikaṃ svākkhātaṃ kevalaṃ paripūraṃ brahmacariyaṃ suppakāsitan’ti.
58
+
59
+ ## Saṅgāyitabbadhamma
60
+
61
+ Tasmātiha, cunda, ye vo mayā dhammā abhiññā desitā, tattha sabbeheva saṅgamma samāgamma atthena atthaṃ byañjanena byañjanaṃ saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Katame ca te, cunda, dhammā mayā abhiññā desitā, yattha sabbeheva saṅgamma samāgamma atthena atthaṃ byañjanena byañjanaṃ saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ? Seyyathidaṃ—  cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo. Ime kho te, cunda, dhammā mayā abhiññā desitā. Yattha sabbeheva saṅgamma samāgamma atthena atthaṃ byañjanena byañjanaṃ saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.
62
+
63
+ ## Saññāpetabbavidhi
64
+
65
+ Tesañca vo, cunda, samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ aññataro sabrahmacārī saṃghe dhammaṃ bhāseyya. Tatra ce tumhākaṃ evamassa—  ‘ayaṃ kho āyasmā atthañceva micchā gaṇhāti, byañjanāni ca micchā ropetī’ti. Tassa neva abhinanditabbaṃ na paṭikkositabbaṃ, anabhinanditvā appaṭikkositvā so evamassa vacanīyo—  ‘imassa nu kho, āvuso, atthassa imāni vā byañjanāni etāni vā byañjanāni katamāni opāyikatarāni, imesañca byañjanānaṃ ayaṃ vā attho eso vā attho katamo opāyikataro’ti? So ce evaṃ vadeyya—  ‘imassa kho, āvuso, atthassa imāneva byañjanāni opāyikatarāni, yā ceva etāni; imesañca byañjanānaṃ ayameva attho opāyikataro, yā ceva eso’ti. So neva ussādetabbo na apasādetabbo, anussādetvā anapasādetvā sveva sādhukaṃ saññāpetabbo tassa ca atthassa tesañca byañjanānaṃ nisantiyā.
66
+
67
+ Aparopi ce, cunda, sabrahmacārī saṃghe dhammaṃ bhāseyya. Tatra ce tumhākaṃ evamassa—  ‘ayaṃ kho āyasmā atthañhi kho micchā gaṇhāti byañjanāni sammā ropetī’ti. Tassa neva abhinanditabbaṃ na paṭikkositabbaṃ, anabhinanditvā appaṭikkositvā so evamassa vacanīyo—  ‘imesaṃ nu kho, āvuso, byañjanānaṃ ayaṃ vā attho eso vā attho katamo opāyikataro’ti? So ce evaṃ vadeyya—  ‘imesaṃ kho, āvuso, byañjanānaṃ ayameva attho opāyikataro, yā ceva eso’ti. So neva ussādetabbo na apasādetabbo, anussādetvā anapasādetvā sveva sādhukaṃ saññāpetabbo tasseva atthassa nisantiyā.
68
+
69
+ Aparopi ce, cunda, sabrahmacārī saṃghe dhammaṃ bhāseyya. Tatra ce tumhākaṃ evamassa—  ‘ayaṃ kho āyasmā atthañhi kho sammā gaṇhāti byañjanāni micchā ropetī’ti. Tassa neva abhinanditabbaṃ na paṭikkositabbaṃ; anabhinanditvā appaṭikkositvā so evamassa vacanīyo—  ‘imassa nu kho, āvuso, atthassa imāni vā byañjanāni etāni vā byañjanāni katamāni opāyikatarānī’ti? So ce evaṃ vadeyya—  ‘imassa kho, āvuso, atthassa imāneva byañjanāni opayikatarāni, yā ceva etānī’ti. So neva ussādetabbo na apasādetabbo; anussādetvā anapasādetvā sveva sādhukaṃ saññāpetabbo tesaññeva byañjanānaṃ nisantiyā.
70
+
71
+ Aparopi ce, cunda, sabrahmacārī saṃghe dhammaṃ bhāseyya. Tatra ce tumhākaṃ evamassa—  ‘ayaṃ kho āyasmā atthañceva sammā gaṇhāti byañjanāni ca sammā ropetī’ti. Tassa ‘sādhū’ti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ; tassa ‘sādhū’ti bhāsitaṃ abhinanditvā anumoditvā so evamassa vacanīyo—  ‘lābhā no, āvuso, suladdhaṃ no, āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma evaṃ atthupetaṃ byañjanupetan’ti.
72
+
73
+ ## Paccayānuññātakāraṇa
74
+
75
+ Na vo ahaṃ, cunda, diṭṭhadhammikānaṃyeva āsavānaṃ saṃvarāya dhammaṃ desemi. Na panāhaṃ, cunda, samparāyikānaṃyeva āsavānaṃ paṭighātāya dhammaṃ desemi. Diṭṭhadhammikānaṃ cevāhaṃ, cunda, āsavānaṃ saṃvarāya dhammaṃ desemi; samparāyikānañca āsavānaṃ paṭighātāya. Tasmātiha, cunda, yaṃ vo mayā cīvaraṃ anuññātaṃ, alaṃ vo taṃ—  yāvadeva sītassa paṭighātāya, uṇhassa paṭighātāya, ḍaṃsamakasavātātapasarīsapasamphassānaṃ paṭighātāya, yāvadeva hirikopīnapaṭicchādanatthaṃ. Yo vo mayā piṇḍapāto anuññāto, alaṃ vo so yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro ca. Yaṃ vo mayā senāsanaṃ anuññātaṃ, alaṃ vo taṃ—  yāvadeva sītassa paṭighātāya, uṇhassa paṭighātāya, ḍaṃsamakasavātātapasarīsapasamphassānaṃ paṭighātāya, yāvadeva utuparissayavinodanapaṭisallānārāmatthaṃ. Yo vo mayā gilānapaccayabhesajjaparikkhāro anuññāto, alaṃ vo so yāvadeva uppannānaṃ veyyābādhikānaṃ vedanānaṃ paṭighātāya abyāpajjaparamatāya.
76
+
77
+ ## Sukhallikānuyoga
78
+
79
+ Ṭhānaṃ kho panetaṃ, cunda, vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ—  ‘sukhallikānuyogamanuyuttā samaṇā sakyaputtiyā viharantī’ti. Evaṃvādino, cunda, aññatitthiyā paribbājakā evamassu vacanīyā—  ‘katamo so, āvuso, sukhallikānuyogo? Sukhallikānuyogā hi bahū anekavihitā nānappakārakā’ti.
80
+
81
+ Cattārome, cunda, sukhallikānuyogā hīnā gammā pothujjanikā anariyā anatthasaṃhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti. Katame cattāro?
82
+
83
+ Idha, cunda, ekacco bālo pāṇe vadhitvā vadhitvā attānaṃ sukheti pīṇeti. Ayaṃ paṭhamo sukhallikānuyogo.
84
+
85
+ Puna caparaṃ, cunda, idhekacco adinnaṃ ādiyitvā ādiyitvā attānaṃ sukheti pīṇeti. Ayaṃ dutiyo sukhallikānuyogo.
86
+
87
+ Puna caparaṃ, cunda, idhekacco musā bhaṇitvā bhaṇitvā attānaṃ sukheti pīṇeti. Ayaṃ tatiyo sukhallikānuyogo.
88
+
89
+ Puna caparaṃ, cunda, idhekacco pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti. Ayaṃ catuttho sukhallikānuyogo.
90
+
91
+ Ime kho, cunda, cattāro sukhallikānuyogā hīnā gammā pothujjanikā anariyā anatthasaṃhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti.
92
+
93
+ Ṭhānaṃ kho panetaṃ, cunda, vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ—  ‘ime cattāro sukhallikānuyoge anuyuttā samaṇā sakyaputtiyā viharantī’ti. Te vo ‘mā hevaṃ’ tissu vacanīyā. Na te vo sammā vadamānā vadeyyuṃ, abbhācikkheyyuṃ asatā abhūtena.
94
+
95
+ Cattārome, cunda, sukhallikānuyogā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. Katame cattāro?
96
+
97
+ Idha, cunda, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ayaṃ paṭhamo sukhallikānuyogo.
98
+
99
+ Puna caparaṃ, cunda, bhikkhu vitakkavicārānaṃ vūpasamā…pe…  dutiyaṃ jhānaṃ upasampajja viharati. Ayaṃ dutiyo sukhallikānuyogo.
100
+
101
+ Puna caparaṃ, cunda, bhikkhu pītiyā ca virāgā…pe…  tatiyaṃ jhānaṃ upasampajja viharati. Ayaṃ tatiyo sukhallikānuyogo.
102
+
103
+ Puna caparaṃ, cunda, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā…pe…  catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ catuttho sukhallikānuyogo.
104
+
105
+ Ime kho, cunda, cattāro sukhallikānuyogā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
106
+
107
+ Ṭhānaṃ kho panetaṃ, cunda, vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ—  ‘ime cattāro sukhallikānuyoge anuyuttā samaṇā sakyaputtiyā viharantī’ti. Te vo ‘evaṃ’ tissu vacanīyā. Sammā te vo vadamānā vadeyyuṃ, na te vo abbhācikkheyyuṃ asatā abhūtena.
108
+
109
+ ## Sukhallikānuyogānisaṃsa
110
+
111
+ Ṭhānaṃ kho panetaṃ, cunda, vijjati, yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ—  ‘ime panāvuso, cattāro sukhallikānuyoge anuyuttānaṃ viharataṃ kati phalāni katānisaṃsā pāṭikaṅkhā’ti? Evaṃvādino, cunda, aññatitthiyā paribbājakā evamassu vacanīyā—  ‘ime kho, āvuso, cattāro sukhallikānuyoge anuyuttānaṃ viharataṃ cattāri phalāni cattāro ānisaṃsā pāṭikaṅkhā. Katame cattāro? Idhāvuso, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. Idaṃ paṭhamaṃ phalaṃ, paṭhamo ānisaṃso. Puna caparaṃ, āvuso, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Idaṃ dutiyaṃ phalaṃ, dutiyo ānisaṃso. Puna caparaṃ, āvuso, bhikkhu pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti, tattha parinibbāyī anāvattidhammo tasmā lokā. Idaṃ tatiyaṃ phalaṃ, tatiyo ānisaṃso. Puna caparaṃ, āvuso, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Idaṃ catutthaṃ phalaṃ catuttho ānisaṃso. Ime kho, āvuso, cattāro sukhallikānuyoge anuyuttānaṃ viharataṃ imāni cattāri phalāni, cattāro ānisaṃsā pāṭikaṅkhā’ti.
112
+
113
+ ## Khīṇāsavaabhabbaṭhāna
114
+
115
+ Ṭhānaṃ kho panetaṃ, cunda, vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ—  ‘aṭṭhitadhammā samaṇā sakyaputtiyā viharantī’ti. Evaṃvādino, cunda, aññatitthiyā paribbājakā evamassu vacanīyā—  ‘atthi kho, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sāvakānaṃ dhammā desitā paññattā yāvajīvaṃ anatikkamanīyā. Seyyathāpi, āvuso, indakhīlo vā ayokhīlo vā gambhīranemo sunikhāto acalo asampavedhī; evameva kho, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sāvakānaṃ dhammā desitā paññattā yāvajīvaṃ anatikkamanīyā. Yo so, āvuso, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto, abhabbo so nava ṭhānāni ajjhācarituṃ. Abhabbo, āvuso, khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ; abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādiyituṃ; abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ paṭisevituṃ; abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṃ; abhabbo khīṇāsavo bhikkhu sannidhikārakaṃ kāme paribhuñjituṃ, seyyathāpi pubbe āgārikabhūto; abhabbo khīṇāsavo bhikkhu chandāgatiṃ gantuṃ; abhabbo khīṇāsavo bhikkhu dosāgatiṃ gantuṃ; abhabbo khīṇāsavo bhikkhu mohāgatiṃ gantuṃ; abhabbo khīṇāsavo bhikkhu bhayāgatiṃ gantuṃ. Yo so, āvuso, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto, abhabbo so imāni nava ṭhānāni ajjhācaritun’ti.
116
+
117
+ ## Pañhābyākaraṇa
118
+
119
+ Ṭhānaṃ kho panetaṃ, cunda, vijjati, yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ—  ‘atītaṃ kho addhānaṃ ārabbha samaṇo gotamo atīrakaṃ ñāṇadassanaṃ paññapeti, no ca kho anāgataṃ addhānaṃ ārabbha atīrakaṃ ñāṇadassanaṃ paññapeti, tayidaṃ kiṃsu tayidaṃ kathaṃsū’ti? Te ca aññatitthiyā paribbājakā aññavihitakena ñāṇadassanena aññavihitakaṃ ñāṇadassanaṃ paññapetabbaṃ maññanti yathariva bālā abyattā. Atītaṃ kho, cunda, addhānaṃ ārabbha tathāgatassa satānusāriñāṇaṃ hoti; so yāvatakaṃ ākaṅkhati tāvatakaṃ anussarati. Anāgatañca kho addhānaṃ ārabbha tathāgatassa bodhijaṃ ñāṇaṃ uppajjati—  ‘ayamantimā jāti, natthi dāni punabbhavo’ti. Atītañcepi, cunda, hoti abhūtaṃ atacchaṃ anatthasaṃhitaṃ, na taṃ tathāgato byākaroti. Atītañcepi, cunda, hoti bhūtaṃ tacchaṃ anatthasaṃhitaṃ, tampi tathāgato na byākaroti. Atītañcepi, cunda, hoti bhūtaṃ tacchaṃ atthasaṃhitaṃ, tatra kālaññū tathāgato hoti tassa pañhassa veyyākaraṇāya. Anāgatañcepi, cunda, hoti abhūtaṃ atacchaṃ anatthasaṃhitaṃ, na taṃ tathāgato byākaroti…pe…  tassa pañhassa veyyākaraṇāya. Paccuppannañcepi, cunda, hoti abhūtaṃ atacchaṃ anatthasaṃhitaṃ, na taṃ tathāgato byākaroti. Paccuppannañcepi, cunda, hoti bhūtaṃ tacchaṃ anatthasaṃhitaṃ, tampi tathāgato na byākaroti. Paccuppannañcepi, cunda, hoti bhūtaṃ tacchaṃ atthasaṃhitaṃ, tatra kālaññū tathāgato hoti tassa pañhassa veyyākaraṇāya.
120
+
121
+ Iti kho, cunda, atītānāgatapaccuppannesu dhammesu tathāgato kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, tasmā ‘tathāgato’ti vuccati. Yañca kho, cunda, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, sabbaṃ tathāgatena abhisambuddhaṃ, tasmā ‘tathāgato’ti vuccati. Yañca, cunda, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati. Sabbaṃ taṃ tatheva hoti no aññathā, tasmā ‘tathāgato’ti vuccati. Yathāvādī, cunda, tathāgato tathākārī, yathākārī tathāvādī. Iti yathāvādī tathākārī, yathākārī tathāvādī, tasmā ‘tathāgato’ti vuccati. Sadevake loke, cunda, samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthudaso vasavattī, tasmā ‘tathāgato’ti vuccati.
122
+
123
+ ## Abyākataṭṭhāna
124
+
125
+ Ṭhānaṃ kho panetaṃ, cunda, vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ—  ‘kiṃ nu kho, āvuso, hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññan’ti? Evaṃvādino, cunda, aññatitthiyā paribbājakā evamassu vacanīyā—  ‘abyākataṃ kho etaṃ, āvuso, bhagavatā—  “hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññan”’ti.
126
+
127
+ Ṭhānaṃ kho panetaṃ, cunda, vijjati, yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ—  ‘kiṃ panāvuso, na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññan’ti? Evaṃvādino, cunda, aññatitthiyā paribbājakā evamassu vacanīyā—  ‘etampi kho, āvuso, bhagavatā abyākataṃ—  “na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññan”’ti.
128
+
129
+ Ṭhānaṃ kho panetaṃ, cunda, vijjati, yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ—  ‘kiṃ panāvuso, hoti ca na ca hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññan’ti? Evaṃvādino, cunda, aññatitthiyā paribbājakā evamassu vacanīyā—  ‘abyākataṃ kho etaṃ, āvuso, bhagavatā—  “hoti ca na ca hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññan”’ti.
130
+
131
+ Ṭhānaṃ kho panetaṃ, cunda, vijjati, yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ—  ‘kiṃ panāvuso, neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññan’ti? Evaṃvādino, cunda, aññatitthiyā paribbājakā evamassu vacanīyā—  ‘etampi kho, āvuso, bhagavatā abyākataṃ—  “neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññan”’ti.
132
+
133
+ Ṭhānaṃ kho panetaṃ, cunda, vijjati, yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ—  ‘kasmā panetaṃ, āvuso, samaṇena gotamena abyākatan’ti? Evaṃvādino, cunda, aññatitthiyā paribbājakā evamassu vacanīyā—  ‘na hetaṃ, āvuso, atthasaṃhitaṃ na dhammasaṃhitaṃ na ādibrahmacariyakaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, tasmā taṃ bhagavatā abyākatan’ti.
134
+
135
+ ## Byākataṭṭhāna
136
+
137
+ Ṭhānaṃ kho panetaṃ, cunda, vijjati, yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ—  ‘kiṃ panāvuso, samaṇena gotamena byākatan’ti? Evaṃvādino, cunda, aññatitthiyā paribbājakā evamassu vacanīyā—  ‘idaṃ dukkhanti kho, āvuso, bhagavatā byākataṃ, ayaṃ dukkhasamudayoti kho, āvuso, bhagavatā byākataṃ, ayaṃ dukkhanirodhoti kho, āvuso, bhagavatā byākataṃ, ayaṃ dukkhanirodhagāminī paṭipadāti kho, āvuso, bhagavatā byākatan’ti.
138
+
139
+ Ṭhānaṃ kho panetaṃ, cunda, vijjati, yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ—  ‘kasmā panetaṃ, āvuso, samaṇena gotamena byākatan’ti? Evaṃvādino, cunda, aññatitthiyā paribbājakā evamassu vacanīyā—  ‘etañhi, āvuso, atthasaṃhitaṃ, etaṃ dhammasaṃhitaṃ, etaṃ ādibrahmacariyakaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Tasmā taṃ bhagavatā byākatan’ti.
140
+
141
+ ## Pubbantasahagatadiṭṭhinissaya
142
+
143
+ Yepi te, cunda, pubbantasahagatā diṭṭhinissayā, tepi vo mayā byākatā, yathā te byākātabbā. Yathā ca te na byākātabbā, kiṃ vo ahaṃ te tathā byākarissāmi? Yepi te, cunda, aparantasahagatā diṭṭhinissayā, tepi vo mayā byākatā, yathā te byākātabbā. Yathā ca te na byākātabbā, kiṃ vo ahaṃ te tathā byākarissāmi? Katame ca te, cunda, pubbantasahagatā diṭṭhinissayā, ye vo mayā byākatā, yathā te byākātabbā. Yathā ca te na byākātabbā, kiṃ vo ahaṃ te tathā byākarissāmi? Santi kho, cunda, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘sassato attā ca loko ca, idameva saccaṃ moghamaññan’ti. Santi pana, cunda, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘asassato attā ca loko ca…pe…  sassato ca asassato ca attā ca loko ca…  neva sassato nāsassato attā ca loko ca…  sayaṃkato attā ca loko ca…  paraṃkato attā ca loko ca…  sayaṃkato ca paraṃkato ca attā ca loko ca…  asayaṅkāro aparaṅkāro adhiccasamuppanno attā ca loko ca, idameva saccaṃ moghamaññan’ti. ‘Sassataṃ sukhadukkhaṃ…  asassataṃ sukhadukkhaṃ…  sassatañca asassatañca sukhadukkhaṃ…  nevasassataṃ nāsassataṃ sukhadukkhaṃ…  sayaṃkataṃ sukhadukkhaṃ…  paraṃkataṃ sukhadukkhaṃ…  sayaṃkatañca paraṃkatañca sukhadukkhaṃ…  asayaṃkāraṃ aparaṅkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ, idameva saccaṃ moghamaññan’ti.
144
+
145
+ Tatra, cunda, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘sassato attā ca loko ca, idameva saccaṃ moghamaññan’ti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi—  ‘atthi nu kho idaṃ, āvuso, vuccati—  “sassato attā ca loko cā”’ti? Yañca kho te evamāhaṃsu—  ‘idameva saccaṃ moghamaññan’ti. Taṃ tesaṃ nānujānāmi. Taṃ kissa hetu? Aññathāsaññinopi hettha, cunda, santeke sattā. Imāyapi kho ahaṃ, cunda, paññattiyā neva attanā samasamaṃ samanupassāmi kuto bhiyyo. Atha kho ahameva tattha bhiyyo yadidaṃ adhipaññatti.
146
+
147
+ Tatra, cunda, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘asassato attā ca loko ca…  sassato ca asassato ca attā ca loko ca…  nevasassato nāsassato attā ca loko ca…  sayaṃkato attā ca loko ca…  paraṃkato attā ca loko ca…  sayaṃkato ca paraṃkato ca attā ca loko ca…  asayaṅkāro aparaṅkāro adhiccasamuppanno attā ca loko ca…  sassataṃ sukhadukkhaṃ…  asassataṃ sukhadukkhaṃ…  sassatañca asassatañca sukhadukkhaṃ…  nevasassataṃ nāsassataṃ sukhadukkhaṃ…  sayaṃkataṃ sukhadukkhaṃ…  paraṃkataṃ sukhadukkhaṃ…  sayaṃkatañca paraṃkatañca sukhadukkhaṃ…  asayaṃkāraṃ aparaṅkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ, idameva saccaṃ moghamaññan’ti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi—  ‘atthi nu kho idaṃ, āvuso, vuccati—  “asayaṃkāraṃ aparaṅkāraṃ adhiccasamuppannaṃ sukhadukkhan”’ti? Yañca kho te evamāhaṃsu—  ‘idameva saccaṃ moghamaññan’ti. Taṃ tesaṃ nānujānāmi. Taṃ kissa hetu? Aññathāsaññinopi hettha, cunda, santeke sattā. Imāyapi kho ahaṃ, cunda, paññattiyā neva attanā samasamaṃ samanupassāmi kuto bhiyyo. Atha kho ahameva tattha bhiyyo yadidaṃ adhipaññatti. Ime kho te, cunda, pubbantasahagatā diṭṭhinissayā, ye vo mayā byākatā, yathā te byākātabbā. Yathā ca te na byākātabbā, kiṃ vo ahaṃ te tathā byākarissāmi?
148
+
149
+ ## Aparantasahagatadiṭṭhinissaya
150
+
151
+ Katame ca te, cunda, aparantasahagatā diṭṭhinissayā, ye vo mayā byākatā, yathā te byākātabbā. Yathā ca te na byākātabbā, kiṃ vo ahaṃ te tathā byākarissāmi? Santi, cunda, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘rūpī attā hoti arogo paraṃ maraṇā, idameva saccaṃ moghamaññan’ti. Santi pana, cunda, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘arūpī attā hoti…  rūpī ca arūpī ca attā hoti…  nevarūpī nārūpī attā hoti…  saññī attā hoti…  asaññī attā hoti…  nevasaññīnāsaññī attā hoti…  attā ucchijjati vinassati na hoti paraṃ maraṇā, idameva saccaṃ moghamaññan’ti. Tatra, cunda, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘rūpī attā hoti arogo paraṃ maraṇā, idameva saccaṃ moghamaññan’ti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi—  ‘atthi nu kho idaṃ, āvuso, vuccati—  “rūpī attā hoti arogo paraṃ maraṇā”’ti? Yañca kho te evamāhaṃsu—  ‘idameva saccaṃ moghamaññan’ti. Taṃ tesaṃ nānujānāmi. Taṃ kissa hetu? Aññathāsaññinopi hettha, cunda, santeke sattā. Imāyapi kho ahaṃ, cunda, paññattiyā neva attanā samasamaṃ samanupassāmi kuto bhiyyo. Atha kho ahameva tattha bhiyyo yadidaṃ adhipaññatti.
152
+
153
+ Tatra, cunda, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘arūpī attā hoti…  rūpī ca arūpī ca attā hoti…  nevarūpīnārūpī attā hoti…  saññī attā hoti…  asaññī attā hoti…  nevasaññīnāsaññī attā hoti…  attā ucchijjati vinassati na hoti paraṃ maraṇā, idameva saccaṃ moghamaññan’ti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi—  ‘atthi nu kho idaṃ, āvuso, vuccati—  “attā ucchijjati vinassati na hoti paraṃ maraṇā”’ti? Yañca kho te, cunda, evamāhaṃsu—  ‘idameva saccaṃ moghamaññan’ti. Taṃ tesaṃ nānujānāmi. Taṃ kissa hetu? Aññathāsaññinopi hettha, cunda, santeke sattā. Imāyapi kho ahaṃ, cunda, paññattiyā neva attanā samasamaṃ samanupassāmi, kuto bhiyyo. Atha kho ahameva tattha bhiyyo yadidaṃ adhipaññatti. Ime kho te, cunda, aparantasahagatā diṭṭhinissayā, ye vo mayā byākatā, yathā te byākātabbā. Yathā ca te na byākātabbā, kiṃ vo ahaṃ te tathā byākarissāmi?
154
+
155
+ Imesañca, cunda, pubbantasahagatānaṃ diṭṭhinissayānaṃ imesañca aparantasahagatānaṃ diṭṭhinissayānaṃ pahānāya samatikkamāya evaṃ mayā cattāro satipaṭṭhānā desitā paññattā. Katame cattāro? Idha, cunda, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī…pe…  citte cittānupassī…pe…  dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Imesañca, cunda, pubbantasahagatānaṃ diṭṭhinissayānaṃ imesañca aparantasahagatānaṃ diṭṭhinissayānaṃ pahānāya samatikkamāya. Evaṃ mayā ime cattāro satipaṭṭhānā desitā paññattā”ti.
156
+
157
+ Tena kho pana samayena āyasmā upavāṇo bhagavato piṭṭhito ṭhito hoti bhagavantaṃ bījayamāno. Atha kho āyasmā upavāṇo bhagavantaṃ etadavoca—  “acchariyaṃ, bhante, abbhutaṃ, bhante. Pāsādiko vatāyaṃ, bhante, dhammapariyāyo; supāsādiko vatāyaṃ, bhante, dhammapariyāyo, ko nāmāyaṃ, bhante, dhammapariyāyo”ti? “Tasmātiha tvaṃ, upavāṇa, imaṃ dhammapariyāyaṃ ‘pāsādiko’ tveva naṃ dhārehī”ti.
158
+
159
+ Idamavoca bhagavā. Attamano āyasmā upavāṇo bhagavato bhāsitaṃ abhinandīti.
160
+
161
+ Pāsādikasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
@@ -0,0 +1,253 @@
1
+ ---
2
+ :index: '1'
3
+ :title: Pāthikasutta
4
+ ---
5
+ ## Sunakkhattavatthu
6
+
7
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā mallesu viharati anupiyaṃ nāma mallānaṃ nigamo. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya anupiyaṃ piṇḍāya pāvisi. Atha kho bhagavato etadahosi—  “atippago kho tāva anupiyāyaṃ piṇḍāya carituṃ. Yannūnāhaṃ yena bhaggavagottassa paribbājakassa ārāmo, yena bhaggavagotto paribbājako tenupasaṅkameyyan”ti.
8
+
9
+ Atha kho bhagavā yena bhaggavagottassa paribbājakassa ārāmo, yena bhaggavagotto paribbājako tenupasaṅkami. Atha kho bhaggavagotto paribbājako bhagavantaṃ etadavoca—  “etu kho, bhante, bhagavā. Svāgataṃ, bhante, bhagavato. Cirassaṃ kho, bhante, bhagavā imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya. Nisīdatu, bhante, bhagavā, idamāsanaṃ paññattan”ti. Nisīdi bhagavā paññatte āsane. Bhaggavagottopi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho bhaggavagotto paribbājako bhagavantaṃ etadavoca—  “purimāni, bhante, divasāni purimatarāni sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ etadavoca—  ‘paccakkhāto dāni mayā, bhaggava, bhagavā. Na dānāhaṃ bhagavantaṃ uddissa viharāmī’ti. Kaccetaṃ, bhante, tatheva, yathā sunakkhatto licchaviputto avacā”ti? “Tatheva kho etaṃ, bhaggava, yathā sunakkhatto licchaviputto avaca.
10
+
11
+ Purimāni, bhaggava, divasāni purimatarāni sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho, bhaggava, sunakkhatto licchaviputto maṃ etadavoca—  ‘paccakkhāmi dānāhaṃ, bhante, bhagavantaṃ. Na dānāhaṃ, bhante, bhagavantaṃ uddissa viharissāmī’ti. Evaṃ vutte, ahaṃ, bhaggava, sunakkhattaṃ licchaviputtaṃ etadavocaṃ—  ‘api nu tāhaṃ, sunakkhatta, evaṃ avacaṃ, ehi tvaṃ, sunakkhatta, mamaṃ uddissa viharāhī’ti? ‘No hetaṃ, bhante’. ‘Tvaṃ vā pana maṃ evaṃ avaca—  ahaṃ, bhante, bhagavantaṃ uddissa viharissāmī’ti? ‘No hetaṃ, bhante’. ‘Iti kira, sunakkhatta, nevāhaṃ taṃ vadāmi—  ehi tvaṃ, sunakkhatta, mamaṃ uddissa viharāhīti. Napi kira maṃ tvaṃ vadesi—  ahaṃ, bhante, bhagavantaṃ uddissa viharissāmīti. Evaṃ sante, moghapurisa, ko santo kaṃ paccācikkhasi? Passa, moghapurisa, yāvañca te idaṃ aparaddhan’ti.
12
+
13
+ ‘Na hi pana me, bhante, bhagavā uttari manussadhammā iddhipāṭihāriyaṃ karotī’ti. ‘Api nu tāhaṃ, sunakkhatta, evaṃ avacaṃ—  ehi tvaṃ, sunakkhatta, mamaṃ uddissa viharāhi, ahaṃ te uttari manussadhammā iddhipāṭihāriyaṃ karissāmī’ti? ‘No hetaṃ, bhante’. ‘Tvaṃ vā pana maṃ evaṃ avaca—  ahaṃ, bhante, bhagavantaṃ uddissa viharissāmi, bhagavā me uttari manussadhammā iddhipāṭihāriyaṃ karissatī’ti? ‘No hetaṃ, bhante’. ‘Iti kira, sunakkhatta, nevāhaṃ taṃ vadāmi—  ehi tvaṃ, sunakkhatta, mamaṃ uddissa viharāhi, ahaṃ te uttari manussadhammā iddhipāṭihāriyaṃ karissāmīti; napi kira maṃ tvaṃ vadesi—  ahaṃ, bhante, bhagavantaṃ uddissa viharissāmi, bhagavā me uttari manussadhammā iddhipāṭihāriyaṃ karissatīti. Evaṃ sante, moghapurisa, ko santo kaṃ paccācikkhasi? Taṃ kiṃ maññasi, sunakkhatta, kate vā uttari manussadhammā iddhipāṭihāriye akate vā uttari manussadhammā iddhipāṭihāriye yassatthāya mayā dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyā’ti? ‘Kate vā, bhante, uttari manussadhammā iddhipāṭihāriye akate vā uttari manussadhammā iddhipāṭihāriye yassatthāya bhagavatā dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyā’ti. ‘Iti kira, sunakkhatta, kate vā uttari manussadhammā iddhipāṭihāriye, akate vā uttari manussadhammā iddhipāṭihāriye, yassatthāya mayā dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāya. Tatra, sunakkhatta, kiṃ uttari manussadhammā iddhipāṭihāriyaṃ kataṃ karissati? Passa, moghapurisa, yāvañca te idaṃ aparaddhan’ti.
14
+
15
+ ‘Na hi pana me, bhante, bhagavā aggaññaṃ paññapetī’ti? ‘Api nu tāhaṃ, sunakkhatta, evaṃ avacaṃ—  ehi tvaṃ, sunakkhatta, mamaṃ uddissa viharāhi, ahaṃ te aggaññaṃ paññapessāmī’ti? ‘No hetaṃ, bhante’.
16
+
17
+ ‘Tvaṃ vā pana maṃ evaṃ avaca—  ahaṃ, bhante, bhagavantaṃ uddissa viharissāmi, bhagavā me aggaññaṃ paññapessatī’ti? ‘No hetaṃ, bhante’.
18
+
19
+ ‘Iti kira, sunakkhatta, nevāhaṃ taṃ vadāmi—  ehi tvaṃ, sunakkhatta, mamaṃ uddissa viharāhi, ahaṃ te aggaññaṃ paññapessāmīti. Napi kira maṃ tvaṃ vadesi—  ahaṃ, bhante, bhagavantaṃ uddissa viharissāmi, bhagavā me aggaññaṃ paññapessatīti. Evaṃ sante, moghapurisa, ko santo kaṃ paccācikkhasi? Taṃ kiṃ maññasi, sunakkhatta, paññatte vā aggaññe, apaññatte vā aggaññe, yassatthāya mayā dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāyā’ti? ‘Paññatte vā, bhante, aggaññe, apaññatte vā aggaññe, yassatthāya bhagavatā dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāyā’ti. ‘Iti kira, sunakkhatta, paññatte vā aggaññe, apaññatte vā aggaññe, yassatthāya mayā dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāya. Tatra, sunakkhatta, kiṃ aggaññaṃ paññattaṃ karissati? Passa, moghapurisa, yāvañca te idaṃ aparaddhaṃ.
20
+
21
+ Anekapariyāyena kho te, sunakkhatta, mama vaṇṇo bhāsito vajjigāme—  itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti. Iti kho te, sunakkhatta, anekapariyāyena mama vaṇṇo bhāsito vajjigāme.
22
+
23
+ Anekapariyāyena kho te, sunakkhatta, dhammassa vaṇṇo bhāsito vajjigāme—  svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhīti. Iti kho te, sunakkhatta, anekapariyāyena dhammassa vaṇṇo bhāsito vajjigāme.
24
+
25
+ Anekapariyāyena kho te, sunakkhatta, saṃghassa vaṇṇo bhāsito vajjigāme—  suppaṭipanno bhagavato sāvakasaṃgho, ujuppaṭipanno bhagavato sāvakasaṃgho, ñāyappaṭipanno bhagavato sāvakasaṃgho, sāmīcippaṭipanno bhagavato sāvakasaṃgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṃgho, āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. Iti kho te, sunakkhatta, anekapariyāyena saṃghassa vaṇṇo bhāsito vajjigāme.
26
+
27
+ Ārocayāmi kho te, sunakkhatta, paṭivedayāmi kho te, sunakkhatta. Bhavissanti kho te, sunakkhatta, vattāro, no visahi sunakkhatto licchaviputto samaṇe gotame brahmacariyaṃ carituṃ, so avisahanto sikkhaṃ paccakkhāya hīnāyāvattoti. Iti kho te, sunakkhatta, bhavissanti vattāro’ti.
28
+
29
+ Evaṃ kho, bhaggava, sunakkhatto licchaviputto mayā vuccamāno apakkameva imasmā dhammavinayā, yathā taṃ āpāyiko nerayiko.
30
+
31
+ ## Korakkhattiyavatthu
32
+
33
+ Ekamidāhaṃ, bhaggava, samayaṃ thūlūsu viharāmi uttarakā nāma thūlūnaṃ nigamo. Atha khvāhaṃ, bhaggava, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sunakkhattena licchaviputtena pacchāsamaṇena uttarakaṃ piṇḍāya pāvisiṃ. Tena kho pana samayena acelo korakkhattiyo kukkuravatiko catukkuṇḍiko chamānikiṇṇaṃ bhakkhasaṃ mukheneva khādati, mukheneva bhuñjati. Addasā kho, bhaggava, sunakkhatto licchaviputto acelaṃ korakkhattiyaṃ kukkuravatikaṃ catukkuṇḍikaṃ chamānikiṇṇaṃ bhakkhasaṃ mukheneva khādantaṃ mukheneva bhuñjantaṃ. Disvānassa etadahosi—  ‘sādhurūpo vata bho ayaṃ samaṇo catukkuṇḍiko chamānikiṇṇaṃ bhakkhasaṃ mukheneva khādati, mukheneva bhuñjatī’ti.
34
+
35
+ Atha khvāhaṃ, bhaggava, sunakkhattassa licchaviputtassa cetasā cetoparivitakkamaññāya sunakkhattaṃ licchaviputtaṃ etadavocaṃ—  ‘tvampi nāma, moghapurisa, samaṇo sakyaputtiyo paṭijānissasī’ti. ‘Kiṃ pana maṃ, bhante, bhagavā evamāha—  “tvampi nāma, moghapurisa, samaṇo sakyaputtiyo paṭijānissasī”’ti? ‘Nanu te, sunakkhatta, imaṃ acelaṃ korakkhattiyaṃ kukkuravatikaṃ catukkuṇḍikaṃ chamānikiṇṇaṃ bhakkhasaṃ mukheneva khādantaṃ mukheneva bhuñjantaṃ disvāna etadahosi—  sādhurūpo vata bho ayaṃ samaṇo catukkuṇḍiko chamānikiṇṇaṃ bhakkhasaṃ mukheneva khādati, mukheneva bhuñjatī’ti? ‘Evaṃ, bhante. Kiṃ pana, bhante, bhagavā arahattassa maccharāyatī’ti?
36
+
37
+ ‘Na kho ahaṃ, moghapurisa, arahattassa maccharāyāmi. Api ca tuyhevetaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ, taṃ pajaha. Mā te ahosi dīgharattaṃ ahitāya dukkhāya. Yaṃ kho panetaṃ, sunakkhatta, maññasi acelaṃ korakkhattiyaṃ—  sādhurūpo ayaṃ samaṇoti. So sattamaṃ divasaṃ alasakena kālaṃ karissati. Kālaṅkato ca kālakañcikā nāma asurā sabbanihīno asurakāyo, tatra upapajjissati. Kālaṅkatañca naṃ bīraṇatthambake susāne chaḍḍessanti. Ākaṅkhamāno ca tvaṃ, sunakkhatta, acelaṃ korakkhattiyaṃ upasaṅkamitvā puccheyyāsi—  jānāsi, āvuso korakkhattiya, attano gatinti? Ṭhānaṃ kho panetaṃ, sunakkhatta, vijjati yaṃ te acelo korakkhattiyo byākarissati—  jānāmi, āvuso sunakkhatta, attano gatiṃ; kālakañcikā nāma asurā sabbanihīno asurakāyo, tatrāmhi upapanno’ti.
38
+
39
+ Atha kho, bhaggava, sunakkhatto licchaviputto yena acelo korakkhattiyo tenupasaṅkami; upasaṅkamitvā acelaṃ korakkhattiyaṃ etadavoca—  ‘byākato khosi, āvuso korakkhattiya, samaṇena gotamena—  acelo korakkhattiyo sattamaṃ divasaṃ alasakena kālaṃ karissati. Kālaṅkato ca kālakañcikā nāma asurā sabbanihīno asurakāyo, tatra upapajjissati. Kālaṅkatañca naṃ bīraṇatthambake susāne chaḍḍessantīti. Yena tvaṃ, āvuso korakkhattiya, mattaṃ mattañca bhattaṃ bhuñjeyyāsi, mattaṃ mattañca pānīyaṃ piveyyāsi. Yathā samaṇassa gotamassa micchā assa vacanan’ti.
40
+
41
+ Atha kho, bhaggava, sunakkhatto licchaviputto ekadvīhikāya sattarattindivāni gaṇesi, yathā taṃ tathāgatassa asaddahamāno. Atha kho, bhaggava, acelo korakkhattiyo sattamaṃ divasaṃ alasakena kālamakāsi. Kālaṅkato ca kālakañcikā nāma asurā sabbanihīno asurakāyo, tatra upapajji. Kālaṅkatañca naṃ bīraṇatthambake susāne chaḍḍesuṃ.
42
+
43
+ Assosi kho, bhaggava, sunakkhatto licchaviputto—  ‘acelo kira korakkhattiyo alasakena kālaṅkato bīraṇatthambake susāne chaḍḍito’ti. Atha kho, bhaggava, sunakkhatto licchaviputto yena bīraṇatthambakaṃ susānaṃ, yena acelo korakkhattiyo tenupasaṅkami; upasaṅkamitvā acelaṃ korakkhattiyaṃ tikkhattuṃ pāṇinā ākoṭesi—  ‘jānāsi, āvuso korakkhattiya, attano gatin’ti? Atha kho, bhaggava, acelo korakkhattiyo pāṇinā piṭṭhiṃ paripuñchanto vuṭṭhāsi. ‘Jānāmi, āvuso sunakkhatta, attano gatiṃ. Kālakañcikā nāma asurā sabbanihīno asurakāyo, tatrāmhi upapanno’ti vatvā tattheva uttāno papati.
44
+
45
+ Atha kho, bhaggava, sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho ahaṃ, bhaggava, sunakkhattaṃ licchaviputtaṃ etadavocaṃ—  ‘taṃ kiṃ maññasi, sunakkhatta, yatheva te ahaṃ acelaṃ korakkhattiyaṃ ārabbha byākāsiṃ, tatheva taṃ vipākaṃ, aññathā vā’ti? ‘Yatheva me, bhante, bhagavā acelaṃ korakkhattiyaṃ ārabbha byākāsi, tatheva taṃ vipākaṃ, no aññathā’ti. ‘Taṃ kiṃ maññasi, sunakkhatta, yadi evaṃ sante kataṃ vā hoti uttari manussadhammā iddhipāṭihāriyaṃ, akataṃ vā’ti? ‘Addhā kho, bhante, evaṃ sante kataṃ hoti uttari manussadhammā iddhipāṭihāriyaṃ, no akatan’ti. ‘Evampi kho maṃ tvaṃ, moghapurisa, uttari manussadhammā iddhipāṭihāriyaṃ karontaṃ evaṃ vadesi—  na hi pana me, bhante, bhagavā uttari manussadhammā iddhipāṭihāriyaṃ karotīti. Passa, moghapurisa, yāvañca te idaṃ aparaddhan’ti. Evampi kho, bhaggava, sunakkhatto licchaviputto mayā vuccamāno apakkameva imasmā dhammavinayā, yathā taṃ āpāyiko nerayiko.
46
+
47
+ ## Acelakaḷāramaṭṭakavatthu
48
+
49
+ Ekamidāhaṃ, bhaggava, samayaṃ vesāliyaṃ viharāmi mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena acelo kaḷāramaṭṭako vesāliyaṃ paṭivasati lābhaggappatto ceva yasaggappatto ca vajjigāme. Tassa sattavatapadāni samattāni samādinnāni honti—  ‘yāvajīvaṃ acelako assaṃ, na vatthaṃ paridaheyyaṃ, yāvajīvaṃ brahmacārī assaṃ, na methunaṃ dhammaṃ paṭiseveyyaṃ, yāvajīvaṃ surāmaṃseneva yāpeyyaṃ, na odanakummāsaṃ bhuñjeyyaṃ. Puratthimena vesāliṃ udenaṃ nāma cetiyaṃ, taṃ nātikkameyyaṃ, dakkhiṇena vesāliṃ gotamakaṃ nāma cetiyaṃ, taṃ nātikkameyyaṃ, pacchimena vesāliṃ sattambaṃ nāma cetiyaṃ, taṃ nātikkameyyaṃ, uttarena vesāliṃ bahuputtaṃ nāma cetiyaṃ taṃ nātikkameyyan’ti. So imesaṃ sattannaṃ vatapadānaṃ samādānahetu lābhaggappatto ceva yasaggappatto ca vajjigāme.
50
+
51
+ Atha kho, bhaggava, sunakkhatto licchaviputto yena acelo kaḷāramaṭṭako tenupasaṅkami; upasaṅkamitvā acelaṃ kaḷāramaṭṭakaṃ pañhaṃ apucchi. Tassa acelo kaḷāramaṭṭako pañhaṃ puṭṭho na sampāyāsi. Asampāyanto kopañca dosañca appaccayañca pātvākāsi. Atha kho, bhaggava, sunakkhattassa licchaviputtassa etadahosi—  ‘sādhurūpaṃ vata bho arahantaṃ samaṇaṃ āsādimhase. Mā vata no ahosi dīgharattaṃ ahitāya dukkhāyā’ti.
52
+
53
+ Atha kho, bhaggava, sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho ahaṃ, bhaggava, sunakkhattaṃ licchaviputtaṃ etadavocaṃ—  ‘tvampi nāma, moghapurisa, samaṇo sakyaputtiyo paṭijānissasī’ti. ‘Kiṃ pana maṃ, bhante, bhagavā evamāha—  tvampi nāma, moghapurisa, samaṇo sakyaputtiyo paṭijānissasī’ti? ‘Nanu tvaṃ, sunakkhatta, acelaṃ kaḷāramaṭṭakaṃ upasaṅkamitvā pañhaṃ apucchi. Tassa te acelo kaḷāramaṭṭako pañhaṃ puṭṭho na sampāyāsi. Asampāyanto kopañca dosañca appaccayañca pātvākāsi. Tassa te etadahosi—  “sādhurūpaṃ vata bho arahantaṃ samaṇaṃ āsādimhase. Mā vata no ahosi dīgharattaṃ ahitāya dukkhāyā”’ti. ‘Evaṃ, bhante. Kiṃ pana, bhante, bhagavā arahattassa maccharāyatī’ti?
54
+
55
+ ‘Na kho ahaṃ, moghapurisa, arahattassa maccharāyāmi, api ca tuyhevetaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ, taṃ pajaha. Mā te ahosi dīgharattaṃ ahitāya dukkhāya. Yaṃ kho panetaṃ, sunakkhatta, maññasi acelaṃ kaḷāramaṭṭakaṃ—  sādhurūpo ayaṃ samaṇoti, so nacirasseva parihito sānucāriko vicaranto odanakummāsaṃ bhuñjamāno sabbāneva vesāliyāni cetiyāni samatikkamitvā yasā nihīno kālaṃ karissatī’ti.
56
+
57
+ Atha kho, bhaggava, acelo kaḷāramaṭṭako nacirasseva parihito sānucāriko vicaranto odanakummāsaṃ bhuñjamāno sabbāneva vesāliyāni cetiyāni samatikkamitvā yasā nihīno kālamakāsi.
58
+
59
+ Assosi kho, bhaggava, sunakkhatto licchaviputto—  ‘acelo kira kaḷāramaṭṭako parihito sānucāriko vicaranto odanakummāsaṃ bhuñjamāno sabbāneva vesāliyāni cetiyāni samatikkamitvā yasā nihīno kālaṅkato’ti. Atha kho, bhaggava, sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho ahaṃ, bhaggava, sunakkhattaṃ licchaviputtaṃ etadavocaṃ—  ‘taṃ kiṃ maññasi, sunakkhatta, yatheva te ahaṃ acelaṃ kaḷāramaṭṭakaṃ ārabbha byākāsiṃ, tatheva taṃ vipākaṃ, aññathā vā’ti? ‘Yatheva me, bhante, bhagavā acelaṃ kaḷāramaṭṭakaṃ ārabbha byākāsi, tatheva taṃ vipākaṃ, no aññathā’ti. ‘Taṃ kiṃ maññasi, sunakkhatta, yadi evaṃ sante kataṃ vā hoti uttari manussadhammā iddhipāṭihāriyaṃ akataṃ vā’ti? ‘Addhā kho, bhante, evaṃ sante kataṃ hoti uttari manussadhammā iddhipāṭihāriyaṃ, no akatan’ti. ‘Evampi kho maṃ tvaṃ, moghapurisa, uttari manussadhammā iddhipāṭihāriyaṃ karontaṃ evaṃ vadesi—  “na hi pana me, bhante, bhagavā uttari manussadhammā iddhipāṭihāriyaṃ karotī”ti. Passa, moghapurisa, yāvañca te idaṃ aparaddhan’ti. Evampi kho, bhaggava, sunakkhatto licchaviputto mayā vuccamāno apakkameva imasmā dhammavinayā, yathā taṃ āpāyiko nerayiko.
60
+
61
+ ## Acelapāthikaputtavatthu
62
+
63
+ Ekamidāhaṃ, bhaggava, samayaṃ tattheva vesāliyaṃ viharāmi mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena acelo pāthikaputto vesāliyaṃ paṭivasati lābhaggappatto ceva yasaggappatto ca vajjigāme. So vesāliyaṃ parisati evaṃ vācaṃ bhāsati—  ‘samaṇopi gotamo ñāṇavādo, ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati uttari manussadhammā iddhipāṭihāriyaṃ dassetuṃ. Samaṇo gotamo upaḍḍhapathaṃ āgaccheyya, ahampi upaḍḍhapathaṃ gaccheyyaṃ. Te tattha ubhopi uttari manussadhammā iddhipāṭihāriyaṃ kareyyāma. Ekañce samaṇo gotamo uttari manussadhammā iddhipāṭihāriyaṃ karissati, dvāhaṃ karissāmi. Dve ce samaṇo gotamo uttari manussadhammā iddhipāṭihāriyāni karissati, cattārāhaṃ karissāmi. Cattāri ce samaṇo gotamo uttari manussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṃ karissāmi. Iti yāvatakaṃ yāvatakaṃ samaṇo gotamo uttari manussadhammā iddhipāṭihāriyaṃ karissati, taddiguṇaṃ taddiguṇāhaṃ karissāmī’ti.
64
+
65
+ Atha kho, bhaggava, sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho, bhaggava, sunakkhatto licchaviputto maṃ etadavoca—  ‘acelo, bhante, pāthikaputto vesāliyaṃ paṭivasati lābhaggappatto ceva yasaggappatto ca vajjigāme. So vesāliyaṃ parisati evaṃ vācaṃ bhāsati—  “samaṇopi gotamo ñāṇavādo, ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati uttari manussadhammā iddhipāṭihāriyaṃ dassetuṃ. Samaṇo gotamo upaḍḍhapathaṃ āgaccheyya, ahampi upaḍḍhapathaṃ gaccheyyaṃ. Te tattha ubhopi uttari manussadhammā iddhipāṭihāriyaṃ kareyyāma. Ekañce samaṇo gotamo uttari manussadhammā iddhipāṭihāriyaṃ karissati, dvāhaṃ karissāmi. Dve ce samaṇo gotamo uttari manussadhammā iddhipāṭihāriyāni karissati, cattārāhaṃ karissāmi. Cattāri ce samaṇo gotamo uttari manussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṃ karissāmi. Iti yāvatakaṃ yāvatakaṃ samaṇo gotamo uttari manussadhammā iddhipāṭihāriyaṃ karissati, taddiguṇaṃ taddiguṇāhaṃ karissāmī”’ti.
66
+
67
+ Evaṃ vutte, ahaṃ, bhaggava, sunakkhattaṃ licchaviputtaṃ etadavocaṃ—  ‘abhabbo kho, sunakkhatta, acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ. Sacepissa evamassa—  ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhāpi tassa vipateyyā’ti.
68
+
69
+ ‘Rakkhatetaṃ, bhante, bhagavā vācaṃ, rakkhatetaṃ sugato vācan’ti. ‘Kiṃ pana maṃ tvaṃ, sunakkhatta, evaṃ vadesi—  rakkhatetaṃ, bhante, bhagavā vācaṃ, rakkhatetaṃ sugato vācan’ti? ‘Bhagavatā cassa, bhante, esā vācā ekaṃsena odhāritā—  abhabbo acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ. Sacepissa evamassa—  ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhāpi tassa vipateyyāti. Acelo ca, bhante, pāthikaputto virūparūpena bhagavato sammukhībhāvaṃ āgaccheyya, tadassa bhagavato musā’ti.
70
+
71
+ ‘Api nu, sunakkhatta, tathāgato taṃ vācaṃ bhāseyya yā sā vācā dvayagāminī’ti? ‘Kiṃ pana, bhante, bhagavatā acelo pāthikaputto cetasā ceto paricca vidito—  abhabbo acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ. Sacepissa evamassa—  ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhāpi tassa vipateyyāti?
72
+
73
+ Udāhu, devatā bhagavato etamatthaṃ ārocesuṃ—  abhabbo, bhante, acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā bhagavato sammukhībhāvaṃ āgantuṃ. Sacepissa evamassa—  ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhāpi tassa vipateyyā’ti?
74
+
75
+ ‘Cetasā ceto paricca vidito ceva me, sunakkhatta, acelo pāthikaputto—  abhabbo acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ. Sacepissa evamassa—  ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhāpi tassa vipateyyāti.
76
+
77
+ Devatāpi me etamatthaṃ ārocesuṃ—  abhabbo, bhante, acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā bhagavato sammukhībhāvaṃ āgantuṃ. Sacepissa evamassa—  ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhāpi tassa vipateyyāti.
78
+
79
+ Ajitopi nāma licchavīnaṃ senāpati adhunā kālaṅkato tāvatiṃsakāyaṃ upapanno. Sopi maṃ upasaṅkamitvā evamārocesi—  alajjī, bhante, acelo pāthikaputto; musāvādī, bhante, acelo pāthikaputto. Mampi, bhante, acelo pāthikaputto byākāsi vajjigāme—  ajito licchavīnaṃ senāpati mahānirayaṃ upapannoti.
80
+
81
+ Na kho panāhaṃ, bhante, mahānirayaṃ upapanno; tāvatiṃsakāyamhi upapanno. Alajjī, bhante, acelo pāthikaputto; musāvādī, bhante, acelo pāthikaputto; abhabbo ca, bhante, acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā bhagavato sammukhībhāvaṃ āgantuṃ. Sacepissa evamassa—  ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhāpi tassa vipateyyāti.
82
+
83
+ Iti kho, sunakkhatta, cetasā ceto paricca vidito ceva me acelo pāthikaputto abhabbo acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ. Sacepissa evamassa—  ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhāpi tassa vipateyyāti. Devatāpi me etamatthaṃ ārocesuṃ—  abhabbo, bhante, acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā bhagavato sammukhībhāvaṃ āgantuṃ. Sacepissa evamassa—  ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhāpi tassa vipateyyāti.
84
+
85
+ So kho panāhaṃ, sunakkhatta, vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkamissāmi divāvihārāya. Yassadāni tvaṃ, sunakkhatta, icchasi, tassa ārocehī’ti.
86
+
87
+ ## Iddhipāṭihāriyakathā
88
+
89
+ Atha khvāhaṃ, bhaggava, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisiṃ. Vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkamiṃ divāvihārāya. Atha kho, bhaggava, sunakkhatto licchaviputto taramānarūpo vesāliṃ pavisitvā yena abhiññātā abhiññātā licchavī tenupasaṅkami; upasaṅkamitvā abhiññāte abhiññāte licchavī etadavoca—  ‘esāvuso, bhagavā vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkami divāvihārāya. Abhikkamathāyasmanto abhikkamathāyasmanto, sādhurūpānaṃ samaṇānaṃ uttari manussadhammā iddhipāṭihāriyaṃ bhavissatī’ti. Atha kho, bhaggava, abhiññātānaṃ abhiññātānaṃ licchavīnaṃ etadahosi—  ‘sādhurūpānaṃ kira, bho, samaṇānaṃ uttari manussadhammā iddhipāṭihāriyaṃ bhavissati; handa vata, bho, gacchāmā’ti.
90
+
91
+ Yena ca abhiññātā abhiññātā brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā tenupasaṅkami. Upasaṅkamitvā abhiññāte abhiññāte nānātitthiye samaṇabrāhmaṇe etadavoca—  ‘esāvuso, bhagavā vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkami divāvihārāya. Abhikkamathāyasmanto abhikkamathāyasmanto, sādhurūpānaṃ samaṇānaṃ uttari manussadhammā iddhipāṭihāriyaṃ bhavissatī’ti. Atha kho, bhaggava, abhiññātānaṃ abhiññātānaṃ nānātitthiyānaṃ samaṇabrāhmaṇānaṃ etadahosi—  ‘sādhurūpānaṃ kira, bho, samaṇānaṃ uttari manussadhammā iddhipāṭihāriyaṃ bhavissati; handa vata, bho, gacchāmā’ti.
92
+
93
+ Atha kho, bhaggava, abhiññātā abhiññātā licchavī, abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā yena acelassa pāthikaputtassa ārāmo tenupasaṅkamiṃsu. Sā esā, bhaggava, parisā mahā hoti anekasatā anekasahassā.
94
+
95
+ Assosi kho, bhaggava, acelo pāthikaputto—  ‘abhikkantā kira abhiññātā abhiññātā licchavī, abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā. Samaṇopi gotamo mayhaṃ ārāme divāvihāraṃ nisinno’ti. Sutvānassa bhayaṃ chambhitattaṃ lomahaṃso udapādi. Atha kho, bhaggava, acelo pāthikaputto bhīto saṃviggo lomahaṭṭhajāto yena tindukakhāṇuparibbājakārāmo tenupasaṅkami.
96
+
97
+ Assosi kho, bhaggava, sā parisā—  ‘acelo kira pāthikaputto bhīto saṃviggo lomahaṭṭhajāto yena tindukakhāṇuparibbājakārāmo tenupasaṅkanto’ti. Atha kho, bhaggava, sā parisā aññataraṃ purisaṃ āmantesi— 
98
+
99
+ ‘Ehi tvaṃ, bho purisa, yena tindukakhāṇuparibbājakārāmo, yena acelo pāthikaputto tenupasaṅkama. Upasaṅkamitvā acelaṃ pāthikaputtaṃ evaṃ vadehi—  “abhikkamāvuso, pāthikaputta, abhikkantā abhiññātā abhiññātā licchavī, abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā, samaṇopi gotamo āyasmato ārāme divāvihāraṃ nisinno; bhāsitā kho pana te esā, āvuso pāthikaputta, vesāliyaṃ parisati vācā samaṇopi gotamo ñāṇavādo, ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati uttari manussadhammā iddhipāṭihāriyaṃ dassetuṃ. Samaṇo gotamo upaḍḍhapathaṃ āgaccheyya ahampi upaḍḍhapathaṃ gaccheyyaṃ. Te tattha ubhopi uttari manussadhammā iddhipāṭihāriyaṃ kareyyāma. Ekañce samaṇo gotamo uttari manussadhammā iddhipāṭihāriyaṃ karissati, dvāhaṃ karissāmi. Dve ce samaṇo gotamo uttari manussadhammā iddhipāṭihāriyāni karissati, cattārāhaṃ karissāmi. Cattāri ce samaṇo gotamo uttari manussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṃ karissāmi. Iti yāvatakaṃ yāvatakaṃ samaṇo gotamo uttari manussadhammā iddhipāṭihāriyaṃ karissati, taddiguṇaṃ taddiguṇāhaṃ karissāmī”ti abhikkamasseva kho; āvuso pāthikaputta, upaḍḍhapathaṃ. Sabbapaṭhamaṃyeva āgantvā samaṇo gotamo āyasmato ārāme divāvihāraṃ nisinno’ti.
100
+
101
+ Evaṃ, bhoti kho, bhaggava, so puriso tassā parisāya paṭissutvā yena tindukakhāṇuparibbājakārāmo, yena acelo pāthikaputto tenupasaṅkami. Upasaṅkamitvā acelaṃ pāthikaputtaṃ etadavoca—  ‘abhikkamāvuso pāthikaputta, abhikkantā abhiññātā abhiññātā licchavī, abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā. Samaṇopi gotamo āyasmato ārāme divāvihāraṃ nisinno. Bhāsitā kho pana te esā, āvuso pāthikaputta, vesāliyaṃ parisati vācā—  samaṇopi gotamo ñāṇavādo; ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati uttari manussadhammā iddhipāṭihāriyaṃ dassetuṃ…pe…  taddiguṇaṃ taddiguṇāhaṃ karissāmīti. Abhikkamasseva kho, āvuso pāthikaputta, upaḍḍhapathaṃ. Sabbapaṭhamaṃyeva āgantvā samaṇo gotamo āyasmato ārāme divāvihāraṃ nisinno’ti.
102
+
103
+ Evaṃ vutte, bhaggava, acelo pāthikaputto ‘āyāmi, āvuso, āyāmi, āvuso’ti vatvā tattheva saṃsappati, na sakkoti āsanāpi vuṭṭhātuṃ. Atha kho so, bhaggava, puriso acelaṃ pāthikaputtaṃ etadavoca—  ‘kiṃ su nāma te, āvuso pāthikaputta, pāvaḷā su nāma te pīṭhakasmiṃ allīnā, pīṭhakaṃ su nāma te pāvaḷāsu allīnaṃ? Āyāmi āvuso, āyāmi āvusoti vatvā tattheva saṃsappasi, na sakkosi āsanāpi vuṭṭhātun’ti. Evampi kho, bhaggava, vuccamāno acelo pāthikaputto ‘āyāmi, āvuso, āyāmi, āvuso’ti vatvā tattheva saṃsappati, na sakkoti āsanāpi vuṭṭhātuṃ.
104
+
105
+ Yadā kho so, bhaggava, puriso aññāsi—  ‘parābhūtarūpo ayaṃ acelo pāthikaputto. Āyāmi, āvuso, āyāmi, āvusoti vatvā tattheva saṃsappati, na sakkoti āsanāpi vuṭṭhātun’ti. Atha taṃ parisaṃ āgantvā evamārocesi—  ‘parābhūtarūpo, bho, acelo pāthikaputto. Āyāmi, āvuso, āyāmi, āvusoti vatvā tattheva saṃsappati, na sakkoti āsanāpi vuṭṭhātun’ti. Evaṃ vutte, ahaṃ, bhaggava, taṃ parisaṃ etadavocaṃ—  ‘abhabbo kho, āvuso, acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ. Sacepissa evamassa—  ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhāpi tassa vipateyyā’ti.
106
+
107
+ Paṭhamabhāṇavāro niṭṭhito.
108
+
109
+ Atha kho, bhaggava, aññataro licchavimahāmatto uṭṭhāyāsanā taṃ parisaṃ etadavoca—  ‘tena hi, bho, muhuttaṃ tāva āgametha, yāvāhaṃ gacchāmi. Appeva nāma ahampi sakkuṇeyyaṃ acelaṃ pāthikaputtaṃ imaṃ parisaṃ ānetun’ti.
110
+
111
+ Atha kho so, bhaggava, licchavimahāmatto yena tindukakhāṇuparibbājakārāmo, yena acelo pāthikaputto tenupasaṅkami. Upasaṅkamitvā acelaṃ pāthikaputtaṃ etadavoca—  ‘abhikkamāvuso pāthikaputta, abhikkantaṃ te seyyo, abhikkantā abhiññātā abhiññātā licchavī, abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā. Samaṇopi gotamo āyasmato ārāme divāvihāraṃ nisinno. Bhāsitā kho pana te esā, āvuso pāthikaputta, vesāliyaṃ parisati vācā—  samaṇopi gotamo ñāṇavādo…pe…  taddiguṇaṃ taddiguṇāhaṃ karissāmīti. Abhikkamasseva kho, āvuso pāthikaputta, upaḍḍhapathaṃ. Sabbapaṭhamaṃyeva āgantvā samaṇo gotamo āyasmato ārāme divāvihāraṃ nisinno. Bhāsitā kho panesā, āvuso pāthikaputta, samaṇena gotamena parisati vācā—  abhabbo kho acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ. Sacepissa evamassa—  ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhāpi tassa vipateyyāti. Abhikkamāvuso pāthikaputta, abhikkamaneneva te jayaṃ karissāma, samaṇassa gotamassa parājayan’ti.
112
+
113
+ Evaṃ vutte, bhaggava, acelo pāthikaputto ‘āyāmi, āvuso, āyāmi, āvuso’ti vatvā tattheva saṃsappati, na sakkoti āsanāpi vuṭṭhātuṃ. Atha kho so, bhaggava, licchavimahāmatto acelaṃ pāthikaputtaṃ etadavoca—  ‘kiṃ su nāma te, āvuso pāthikaputta, pāvaḷā su nāma te pīṭhakasmiṃ allīnā, pīṭhakaṃ su nāma te pāvaḷāsu allīnaṃ? Āyāmi, āvuso, āyāmi, āvusoti vatvā tattheva saṃsappasi, na sakkosi āsanāpi vuṭṭhātun’ti. Evampi kho, bhaggava, vuccamāno acelo pāthikaputto ‘āyāmi, āvuso, āyāmi, āvuso’ti vatvā tattheva saṃsappati, na sakkoti āsanāpi vuṭṭhātuṃ.
114
+
115
+ Yadā kho so, bhaggava, licchavimahāmatto aññāsi—  ‘parābhūtarūpo ayaṃ acelo pāthikaputto āyāmi, āvuso, āyāmi, āvusoti vatvā tattheva saṃsappati, na sakkoti āsanāpi vuṭṭhātun’ti. Atha taṃ parisaṃ āgantvā evamārocesi—  ‘parābhūtarūpo, bho, acelo pāthikaputto āyāmi, āvuso, āyāmi, āvusoti vatvā tattheva saṃsappati, na sakkoti āsanāpi vuṭṭhātun’ti. Evaṃ vutte, ahaṃ, bhaggava, taṃ parisaṃ etadavocaṃ—  ‘abhabbo kho, āvuso, acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ. Sacepissa evamassa—  ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhāpi tassa vipateyya. Sace pāyasmantānaṃ licchavīnaṃ evamassa—  mayaṃ acelaṃ pāthikaputtaṃ varattāhi bandhitvā goyugehi āviñcheyyāmāti, tā varattā chijjeyyuṃ pāthikaputto vā. Abhabbo pana acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ. Sacepissa evamassa—  ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhāpi tassa vipateyyā’ti.
116
+
117
+ Atha kho, bhaggava, jāliyo dārupattikantevāsī uṭṭhāyāsanā taṃ parisaṃ etadavoca—  ‘tena hi, bho, muhuttaṃ tāva āgametha, yāvāhaṃ gacchāmi; appeva nāma ahampi sakkuṇeyyaṃ acelaṃ pāthikaputtaṃ imaṃ parisaṃ ānetun’ti.
118
+
119
+ Atha kho, bhaggava, jāliyo dārupattikantevāsī yena tindukakhāṇuparibbājakārāmo, yena acelo pāthikaputto tenupasaṅkami. Upasaṅkamitvā acelaṃ pāthikaputtaṃ etadavoca—  ‘abhikkamāvuso pāthikaputta, abhikkantaṃ te seyyo. Abhikkantā abhiññātā abhiññātā licchavī, abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā. Samaṇopi gotamo āyasmato ārāme divāvihāraṃ nisinno. Bhāsitā kho pana te esā, āvuso pāthikaputta, vesāliyaṃ parisati vācā—  samaṇopi gotamo ñāṇavādo…pe…  taddiguṇaṃ taddiguṇāhaṃ karissāmīti. Abhikkamasseva, kho āvuso pāthikaputta, upaḍḍhapathaṃ. Sabbapaṭhamaṃyeva āgantvā samaṇo gotamo āyasmato ārāme divāvihāraṃ nisinno. Bhāsitā kho panesā, āvuso pāthikaputta, samaṇena gotamena parisati vācā—  abhabbo acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ. Sacepissa evamassa—  ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhāpi tassa vipateyya. Sace pāyasmantānaṃ licchavīnaṃ evamassa—  mayaṃ acelaṃ pāthikaputtaṃ varattāhi bandhitvā goyugehi āviñcheyyāmāti. Tā varattā chijjeyyuṃ pāthikaputto vā. Abhabbo pana acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ. Sacepissa evamassa—  ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ āgaccheyyanti, muddhāpi tassa vipateyyāti. Abhikkamāvuso pāthikaputta, abhikkamaneneva te jayaṃ karissāma, samaṇassa gotamassa parājayan’ti.
120
+
121
+ Evaṃ vutte, bhaggava, acelo pāthikaputto ‘āyāmi, āvuso, āyāmi, āvuso’ti vatvā tattheva saṃsappati, na sakkoti āsanāpi vuṭṭhātuṃ. Atha kho, bhaggava, jāliyo dārupattikantevāsī acelaṃ pāthikaputtaṃ etadavoca—  ‘kiṃ su nāma te, āvuso pāthikaputta, pāvaḷā su nāma te pīṭhakasmiṃ allīnā, pīṭhakaṃ su nāma te pāvaḷāsu allīnaṃ? Āyāmi, āvuso, āyāmi, āvusoti vatvā tattheva saṃsappasi, na sakkosi āsanāpi vuṭṭhātun’ti. Evampi kho, bhaggava, vuccamāno acelo pāthikaputto ‘āyāmi, āvuso, āyāmi, āvuso’ti vatvā tattheva saṃsappati, na sakkoti āsanāpi vuṭṭhātunti.
122
+
123
+ Yadā kho, bhaggava, jāliyo dārupattikantevāsī aññāsi—  ‘parābhūtarūpo ayaṃ acelo pāthikaputto āyāmi, āvuso, āyāmi, āvusoti vatvā tattheva saṃsappati, na sakkoti āsanāpi vuṭṭhātun’ti, atha naṃ etadavoca— 
124
+
125
+ Bhūtapubbaṃ, āvuso pāthikaputta, sīhassa migarañño etadahosi—  ‘yannūnāhaṃ aññataraṃ vanasaṇḍaṃ nissāya āsayaṃ kappeyyaṃ. Tatrāsayaṃ kappetvā sāyanhasamayaṃ āsayā nikkhameyyaṃ, āsayā nikkhamitvā vijambheyyaṃ, vijambhitvā samantā catuddisā anuvilokeyyaṃ, samantā catuddisā anuviloketvā tikkhattuṃ sīhanādaṃ nadeyyaṃ, tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkameyyaṃ. So varaṃ varaṃ migasaṅghe vadhitvā mudumaṃsāni mudumaṃsāni bhakkhayitvā tameva āsayaṃ ajjhupeyyan’ti.
126
+
127
+ Atha kho, āvuso, so sīho migarājā aññataraṃ vanasaṇḍaṃ nissāya āsayaṃ kappesi. Tatrāsayaṃ kappetvā sāyanhasamayaṃ āsayā nikkhami, āsayā nikkhamitvā vijambhi, vijambhitvā samantā catuddisā anuvilokesi, samantā catuddisā anuviloketvā tikkhattuṃ sīhanādaṃ nadi, tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkāmi. So varaṃ varaṃ migasaṅghe vadhitvā mudumaṃsāni mudumaṃsāni bhakkhayitvā tameva āsayaṃ ajjhupesi.
128
+
129
+ Tasseva kho, āvuso pāthikaputta, sīhassa migarañño vighāsasaṃvaḍḍho jarasiṅgālo ditto ceva balavā ca. Atha kho, āvuso, tassa jarasiṅgālassa etadahosi—  ‘ko cāhaṃ, ko sīho migarājā. Yannūnāhampi aññataraṃ vanasaṇḍaṃ nissāya āsayaṃ kappeyyaṃ. Tatrāsayaṃ kappetvā sāyanhasamayaṃ āsayā nikkhameyyaṃ, āsayā nikkhamitvā vijambheyyaṃ, vijambhitvā samantā catuddisā anuvilokeyyaṃ, samantā catuddisā anuviloketvā tikkhattuṃ sīhanādaṃ nadeyyaṃ, tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkameyyaṃ. So varaṃ varaṃ migasaṅghe vadhitvā mudumaṃsāni mudumaṃsāni bhakkhayitvā tameva āsayaṃ ajjhupeyyan’ti.
130
+
131
+ Atha kho so, āvuso, jarasiṅgālo aññataraṃ vanasaṇḍaṃ nissāya āsayaṃ kappesi. Tatrāsayaṃ kappetvā sāyanhasamayaṃ āsayā nikkhami, āsayā nikkhamitvā vijambhi, vijambhitvā samantā catuddisā anuvilokesi, samantā catuddisā anuviloketvā tikkhattuṃ sīhanādaṃ nadissāmīti siṅgālakaṃyeva anadi bheraṇḍakaṃyeva anadi, ke ca chave siṅgāle, ke pana sīhanādeti.
132
+
133
+ Evameva kho tvaṃ, āvuso pāthikaputta, sugatāpadānesu jīvamāno sugatātirittāni bhuñjamāno tathāgate arahante sammāsambuddhe āsādetabbaṃ maññasi. Ke ca chave pāthikaputte, kā ca tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ āsādanāti.
134
+
135
+ Yato kho, bhaggava, jāliyo dārupattikantevāsī iminā opammena neva asakkhi acelaṃ pāthikaputtaṃ tamhā āsanā cāvetuṃ. Atha naṃ etadavoca— 
136
+
137
+ ‘Sīhoti attānaṃ samekkhiyāna,
138
+
139
+ Amaññi kotthu migarājāhamasmi;
140
+
141
+ Tatheva so siṅgālakaṃ anadi,
142
+
143
+ Ke ca chave siṅgāle ke pana sīhanādeti.
144
+
145
+ Evameva kho tvaṃ, āvuso pāthikaputta, sugatāpadānesu jīvamāno sugatātirittāni bhuñjamāno tathāgate arahante sammāsambuddhe āsādetabbaṃ maññasi. Ke ca chave pāthikaputte, kā ca tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ āsādanā’ti.
146
+
147
+ Yato kho, bhaggava, jāliyo dārupattikantevāsī imināpi opammena neva asakkhi acelaṃ pāthikaputtaṃ tamhā āsanā cāvetuṃ. Atha naṃ etadavoca— 
148
+
149
+ ‘Aññaṃ anucaṅkamanaṃ,
150
+
151
+ Attānaṃ vighāse samekkhiya;
152
+
153
+ Yāva attānaṃ na passati,
154
+
155
+ Kotthu tāva byagghoti maññati.
156
+
157
+ Tatheva so siṅgālakaṃ anadi,
158
+
159
+ Ke ca chave siṅgāle ke pana sīhanādeti.
160
+
161
+ Evameva kho tvaṃ, āvuso pāthikaputta, sugatāpadānesu jīvamāno sugatātirittāni bhuñjamāno tathāgate arahante sammāsambuddhe āsādetabbaṃ maññasi. Ke ca chave pāthikaputte, kā ca tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ āsādanā’ti.
162
+
163
+ Yato kho, bhaggava, jāliyo dārupattikantevāsī imināpi opammena neva asakkhi acelaṃ pāthikaputtaṃ tamhā āsanā cāvetuṃ. Atha naṃ etadavoca— 
164
+
165
+ ‘Bhutvāna bheke khalamūsikāyo,
166
+
167
+ Kaṭasīsu khittāni ca koṇapāni;
168
+
169
+ Mahāvane suññavane vivaḍḍho,
170
+
171
+ Amaññi kotthu migarājāhamasmi;
172
+
173
+ Tatheva so siṅgālakaṃ anadi,
174
+
175
+ Ke ca chave siṅgāle ke pana sīhanādeti.
176
+
177
+ Evameva kho tvaṃ, āvuso pāthikaputta, sugatāpadānesu jīvamāno sugatātirittāni bhuñjamāno tathāgate arahante sammāsambuddhe āsādetabbaṃ maññasi. Ke ca chave pāthikaputte, kā ca tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ āsādanā’ti.
178
+
179
+ Yato kho, bhaggava, jāliyo dārupattikantevāsī imināpi opammena neva asakkhi acelaṃ pāthikaputtaṃ tamhā āsanā cāvetuṃ. Atha taṃ parisaṃ āgantvā evamārocesi—  ‘parābhūtarūpo, bho, acelo pāthikaputto āyāmi āvuso, āyāmi, āvusoti vatvā tattheva saṃsappati, na sakkoti āsanāpi vuṭṭhātun’ti.
180
+
181
+ Evaṃ vutte, ahaṃ, bhaggava, taṃ parisaṃ etadavocaṃ—  ‘abhabbo kho, āvuso, acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ. Sacepissa evamassa—  ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhāpi tassa vipateyya. Sacepāyasmantānaṃ licchavīnaṃ evamassa—  mayaṃ acelaṃ pāthikaputtaṃ varattāhi bandhitvā nāgehi āviñcheyyāmāti. Tā varattā chijjeyyuṃ pāthikaputto vā. Abhabbo pana acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ. Sacepissa evamassa—  ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhāpi tassa vipateyyā’ti.
182
+
183
+ Atha khvāhaṃ, bhaggava, taṃ parisaṃ dhammiyā kathāya sandassesiṃ samādapesiṃ samuttejesiṃ sampahaṃsesiṃ, taṃ parisaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā mahābandhanā mokkhaṃ karitvā caturāsītipāṇasahassāni mahāviduggā uddharitvā tejodhātuṃ samāpajjitvā sattatālaṃ vehāsaṃ abbhuggantvā aññaṃ sattatālampi acciṃ abhinimminitvā pajjalitvā dhūmāyitvā mahāvane kūṭāgārasālāyaṃ paccuṭṭhāsiṃ.
184
+
185
+ Atha kho, bhaggava, sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho ahaṃ, bhaggava, sunakkhattaṃ licchaviputtaṃ etadavocaṃ—  ‘taṃ kiṃ maññasi, sunakkhatta, yatheva te ahaṃ acelaṃ pāthikaputtaṃ ārabbha byākāsiṃ, tatheva taṃ vipākaṃ aññathā vā’ti? ‘Yatheva me, bhante, bhagavā acelaṃ pāthikaputtaṃ ārabbha byākāsi, tatheva taṃ vipākaṃ, no aññathā’ti.
186
+
187
+ ‘Taṃ kiṃ maññasi, sunakkhatta, yadi evaṃ sante kataṃ vā hoti uttari manussadhammā iddhipāṭihāriyaṃ, akataṃ vā’ti? ‘Addhā kho, bhante, evaṃ sante kataṃ hoti uttari manussadhammā iddhipāṭihāriyaṃ, no akatan’ti. ‘Evampi kho maṃ tvaṃ, moghapurisa, uttari manussadhammā iddhipāṭihāriyaṃ karontaṃ evaṃ vadesi—  na hi pana me, bhante, bhagavā uttari manussadhammā iddhipāṭihāriyaṃ karotīti. Passa, moghapurisa, yāvañca te idaṃ aparaddhan’ti.
188
+
189
+ Evampi kho, bhaggava, sunakkhatto licchaviputto mayā vuccamāno apakkameva imasmā dhammavinayā, yathā taṃ āpāyiko nerayiko.
190
+
191
+ ## Aggaññapaññattikathā
192
+
193
+ Aggaññañcāhaṃ, bhaggava, pajānāmi. Tañca pajānāmi, tato ca uttaritaraṃ pajānāmi, tañca pajānaṃ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā, yadabhijānaṃ tathāgato no anayaṃ āpajjati.
194
+
195
+ Santi, bhaggava, eke samaṇabrāhmaṇā issarakuttaṃ brahmakuttaṃ ācariyakaṃ aggaññaṃ paññapenti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi—  ‘saccaṃ kira tumhe āyasmanto issarakuttaṃ brahmakuttaṃ ācariyakaṃ aggaññaṃ paññapethā’ti? Te ca me evaṃ puṭṭhā, ‘āmo’ti paṭijānanti. Tyāhaṃ evaṃ vadāmi—  ‘kathaṃvihitakaṃ pana tumhe āyasmanto issarakuttaṃ brahmakuttaṃ ācariyakaṃ aggaññaṃ paññapethā’ti? Te mayā puṭṭhā na sampāyanti, asampāyantā mamaññeva paṭipucchanti. Tesāhaṃ puṭṭho byākaromi— 
196
+
197
+ ‘Hoti kho so, āvuso, samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko saṃvaṭṭati. Saṃvaṭṭamāne loke yebhuyyena sattā ābhassarasaṃvattanikā honti. Te tattha honti manomayā pītibhakkhā sayaṃpabhā antalikkhacarā subhaṭṭhāyino ciraṃ dīghamaddhānaṃ tiṭṭhanti.
198
+
199
+ Hoti kho so, āvuso, samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko vivaṭṭati. Vivaṭṭamāne loke suññaṃ brahmavimānaṃ pātubhavati. Atha kho aññataro satto āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā suññaṃ brahmavimānaṃ upapajjati. So tattha hoti manomayo pītibhakkho sayampabho antalikkhacaro subhaṭṭhāyī, ciraṃ dīghamaddhānaṃ tiṭṭhati.
200
+
201
+ Tassa tattha ekakassa dīgharattaṃ nivusitattā anabhirati paritassanā uppajjati—  aho vata aññepi sattā itthattaṃ āgaccheyyunti. Atha aññepi sattā āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā suññaṃ brahmavimānaṃ upapajjanti tassa sattassa sahabyataṃ. Tepi tattha honti manomayā pītibhakkhā sayaṃpabhā antalikkhacarā subhaṭṭhāyino, ciraṃ dīghamaddhānaṃ tiṭṭhanti.
202
+
203
+ Tatrāvuso, yo so satto paṭhamaṃ upapanno, tassa evaṃ hoti—  ahamasmi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānaṃ, mayā ime sattā nimmitā. Taṃ kissa hetu? Mamañhi pubbe etadahosi—  aho vata aññepi sattā itthattaṃ āgaccheyyunti; iti mama ca manopaṇidhi. Ime ca sattā itthattaṃ āgatāti.
204
+
205
+ Yepi te sattā pacchā upapannā, tesampi evaṃ hoti—  ayaṃ kho bhavaṃ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānaṃ; iminā mayaṃ bhotā brahmunā nimmitā. Taṃ kissa hetu? Imañhi mayaṃ addasāma idha paṭhamaṃ upapannaṃ; mayaṃ panāmha pacchā upapannāti.
206
+
207
+ Tatrāvuso, yo so satto paṭhamaṃ upapanno, so dīghāyukataro ca hoti vaṇṇavantataro ca mahesakkhataro ca. Ye pana te sattā pacchā upapannā, te appāyukatarā ca honti dubbaṇṇatarā ca appesakkhatarā ca.
208
+
209
+ Ṭhānaṃ kho panetaṃ, āvuso, vijjati, yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte taṃ pubbenivāsaṃ anussarati; tato paraṃ nānussarati.
210
+
211
+ So evamāha—  “yo kho so bhavaṃ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānaṃ, yena mayaṃ bhotā brahmunā nimmitā. So nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassati. Ye pana mayaṃ ahumhā tena bhotā brahmunā nimmitā, te mayaṃ aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatā”ti. Evaṃvihitakaṃ no tumhe āyasmanto issarakuttaṃ brahmakuttaṃ ācariyakaṃ aggaññaṃ paññapethā’ti. Te evamāhaṃsu—  ‘evaṃ kho no, āvuso gotama, sutaṃ, yathevāyasmā gotamo āhā’ti.
212
+
213
+ Aggaññañcāhaṃ, bhaggava, pajānāmi. Tañca pajānāmi, tato ca uttaritaraṃ pajānāmi, tañca pajānaṃ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā. Yadabhijānaṃ tathāgato no anayaṃ āpajjati.
214
+
215
+ Santi, bhaggava, eke samaṇabrāhmaṇā khiḍḍāpadosikaṃ ācariyakaṃ aggaññaṃ paññapenti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi—  ‘saccaṃ kira tumhe āyasmanto khiḍḍāpadosikaṃ ācariyakaṃ aggaññaṃ paññapethā’ti? Te ca me evaṃ puṭṭhā ‘āmo’ti paṭijānanti. Tyāhaṃ evaṃ vadāmi—  ‘kathaṃvihitakaṃ pana tumhe āyasmanto khiḍḍāpadosikaṃ ācariyakaṃ aggaññaṃ paññapethā’ti? Te mayā puṭṭhā na sampāyanti, asampāyantā mamaññeva paṭipucchanti, tesāhaṃ puṭṭho byākaromi— 
216
+
217
+ ‘Santāvuso, khiḍḍāpadosikā nāma devā. Te ativelaṃ hassakhiḍḍāratidhammasamāpannā viharanti. Tesaṃ ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati sammussati, satiyā sammosā te devā tamhā kāyā cavanti.
218
+
219
+ Ṭhānaṃ kho panetaṃ, āvuso, vijjati, yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati, itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati, agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte taṃ pubbenivāsaṃ anussarati; tato paraṃ nānussarati.
220
+
221
+ So evamāha—  “ye kho te bhonto devā na khiḍḍāpadosikā te na ativelaṃ hassakhiḍḍāratidhammasamāpannā viharanti. Tesaṃ nātivelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati na sammussati, satiyā asammosā te devā tamhā kāyā na cavanti, niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassanti. Ye pana mayaṃ ahumhā khiḍḍāpadosikā te mayaṃ ativelaṃ hassakhiḍḍāratidhammasamāpannā viharimhā, tesaṃ no ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati sammussati, satiyā sammosā evaṃ mayaṃ tamhā kāyā cutā, aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatā”ti. Evaṃvihitakaṃ no tumhe āyasmanto khiḍḍāpadosikaṃ ācariyakaṃ aggaññaṃ paññapethā’ti. Te evamāhaṃsu—  ‘evaṃ kho no, āvuso gotama, sutaṃ, yathevāyasmā gotamo āhā’ti.
222
+
223
+ Aggaññañcāhaṃ, bhaggava, pajānāmi…pe…  yadabhijānaṃ tathāgato no anayaṃ āpajjati.
224
+
225
+ Santi, bhaggava, eke samaṇabrāhmaṇā manopadosikaṃ ācariyakaṃ aggaññaṃ paññapenti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi—  ‘saccaṃ kira tumhe āyasmanto manopadosikaṃ ācariyakaṃ aggaññaṃ paññapethā’ti? Te ca me evaṃ puṭṭhā ‘āmo’ti paṭijānanti. Tyāhaṃ evaṃ vadāmi—  ‘kathaṃvihitakaṃ pana tumhe āyasmanto manopadosikaṃ ācariyakaṃ aggaññaṃ paññapethā’ti? Te mayā puṭṭhā na sampāyanti, asampāyantā mamaññeva paṭipucchanti. Tesāhaṃ puṭṭho byākaromi— 
226
+
227
+ ‘Santāvuso, manopadosikā nāma devā. Te ativelaṃ aññamaññaṃ upanijjhāyanti. Te ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni padūsenti. Te aññamaññaṃ paduṭṭhacittā kilantakāyā kilantacittā. Te devā tamhā kāyā cavanti.
228
+
229
+ Ṭhānaṃ kho panetaṃ, āvuso, vijjati, yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte taṃ pubbenivāsaṃ anussarati, tato paraṃ nānussarati.
230
+
231
+ So evamāha—  “ye kho te bhonto devā na manopadosikā te nātivelaṃ aññamaññaṃ upanijjhāyanti. Te nātivelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni nappadūsenti. Te aññamaññaṃ appaduṭṭhacittā akilantakāyā akilantacittā. Te devā tamhā kāyā na cavanti, niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassanti. Ye pana mayaṃ ahumhā manopadosikā, te mayaṃ ativelaṃ aññamaññaṃ upanijjhāyimhā. Te mayaṃ ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni padūsimhā. Te mayaṃ aññamaññaṃ paduṭṭhacittā kilantakāyā kilantacittā. Evaṃ mayaṃ tamhā kāyā cutā, aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatā”ti. Evaṃvihitakaṃ no tumhe āyasmanto manopadosikaṃ ācariyakaṃ aggaññaṃ paññapethā’ti. Te evamāhaṃsu—  ‘evaṃ kho no, āvuso gotama, sutaṃ, yathevāyasmā gotamo āhā’ti.
232
+
233
+ Aggaññañcāhaṃ, bhaggava, pajānāmi…pe…  yadabhijānaṃ tathāgato no anayaṃ āpajjati.
234
+
235
+ Santi, bhaggava, eke samaṇabrāhmaṇā adhiccasamuppannaṃ ācariyakaṃ aggaññaṃ paññapenti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi—  ‘saccaṃ kira tumhe āyasmanto adhiccasamuppannaṃ ācariyakaṃ aggaññaṃ paññapethā’ti? Te ca me evaṃ puṭṭhā ‘āmo’ti paṭijānanti. Tyāhaṃ evaṃ vadāmi—  ‘kathaṃvihitakaṃ pana tumhe āyasmanto adhiccasamuppannaṃ ācariyakaṃ aggaññaṃ paññapethā’ti? Te mayā puṭṭhā na sampāyanti, asampāyantā mamaññeva paṭipucchanti. Tesāhaṃ puṭṭho byākaromi— 
236
+
237
+ ‘Santāvuso, asaññasattā nāma devā. Saññuppādā ca pana te devā tamhā kāyā cavanti.
238
+
239
+ Ṭhānaṃ kho panetaṃ, āvuso, vijjati. Yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte taṃ saññuppādaṃ anussarati, tato paraṃ nānussarati’.
240
+
241
+ So evamāha—  ‘adhiccasamuppanno attā ca loko ca. Taṃ kissa hetu? Ahañhi pubbe nāhosiṃ, somhi etarahi ahutvā santatāya pariṇato’ti. ‘Evaṃvihitakaṃ no tumhe āyasmanto adhiccasamuppannaṃ ācariyakaṃ aggaññaṃ paññapethā’ti? Te evamāhaṃsu—  ‘evaṃ kho no, āvuso gotama, sutaṃ yathevāyasmā gotamo āhā’ti.
242
+
243
+ Aggaññañcāhaṃ, bhaggava, pajānāmi tañca pajānāmi, tato ca uttaritaraṃ pajānāmi, tañca pajānaṃ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā. Yadabhijānaṃ tathāgato no anayaṃ āpajjati.
244
+
245
+ Evaṃvādiṃ kho maṃ, bhaggava, evamakkhāyiṃ eke samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti—  ‘viparīto samaṇo gotamo bhikkhavo ca. Samaṇo gotamo evamāha—  yasmiṃ samaye subhaṃ vimokkhaṃ upasampajja viharati, sabbaṃ tasmiṃ samaye asubhantveva pajānātī’ti. Na kho panāhaṃ, bhaggava, evaṃ vadāmi—  ‘yasmiṃ samaye subhaṃ vimokkhaṃ upasampajja viharati, sabbaṃ tasmiṃ samaye asubhantveva pajānātī’ti. Evañca khvāhaṃ, bhaggava, vadāmi—  ‘yasmiṃ samaye subhaṃ vimokkhaṃ upasampajja viharati, subhantveva tasmiṃ samaye pajānātī’”ti.
246
+
247
+ “Te ca, bhante, viparītā, ye bhagavantaṃ viparītato dahanti bhikkhavo ca. Evaṃpasanno ahaṃ, bhante, bhagavati. Pahoti me bhagavā tathā dhammaṃ desetuṃ, yathā ahaṃ subhaṃ vimokkhaṃ upasampajja vihareyyan”ti.
248
+
249
+ “Dukkaraṃ kho etaṃ, bhaggava, tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatrācariyakena subhaṃ vimokkhaṃ upasampajja viharituṃ. Iṅgha tvaṃ, bhaggava, yo ca te ayaṃ mayi pasādo, tameva tvaṃ sādhukamanurakkhā”ti. “Sace taṃ, bhante, mayā dukkaraṃ aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatrācariyakena subhaṃ vimokkhaṃ upasampajja viharituṃ. Yo ca me ayaṃ, bhante, bhagavati pasādo, tamevāhaṃ sādhukamanurakkhissāmī”ti.
250
+
251
+ Idamavoca bhagavā. Attamano bhaggavagotto paribbājako bhagavato bhāsitaṃ abhinandīti.
252
+
253
+ Pāthikasuttaṃ niṭṭhitaṃ paṭhamaṃ.
@@ -0,0 +1,251 @@
1
+ ---
2
+ :index: '5'
3
+ :title: Sampasādanīyasutta
4
+ ---
5
+ ## Sāriputtasīhanāda
6
+
7
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā nāḷandāyaṃ viharati pāvārikambavane. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca—  “evaṃpasanno ahaṃ, bhante, bhagavati, na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṃ sambodhiyan”ti.
8
+
9
+ Sampasādanīyasutta
10
+ Sāriputtasīhanāda
11
+
12
+ “Uḷārā kho te ayaṃ, sāriputta, āsabhī vācā bhāsitā, ekaṃso gahito, sīhanādo nadito—  ‘evaṃpasanno ahaṃ, bhante, bhagavati; na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṃ sambodhiyan’ti. Kiṃ te, sāriputta, ye te ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā—  ‘evaṃsīlā te bhagavanto ahesuṃ itipi, evaṃdhammā te bhagavanto ahesuṃ itipi, evaṃpaññā te bhagavanto ahesuṃ itipi, evaṃvihārī te bhagavanto ahesuṃ itipi, evaṃvimuttā te bhagavanto ahesuṃ itipī’”ti? “No hetaṃ, bhante”.
13
+
14
+ Sampasādanīyasutta
15
+ Sāriputtasīhanāda
16
+
17
+ “Kiṃ pana te, sāriputta, ye te bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā—  ‘evaṃsīlā te bhagavanto bhavissanti itipi, evaṃdhammā…  evaṃpaññā…  evaṃvihārī…  evaṃvimuttā te bhagavanto bhavissanti itipī’”ti? “No hetaṃ, bhante”.
18
+
19
+ Sampasādanīyasutta
20
+ Sāriputtasīhanāda
21
+
22
+ “Kiṃ pana te, sāriputta, ahaṃ etarahi arahaṃ sammāsambuddho cetasā ceto paricca vidito—  ‘evaṃsīlo bhagavā itipi, evaṃdhammo…  evaṃpañño…  evaṃvihārī…  evaṃvimutto bhagavā itipī’”ti? “No hetaṃ, bhante”.
23
+
24
+ Sampasādanīyasutta
25
+ Sāriputtasīhanāda
26
+
27
+ “Ettha ca hi te, sāriputta, atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṃ natthi. Atha kiṃ carahi te ayaṃ, sāriputta, uḷārā āsabhī vācā bhāsitā, ekaṃso gahito, sīhanādo nadito—  ‘evaṃpasanno ahaṃ, bhante, bhagavati, na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṃ sambodhiyan’”ti?
28
+
29
+ Sampasādanīyasutta
30
+ Sāriputtasīhanāda
31
+
32
+ “Na kho me, bhante, atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṃ atthi. Api ca me dhammanvayo vidito. Seyyathāpi, bhante, rañño paccantimaṃ nagaraṃ daḷhuddhāpaṃ daḷhapākāratoraṇaṃ ekadvāraṃ. Tatrassa dovāriko paṇḍito byatto medhāvī aññātānaṃ nivāretā, ñātānaṃ pavesetā. So tassa nagarassa samantā anupariyāyapathaṃ anukkamamāno na passeyya pākārasandhiṃ vā pākāravivaraṃ vā antamaso biḷāranikkhamanamattampi. Tassa evamassa—  ‘ye kho keci oḷārikā pāṇā imaṃ nagaraṃ pavisanti vā nikkhamanti vā, sabbe te imināva dvārena pavisanti vā nikkhamanti vā’ti. Evameva kho me, bhante, dhammanvayo vidito. Ye te, bhante, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, sabbe te bhagavanto pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu suppatiṭṭhitacittā, satta sambojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambujjhiṃsu. Yepi te, bhante, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, sabbe te bhagavanto pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu suppatiṭṭhitacittā, satta sambojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambujjhissanti. Bhagavāpi, bhante, etarahi arahaṃ sammāsambuddho pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu suppatiṭṭhitacitto satta sambojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddho.
33
+
34
+ Sampasādanīyasutta
35
+ Sāriputtasīhanāda
36
+
37
+ Idhāhaṃ, bhante, yena bhagavā tenupasaṅkamiṃ dhammassavanāya. Tassa me, bhante, bhagavā dhammaṃ deseti uttaruttaraṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ. Yathā yathā me, bhante, bhagavā dhammaṃ desesi uttaruttaraṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ tathā tathāhaṃ tasmiṃ dhamme abhiññā idhekaccaṃ dhammaṃ dhammesu niṭṭhamagamaṃ; satthari pasīdiṃ—  ‘sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno sāvakasaṃgho’ti.
38
+
39
+ ### Kusaladhammadesanā
40
+
41
+ Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti kusalesu dhammesu. Tatrime kusalā dhammā seyyathidaṃ—  cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo. Idha, bhante, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Etadānuttariyaṃ, bhante, kusalesu dhammesu. Taṃ bhagavā asesamabhijānāti, taṃ bhagavato asesamabhijānato uttari abhiññeyyaṃ natthi, yadabhijānaṃ añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro assa, yadidaṃ kusalesu dhammesu.
42
+
43
+ ### Āyatanapaṇṇattidesanā
44
+
45
+ Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti āyatanapaṇṇattīsu. Chayimāni, bhante, ajjhattikabāhirāni āyatanāni. Cakkhuñceva rūpā ca, sotañceva saddā ca, ghānañceva gandhā ca, jivhā ceva rasā ca, kāyo ceva phoṭṭhabbā ca, mano ceva dhammā ca. Etadānuttariyaṃ, bhante, āyatanapaṇṇattīsu. Taṃ bhagavā asesamabhijānāti, taṃ bhagavato asesamabhijānato uttari abhiññeyyaṃ natthi, yadabhijānaṃ añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro assa yadidaṃ āyatanapaṇṇattīsu.
46
+
47
+ ### Gabbhāvakkantidesanā
48
+
49
+ Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti gabbhāvakkantīsu. Catasso imā, bhante, gabbhāvakkantiyo. Idha, bhante, ekacco asampajāno mātukucchiṃ okkamati; asampajāno mātukucchismiṃ ṭhāti; asampajāno mātukucchimhā nikkhamati. Ayaṃ paṭhamā gabbhāvakkanti.
50
+
51
+ Puna caparaṃ, bhante, idhekacco sampajāno mātukucchiṃ okkamati; asampajāno mātukucchismiṃ ṭhāti; asampajāno mātukucchimhā nikkhamati. Ayaṃ dutiyā gabbhāvakkanti.
52
+
53
+ Puna caparaṃ, bhante, idhekacco sampajāno mātukucchiṃ okkamati; sampajāno mātukucchismiṃ ṭhāti; asampajāno mātukucchimhā nikkhamati. Ayaṃ tatiyā gabbhāvakkanti.
54
+
55
+ Puna caparaṃ, bhante, idhekacco sampajāno mātukucchiṃ okkamati; sampajāno mātukucchismiṃ ṭhāti; sampajāno mātukucchimhā nikkhamati. Ayaṃ catutthā gabbhāvakkanti. Etadānuttariyaṃ, bhante, gabbhāvakkantīsu.
56
+
57
+ ### Ādesanavidhādesanā
58
+
59
+ Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti ādesanavidhāsu. Catasso imā, bhante, ādesanavidhā. Idha, bhante, ekacco nimittena ādisati—  ‘evampi te mano, itthampi te mano, itipi te cittan’ti. So bahuñcepi ādisati, tatheva taṃ hoti, no aññathā. Ayaṃ paṭhamā ādesanavidhā.
60
+
61
+ Puna caparaṃ, bhante, idhekacco na heva kho nimittena ādisati. Api ca kho manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati—  ‘evampi te mano, itthampi te mano, itipi te cittan’ti. So bahuñcepi ādisati, tatheva taṃ hoti, no aññathā. Ayaṃ dutiyā ādesanavidhā.
62
+
63
+ Puna caparaṃ, bhante, idhekacco na heva kho nimittena ādisati, nāpi manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati. Api ca kho vitakkayato vicārayato vitakkavipphārasaddaṃ sutvā ādisati—  ‘evampi te mano, itthampi te mano, itipi te cittan’ti. So bahuñcepi ādisati, tatheva taṃ hoti, no aññathā. Ayaṃ tatiyā ādesanavidhā.
64
+
65
+ Puna caparaṃ, bhante, idhekacco na heva kho nimittena ādisati, nāpi manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati, nāpi vitakkayato vicārayato vitakkavipphārasaddaṃ sutvā ādisati. Api ca kho avitakkaṃ avicāraṃ samādhiṃ samāpannassa cetasā ceto paricca pajānāti—  ‘yathā imassa bhoto manosaṅkhārā paṇihitā. Tathā imassa cittassa anantarā imaṃ nāma vitakkaṃ vitakkessatī’ti. So bahuñcepi ādisati, tatheva taṃ hoti, no aññathā. Ayaṃ catutthā ādesanavidhā. Etadānuttariyaṃ, bhante, ādesanavidhāsu.
66
+
67
+ ### Dassanasamāpattidesanā
68
+
69
+ Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti dassanasamāpattīsu. Catasso imā, bhante, dassanasamāpattiyo. Idha, bhante, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati—  ‘atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghānikā lasikā muttan’ti. Ayaṃ paṭhamā dassanasamāpatti.
70
+
71
+ Puna caparaṃ, bhante, idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya…pe…  tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati—  ‘atthi imasmiṃ kāye kesā lomā…pe…  lasikā muttan’ti. Atikkamma ca purisassa chavimaṃsalohitaṃ aṭṭhiṃ paccavekkhati. Ayaṃ dutiyā dassanasamāpatti.
72
+
73
+ Puna caparaṃ, bhante, idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya…pe…  tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati—  ‘atthi imasmiṃ kāye kesā lomā…pe…  lasikā muttan’ti. Atikkamma ca purisassa chavimaṃsalohitaṃ aṭṭhiṃ paccavekkhati. Purisassa ca viññāṇasotaṃ pajānāti, ubhayato abbocchinnaṃ idha loke patiṭṭhitañca paraloke patiṭṭhitañca. Ayaṃ tatiyā dassanasamāpatti.
74
+
75
+ Puna caparaṃ, bhante, idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya…pe…  tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati—  ‘atthi imasmiṃ kāye kesā lomā…pe…  lasikā muttan’ti. Atikkamma ca purisassa chavimaṃsalohitaṃ aṭṭhiṃ paccavekkhati. Purisassa ca viññāṇasotaṃ pajānāti, ubhayato abbocchinnaṃ idha loke appatiṭṭhitañca paraloke appatiṭṭhitañca. Ayaṃ catutthā dassanasamāpatti. Etadānuttariyaṃ, bhante, dassanasamāpattīsu.
76
+
77
+ ### Puggalapaṇṇattidesanā
78
+
79
+ Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti puggalapaṇṇattīsu. Sattime, bhante, puggalā. Ubhatobhāgavimutto paññāvimutto kāyasakkhi diṭṭhippatto saddhāvimutto dhammānusārī saddhānusārī. Etadānuttariyaṃ, bhante, puggalapaṇṇattīsu.
80
+
81
+ ### Padhānadesanā
82
+
83
+ Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti padhānesu. Sattime, bhante, sambojjhaṅgā satisambojjhaṅgo dhammavicayasambojjhaṅgo vīriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekkhāsambojjhaṅgo. Etadānuttariyaṃ, bhante, padhānesu.
84
+
85
+ ### Paṭipadādesanā
86
+
87
+ Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti paṭipadāsu. Catasso imā, bhante, paṭipadā dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññāti. Tatra, bhante, yāyaṃ paṭipadā dukkhā dandhābhiññā, ayaṃ, bhante, paṭipadā ubhayeneva hīnā akkhāyati dukkhattā ca dandhattā ca. Tatra, bhante, yāyaṃ paṭipadā dukkhā khippābhiññā, ayaṃ pana, bhante, paṭipadā dukkhattā hīnā akkhāyati. Tatra, bhante, yāyaṃ paṭipadā sukhā dandhābhiññā, ayaṃ pana, bhante, paṭipadā dandhattā hīnā akkhāyati. Tatra, bhante, yāyaṃ paṭipadā sukhā khippābhiññā, ayaṃ pana, bhante, paṭipadā ubhayeneva paṇītā akkhāyati sukhattā ca khippattā ca. Etadānuttariyaṃ, bhante, paṭipadāsu.
88
+
89
+ ### Bhassasamācārādidesanā
90
+
91
+ Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti bhassasamācāre. Idha, bhante, ekacco na ceva musāvādupasañhitaṃ vācaṃ bhāsati na ca vebhūtiyaṃ na ca pesuṇiyaṃ na ca sārambhajaṃ jayāpekkho; mantā mantā ca vācaṃ bhāsati nidhānavatiṃ kālena. Etadānuttariyaṃ, bhante, bhassasamācāre.
92
+
93
+ Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti purisasīlasamācāre. Idha, bhante, ekacco sacco cassa saddho ca, na ca kuhako, na ca lapako, na ca nemittiko, na ca nippesiko, na ca lābhena lābhaṃ nijigīsanako, indriyesu guttadvāro, bhojane mattaññū, samakārī, jāgariyānuyogamanuyutto, atandito, āraddhavīriyo, jhāyī, satimā, kalyāṇapaṭibhāno, gatimā, dhitimā, matimā, na ca kāmesu giddho, sato ca nipako ca. Etadānuttariyaṃ, bhante, purisasīlasamācāre.
94
+
95
+ ### Anusāsanavidhādesanā
96
+
97
+ Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti anusāsanavidhāsu. Catasso imā, bhante, anusāsanavidhā—  jānāti, bhante, bhagavā aparaṃ puggalaṃ paccattaṃ yonisomanasikārā ‘ayaṃ puggalo yathānusiṭṭhaṃ tathā paṭipajjamāno tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno bhavissati avinipātadhammo niyato sambodhiparāyaṇo’ti. Jānāti, bhante, bhagavā paraṃ puggalaṃ paccattaṃ yonisomanasikārā—  ‘ayaṃ puggalo yathānusiṭṭhaṃ tathā paṭipajjamāno tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī bhavissati, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatī’ti. Jānāti, bhante, bhagavā paraṃ puggalaṃ paccattaṃ yonisomanasikārā—  ‘ayaṃ puggalo yathānusiṭṭhaṃ tathā paṭipajjamāno pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko bhavissati tattha parinibbāyī anāvattidhammo tasmā lokā’ti. Jānāti, bhante, bhagavā paraṃ puggalaṃ paccattaṃ yonisomanasikārā—  ‘ayaṃ puggalo yathānusiṭṭhaṃ tathā paṭipajjamāno āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatī’ti. Etadānuttariyaṃ, bhante, anusāsanavidhāsu.
98
+
99
+ ### Parapuggalavimuttiñāṇadesanā
100
+
101
+ Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti parapuggalavimuttiñāṇe. Jānāti, bhante, bhagavā paraṃ puggalaṃ paccattaṃ yonisomanasikārā—  ‘ayaṃ puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno bhavissati avinipātadhammo niyato sambodhiparāyaṇo’ti. Jānāti, bhante, bhagavā paraṃ puggalaṃ paccattaṃ yonisomanasikārā—  ‘ayaṃ puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī bhavissati, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatī’ti. Jānāti, bhante, bhagavā paraṃ puggalaṃ paccattaṃ yonisomanasikārā—  ‘ayaṃ puggalo pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko bhavissati tattha parinibbāyī anāvattidhammo tasmā lokā’ti. Jānāti, bhante, bhagavā paraṃ puggalaṃ paccattaṃ yonisomanasikārā—  ‘ayaṃ puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatī’ti. Etadānuttariyaṃ, bhante, parapuggalavimuttiñāṇe.
102
+
103
+ ### Sassatavādadesanā
104
+
105
+ Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti sassatavādesu. Tayome, bhante, sassatavādā. Idha, bhante, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya…pe…  tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathidaṃ—  ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekānipi jātisatāni anekānipi jātisahassāni anekānipi jātisatasahassāni, ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. So evamāha—  ‘atītampāhaṃ addhānaṃ jānāmi—  saṃvaṭṭi vā loko vivaṭṭi vāti. Anāgataṃpāhaṃ addhānaṃ jānāmi—  saṃvaṭṭissati vā loko vivaṭṭissati vāti. Sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. Te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisaman’ti. Ayaṃ paṭhamo sassatavādo.
106
+
107
+ Puna caparaṃ, bhante, idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya…pe…  tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathidaṃ—  ekampi saṃvaṭṭavivaṭṭaṃ dvepi saṃvaṭṭavivaṭṭāni tīṇipi saṃvaṭṭavivaṭṭāni cattāripi saṃvaṭṭavivaṭṭāni pañcapi saṃvaṭṭavivaṭṭāni dasapi saṃvaṭṭavivaṭṭāni, ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. So evamāha—  ‘atītampāhaṃ addhānaṃ jānāmi saṃvaṭṭi vā loko vivaṭṭi vāti. Anāgataṃpāhaṃ addhānaṃ jānāmi saṃvaṭṭissati vā loko vivaṭṭissati vāti. Sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. Te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisaman’ti. Ayaṃ dutiyo sassatavādo.
108
+
109
+ Puna caparaṃ, bhante, idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya…pe…  tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathidaṃ—  dasapi saṃvaṭṭavivaṭṭāni vīsampi saṃvaṭṭavivaṭṭāni tiṃsampi saṃvaṭṭavivaṭṭāni cattālīsampi saṃvaṭṭavivaṭṭāni, ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. So evamāha—  ‘atītampāhaṃ addhānaṃ jānāmi saṃvaṭṭipi loko vivaṭṭipīti; anāgataṃpāhaṃ addhānaṃ jānāmi saṃvaṭṭissatipi loko vivaṭṭissatipīti. Sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. Te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisaman’ti. Ayaṃ tatiyo sassatavādo, etadānuttariyaṃ, bhante, sassatavādesu.
110
+
111
+ ### Pubbenivāsānussatiñāṇadesanā
112
+
113
+ Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti pubbenivāsānussatiñāṇe. Idha, bhante, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya…pe…  tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathidaṃ—  ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Santi, bhante, devā, yesaṃ na sakkā gaṇanāya vā saṅkhānena vā āyu saṅkhātuṃ. Api ca yasmiṃ yasmiṃ attabhāve abhinivuṭṭhapubbo hoti yadi vā rūpīsu yadi vā arūpīsu yadi vā saññīsu yadi vā asaññīsu yadi vā nevasaññīnāsaññīsu. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Etadānuttariyaṃ, bhante, pubbenivāsānussatiñāṇe.
114
+
115
+ ### Cutūpapātañāṇadesanā
116
+
117
+ Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti sattānaṃ cutūpapātañāṇe. Idha, bhante, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya…pe…  tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti—  ‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Etadānuttariyaṃ, bhante, sattānaṃ cutūpapātañāṇe.
118
+
119
+ ### Iddhividhadesanā
120
+
121
+ Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti iddhividhāsu. Dvemā, bhante, iddhividhāyo—  atthi, bhante, iddhi sāsavā saupadhikā, ‘no ariyā’ti vuccati. Atthi, bhante, iddhi anāsavā anupadhikā ‘ariyā’ti vuccati. Katamā ca, bhante, iddhi sāsavā saupadhikā, ‘no ariyā’ti vuccati? Idha, bhante, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya…pe…  tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte anekavihitaṃ iddhividhaṃ paccanubhoti—  ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti; āvibhāvaṃ tirobhāvaṃ tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake; udakepi abhijjamāne gacchati seyyathāpi pathaviyaṃ; ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati; yāva brahmalokāpi kāyena vasaṃ vatteti. Ayaṃ, bhante, iddhi sāsavā saupadhikā, ‘no ariyā’ti vuccati.
122
+
123
+ Katamā pana, bhante, iddhi anāsavā anupadhikā, ‘ariyā’ti vuccati? Idha, bhante, bhikkhu sace ākaṅkhati—  ‘paṭikūle appaṭikūlasaññī vihareyyan’ti, appaṭikūlasaññī tattha viharati. Sace ākaṅkhati—  ‘appaṭikūle paṭikūlasaññī vihareyyan’ti, paṭikūlasaññī tattha viharati. Sace ākaṅkhati—  ‘paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyyan’ti, appaṭikūlasaññī tattha viharati. Sace ākaṅkhati—  ‘paṭikūle ca appaṭikūle ca paṭikūlasaññī vihareyyan’ti, paṭikūlasaññī tattha viharati. Sace ākaṅkhati—  ‘paṭikūlañca appaṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno’ti, upekkhako tattha viharati sato sampajāno. Ayaṃ, bhante, iddhi anāsavā anupadhikā ‘ariyā’ti vuccati. Etadānuttariyaṃ, bhante, iddhividhāsu. Taṃ bhagavā asesamabhijānāti, taṃ bhagavato asesamabhijānato uttari abhiññeyyaṃ natthi, yadabhijānaṃ añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro assa yadidaṃ iddhividhāsu.
124
+
125
+ ### Aññathāsatthuguṇadassana
126
+
127
+ Yaṃ taṃ, bhante, saddhena kulaputtena pattabbaṃ āraddhavīriyena thāmavatā purisathāmena purisavīriyena purisaparakkamena purisadhorayhena, anuppattaṃ taṃ bhagavatā. Na ca, bhante, bhagavā kāmesu kāmasukhallikānuyogamanuyutto hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, na ca attakilamathānuyogamanuyutto dukkhaṃ anariyaṃ anatthasaṃhitaṃ. Catunnañca bhagavā jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī.
128
+
129
+ ### Anuyogadānappakāra
130
+
131
+ Sace maṃ, bhante, evaṃ puccheyya—  ‘kiṃ nu kho, āvuso sāriputta, ahesuṃ atītamaddhānaṃ aññe samaṇā vā brāhmaṇā vā bhagavatā bhiyyobhiññatarā sambodhiyan’ti, evaṃ puṭṭho ahaṃ, bhante, ‘no’ti vadeyyaṃ. ‘Kiṃ panāvuso sāriputta, bhavissanti anāgatamaddhānaṃ aññe samaṇā vā brāhmaṇā vā bhagavatā bhiyyobhiññatarā sambodhiyan’ti, evaṃ puṭṭho ahaṃ, bhante, ‘no’ti vadeyyaṃ. ‘Kiṃ panāvuso sāriputta, atthetarahi añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro sambodhiyan’ti, evaṃ puṭṭho ahaṃ, bhante, ‘no’ti vadeyyaṃ.
132
+
133
+ Sace pana maṃ, bhante, evaṃ puccheyya—  ‘kiṃ nu kho, āvuso sāriputta, ahesuṃ atītamaddhānaṃ aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā sambodhiyan’ti, evaṃ puṭṭho ahaṃ, bhante, ‘evan’ti vadeyyaṃ. ‘Kiṃ panāvuso sāriputta, bhavissanti anāgatamaddhānaṃ aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā sambodhiyan’ti, evaṃ puṭṭho ahaṃ, bhante, ‘evan’ti vadeyyaṃ. ‘Kiṃ panāvuso sāriputta, atthetarahi aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā sambodhiyan’ti, evaṃ puṭṭho ahaṃ, bhante, ‘no’ti vadeyyaṃ.
134
+
135
+ Sace pana maṃ, bhante, evaṃ puccheyya—  ‘kiṃ panāyasmā sāriputto ekaccaṃ abbhanujānāti, ekaccaṃ na abbhanujānātī’ti, evaṃ puṭṭho ahaṃ, bhante, evaṃ byākareyyaṃ—  ‘sammukhā metaṃ, āvuso, bhagavato sutaṃ, sammukhā paṭiggahitaṃ—  “ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā mayā samasamā sambodhiyan”ti. Sammukhā metaṃ, āvuso, bhagavato sutaṃ, sammukhā paṭiggahitaṃ—  “bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā mayā samasamā sambodhiyan”ti. Sammukhā metaṃ, āvuso, bhagavato sutaṃ sammukhā paṭiggahitaṃ—  “aṭṭhānametaṃ anavakāso yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjatī”’ti.
136
+
137
+ Kaccāhaṃ, bhante, evaṃ puṭṭho evaṃ byākaramāno vuttavādī ceva bhagavato homi, na ca bhagavantaṃ abhūtena abbhācikkhāmi, dhammassa cānudhammaṃ byākaromi, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī”ti?
138
+
139
+ “Taggha tvaṃ, sāriputta, evaṃ puṭṭho evaṃ byākaramāno vuttavādī ceva me hosi, na ca maṃ abhūtena abbhācikkhasi, dhammassa cānudhammaṃ byākarosi, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī”ti.
140
+
141
+ ## Kusaladhammadesanā
142
+
143
+ Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti kusalesu dhammesu. Tatrime kusalā dhammā seyyathidaṃ—  cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo. Idha, bhante, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Etadānuttariyaṃ, bhante, kusalesu dhammesu. Taṃ bhagavā asesamabhijānāti, taṃ bhagavato asesamabhijānato uttari abhiññeyyaṃ natthi, yadabhijānaṃ añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro assa, yadidaṃ kusalesu dhammesu.
144
+
145
+ ## Āyatanapaṇṇattidesanā
146
+
147
+ Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti āyatanapaṇṇattīsu. Chayimāni, bhante, ajjhattikabāhirāni āyatanāni. Cakkhuñceva rūpā ca, sotañceva saddā ca, ghānañceva gandhā ca, jivhā ceva rasā ca, kāyo ceva phoṭṭhabbā ca, mano ceva dhammā ca. Etadānuttariyaṃ, bhante, āyatanapaṇṇattīsu. Taṃ bhagavā asesamabhijānāti, taṃ bhagavato asesamabhijānato uttari abhiññeyyaṃ natthi, yadabhijānaṃ añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro assa yadidaṃ āyatanapaṇṇattīsu.
148
+
149
+ ## Gabbhāvakkantidesanā
150
+
151
+ Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti gabbhāvakkantīsu. Catasso imā, bhante, gabbhāvakkantiyo. Idha, bhante, ekacco asampajāno mātukucchiṃ okkamati; asampajāno mātukucchismiṃ ṭhāti; asampajāno mātukucchimhā nikkhamati. Ayaṃ paṭhamā gabbhāvakkanti.
152
+
153
+ Puna caparaṃ, bhante, idhekacco sampajāno mātukucchiṃ okkamati; asampajāno mātukucchismiṃ ṭhāti; asampajāno mātukucchimhā nikkhamati. Ayaṃ dutiyā gabbhāvakkanti.
154
+
155
+ Puna caparaṃ, bhante, idhekacco sampajāno mātukucchiṃ okkamati; sampajāno mātukucchismiṃ ṭhāti; asampajāno mātukucchimhā nikkhamati. Ayaṃ tatiyā gabbhāvakkanti.
156
+
157
+ Puna caparaṃ, bhante, idhekacco sampajāno mātukucchiṃ okkamati; sampajāno mātukucchismiṃ ṭhāti; sampajāno mātukucchimhā nikkhamati. Ayaṃ catutthā gabbhāvakkanti. Etadānuttariyaṃ, bhante, gabbhāvakkantīsu.
158
+
159
+ ## Ādesanavidhādesanā
160
+
161
+ Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti ādesanavidhāsu. Catasso imā, bhante, ādesanavidhā. Idha, bhante, ekacco nimittena ādisati—  ‘evampi te mano, itthampi te mano, itipi te cittan’ti. So bahuñcepi ādisati, tatheva taṃ hoti, no aññathā. Ayaṃ paṭhamā ādesanavidhā.
162
+
163
+ Puna caparaṃ, bhante, idhekacco na heva kho nimittena ādisati. Api ca kho manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati—  ‘evampi te mano, itthampi te mano, itipi te cittan’ti. So bahuñcepi ādisati, tatheva taṃ hoti, no aññathā. Ayaṃ dutiyā ādesanavidhā.
164
+
165
+ Puna caparaṃ, bhante, idhekacco na heva kho nimittena ādisati, nāpi manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati. Api ca kho vitakkayato vicārayato vitakkavipphārasaddaṃ sutvā ādisati—  ‘evampi te mano, itthampi te mano, itipi te cittan’ti. So bahuñcepi ādisati, tatheva taṃ hoti, no aññathā. Ayaṃ tatiyā ādesanavidhā.
166
+
167
+ Puna caparaṃ, bhante, idhekacco na heva kho nimittena ādisati, nāpi manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati, nāpi vitakkayato vicārayato vitakkavipphārasaddaṃ sutvā ādisati. Api ca kho avitakkaṃ avicāraṃ samādhiṃ samāpannassa cetasā ceto paricca pajānāti—  ‘yathā imassa bhoto manosaṅkhārā paṇihitā. Tathā imassa cittassa anantarā imaṃ nāma vitakkaṃ vitakkessatī’ti. So bahuñcepi ādisati, tatheva taṃ hoti, no aññathā. Ayaṃ catutthā ādesanavidhā. Etadānuttariyaṃ, bhante, ādesanavidhāsu.
168
+
169
+ ## Dassanasamāpattidesanā
170
+
171
+ Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti dassanasamāpattīsu. Catasso imā, bhante, dassanasamāpattiyo. Idha, bhante, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati—  ‘atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghānikā lasikā muttan’ti. Ayaṃ paṭhamā dassanasamāpatti.
172
+
173
+ Puna caparaṃ, bhante, idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya…pe…  tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati—  ‘atthi imasmiṃ kāye kesā lomā…pe…  lasikā muttan’ti. Atikkamma ca purisassa chavimaṃsalohitaṃ aṭṭhiṃ paccavekkhati. Ayaṃ dutiyā dassanasamāpatti.
174
+
175
+ Puna caparaṃ, bhante, idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya…pe…  tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati—  ‘atthi imasmiṃ kāye kesā lomā…pe…  lasikā muttan’ti. Atikkamma ca purisassa chavimaṃsalohitaṃ aṭṭhiṃ paccavekkhati. Purisassa ca viññāṇasotaṃ pajānāti, ubhayato abbocchinnaṃ idha loke patiṭṭhitañca paraloke patiṭṭhitañca. Ayaṃ tatiyā dassanasamāpatti.
176
+
177
+ Puna caparaṃ, bhante, idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya…pe…  tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati—  ‘atthi imasmiṃ kāye kesā lomā…pe…  lasikā muttan’ti. Atikkamma ca purisassa chavimaṃsalohitaṃ aṭṭhiṃ paccavekkhati. Purisassa ca viññāṇasotaṃ pajānāti, ubhayato abbocchinnaṃ idha loke appatiṭṭhitañca paraloke appatiṭṭhitañca. Ayaṃ catutthā dassanasamāpatti. Etadānuttariyaṃ, bhante, dassanasamāpattīsu.
178
+
179
+ ## Puggalapaṇṇattidesanā
180
+
181
+ Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti puggalapaṇṇattīsu. Sattime, bhante, puggalā. Ubhatobhāgavimutto paññāvimutto kāyasakkhi diṭṭhippatto saddhāvimutto dhammānusārī saddhānusārī. Etadānuttariyaṃ, bhante, puggalapaṇṇattīsu.
182
+
183
+ ## Padhānadesanā
184
+
185
+ Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti padhānesu. Sattime, bhante, sambojjhaṅgā satisambojjhaṅgo dhammavicayasambojjhaṅgo vīriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekkhāsambojjhaṅgo. Etadānuttariyaṃ, bhante, padhānesu.
186
+
187
+ ## Paṭipadādesanā
188
+
189
+ Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti paṭipadāsu. Catasso imā, bhante, paṭipadā dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññāti. Tatra, bhante, yāyaṃ paṭipadā dukkhā dandhābhiññā, ayaṃ, bhante, paṭipadā ubhayeneva hīnā akkhāyati dukkhattā ca dandhattā ca. Tatra, bhante, yāyaṃ paṭipadā dukkhā khippābhiññā, ayaṃ pana, bhante, paṭipadā dukkhattā hīnā akkhāyati. Tatra, bhante, yāyaṃ paṭipadā sukhā dandhābhiññā, ayaṃ pana, bhante, paṭipadā dandhattā hīnā akkhāyati. Tatra, bhante, yāyaṃ paṭipadā sukhā khippābhiññā, ayaṃ pana, bhante, paṭipadā ubhayeneva paṇītā akkhāyati sukhattā ca khippattā ca. Etadānuttariyaṃ, bhante, paṭipadāsu.
190
+
191
+ ## Bhassasamācārādidesanā
192
+
193
+ Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti bhassasamācāre. Idha, bhante, ekacco na ceva musāvādupasañhitaṃ vācaṃ bhāsati na ca vebhūtiyaṃ na ca pesuṇiyaṃ na ca sārambhajaṃ jayāpekkho; mantā mantā ca vācaṃ bhāsati nidhānavatiṃ kālena. Etadānuttariyaṃ, bhante, bhassasamācāre.
194
+
195
+ Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti purisasīlasamācāre. Idha, bhante, ekacco sacco cassa saddho ca, na ca kuhako, na ca lapako, na ca nemittiko, na ca nippesiko, na ca lābhena lābhaṃ nijigīsanako, indriyesu guttadvāro, bhojane mattaññū, samakārī, jāgariyānuyogamanuyutto, atandito, āraddhavīriyo, jhāyī, satimā, kalyāṇapaṭibhāno, gatimā, dhitimā, matimā, na ca kāmesu giddho, sato ca nipako ca. Etadānuttariyaṃ, bhante, purisasīlasamācāre.
196
+
197
+ ## Anusāsanavidhādesanā
198
+
199
+ Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti anusāsanavidhāsu. Catasso imā, bhante, anusāsanavidhā—  jānāti, bhante, bhagavā aparaṃ puggalaṃ paccattaṃ yonisomanasikārā ‘ayaṃ puggalo yathānusiṭṭhaṃ tathā paṭipajjamāno tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno bhavissati avinipātadhammo niyato sambodhiparāyaṇo’ti. Jānāti, bhante, bhagavā paraṃ puggalaṃ paccattaṃ yonisomanasikārā—  ‘ayaṃ puggalo yathānusiṭṭhaṃ tathā paṭipajjamāno tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī bhavissati, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatī’ti. Jānāti, bhante, bhagavā paraṃ puggalaṃ paccattaṃ yonisomanasikārā—  ‘ayaṃ puggalo yathānusiṭṭhaṃ tathā paṭipajjamāno pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko bhavissati tattha parinibbāyī anāvattidhammo tasmā lokā’ti. Jānāti, bhante, bhagavā paraṃ puggalaṃ paccattaṃ yonisomanasikārā—  ‘ayaṃ puggalo yathānusiṭṭhaṃ tathā paṭipajjamāno āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatī’ti. Etadānuttariyaṃ, bhante, anusāsanavidhāsu.
200
+
201
+ ## Parapuggalavimuttiñāṇadesanā
202
+
203
+ Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti parapuggalavimuttiñāṇe. Jānāti, bhante, bhagavā paraṃ puggalaṃ paccattaṃ yonisomanasikārā—  ‘ayaṃ puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno bhavissati avinipātadhammo niyato sambodhiparāyaṇo’ti. Jānāti, bhante, bhagavā paraṃ puggalaṃ paccattaṃ yonisomanasikārā—  ‘ayaṃ puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī bhavissati, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatī’ti. Jānāti, bhante, bhagavā paraṃ puggalaṃ paccattaṃ yonisomanasikārā—  ‘ayaṃ puggalo pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko bhavissati tattha parinibbāyī anāvattidhammo tasmā lokā’ti. Jānāti, bhante, bhagavā paraṃ puggalaṃ paccattaṃ yonisomanasikārā—  ‘ayaṃ puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatī’ti. Etadānuttariyaṃ, bhante, parapuggalavimuttiñāṇe.
204
+
205
+ ## Sassatavādadesanā
206
+
207
+ Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti sassatavādesu. Tayome, bhante, sassatavādā. Idha, bhante, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya…pe…  tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathidaṃ—  ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekānipi jātisatāni anekānipi jātisahassāni anekānipi jātisatasahassāni, ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. So evamāha—  ‘atītampāhaṃ addhānaṃ jānāmi—  saṃvaṭṭi vā loko vivaṭṭi vāti. Anāgataṃpāhaṃ addhānaṃ jānāmi—  saṃvaṭṭissati vā loko vivaṭṭissati vāti. Sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. Te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisaman’ti. Ayaṃ paṭhamo sassatavādo.
208
+
209
+ Puna caparaṃ, bhante, idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya…pe…  tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathidaṃ—  ekampi saṃvaṭṭavivaṭṭaṃ dvepi saṃvaṭṭavivaṭṭāni tīṇipi saṃvaṭṭavivaṭṭāni cattāripi saṃvaṭṭavivaṭṭāni pañcapi saṃvaṭṭavivaṭṭāni dasapi saṃvaṭṭavivaṭṭāni, ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. So evamāha—  ‘atītampāhaṃ addhānaṃ jānāmi saṃvaṭṭi vā loko vivaṭṭi vāti. Anāgataṃpāhaṃ addhānaṃ jānāmi saṃvaṭṭissati vā loko vivaṭṭissati vāti. Sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. Te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisaman’ti. Ayaṃ dutiyo sassatavādo.
210
+
211
+ Puna caparaṃ, bhante, idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya…pe…  tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathidaṃ—  dasapi saṃvaṭṭavivaṭṭāni vīsampi saṃvaṭṭavivaṭṭāni tiṃsampi saṃvaṭṭavivaṭṭāni cattālīsampi saṃvaṭṭavivaṭṭāni, ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. So evamāha—  ‘atītampāhaṃ addhānaṃ jānāmi saṃvaṭṭipi loko vivaṭṭipīti; anāgataṃpāhaṃ addhānaṃ jānāmi saṃvaṭṭissatipi loko vivaṭṭissatipīti. Sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. Te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisaman’ti. Ayaṃ tatiyo sassatavādo, etadānuttariyaṃ, bhante, sassatavādesu.
212
+
213
+ ## Pubbenivāsānussatiñāṇadesanā
214
+
215
+ Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti pubbenivāsānussatiñāṇe. Idha, bhante, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya…pe…  tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathidaṃ—  ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Santi, bhante, devā, yesaṃ na sakkā gaṇanāya vā saṅkhānena vā āyu saṅkhātuṃ. Api ca yasmiṃ yasmiṃ attabhāve abhinivuṭṭhapubbo hoti yadi vā rūpīsu yadi vā arūpīsu yadi vā saññīsu yadi vā asaññīsu yadi vā nevasaññīnāsaññīsu. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Etadānuttariyaṃ, bhante, pubbenivāsānussatiñāṇe.
216
+
217
+ ## Cutūpapātañāṇadesanā
218
+
219
+ Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti sattānaṃ cutūpapātañāṇe. Idha, bhante, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya…pe…  tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti—  ‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Etadānuttariyaṃ, bhante, sattānaṃ cutūpapātañāṇe.
220
+
221
+ ## Iddhividhadesanā
222
+
223
+ Aparaṃ pana, bhante, etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti iddhividhāsu. Dvemā, bhante, iddhividhāyo—  atthi, bhante, iddhi sāsavā saupadhikā, ‘no ariyā’ti vuccati. Atthi, bhante, iddhi anāsavā anupadhikā ‘ariyā’ti vuccati. Katamā ca, bhante, iddhi sāsavā saupadhikā, ‘no ariyā’ti vuccati? Idha, bhante, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya…pe…  tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte anekavihitaṃ iddhividhaṃ paccanubhoti—  ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti; āvibhāvaṃ tirobhāvaṃ tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake; udakepi abhijjamāne gacchati seyyathāpi pathaviyaṃ; ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati; yāva brahmalokāpi kāyena vasaṃ vatteti. Ayaṃ, bhante, iddhi sāsavā saupadhikā, ‘no ariyā’ti vuccati.
224
+
225
+ Katamā pana, bhante, iddhi anāsavā anupadhikā, ‘ariyā’ti vuccati? Idha, bhante, bhikkhu sace ākaṅkhati—  ‘paṭikūle appaṭikūlasaññī vihareyyan’ti, appaṭikūlasaññī tattha viharati. Sace ākaṅkhati—  ‘appaṭikūle paṭikūlasaññī vihareyyan’ti, paṭikūlasaññī tattha viharati. Sace ākaṅkhati—  ‘paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyyan’ti, appaṭikūlasaññī tattha viharati. Sace ākaṅkhati—  ‘paṭikūle ca appaṭikūle ca paṭikūlasaññī vihareyyan’ti, paṭikūlasaññī tattha viharati. Sace ākaṅkhati—  ‘paṭikūlañca appaṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno’ti, upekkhako tattha viharati sato sampajāno. Ayaṃ, bhante, iddhi anāsavā anupadhikā ‘ariyā’ti vuccati. Etadānuttariyaṃ, bhante, iddhividhāsu. Taṃ bhagavā asesamabhijānāti, taṃ bhagavato asesamabhijānato uttari abhiññeyyaṃ natthi, yadabhijānaṃ añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro assa yadidaṃ iddhividhāsu.
226
+
227
+ ## Aññathāsatthuguṇadassana
228
+
229
+ Yaṃ taṃ, bhante, saddhena kulaputtena pattabbaṃ āraddhavīriyena thāmavatā purisathāmena purisavīriyena purisaparakkamena purisadhorayhena, anuppattaṃ taṃ bhagavatā. Na ca, bhante, bhagavā kāmesu kāmasukhallikānuyogamanuyutto hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, na ca attakilamathānuyogamanuyutto dukkhaṃ anariyaṃ anatthasaṃhitaṃ. Catunnañca bhagavā jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī.
230
+
231
+ ## Anuyogadānappakāra
232
+
233
+ Sace maṃ, bhante, evaṃ puccheyya—  ‘kiṃ nu kho, āvuso sāriputta, ahesuṃ atītamaddhānaṃ aññe samaṇā vā brāhmaṇā vā bhagavatā bhiyyobhiññatarā sambodhiyan’ti, evaṃ puṭṭho ahaṃ, bhante, ‘no’ti vadeyyaṃ. ‘Kiṃ panāvuso sāriputta, bhavissanti anāgatamaddhānaṃ aññe samaṇā vā brāhmaṇā vā bhagavatā bhiyyobhiññatarā sambodhiyan’ti, evaṃ puṭṭho ahaṃ, bhante, ‘no’ti vadeyyaṃ. ‘Kiṃ panāvuso sāriputta, atthetarahi añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro sambodhiyan’ti, evaṃ puṭṭho ahaṃ, bhante, ‘no’ti vadeyyaṃ.
234
+
235
+ Sace pana maṃ, bhante, evaṃ puccheyya—  ‘kiṃ nu kho, āvuso sāriputta, ahesuṃ atītamaddhānaṃ aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā sambodhiyan’ti, evaṃ puṭṭho ahaṃ, bhante, ‘evan’ti vadeyyaṃ. ‘Kiṃ panāvuso sāriputta, bhavissanti anāgatamaddhānaṃ aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā sambodhiyan’ti, evaṃ puṭṭho ahaṃ, bhante, ‘evan’ti vadeyyaṃ. ‘Kiṃ panāvuso sāriputta, atthetarahi aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā sambodhiyan’ti, evaṃ puṭṭho ahaṃ, bhante, ‘no’ti vadeyyaṃ.
236
+
237
+ Sace pana maṃ, bhante, evaṃ puccheyya—  ‘kiṃ panāyasmā sāriputto ekaccaṃ abbhanujānāti, ekaccaṃ na abbhanujānātī’ti, evaṃ puṭṭho ahaṃ, bhante, evaṃ byākareyyaṃ—  ‘sammukhā metaṃ, āvuso, bhagavato sutaṃ, sammukhā paṭiggahitaṃ—  “ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā mayā samasamā sambodhiyan”ti. Sammukhā metaṃ, āvuso, bhagavato sutaṃ, sammukhā paṭiggahitaṃ—  “bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā mayā samasamā sambodhiyan”ti. Sammukhā metaṃ, āvuso, bhagavato sutaṃ sammukhā paṭiggahitaṃ—  “aṭṭhānametaṃ anavakāso yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjatī”’ti.
238
+
239
+ Kaccāhaṃ, bhante, evaṃ puṭṭho evaṃ byākaramāno vuttavādī ceva bhagavato homi, na ca bhagavantaṃ abhūtena abbhācikkhāmi, dhammassa cānudhammaṃ byākaromi, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī”ti?
240
+
241
+ “Taggha tvaṃ, sāriputta, evaṃ puṭṭho evaṃ byākaramāno vuttavādī ceva me hosi, na ca maṃ abhūtena abbhācikkhasi, dhammassa cānudhammaṃ byākarosi, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī”ti.
242
+
243
+ ## Acchariyaabbhuta
244
+
245
+ Evaṃ vutte, āyasmā udāyī bhagavantaṃ etadavoca—  “acchariyaṃ, bhante, abbhutaṃ, bhante, tathāgatassa appicchatā santuṭṭhitā sallekhatā. Yatra hi nāma tathāgato evaṃmahiddhiko evaṃmahānubhāvo, atha ca pana nevattānaṃ pātukarissati. Ekamekañcepi ito, bhante, dhammaṃ aññatitthiyā paribbājakā attani samanupasseyyuṃ, te tāvatakeneva paṭākaṃ parihareyyuṃ. Acchariyaṃ, bhante, abbhutaṃ, bhante, tathāgatassa appicchatā santuṭṭhitā sallekhatā. Yatra hi nāma tathāgato evaṃmahiddhiko evaṃmahānubhāvo. Atha ca pana nevattānaṃ pātukarissatī”ti.
246
+
247
+ “Passa kho tvaṃ, udāyi, ‘tathāgatassa appicchatā santuṭṭhitā sallekhatā. Yatra hi nāma tathāgato evaṃmahiddhiko evaṃmahānubhāvo, atha ca pana nevattānaṃ pātukarissati’. Ekamekañcepi ito, udāyi, dhammaṃ aññatitthiyā paribbājakā attani samanupasseyyuṃ, te tāvatakeneva paṭākaṃ parihareyyuṃ. Passa kho tvaṃ, udāyi, ‘tathāgatassa appicchatā santuṭṭhitā sallekhatā. Yatra hi nāma tathāgato evaṃmahiddhiko evaṃmahānubhāvo, atha ca pana nevattānaṃ pātukarissatī’”ti.
248
+
249
+ Atha kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi—  “Tasmātiha tvaṃ, sāriputta, imaṃ dhammapariyāyaṃ abhikkhaṇaṃ bhāseyyāsi bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Yesampi hi, sāriputta, moghapurisānaṃ bhavissati tathāgate kaṅkhā vā vimati vā, tesamimaṃ dhammapariyāyaṃ sutvā tathāgate kaṅkhā vā vimati vā, sā pahīyissatī”ti. Iti hidaṃ āyasmā sāriputto bhagavato sammukhā sampasādaṃ pavedesi. Tasmā imassa veyyākaraṇassa sampasādanīyantveva adhivacananti.
250
+
251
+ Sampasādanīyasuttaṃ niṭṭhitaṃ pañcamaṃ.