pali-canon 0.0.1

Sign up to get free protection for your applications and to get access to all the features.
Files changed (312) hide show
  1. data/.gitignore +17 -0
  2. data/.rspec +2 -0
  3. data/Gemfile +4 -0
  4. data/LICENSE.txt +22 -0
  5. data/README.md +38 -0
  6. data/Rakefile +1 -0
  7. data/bin/pali-canon +37 -0
  8. data/cucumber.yml +8 -0
  9. data/data/pali-canon/classes/author.rb +24 -0
  10. data/data/pali-canon/classes/canon.rb +52 -0
  11. data/data/pali-canon/classes/preference.rb +4 -0
  12. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Janavasabhasutta.yml +201 -0
  13. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahagovindasutta.yml +717 -0
  14. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahanidanasutta.yml +119 -0
  15. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahapadanasutta.yml +481 -0
  16. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahaparinibbanasutta.yml +875 -0
  17. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahasamayasutta.yml +657 -0
  18. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahasatipatthanasutta.yml +841 -0
  19. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahasudassanasutta.yml +197 -0
  20. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Payasisutta.yml +297 -0
  21. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Sakkapanhasutta.yml +974 -0
  22. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/index.yml +5 -0
  23. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Aggannasutta.yml +143 -0
  24. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Atanatiyasutta.yml +987 -0
  25. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Cakkavattisutta.yml +168 -0
  26. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Dasuttarasutta.yml +533 -0
  27. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Lakkhanasutta.yml +911 -0
  28. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Pasadikasutta.yml +161 -0
  29. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Pathikasutta.yml +253 -0
  30. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Sampasadaniyasutta.yml +251 -0
  31. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Sangitisutta.yml +745 -0
  32. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Singalasutta.yml +339 -0
  33. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Udumbarikasutta.yml +277 -0
  34. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/index.yml +5 -0
  35. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Ambatthasutta.yml +270 -0
  36. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Brahmajalasutta.yml +1475 -0
  37. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Jaliyasutta.yml +17 -0
  38. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Kevattasutta.yml +200 -0
  39. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Kutadantasutta.yml +295 -0
  40. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Lohiccasutta.yml +61 -0
  41. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Mahalisutta.yml +129 -0
  42. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Mahasihanadasutta.yml +129 -0
  43. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Potthapadasutta.yml +371 -0
  44. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Samannaphalasutta.yml +1651 -0
  45. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Sonadandasutta.yml +151 -0
  46. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Subhasutta.yml +127 -0
  47. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Tevijjasutta.yml +275 -0
  48. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/index.yml +5 -0
  49. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/index.yml +5 -0
  50. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Ambalatthikarahulovadasutta.yml +35 -0
  51. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Bhaddalisutta.yml +85 -0
  52. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Catumasutta.yml +25 -0
  53. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Culamalukyasutta.yml +29 -0
  54. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Goliyanisutta.yml +45 -0
  55. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Kitagirisutta.yml +69 -0
  56. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Latukikopamasutta.yml +51 -0
  57. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Mahamalukyasutta.yml +51 -0
  58. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Maharahulovadasutta.yml +43 -0
  59. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Nalakapanasutta.yml +63 -0
  60. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/index.yml +5 -0
  61. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Assalayanasutta.yml +63 -0
  62. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Brahmayusutta.yml +215 -0
  63. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Cankisutta.yml +97 -0
  64. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Dhananjanisutta.yml +61 -0
  65. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Esukarisutta.yml +43 -0
  66. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Ghotamukhasutta.yml +71 -0
  67. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Sangaravasutta.yml +95 -0
  68. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Selasutta.yml +253 -0
  69. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Subhasutta.yml +93 -0
  70. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Vasetthasutta.yml +541 -0
  71. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/index.yml +5 -0
  72. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Abhayarajakumarasutta.yml +27 -0
  73. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Apannakasutta.yml +75 -0
  74. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Atthakanagarasutta.yml +39 -0
  75. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Bahuvedaniyasutta.yml +37 -0
  76. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Jivakasutta.yml +29 -0
  77. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Kandarakasutta.yml +53 -0
  78. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Kukkuravatikasutta.yml +33 -0
  79. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Potaliyasutta.yml +121 -0
  80. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Sekhasutta.yml +51 -0
  81. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Upalisutta.yml +285 -0
  82. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/index.yml +5 -0
  83. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Aggivacchasutta.yml +63 -0
  84. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Culasakuludayisutta.yml +97 -0
  85. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Dighanakhasutta.yml +21 -0
  86. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Magandiyasutta.yml +83 -0
  87. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Mahasakuludayisutta.yml +123 -0
  88. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Mahavacchasutta.yml +61 -0
  89. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Samanamundikasutta.yml +63 -0
  90. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Sandakasutta.yml +67 -0
  91. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Tevijjavacchasutta.yml +27 -0
  92. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Vekhanasasutta.yml +53 -0
  93. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/index.yml +5 -0
  94. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Angulimalasutta.yml +211 -0
  95. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Bahitikasutta.yml +71 -0
  96. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Bodhirajakumarasutta.yml +215 -0
  97. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Dhammacetiyasutta.yml +31 -0
  98. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ghatikarasutta.yml +33 -0
  99. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Kannakatthalasutta.yml +47 -0
  100. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Madhurasutta.yml +43 -0
  101. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Maghadevasutta.yml +35 -0
  102. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Piyajatikasutta.yml +43 -0
  103. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ratthapalasutta.yml +217 -0
  104. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/index.yml +5 -0
  105. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/index.yml +5 -0
  106. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Brahmanimantanikasutta.yml +65 -0
  107. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Culadhammasamadanasutta.yml +25 -0
  108. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Culavedallasutta.yml +135 -0
  109. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Kosambiyasutta.yml +41 -0
  110. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Mahadhammasamadanasutta.yml +49 -0
  111. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Mahavedallasutta.yml +153 -0
  112. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Maratajjaniyasutta.yml +261 -0
  113. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Saleyyakasutta.yml +77 -0
  114. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Veranjakasutta.yml +49 -0
  115. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Vimamsakasutta.yml +33 -0
  116. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/index.yml +5 -0
  117. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culaassapurasutta.yml +37 -0
  118. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culagopalakasutta.yml +49 -0
  119. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culagosingasutta.yml +39 -0
  120. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culasaccakasutta.yml +59 -0
  121. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culatanhasankhayasutta.yml +29 -0
  122. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahaassapurasutta.yml +73 -0
  123. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahagopalakasutta.yml +63 -0
  124. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahagosingasutta.yml +35 -0
  125. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahasaccakasutta.yml +85 -0
  126. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahatanhasankhayasutta.yml +225 -0
  127. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/index.yml +5 -0
  128. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Akankheyyasutta.yml +47 -0
  129. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Ananganasutta.yml +63 -0
  130. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Bhayabheravasutta.yml +53 -0
  131. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Dhammadayadasutta.yml +33 -0
  132. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Mahasatipatthanasutta.yml +887 -0
  133. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Mulapariyayasutta.yml +101 -0
  134. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Sabbasavasutta.yml +87 -0
  135. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Sallekhasutta.yml +180 -0
  136. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Sammaditthisutta.yml +87 -0
  137. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Vatthasutta.yml +73 -0
  138. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/index.yml +5 -0
  139. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Alagaddupamasutta.yml +133 -0
  140. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Culahatthipadopamasutta.yml +93 -0
  141. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Culasaropamasutta.yml +63 -0
  142. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Kakacupamasutta.yml +55 -0
  143. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Mahahatthipadopamasutta.yml +51 -0
  144. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Mahasaropamasutta.yml +39 -0
  145. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Nivapasutta.yml +59 -0
  146. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Pasarasisutta.yml +223 -0
  147. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Rathavinitasutta.yml +103 -0
  148. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Vammikasutta.yml +39 -0
  149. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/index.yml +5 -0
  150. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Anumanasutta.yml +149 -0
  151. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Cetokhilasutta.yml +55 -0
  152. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Culadukkhakkhandhasutta.yml +47 -0
  153. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Culasihanadasutta.yml +49 -0
  154. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Dvedhavitakkasutta.yml +37 -0
  155. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Madhupindikasutta.yml +37 -0
  156. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahadukkhakkhandhasutta.yml +63 -0
  157. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahasihanadasutta.yml +135 -0
  158. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vanapatthasutta.yml +25 -0
  159. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vitakkasanthanasutta.yml +33 -0
  160. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/index.yml +5 -0
  161. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/index.yml +5 -0
  162. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anapanassatisutta.yml +73 -0
  163. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anupadasutta.yml +31 -0
  164. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Bahudhatukasutta.yml +43 -0
  165. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Chabbisodhanasutta.yml +47 -0
  166. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Isigilisutta.yml +117 -0
  167. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Kayagatasatisutta.yml +69 -0
  168. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Mahacattarisakasutta.yml +39 -0
  169. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sankharupapattisutta.yml +51 -0
  170. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sappurisasutta.yml +47 -0
  171. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sevitabbasevitabbasutta.yml +97 -0
  172. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/index.yml +5 -0
  173. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Anenjasappayasutta.yml +29 -0
  174. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Culapunnamasutta.yml +67 -0
  175. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Devadahasutta.yml +111 -0
  176. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Ganakamoggallanasutta.yml +41 -0
  177. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Gopakamoggallanasutta.yml +61 -0
  178. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Kintisutta.yml +35 -0
  179. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Mahapunnamasutta.yml +35 -0
  180. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Pancattayasutta.yml +35 -0
  181. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Samagamasutta.yml +61 -0
  182. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Sunakkhattasutta.yml +43 -0
  183. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/index.yml +5 -0
  184. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Anathapindikovadasutta.yml +109 -0
  185. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Chachakkasutta.yml +69 -0
  186. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Channovadasutta.yml +29 -0
  187. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Cularahulovadasutta.yml +17 -0
  188. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Indriyabhavanasutta.yml +62 -0
  189. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Mahasalayatanikasutta.yml +53 -0
  190. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Nagaravindeyyasutta.yml +17 -0
  191. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Nandakovadasutta.yml +51 -0
  192. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Pindapataparisuddhisutta.yml +39 -0
  193. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Punnovadasutta.yml +35 -0
  194. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/index.yml +5 -0
  195. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Acchariyaabbhutasutta.yml +53 -0
  196. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Anuruddhasutta.yml +45 -0
  197. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Bakulasutta.yml +33 -0
  198. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Balapanditasutta.yml +107 -0
  199. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Bhumijasutta.yml +31 -0
  200. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Culasunnatasutta.yml +29 -0
  201. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Dantabhumisutta.yml +55 -0
  202. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Devadutasutta.yml +139 -0
  203. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Mahasunnatasutta.yml +53 -0
  204. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Upakkilesasutta.yml +139 -0
  205. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/index.yml +5 -0
  206. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Anandabhaddekarattasutta.yml +111 -0
  207. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Aranavibhangasutta.yml +69 -0
  208. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Bhaddekarattasutta.yml +87 -0
  209. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Culakammavibhangasutta.yml +45 -0
  210. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Dakkhinavibhangasutta.yml +95 -0
  211. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Dhatuvibhangasutta.yml +79 -0
  212. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Lomasakangiyabhaddekarattasutta.yml +125 -0
  213. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Mahakaccanabhaddekarattasutta.yml +197 -0
  214. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Mahakammavibhangasutta.yml +53 -0
  215. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Saccavibhangasutta.yml +63 -0
  216. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Salayatanavibhangasutta.yml +57 -0
  217. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Uddesavibhangasutta.yml +57 -0
  218. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/index.yml +5 -0
  219. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/index.yml +5 -0
  220. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/index.yml +5 -0
  221. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/index.yml +5 -0
  222. data/data/pali-canon/content/canon/pi by Dhamma Society/author.yml +3 -0
  223. data/data/pali-canon/content/canon/pi by Dhamma Society/index.yml +6 -0
  224. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahanidanasutta.yml +119 -0
  225. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahapadanasutta.yml +481 -0
  226. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahaparinibbanasutta.yml +875 -0
  227. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Sakkapanhasutta.yml +974 -0
  228. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Pathikavaggapali/Lakkhanasutta.yml +911 -0
  229. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Pathikavaggapali/index.yml +5 -0
  230. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Kevattasutta.yml +200 -0
  231. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Mahalisutta.yml +129 -0
  232. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Potthapadasutta.yml +371 -0
  233. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Sonadandasutta.yml +151 -0
  234. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/index.yml +5 -0
  235. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/index.yml +5 -0
  236. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Kitagirisutta.yml +69 -0
  237. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Latukikopamasutta.yml +51 -0
  238. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Nalakapanasutta.yml +63 -0
  239. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/index.yml +5 -0
  240. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Apannakasutta.yml +75 -0
  241. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Atthakanagarasutta.yml +39 -0
  242. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Bahuvedaniyasutta.yml +37 -0
  243. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Kukkuravatikasutta.yml +33 -0
  244. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Potaliyasutta.yml +121 -0
  245. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Sekhasutta.yml +51 -0
  246. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Upalisutta.yml +285 -0
  247. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Dighanakhasutta.yml +21 -0
  248. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Samanamundikasutta.yml +63 -0
  249. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/index.yml +5 -0
  250. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ghatikarasutta.yml +33 -0
  251. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Madhurasutta.yml +43 -0
  252. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ratthapalasutta.yml +217 -0
  253. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/index.yml +5 -0
  254. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Brahmanimantanikasutta.yml +65 -0
  255. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Veranjakasutta.yml +49 -0
  256. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Vimamsakasutta.yml +33 -0
  257. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/index.yml +5 -0
  258. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culatanhasankhayasutta.yml +29 -0
  259. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahaassapurasutta.yml +73 -0
  260. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Bhayabheravasutta.yml +53 -0
  261. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Dhammadayadasutta.yml +33 -0
  262. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/index.yml +5 -0
  263. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Kakacupamasutta.yml +55 -0
  264. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Nivapasutta.yml +59 -0
  265. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Vammikasutta.yml +39 -0
  266. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Dvedhavitakkasutta.yml +37 -0
  267. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Madhupindikasutta.yml +37 -0
  268. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahadukkhakkhandhasutta.yml +63 -0
  269. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahasihanadasutta.yml +135 -0
  270. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vanapatthasutta.yml +25 -0
  271. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vitakkasanthanasutta.yml +33 -0
  272. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anapanassatisutta.yml +73 -0
  273. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anupadasutta.yml +31 -0
  274. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sappurisasutta.yml +47 -0
  275. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/index.yml +5 -0
  276. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Anenjasappayasutta.yml +29 -0
  277. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Mahapunnamasutta.yml +35 -0
  278. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/index.yml +5 -0
  279. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Channovadasutta.yml +29 -0
  280. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Indriyabhavanasutta.yml +62 -0
  281. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Mahasalayatanikasutta.yml +53 -0
  282. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Nandakovadasutta.yml +51 -0
  283. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/index.yml +5 -0
  284. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Bhumijasutta.yml +31 -0
  285. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Dantabhumisutta.yml +55 -0
  286. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Devadutasutta.yml +139 -0
  287. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Mahasunnatasutta.yml +53 -0
  288. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Anandabhaddekarattasutta.yml +111 -0
  289. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Salayatanavibhangasutta.yml +57 -0
  290. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/index.yml +5 -0
  291. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/index.yml +5 -0
  292. data/data/pali-canon/content/canon/ru by script/author.yml +2 -0
  293. data/data/pali-canon/content/canon/ru by script/index.yml +6 -0
  294. data/data/pali-canon/content/index.slim +6 -0
  295. data/data/pali-canon/content/preferences/Pali.yml +5 -0
  296. data/data/pali-canon/content/preferences/Russian.yml +5 -0
  297. data/data/pali-canon/content/stylesheet.css +59 -0
  298. data/features/_related_tests.feature +23 -0
  299. data/features/author.feature +21 -0
  300. data/features/cli.feature +17 -0
  301. data/features/preference.feature +12 -0
  302. data/features/step_definitions/steps.rb +98 -0
  303. data/features/support/env.rb +19 -0
  304. data/features/support/nice_steps.rb +14 -0
  305. data/lib/pali-canon.rb +46 -0
  306. data/lib/pali-canon/version.rb +3 -0
  307. data/pali-canon.gemspec +30 -0
  308. data/spec/canon_spec.rb +15 -0
  309. data/spec/page_spec.rb +23 -0
  310. data/spec/support/all.rb +25 -0
  311. data/spec/support/requires.rb +10 -0
  312. metadata +480 -0
@@ -0,0 +1,69 @@
1
+ ---
2
+ :index: '2.9'
3
+ :title: Kāyagatāsatisutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi—  “acchariyaṃ, āvuso, abbhutaṃ, āvuso. Yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena kāyagatāsati bhāvitā bahulīkatā mahapphalā vuttā mahānisaṃsā”ti. Ayañca hidaṃ tesaṃ bhikkhūnaṃ antarākathā vippakatā hoti, atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi—  “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā”ti? “Idha, bhante, amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi—  ‘acchariyaṃ, āvuso, abbhutaṃ, āvuso. Yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena kāyagatāsati bhāvitā bahulīkatā mahapphalā vuttā mahānisaṃsā’ti. Ayaṃ kho no, bhante, antarākathā vippakatā, atha bhagavā anuppatto”ti.
6
+
7
+ “Kathaṃ bhāvitā ca, bhikkhave, kāyagatāsati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā? Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So satova assasati satova passasati; dīghaṃ vā assasanto ‘dīghaṃ assasāmī’ti pajānāti, dīghaṃ vā passasanto ‘dīghaṃ passasāmī’ti pajānāti; rassaṃ vā assasanto ‘rassaṃ assasāmī’ti pajānāti, rassaṃ vā passasanto ‘rassaṃ passasāmī’ti pajānāti; ‘sabbakāyapaṭisaṃvedī assasissāmī’ti sikkhati, ‘sabbakāyapaṭisaṃvedī passasissāmī’ti sikkhati; ‘passambhayaṃ kāyasaṅkhāraṃ assasissāmī’ti sikkhati, ‘passambhayaṃ kāyasaṅkhāraṃ passasissāmī’ti sikkhati. Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Evaṃ, bhikkhave, bhikkhu kāyagatāsatiṃ bhāveti. (1)
8
+
9
+ Puna caparaṃ, bhikkhave, bhikkhu gacchanto vā ‘gacchāmī’ti pajānāti, ṭhito vā ‘ṭhitomhī’ti pajānāti, nisinno vā ‘nisinnomhī’ti pajānāti, sayāno vā ‘sayānomhī’ti pajānāti. Yathā yathā vā panassa kāyo paṇihito hoti tathā tathā naṃ pajānāti. Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Evampi, bhikkhave, bhikkhu kāyagatāsatiṃ bhāveti. (2)
10
+
11
+ Puna caparaṃ, bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Evampi, bhikkhave, bhikkhu kāyagatāsatiṃ bhāveti. (3)
12
+
13
+ Puna caparaṃ, bhikkhave, bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati—  ‘atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan’ti.
14
+
15
+ Seyyathāpi, bhikkhave, ubhatomukhā putoḷi pūrā nānāvihitassa dhaññassa, seyyathidaṃ—  sālīnaṃ vīhīnaṃ muggānaṃ māsānaṃ tilānaṃ taṇḍulānaṃ, tamenaṃ cakkhumā puriso muñcitvā paccavekkheyya—  ‘ime sālī ime vīhī ime muggā ime māsā ime tilā ime taṇḍulā’ti; evameva kho, bhikkhave, bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati—  ‘atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan’ti. Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Evampi, bhikkhave, bhikkhu kāyagatāsatiṃ bhāveti. (4)
16
+
17
+ Puna caparaṃ, bhikkhave, bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati—  ‘atthi imasmiṃ kāye pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti.
18
+
19
+ Seyyathāpi, bhikkhave, dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā catumahāpathe bilaso vibhajitvā nisinno assa; evameva kho, bhikkhave, bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati—  ‘atthi imasmiṃ kāye pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti. Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Evampi, bhikkhave, bhikkhu kāyagatāsatiṃ bhāveti. (5)
20
+
21
+ Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ. So imameva kāyaṃ upasaṃharati—  ‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ti. Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Evampi, bhikkhave, bhikkhu kāyagatāsatiṃ bhāveti. (6)
22
+
23
+ Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ kākehi vā khajjamānaṃ kulalehi vā khajjamānaṃ gijjhehi vā khajjamānaṃ kaṅkehi vā khajjamānaṃ sunakhehi vā khajjamānaṃ byagghehi vā khajjamānaṃ dīpīhi vā khajjamānaṃ siṅgālehi vā khajjamānaṃ vividhehi vā pāṇakajātehi khajjamānaṃ. So imameva kāyaṃ upasaṃharati—  ‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ti. Tassa evaṃ appamattassa…pe…  evampi, bhikkhave, bhikkhu kāyagatāsatiṃ bhāveti. (7)
24
+
25
+ Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nhārusambandhaṃ…pe…  aṭṭhikasaṅkhalikaṃ nimmaṃsalohitamakkhitaṃ nhārusambandhaṃ…pe…  aṭṭhikasaṅkhalikaṃ apagatamaṃsalohitaṃ nhārusambandhaṃ…pe…  aṭṭhikāni apagatasambandhāni disāvidisāvikkhittāni aññena hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ aññena gopphakaṭṭhikaṃ aññena jaṅghaṭṭhikaṃ aññena ūruṭṭhikaṃ aññena kaṭiṭṭhikaṃ aññena phāsukaṭṭhikaṃ aññena piṭṭhiṭṭhikaṃ aññena khandhaṭṭhikaṃ aññena gīvaṭṭhikaṃ aññena hanukaṭṭhikaṃ aññena dantaṭṭhikaṃ aññena sīsakaṭāhaṃ. So imameva kāyaṃ upasaṃharati—  ‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ti. Tassa evaṃ appamattassa…pe…  evampi, bhikkhave, bhikkhu kāyagatāsatiṃ bhāveti. (8--11)
26
+
27
+ Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ—  aṭṭhikāni setāni saṅkhavaṇṇapaṭibhāgāni…pe…  aṭṭhikāni puñjakitāni terovassikāni…pe…  aṭṭhikāni pūtīni cuṇṇakajātāni. So imameva kāyaṃ upasaṃharati—  ‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ti. Tassa evaṃ appamattassa…pe…  evampi, bhikkhave, bhikkhu kāyagatāsatiṃ bhāveti. (12--14)
28
+
29
+ Puna caparaṃ, bhikkhave, bhikkhu vivicceva kāmehi…pe…  paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti. Seyyathāpi, bhikkhave, dakkho nhāpako vā nhāpakantevāsī vā kaṃsathāle nhānīyacuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya, sāyaṃ nhānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena na ca pagghariṇī; evameva kho, bhikkhave, bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati; nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti. Tassa evaṃ appamattassa…pe…  evampi, bhikkhave, bhikkhu kāyagatāsatiṃ bhāveti. (15)
30
+
31
+ Puna caparaṃ, bhikkhave, bhikkhu vitakkavicārānaṃ vūpasamā…pe…  dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati; nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. Seyyathāpi, bhikkhave, udakarahado gambhīro ubbhidodako. Tassa nevassa puratthimāya disāya udakassa āyamukhaṃ na pacchimāya disāya udakassa āyamukhaṃ na uttarāya disāya udakassa āyamukhaṃ na dakkhiṇāya disāya udakassa āyamukhaṃ; devo ca na kālena kālaṃ sammā dhāraṃ anuppaveccheyya; atha kho tamhāva udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṃ assa; evameva kho, bhikkhave, bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. Tassa evaṃ appamattassa…pe…  evampi, bhikkhave, bhikkhu kāyagatāsatiṃ bhāveti. (16)
32
+
33
+ Puna caparaṃ, bhikkhave, bhikkhu pītiyā ca virāgā…pe…  tatiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti. Seyyathāpi, bhikkhave, uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni antonimuggaposīni, tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭāni, nāssa kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa; evameva kho, bhikkhave, bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti. Tassa evaṃ appamattassa…pe…  evampi, bhikkhave, bhikkhu kāyagatāsatiṃ bhāveti. (17)
34
+
35
+ Puna caparaṃ, bhikkhave, bhikkhu sukhassa ca pahānā…pe…  catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti; nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti. Seyyathāpi, bhikkhave, puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa; evameva kho, bhikkhave, bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti. Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā te pahīyanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati, sannisīdati ekodi hoti samādhiyati. Evampi, bhikkhave, bhikkhu kāyagatāsatiṃ bhāveti. (18)
36
+
37
+ Yassa kassaci, bhikkhave, kāyagatāsati bhāvitā bahulīkatā, antogadhāvāssa kusalā dhammā ye keci vijjābhāgiyā. Seyyathāpi, bhikkhave, yassa kassaci mahāsamuddo cetasā phuṭo, antogadhāvāssa kunnadiyo yā kāci samuddaṅgamā; evameva kho, bhikkhave, yassa kassaci kāyagatāsati bhāvitā bahulīkatā, antogadhāvāssa kusalā dhammā ye keci vijjābhāgiyā.
38
+
39
+ Yassa kassaci, bhikkhave, kāyagatāsati abhāvitā abahulīkatā, labhati tassa māro otāraṃ, labhati tassa māro ārammaṇaṃ. Seyyathāpi, bhikkhave, puriso garukaṃ silāguḷaṃ allamattikāpuñje pakkhipeyya. Taṃ kiṃ maññatha, bhikkhave, api nu taṃ garukaṃ silāguḷaṃ allamattikāpuñje labhetha otāran”ti? “Evaṃ, bhante”. “Evameva kho, bhikkhave, yassa kassaci kāyagatāsati abhāvitā abahulīkatā, labhati tassa māro otāraṃ, labhati tassa māro ārammaṇaṃ. Seyyathāpi, bhikkhave, sukkhaṃ kaṭṭhaṃ koḷāpaṃ; atha puriso āgaccheyya uttarāraṇiṃ ādāya—  ‘aggiṃ abhinibbattessāmi, tejo pātukarissāmī’ti. Taṃ kiṃ maññatha, bhikkhave, api nu so puriso amuṃ sukkhaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyā”ti? “Evaṃ, bhante”. “Evameva kho, bhikkhave, yassa kassaci kāyagatāsati abhāvitā abahulīkatā, labhati tassa māro otāraṃ, labhati tassa māro ārammaṇaṃ. Seyyathāpi, bhikkhave, udakamaṇiko ritto tuccho ādhāre ṭhapito; atha puriso āgaccheyya udakabhāraṃ ādāya. Taṃ kiṃ maññatha, bhikkhave, api nu so puriso labhetha udakassa nikkhepanan”ti? “Evaṃ, bhante”. “Evameva kho, bhikkhave, yassa kassaci kāyagatāsati abhāvitā abahulīkatā, labhati tassa māro otāraṃ, labhati tassa māro ārammaṇaṃ.
40
+
41
+ Yassa kassaci, bhikkhave, kāyagatāsati bhāvitā bahulīkatā, na tassa labhati māro otāraṃ, na tassa labhati māro ārammaṇaṃ. Seyyathāpi, bhikkhave, puriso lahukaṃ suttaguḷaṃ sabbasāramaye aggaḷaphalake pakkhipeyya. Taṃ kiṃ maññatha, bhikkhave, api nu so puriso taṃ lahukaṃ suttaguḷaṃ sabbasāramaye aggaḷaphalake labhetha otāran”ti? “No hetaṃ, bhante”. “Evameva kho, bhikkhave, yassa kassaci kāyagatāsati bhāvitā bahulīkatā, na tassa labhati māro otāraṃ, na tassa labhati māro ārammaṇaṃ. Seyyathāpi, bhikkhave, allaṃ kaṭṭhaṃ sasnehaṃ; atha puriso āgaccheyya uttarāraṇiṃ ādāya—  ‘aggiṃ abhinibbattessāmi, tejo pātukarissāmī’ti. Taṃ kiṃ maññatha, bhikkhave, api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyā”ti? “No hetaṃ, bhante”. “Evameva kho, bhikkhave, yassa kassaci kāyagatāsati bhāvitā bahulīkatā, na tassa labhati māro otāraṃ, na tassa labhati māro ārammaṇaṃ. Seyyathāpi, bhikkhave, udakamaṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito; atha puriso āgaccheyya udakabhāraṃ ādāya. Taṃ kiṃ maññatha, bhikkhave, api nu so puriso labhetha udakassa nikkhepanan”ti? “No hetaṃ, bhante”. “Evameva kho, bhikkhave, yassa kassaci kāyagatāsati bhāvitā bahulīkatā, na tassa labhati māro otāraṃ, na tassa labhati māro ārammaṇaṃ.
42
+
43
+ Yassa kassaci, bhikkhave, kāyagatāsati bhāvitā bahulīkatā, so yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati satiāyatane. Seyyathāpi, bhikkhave, udakamaṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito. Tamenaṃ balavā puriso yato yato āviñcheyya, āgaccheyya udakan”ti? “Evaṃ, bhante”. “Evameva kho, bhikkhave, yassa kassaci kāyagatāsati bhāvitā bahulīkatā so, yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati satiāyatane. Seyyathāpi, bhikkhave, same bhūmibhāge caturassā pokkharaṇī assa āḷibandhā pūrā udakassa samatittikā kākapeyyā. Tamenaṃ balavā puriso yato yato āḷiṃ muñceyya āgaccheyya udakan”ti? “Evaṃ, bhante”. “Evameva kho, bhikkhave, yassa kassaci kāyagatāsati bhāvitā bahulīkatā, so yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati satiāyatane. Seyyathāpi, bhikkhave, subhūmiyaṃ catumahāpathe ājaññaratho yutto assa ṭhito odhastapatodo; tamenaṃ dakkho yoggācariyo assadammasārathi abhiruhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaṃ gahetvā yenicchakaṃ yadicchakaṃ sāreyyāpi paccāsāreyyāpi; evameva kho, bhikkhave, yassa kassaci kāyagatāsati bhāvitā bahulīkatā, so yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati satiāyatane.
44
+
45
+ Kāyagatāya, bhikkhave, satiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya dasānisaṃsā pāṭikaṅkhā. Aratiratisaho hoti, na ca taṃ arati sahati, uppannaṃ aratiṃ abhibhuyya viharati. (1)
46
+
47
+ Bhayabheravasaho hoti, na ca taṃ bhayabheravaṃ sahati, uppannaṃ bhayabheravaṃ abhibhuyya viharati. (2)
48
+
49
+ Khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti. (3)
50
+
51
+ Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. (4)
52
+
53
+ So anekavihitaṃ iddhividhaṃ paccānubhoti. Ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti, āvibhāvaṃ…pe…  yāva brahmalokāpi kāyena vasaṃ vatteti. (5)
54
+
55
+ Dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca, ye dūre santike ca…pe… . (6)
56
+
57
+ Parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti. Sarāgaṃ vā cittaṃ ‘sarāgaṃ cittan’ti pajānāti, vītarāgaṃ vā cittaṃ…pe…  sadosaṃ vā cittaṃ…  vītadosaṃ vā cittaṃ…  samohaṃ vā cittaṃ…  vītamohaṃ vā cittaṃ…  saṃkhittaṃ vā cittaṃ…  vikkhittaṃ vā cittaṃ…  mahaggataṃ vā cittaṃ…  amahaggataṃ vā cittaṃ…  sauttaraṃ vā cittaṃ…  anuttaraṃ vā cittaṃ…  samāhitaṃ vā cittaṃ…  asamāhitaṃ vā cittaṃ…  vimuttaṃ vā cittaṃ…  avimuttaṃ vā cittaṃ ‘avimuttaṃ cittan’ti pajānāti. (7)
58
+
59
+ So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ—  ekampi jātiṃ dvepi jātiyo…pe…  iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. (8)
60
+
61
+ Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāti. (9)
62
+
63
+ Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. (10)
64
+
65
+ Kāyagatāya, bhikkhave, satiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime dasānisaṃsā pāṭikaṅkhā”ti.
66
+
67
+ Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
68
+
69
+ Kāyagatāsatisuttaṃ niṭṭhitaṃ navamaṃ.
@@ -0,0 +1,39 @@
1
+ ---
2
+ :index: '2.7'
3
+ :title: Mahācattārīsakasutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi—  “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca—  “ariyaṃ vo, bhikkhave, sammāsamādhiṃ desessāmi saupanisaṃ saparikkhāraṃ. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca— 
6
+
7
+ “Katamo ca, bhikkhave, ariyo sammāsamādhi saupaniso saparikkhāro? Seyyathidaṃ—  sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati; yā kho, bhikkhave, imehi sattahaṅgehi cittassa ekaggatā parikkhatā—  ayaṃ vuccati, bhikkhave, ariyo sammāsamādhi saupaniso itipi, saparikkhāro itipi. Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Kathañca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti? Micchādiṭṭhiṃ ‘micchādiṭṭhī’ti pajānāti, sammādiṭṭhiṃ ‘sammādiṭṭhī’ti pajānāti—  sāssa hoti sammādiṭṭhi.
8
+
9
+ Katamā ca, bhikkhave, micchādiṭṭhi? ‘Natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti—  ayaṃ, bhikkhave, micchādiṭṭhi.
10
+
11
+ Katamā ca, bhikkhave, sammādiṭṭhi? Sammādiṭṭhimpahaṃ, bhikkhave, dvāyaṃ vadāmi—  atthi, bhikkhave, sammādiṭṭhi sāsavā puññabhāgiyā upadhivepakkā; atthi, bhikkhave, sammādiṭṭhi ariyā anāsavā lokuttarā maggaṅgā. Katamā ca, bhikkhave, sammādiṭṭhi sāsavā puññabhāgiyā upadhivepakkā? ‘Atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti—  ayaṃ, bhikkhave, sammādiṭṭhi sāsavā puññabhāgiyā upadhivepakkā.
12
+
13
+ Katamā ca, bhikkhave, sammādiṭṭhi ariyā anāsavā lokuttarā maggaṅgā? Yā kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato paññā paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo sammādiṭṭhi maggaṅgaṃ—  ayaṃ vuccati, bhikkhave, sammādiṭṭhi ariyā anāsavā lokuttarā maggaṅgā. So micchādiṭṭhiyā pahānāya vāyamati, sammādiṭṭhiyā, upasampadāya, svāssa hoti sammāvāyāmo. So sato micchādiṭṭhiṃ pajahati, sato sammādiṭṭhiṃ upasampajja viharati, sāssa hoti sammāsati. Itiyime tayo dhammā sammādiṭṭhiṃ anuparidhāvanti anuparivattanti, seyyathidaṃ—  sammādiṭṭhi, sammāvāyāmo, sammāsati.
14
+
15
+ Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Kathañca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti? Micchāsaṅkappaṃ ‘micchāsaṅkappo’ti pajānāti, sammāsaṅkappaṃ ‘sammāsaṅkappo’ti pajānāti, sāssa hoti sammādiṭṭhi.
16
+
17
+ Katamo ca, bhikkhave, micchāsaṅkappo? Kāmasaṅkappo, byāpādasaṅkappo, vihiṃsāsaṅkappo—  ayaṃ, bhikkhave, micchāsaṅkappo.
18
+
19
+ Katamo ca, bhikkhave, sammāsaṅkappo? Sammāsaṅkappampahaṃ, bhikkhave, dvāyaṃ vadāmi—  atthi, bhikkhave, sammāsaṅkappo sāsavo puññabhāgiyo upadhivepakko; atthi, bhikkhave, sammāsaṅkappo ariyo anāsavo lokuttaro maggaṅgo. Katamo ca, bhikkhave, sammāsaṅkappo sāsavo puññabhāgiyo upadhivepakko? Nekkhammasaṅkappo, abyāpādasaṅkappo, avihiṃsāsaṅkappo—  ‘ayaṃ, bhikkhave, sammāsaṅkappo sāsavo puññabhāgiyo upadhivepakko’.
20
+
21
+ Katamo ca, bhikkhave, sammāsaṅkappo ariyo anāsavo lokuttaro maggaṅgo? Yo kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā vacīsaṅkhāro—  ayaṃ, bhikkhave, sammāsaṅkappo ariyo anāsavo lokuttaro maggaṅgo. So micchāsaṅkappassa pahānāya vāyamati, sammāsaṅkappassa upasampadāya, svāssa hoti sammāvāyāmo. So sato micchāsaṅkappaṃ pajahati, sato sammāsaṅkappaṃ upasampajja viharati; sāssa hoti sammāsati. Itiyime tayo dhammā sammāsaṅkappaṃ anuparidhāvanti anuparivattanti, seyyathidaṃ—  sammādiṭṭhi, sammāvāyāmo, sammāsati.
22
+
23
+ Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Kathañca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti? Micchāvācaṃ ‘micchāvācā’ti pajānāti, sammāvācaṃ ‘sammāvācā’ti pajānāti; sāssa hoti sammādiṭṭhi. Katamā ca, bhikkhave, micchāvācā? Musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo—  ayaṃ, bhikkhave, micchāvācā. Katamā ca, bhikkhave, sammāvācā? Sammāvācampahaṃ, bhikkhave, dvāyaṃ vadāmi—  atthi, bhikkhave, sammāvācā sāsavā puññabhāgiyā upadhivepakkā; atthi, bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā. Katamā ca, bhikkhave, sammāvācā sāsavā puññabhāgiyā upadhivepakkā? Musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī—  ayaṃ, bhikkhave, sammāvācā sāsavā puññabhāgiyā upadhivepakkā. Katamā ca, bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā? Yā kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato catūhi vacīduccaritehi ārati virati paṭivirati veramaṇī—  ayaṃ, bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā. So micchāvācāya pahānāya vāyamati, sammāvācāya upasampadāya; svāssa hoti sammāvāyāmo. So sato micchāvācaṃ pajahati, sato sammāvācaṃ upasampajja viharati; sāssa hoti sammāsati. Itiyime tayo dhammā sammāvācaṃ anuparidhāvanti anuparivattanti, seyyathidaṃ—  sammādiṭṭhi, sammāvāyāmo, sammāsati.
24
+
25
+ Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Kathañca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti? Micchākammantaṃ ‘micchākammanto’ti pajānāti, sammākammantaṃ ‘sammākammanto’ti pajānāti; sāssa hoti sammādiṭṭhi. Katamo ca, bhikkhave, micchākammanto? Pāṇātipāto, adinnādānaṃ, kāmesumicchācāro—  ayaṃ, bhikkhave, micchākammanto. Katamo ca, bhikkhave, sammākammanto? Sammākammantampahaṃ, bhikkhave, dvāyaṃ vadāmi—  atthi, bhikkhave, sammākammanto sāsavo puññabhāgiyo upadhivepakko; atthi, bhikkhave, sammākammanto ariyo anāsavo lokuttaro maggaṅgo. Katamo ca, bhikkhave, sammākammanto sāsavo puññabhāgiyo upadhivepakko? Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī—  ayaṃ, bhikkhave, sammākammanto sāsavo puññabhāgiyo upadhivepakko. Katamo ca, bhikkhave, sammākammanto ariyo anāsavo lokuttaro maggaṅgo? Yā kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato tīhi kāyaduccaritehi ārati virati paṭivirati veramaṇī—  ayaṃ, bhikkhave, sammākammanto ariyo anāsavo lokuttaro maggaṅgo. So micchākammantassa pahānāya vāyamati, sammākammantassa upasampadāya; svāssa hoti sammāvāyāmo. So sato micchākammantaṃ pajahati, sato sammākammantaṃ upasampajja viharati; sāssa hoti sammāsati. Itiyime tayo dhammā sammākammantaṃ anuparidhāvanti anuparivattanti, seyyathidaṃ—  sammādiṭṭhi, sammāvāyāmo, sammāsati.
26
+
27
+ Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Kathañca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti? Micchāājīvaṃ ‘micchāājīvo’ti pajānāti, sammāājīvaṃ ‘sammāājīvo’ti pajānāti; sāssa hoti sammādiṭṭhi. Katamo ca, bhikkhave, micchāājīvo? Kuhanā, lapanā, nemittikatā, nippesikatā, lābhena lābhaṃ nijigīsanatā—  ayaṃ, bhikkhave, micchāājīvo. Katamo ca, bhikkhave, sammāājīvo? Sammāājīvampahaṃ, bhikkhave, dvāyaṃ vadāmi—  atthi, bhikkhave, sammāājīvo sāsavo puññabhāgiyo upadhivepakko; atthi, bhikkhave, sammāājīvo ariyo anāsavo lokuttaro maggaṅgo. Katamo ca, bhikkhave, sammāājīvo sāsavo puññabhāgiyo upadhivepakko? Idha, bhikkhave, ariyasāvako micchāājīvaṃ pahāya sammāājīvena jīvikaṃ kappeti—  ayaṃ, bhikkhave, sammāājīvo sāsavo puññabhāgiyo upadhivepakko. Katamo ca, bhikkhave, sammāājīvo ariyo anāsavo lokuttaro maggaṅgo? Yā kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato micchāājīvā ārati virati paṭivirati veramaṇī—  ayaṃ, bhikkhave, sammāājīvo ariyo anāsavo lokuttaro maggaṅgo. So micchāājīvassa pahānāya vāyamati, sammāājīvassa upasampadāya; svāssa hoti sammāvāyāmo. So sato micchāājīvaṃ pajahati, sato sammāājīvaṃ upasampajja viharati; sāssa hoti sammāsati. Itiyime tayo dhammā sammāājīvaṃ anuparidhāvanti anuparivattanti, seyyathidaṃ—  sammādiṭṭhi, sammāvāyāmo, sammāsati.
28
+
29
+ Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Kathañca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti? Sammādiṭṭhissa, bhikkhave, sammāsaṅkappo pahoti, sammāsaṅkappassa sammāvācā pahoti, sammāvācassa sammākammanto pahoti, sammākammantassa sammāājīvo pahoti, sammāājīvassa sammāvāyāmo pahoti, sammāvāyāmassa sammāsati pahoti, sammāsatissa sammāsamādhi pahoti, sammāsamādhissa sammāñāṇaṃ pahoti, sammāñāṇassa sammāvimutti pahoti. Iti kho, bhikkhave, aṭṭhaṅgasamannāgato sekkho, dasaṅgasamannāgato arahā hoti. Tatrapi sammāñāṇena aneke pāpakā akusalā dhammā vigatā bhāvanāpāripūriṃ gacchanti.
30
+
31
+ Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Kathañca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti? Sammādiṭṭhissa, bhikkhave, micchādiṭṭhi nijjiṇṇā hoti. Ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti. Sammādiṭṭhipaccayā aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. Sammāsaṅkappassa, bhikkhave, micchāsaṅkappo nijjiṇṇo hoti…pe…  sammāvācassa, bhikkhave, micchāvācā nijjiṇṇā hoti…  sammākammantassa, bhikkhave, micchākammanto nijjiṇṇo hoti…  sammāājīvassa, bhikkhave, micchāājīvo nijjiṇṇo hoti…  sammāvāyāmassa, bhikkhave, micchāvāyāmo nijjiṇṇo hoti…  sammāsatissa, bhikkhave, micchāsati nijjiṇṇā hoti…  sammāsamādhissa, bhikkhave, micchāsamādhi nijjiṇṇo hoti…  sammāñāṇassa, bhikkhave, micchāñāṇaṃ nijjiṇṇaṃ hoti…  sammāvimuttassa, bhikkhave, micchāvimutti nijjiṇṇā hoti. Ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti. Sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.
32
+
33
+ Iti kho, bhikkhave, vīsati kusalapakkhā, vīsati akusalapakkhā—  mahācattārīsako dhammapariyāyo pavattito appaṭivattiyo samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ.
34
+
35
+ Yo hi koci, bhikkhave, samaṇo vā brāhmaṇo vā imaṃ mahācattārīsakaṃ dhammapariyāyaṃ garahitabbaṃ paṭikkositabbaṃ maññeyya tassa diṭṭheva dhamme dasasahadhammikā vādānuvādā gārayhaṃ ṭhānaṃ āgacchanti—  sammādiṭṭhiñce bhavaṃ garahati, ye ca micchādiṭṭhī samaṇabrāhmaṇā te bhoto pujjā, te bhoto pāsaṃsā; sammāsaṅkappañce bhavaṃ garahati, ye ca micchāsaṅkappā samaṇabrāhmaṇā te bhoto pujjā, te bhoto pāsaṃsā; sammāvācañce bhavaṃ garahati…pe…  sammākammantañce bhavaṃ garahati…  sammāājīvañce bhavaṃ garahati…  sammāvāyāmañce bhavaṃ garahati…  sammāsatiñce bhavaṃ garahati…  sammāsamādhiñce bhavaṃ garahati…  sammāñāṇañce bhavaṃ garahati…  sammāvimuttiñce bhavaṃ garahati, ye ca micchāvimuttī samaṇabrāhmaṇā te bhoto pujjā, te bhoto pāsaṃsā. Yo koci, bhikkhave, samaṇo vā brāhmaṇo vā imaṃ mahācattārīsakaṃ dhammapariyāyaṃ garahitabbaṃ paṭikkositabbaṃ maññeyya tassa diṭṭheva dhamme ime dasasahadhammikā vādānuvādā gārayhaṃ ṭhānaṃ āgacchanti. Yepi te, bhikkhave, ahesuṃ okkalā vassabhaññā ahetuvādā akiriyavādā natthikavādā tepi mahācattārīsakaṃ dhammapariyāyaṃ na garahitabbaṃ nappaṭikkositabbaṃ amaññiṃsu. Taṃ kissa hetu? Nindābyārosaupārambhabhayā”ti.
36
+
37
+ Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
38
+
39
+ Mahācattārīsakasuttaṃ niṭṭhitaṃ sattamaṃ.
@@ -0,0 +1,51 @@
1
+ ---
2
+ :index: '2.10'
3
+ :title: Saṅkhārupapattisutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi—  “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca—  “saṅkhārupapattiṃ vo, bhikkhave, desessāmi, taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca— 
6
+
7
+ “Idha, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti. Tassa evaṃ hoti—  ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā khattiyamahāsālānaṃ sahabyataṃ upapajjeyyan’ti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.
8
+
9
+ Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti. Tassa evaṃ hoti—  ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā brāhmaṇamahāsālānaṃ…pe…  gahapatimahāsālānaṃ sahabyataṃ upapajjeyyan’ti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.
10
+
11
+ Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti. Tassa sutaṃ hoti—  ‘cātumahārājikā devā dīghāyukā vaṇṇavanto sukhabahulā’ti. Tassa evaṃ hoti—  ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyyan’ti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.
12
+
13
+ Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti. Tassa sutaṃ hoti—  tāvatiṃsā devā…pe…  yāmā devā…  tusitā devā…  nimmānaratī devā…  paranimmitavasavattī devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti—  ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjeyyan’ti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.
14
+
15
+ Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti. Tassa sutaṃ hoti—  ‘sahasso brahmā dīghāyuko vaṇṇavā sukhabahulo’ti. Sahasso, bhikkhave, brahmā sahassilokadhātuṃ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. Seyyathāpi, bhikkhave, cakkhumā puriso ekaṃ āmaṇḍaṃ hatthe karitvā paccavekkheyya; evameva kho, bhikkhave, sahasso brahmā sahassilokadhātuṃ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. Tassa evaṃ hoti—  ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā sahassassa brahmuno sahabyataṃ upapajjeyyan’ti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.
16
+
17
+ Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena…  cāgena…  paññāya samannāgato hoti. Tassa sutaṃ hoti—  dvisahasso brahmā…pe…  tisahasso brahmā…  catusahasso brahmā…  pañcasahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti. Pañcasahasso, bhikkhave, brahmā pañcasahassilokadhātuṃ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. Seyyathāpi, bhikkhave, cakkhumā puriso pañca āmaṇḍāni hatthe karitvā paccavekkheyya; evameva kho, bhikkhave, pañcasahasso brahmā pañcasahassilokadhātuṃ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. Tassa evaṃ hoti—  ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā pañcasahassassa brahmuno sahabyataṃ upapajjeyyan’ti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.
18
+
19
+ Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena…  cāgena…  paññāya samannāgato hoti. Tassa sutaṃ hoti—  ‘dasasahasso brahmā dīghāyuko vaṇṇavā sukhabahulo’ti. Dasasahasso, bhikkhave, brahmā dasasahassilokadhātuṃ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. Seyyathāpi, bhikkhave, maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsate ca tapate ca virocati ca; evameva kho, bhikkhave, dasasahasso brahmā dasasahassilokadhātuṃ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. Tassa evaṃ hoti—  ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā dasasahassassa brahmuno sahabyataṃ upapajjeyyan’ti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.
20
+
21
+ Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena…  sutena…  cāgena…  paññāya samannāgato hoti. Tassa sutaṃ hoti—  ‘satasahasso brahmā dīghāyuko vaṇṇavā sukhabahulo’ti. Satasahasso, bhikkhave, brahmā satasahassilokadhātuṃ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. Seyyathāpi, bhikkhave, nikkhaṃ jambonadaṃ dakkhakammāraputtaukkāmukhasukusalasampahaṭṭhaṃ paṇḍukambale nikkhittaṃ bhāsate ca tapate ca virocati ca; evameva kho, bhikkhave, satasahasso brahmā satasahassilokadhātuṃ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. Tassa evaṃ hoti—  ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā satasahassassa brahmuno sahabyataṃ upapajjeyyan’ti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.
22
+
23
+ Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena…  sutena…  cāgena…  paññāya samannāgato hoti. Tassa sutaṃ hoti—  ābhā devā…pe…  parittābhā devā…  appamāṇābhā devā…  ābhassarā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti—  ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā ābhassarānaṃ devānaṃ sahabyataṃ upapajjeyyan’ti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.
24
+
25
+ Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena…  sutena…  cāgena…  paññāya samannāgato hoti. Tassa sutaṃ hoti—  parittasubhā devā…pe…  appamāṇasubhā devā…  subhakiṇhā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti—  ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā subhakiṇhānaṃ devānaṃ sahabyataṃ upapajjeyyan’ti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.
26
+
27
+ Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena…  sutena…  cāgena…  paññāya samannāgato hoti. Tassa sutaṃ hoti—  vehapphalā devā…pe…  avihā devā…  atappā devā…  sudassā devā…  sudassī devā…  akaniṭṭhā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti—  ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā akaniṭṭhānaṃ devānaṃ sahabyataṃ upapajjeyyan’ti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.
28
+
29
+ Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena…  sutena…  cāgena…  paññāya samannāgato hoti. Tassa sutaṃ hoti—  ‘ākāsānañcāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulā’ti. Tassa evaṃ hoti—  ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā ākāsānañcāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyyan’ti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.
30
+
31
+ Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena…  sutena…  cāgena…  paññāya samannāgato hoti. Tassa sutaṃ hoti—  ‘viññāṇañcāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulā’ti. Tassa evaṃ hoti—  ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā viññāṇañcāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyyan’ti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.
32
+
33
+ Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena…  sutena…  cāgena…  paññāya samannāgato hoti. Tassa sutaṃ hoti—  ākiñcaññāyatanūpagā devā…pe…  nevasaññānāsaññāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulāti. Tassa evaṃ hoti—  ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyyan’ti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrupapattiyā saṃvattanti. Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatrupapattiyā saṃvattati.
34
+
35
+ Puna caparaṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena…  sutena…  cāgena…  paññāya samannāgato hoti. Tassa evaṃ hoti—  ‘aho vatāhaṃ āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyan’ti. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ, bhikkhave, bhikkhu na katthaci upapajjatī”ti.
36
+
37
+ Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
38
+
39
+ Saṅkhārupapattisuttaṃ niṭṭhitaṃ dasamaṃ.
40
+
41
+ Anupadavaggo niṭṭhito dutiyo.
42
+
43
+ Tassuddānaṃ
44
+
45
+ Anupada sodhana porisadhammo,
46
+
47
+ Sevitabba bahudhātu vibhatti;
48
+
49
+ Buddhassa kittināma cattārīsena,
50
+
51
+ Ānāpāno kāyagato upapatti.
@@ -0,0 +1,47 @@
1
+ ---
2
+ :index: '2.3'
3
+ :title: Sappurisasutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi—  “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca—  “sappurisadhammañca vo, bhikkhave, desessāmi asappurisadhammañca. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca— 
6
+
7
+ “Katamo ca, bhikkhave, asappurisadhammo? Idha, bhikkhave, asappuriso uccākulā pabbajito hoti. So iti paṭisañcikkhati—  ‘ahaṃ khomhi uccākulā pabbajito, ime panaññe bhikkhū na uccākulā pabbajitā’ti. So tāya uccākulīnatāya attānukkaṃseti, paraṃ vambheti. Ayaṃ, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati—  ‘na kho uccākulīnatāya lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi uccākulā pabbajito hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tāya uccākulīnatāya nevattānukkaṃseti na paraṃ vambheti. Ayaṃ, bhikkhave, sappurisadhammo. (1)
8
+
9
+ Puna caparaṃ, bhikkhave, asappuriso mahākulā pabbajito hoti…pe…  mahābhogakulā pabbajito hoti…pe…  uḷārabhogakulā pabbajito hoti. So iti paṭisañcikkhati—  ‘ahaṃ khomhi uḷārabhogakulā pabbajito, ime panaññe bhikkhū na uḷārabhogakulā pabbajitā’ti. So tāya uḷārabhogatāya attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati—  ‘na kho uḷārabhogatāya lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi uḷārabhogakulā pabbajito hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tāya uḷārabhogatāya nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. (2--4)
10
+
11
+ Puna caparaṃ, bhikkhave, asappuriso ñāto hoti yasassī. So iti paṭisañcikkhati—  ‘ahaṃ khomhi ñāto yasassī, ime panaññe bhikkhū appaññātā appesakkhā’ti. So tena ñattena attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati—  ‘na kho ñattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi ñāto hoti yasassī; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tena ñattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. (5)
12
+
13
+ Puna caparaṃ, bhikkhave, asappuriso lābhī hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. So iti paṭisañcikkhati—  ‘ahaṃ khomhi lābhī cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ, ime panaññe bhikkhū na lābhino cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānan’ti. So tena lābhena attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati—  ‘na kho lābhena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi lābhī hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tena lābhena nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. (6)
14
+
15
+ Puna caparaṃ, bhikkhave, asappuriso bahussuto hoti. So iti paṭisañcikkhati—  ‘ahaṃ khomhi bahussuto, ime panaññe bhikkhū na bahussutā’ti. So tena bāhusaccena attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati—  ‘na kho bāhusaccena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi bahussuto hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tena bāhusaccena nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. (7)
16
+
17
+ Puna caparaṃ, bhikkhave, asappuriso vinayadharo hoti. So iti paṭisañcikkhati—  ‘ahaṃ khomhi vinayadharo, ime panaññe bhikkhū na vinayadharā’ti. So tena vinayadharattena attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati—  ‘na kho vinayadharattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi vinayadharo hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tena vinayadharattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. (8)
18
+
19
+ Puna caparaṃ, bhikkhave, asappuriso dhammakathiko hoti. So iti paṭisañcikkhati—  ‘ahaṃ khomhi dhammakathiko, ime panaññe bhikkhū na dhammakathikā’ti. So tena dhammakathikattena attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati—  ‘na kho dhammakathikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi dhammakathiko hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tena dhammakathikattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. (9)
20
+
21
+ Puna caparaṃ, bhikkhave, asappuriso āraññiko hoti. So iti paṭisañcikkhati—  ‘ahaṃ khomhi āraññiko ime panaññe bhikkhū na āraññikā’ti. So tena āraññikattena attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati—  ‘na kho āraññikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi āraññiko hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tena āraññikattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. (10)
22
+
23
+ Puna caparaṃ, bhikkhave, asappuriso paṃsukūliko hoti. So iti paṭisañcikkhati—  ‘ahaṃ khomhi paṃsukūliko, ime panaññe bhikkhū na paṃsukūlikā’ti. So tena paṃsukūlikattena attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati—  ‘na kho paṃsukūlikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi paṃsukūliko hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tena paṃsukūlikattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. (11)
24
+
25
+ Puna caparaṃ, bhikkhave, asappuriso piṇḍapātiko hoti. So iti paṭisañcikkhati—  ‘ahaṃ khomhi piṇḍapātiko, ime panaññe bhikkhū na piṇḍapātikā’ti. So tena piṇḍapātikattena attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati—  ‘na kho piṇḍapātikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi piṇḍapātiko hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tena piṇḍapātikattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. (12)
26
+
27
+ Puna caparaṃ, bhikkhave, asappuriso rukkhamūliko hoti. So iti paṭisañcikkhati—  ‘ahaṃ khomhi rukkhamūliko, ime panaññe bhikkhū na rukkhamūlikā’ti. So tena rukkhamūlikattena attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati—  ‘na kho rukkhamūlikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi rukkhamūliko hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tena rukkhamūlikattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. (13)
28
+
29
+ Puna caparaṃ, bhikkhave, asappuriso sosāniko hoti…pe…  abbhokāsiko hoti…  nesajjiko hoti…pe…  yathāsanthatiko hoti…pe…  ekāsaniko hoti. So iti paṭisañcikkhati—  ‘ahaṃ khomhi ekāsaniko, ime panaññe bhikkhū na ekāsanikā’ti. So tena ekāsanikattena attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati—  ‘na kho ekāsanikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi ekāsaniko hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tena ekāsanikattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. (14--18)
30
+
31
+ Puna caparaṃ, bhikkhave, asappuriso vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So iti paṭisañcikkhati—  ‘ahaṃ khomhi paṭhamajjhānasamāpattiyā lābhī, ime panaññe bhikkhū paṭhamajjhānasamāpattiyā na lābhino’ti. So tāya paṭhamajjhānasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati—  ‘paṭhamajjhānasamāpattiyāpi kho atammayatā vuttā bhagavatā. Yena yena hi maññanti tato taṃ hoti aññathā’ti. So atammayataññeva antaraṃ karitvā tāya paṭhamajjhānasamāpattiyā nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. (19)
32
+
33
+ Puna caparaṃ, bhikkhave, asappuriso vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ…pe…  tatiyaṃ jhānaṃ…  catutthaṃ jhānaṃ upasampajja viharati. So iti paṭisañcikkhati—  ‘ahaṃ khomhi catutthajjhānasamāpattiyā lābhī, ime panaññe bhikkhū catutthajjhānasamāpattiyā na lābhino’ti. So tāya catutthajjhānasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati—  ‘catutthajjhānasamāpattiyāpi kho atammayatā vuttā bhagavatā. Yena yena hi maññanti tato taṃ hoti aññathā’ti. So atammayataññeva antaraṃ karitvā tāya catutthajjhānasamāpattiyā nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. (20--22)
34
+
35
+ Puna caparaṃ, bhikkhave, asappuriso sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati—  ‘ahaṃ khomhi ākāsānañcāyatanasamāpattiyā lābhī, ime panaññe bhikkhū ākāsānañcāyatanasamāpattiyā na lābhino’ti. So tāya ākāsānañcāyatanasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati—  ‘ākāsānañcāyatanasamāpattiyāpi kho atammayatā vuttā bhagavatā. Yena yena hi maññanti tato taṃ hoti aññathā’ti. So atammayataññeva antaraṃ karitvā tāya ākāsānañcāyatanasamāpattiyā nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. (23)
36
+
37
+ Puna caparaṃ, bhikkhave, asappuriso sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ti viññāṇañcāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati—  ‘ahaṃ khomhi viññāṇañcāyatanasamāpattiyā lābhī, ime panaññe bhikkhū viññāṇañcāyatanasamāpattiyā na lābhino’ti. So tāya viññāṇañcāyatanasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati—  ‘viññāṇañcāyatanasamāpattiyāpi kho atammayatā vuttā bhagavatā. Yena yena hi maññanti tato taṃ hoti aññathā’ti. So atammayataññeva antaraṃ karitvā tāya viññāṇañcāyatanasamāpattiyā nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. (24)
38
+
39
+ Puna caparaṃ, bhikkhave, asappuriso sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati—  ‘ahaṃ khomhi ākiñcaññāyatanasamāpattiyā lābhī, ime panaññe bhikkhū ākiñcaññāyatanasamāpattiyā na lābhino’ti. So tāya ākiñcaññāyatanasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati—  ‘ākiñcaññāyatanasamāpattiyāpi kho atammayatā vuttā bhagavatā. Yena yena hi maññanti tato taṃ hoti aññathā’ti. So atammayataññeva antaraṃ karitvā tāya ākiñcaññāyatanasamāpattiyā nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. (25)
40
+
41
+ Puna caparaṃ, bhikkhave, asappuriso sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati—  ‘ahaṃ khomhi nevasaññānāsaññāyatanasamāpattiyā lābhī, ime panaññe bhikkhū nevasaññānāsaññāyatanasamāpattiyā na lābhino’ti. So tāya nevasaññānāsaññāyatanasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati—  ‘nevasaññānāsaññāyatanasamāpattiyāpi kho atammayatā vuttā bhagavatā. Yena yena hi maññanti tato taṃ hoti aññathā’ti. So atammayataññeva antaraṃ karitvā tāya nevasaññānāsaññāyatanasamāpattiyā nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. (26)
42
+
43
+ Puna caparaṃ, bhikkhave, sappuriso sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ, bhikkhave, bhikkhu na kiñci maññati, na kuhiñci maññati, na kenaci maññatī”ti. (27)
44
+
45
+ Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
46
+
47
+ Sappurisasuttaṃ niṭṭhitaṃ tatiyaṃ.
@@ -0,0 +1,97 @@
1
+ ---
2
+ :index: '2.4'
3
+ :title: Sevitabbāsevitabbasutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi—  “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca—  “sevitabbāsevitabbaṃ vo, bhikkhave, dhammapariyāyaṃ desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca— 
6
+
7
+ “Kāyasamācārampāhaṃ, bhikkhave, duvidhena vadāmi—  sevitabbampi, asevitabbampi; tañca aññamaññaṃ kāyasamācāraṃ. Vacīsamācārampāhaṃ, bhikkhave, duvidhena vadāmi—  sevitabbampi, asevitabbampi; tañca aññamaññaṃ vacīsamācāraṃ. Manosamācārampāhaṃ, bhikkhave, duvidhena vadāmi—  sevitabbampi, asevitabbampi; tañca aññamaññaṃ manosamācāraṃ. Cittuppādampāhaṃ, bhikkhave, duvidhena vadāmi—  sevitabbampi, asevitabbampi; tañca aññamaññaṃ cittuppādaṃ. Saññāpaṭilābhampāhaṃ, bhikkhave, duvidhena vadāmi—  sevitabbampi, asevitabbampi; tañca aññamaññaṃ saññāpaṭilābhaṃ. Diṭṭhipaṭilābhampāhaṃ, bhikkhave, duvidhena vadāmi—  sevitabbampi, asevitabbampi; tañca aññamaññaṃ diṭṭhipaṭilābhaṃ. Attabhāvapaṭilābhampāhaṃ, bhikkhave, duvidhena vadāmi—  sevitabbampi, asevitabbampi; tañca aññamaññaṃ attabhāvapaṭilābhan”ti.
8
+
9
+ Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca—  “imassa kho ahaṃ, bhante, bhagavatā saṃkhittena bhāsitassa, vitthārena atthaṃ avibhattassa, evaṃ vitthārena atthaṃ ājānāmi.
10
+
11
+ ‘Kāyasamācārampāhaṃ, bhikkhave, duvidhena vadāmi—  sevitabbampi, asevitabbampi; tañca aññamaññaṃ kāyasamācāran’ti—  iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ? Yathārūpaṃ, bhante, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpo kāyasamācāro na sevitabbo; yathārūpañca kho, bhante, kāyasamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo kāyasamācāro sevitabbo.
12
+
13
+ Kathaṃrūpaṃ, bhante, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti? Idha, bhante, ekacco pāṇātipātī hoti luddo lohitapāṇi hatappahate niviṭṭho adayāpanno pāṇabhūtesu; adinnādāyī kho pana hoti, yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti; kāmesumicchācārī kho pana hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi tathārūpāsu cārittaṃ āpajjitā hoti—  evarūpaṃ, bhante, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.
14
+
15
+ Kathaṃrūpaṃ, bhante, kāyasamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti? Idha, bhante, ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati; adinnādānaṃ pahāya adinnādānā paṭivirato hoti, yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ nādinnaṃ theyyasaṅkhātaṃ ādātā hoti; kāmesumicchācāraṃ pahāya kāmesumicchācārā paṭivirato hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi tathārūpāsu na cārittaṃ āpajjitā hoti—  evarūpaṃ, bhante, kāyasamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. ‘Kāyasamācārampāhaṃ, bhikkhave, duvidhena vadāmi—  sevitabbampi, asevitabbampi; tañca aññamaññaṃ kāyasamācāran’ti—  iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
16
+
17
+ ‘Vacīsamācārampāhaṃ, bhikkhave, duvidhena vadāmi—  sevitabbampi, asevitabbampi; tañca aññamaññaṃ vacīsamācāran’ti—  iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ? Yathārūpaṃ, bhante, vacīsamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpo vacīsamācāro na sevitabbo; yathārūpañca kho, bhante, vacīsamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpo vacīsamācāro sevitabbo.
18
+
19
+ Kathaṃrūpaṃ, bhante, vacīsamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti? Idha, bhante, ekacco musāvādī hoti. Sabhāgato vā parisāgato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho—  ‘ehambho purisa, yaṃ jānāsi taṃ vadehī’ti so ajānaṃ vā āha—  ‘jānāmī’ti, jānaṃ vā āha—  ‘na jānāmī’ti; apassaṃ vā āha—  ‘passāmī’ti, passaṃ vā āha—  ‘na passāmī’ti—  iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti; pisuṇavāco kho pana hoti, ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya—  iti samaggānaṃ vā bhettā, bhinnānaṃ vā anuppadātā, vaggārāmo, vaggarato, vagganandī, vaggakaraṇiṃ vācaṃ bhāsitā hoti; pharusavāco kho pana hoti, yā sā vācā kaṇḍakā kakkasā pharusā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā, tathārūpiṃ vācaṃ bhāsitā hoti; samphappalāpī kho pana hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī, anidhānavatiṃ vācaṃ bhāsitā hoti akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ—  evarūpaṃ, bhante, vacīsamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.
20
+
21
+ Kathaṃrūpaṃ, bhante, vacīsamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti? Idha, bhante, ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti sabhāgato vā parisāgato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho—  ‘ehambho purisa, yaṃ jānāsi taṃ vadehī’ti so ajānaṃ vā āha—  ‘na jānāmī’ti, jānaṃ vā āha—  ‘jānāmī’ti, apassaṃ vā āha—  ‘na passāmī’ti, passaṃ vā āha—  ‘passāmī’ti—  iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti; pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya—  iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti; pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti; samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ—  evarūpaṃ, bhante, vacīsamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. ‘Vacīsamācārampāhaṃ, bhikkhave, duvidhena vadāmi—  sevitabbampi, asevitabbampi; tañca aññamaññaṃ vacīsamācāran’ti—  iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
22
+
23
+ ‘Manosamācārampāhaṃ, bhikkhave, duvidhena vadāmi—  sevitabbampi, asevitabbampi; tañca aññamaññaṃ manosamācāran’ti—  iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ? Yathārūpaṃ, bhante, manosamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo manosamācāro na sevitabbo; yathārūpañca kho, bhante, manosamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpo manosamācāro sevitabbo.
24
+
25
+ Kathaṃrūpaṃ, bhante, manosamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti? Idha, bhante, ekacco abhijjhālu hoti, yaṃ taṃ parassa paravittūpakaraṇaṃ taṃ abhijjhātā hoti—  ‘aho vata yaṃ parassa taṃ mamassā’ti; byāpannacitto kho pana hoti paduṭṭhamanasaṅkappo—  ‘ime sattā haññantu vā vajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesun’ti—  evarūpaṃ, bhante, manosamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.
26
+
27
+ Kathaṃrūpaṃ, bhante, manosamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti? Idha, bhante, ekacco anabhijjhālu hoti, yaṃ taṃ parassa paravittūpakaraṇaṃ taṃ nābhijjhātā hoti—  ‘aho vata yaṃ parassa taṃ mamassā’ti; abyāpannacitto kho pana hoti appaduṭṭhamanasaṅkappo—  ‘ime sattā averā abyābajjhā anīghā sukhī attānaṃ pariharantū’ti—  evarūpaṃ, bhante, manosamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. ‘Manosamācārampāhaṃ, bhikkhave, duvidhena vadāmi—  sevitabbampi, asevitabbampi; tañca aññamaññaṃ manosamācāran’ti—  iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
28
+
29
+ ‘Cittuppādampāhaṃ, bhikkhave, duvidhena vadāmi—  sevitabbampi, asevitabbampi; tañca aññamaññaṃ cittuppādan’ti—  iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ? Yathārūpaṃ, bhante, cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo cittuppādo na sevitabbo; yathārūpañca kho, bhante, cittuppādaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpo cittuppādo sevitabbo.
30
+
31
+ Kathaṃrūpaṃ, bhante, cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti? Idha, bhante, ekacco abhijjhālu hoti, abhijjhāsahagatena cetasā viharati; byāpādavā hoti, byāpādasahagatena cetasā viharati; vihesavā hoti, vihesāsahagatena cetasā viharati—  evarūpaṃ, bhante, cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.
32
+
33
+ Kathaṃrūpaṃ, bhante, cittuppādaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti? Idha, bhante, ekacco anabhijjhālu hoti, anabhijjhāsahagatena cetasā viharati; abyāpādavā hoti, abyāpādasahagatena cetasā viharati; avihesavā hoti, avihesāsahagatena cetasā viharati—  evarūpaṃ, bhante, cittuppādaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. ‘Cittuppādampāhaṃ, bhikkhave, duvidhena vadāmi—  sevitabbampi, asevitabbampi; tañca aññamaññaṃ cittuppādan’ti—  iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
34
+
35
+ ‘Saññāpaṭilābhampāhaṃ, bhikkhave, duvidhena vadāmi—  sevitabbampi, asevitabbampi; tañca aññamaññaṃ saññāpaṭilābhan’ti—  iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ? Yathārūpaṃ, bhante, saññāpaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo saññāpaṭilābho na sevitabbo; yathārūpañca kho, bhante, saññāpaṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpo saññāpaṭilābho sevitabbo.
36
+
37
+ Kathaṃrūpaṃ, bhante, saññāpaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti? Idha, bhante, ekacco abhijjhālu hoti, abhijjhāsahagatāya saññāya viharati; byāpādavā hoti, byāpādasahagatāya saññāya viharati; vihesavā hoti, vihesāsahagatāya saññāya viharati—  evarūpaṃ, bhante, saññāpaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.
38
+
39
+ Kathaṃrūpaṃ, bhante, saññāpaṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti? Idha, bhante, ekacco anabhijjhālu hoti, anabhijjhāsahagatāya saññāya viharati; abyāpādavā hoti, abyāpādasahagatāya saññāya viharati; avihesavā hoti, avihesāsahagatāya saññāya viharati—  evarūpaṃ, bhante, saññāpaṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. ‘Saññāpaṭilābhampāhaṃ, bhikkhave, duvidhena vadāmi—  sevitabbampi, asevitabbampi; tañca aññamaññaṃ saññāpaṭilābhan’ti—  iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
40
+
41
+ ‘Diṭṭhipaṭilābhampāhaṃ, bhikkhave, duvidhena vadāmi—  sevitabbampi, asevitabbampi; tañca aññamaññaṃ diṭṭhipaṭilābhan’ti—  iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ? Yathārūpaṃ, bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo diṭṭhipaṭilābho na sevitabbo; yathārūpañca kho, bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti—  evarūpo diṭṭhipaṭilābho sevitabbo.
42
+
43
+ Kathaṃrūpaṃ, bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti? Idha, bhante, ekacco evaṃdiṭṭhiko hoti—  ‘natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti—  evarūpaṃ, bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.
44
+
45
+ Kathaṃrūpaṃ, bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti? Idha, bhante, ekacco evaṃdiṭṭhiko hoti—  ‘atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti—  evarūpaṃ, bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. ‘Diṭṭhipaṭilābhampāhaṃ, bhikkhave, duvidhena vadāmi—  sevitabbampi, asevitabbampi; tañca aññamaññaṃ diṭṭhipaṭilābhan’ti—  iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
46
+
47
+ ‘Attabhāvapaṭilābhampāhaṃ, bhikkhave, duvidhena vadāmi—  sevitabbampi, asevitabbampi; tañca aññamaññaṃ attabhāvapaṭilābhan’ti—  iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ? Yathārūpaṃ, bhante, attabhāvapaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti—  evarūpo attabhāvapaṭilābho na sevitabbo; yathārūpañca kho, bhante, attabhāvapaṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti—  evarūpo attabhāvapaṭilābho sevitabbo.
48
+
49
+ Kathaṃrūpaṃ, bhante, attabhāvapaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti? Sabyābajjhaṃ, bhante, attabhāvapaṭilābhaṃ abhinibbattayato apariniṭṭhitabhāvāya akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti; abyābajjhaṃ, bhante, attabhāvapaṭilābhaṃ abhinibbattayato pariniṭṭhitabhāvāya akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. ‘Attabhāvapaṭilābhampāhaṃ, bhikkhave, duvidhena vadāmi—  sevitabbampi, asevitabbampi; tañca aññamaññaṃ attabhāvapaṭilābhan’ti—  iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
50
+
51
+ Imassa kho ahaṃ, bhante, bhagavatā saṃkhittena bhāsitassa, vitthārena atthaṃ avibhattassa, evaṃ vitthārena atthaṃ ājānāmī”ti.
52
+
53
+ “Sādhu sādhu, sāriputta. Sādhu kho tvaṃ, sāriputta, imassa mayā saṃkhittena bhāsitassa, vitthārena atthaṃ avibhattassa, evaṃ vitthārena atthaṃ ājānāsi.
54
+
55
+ ‘Kāyasamācārampāhaṃ, bhikkhave, duvidhena vadāmi—  sevitabbampi, asevitabbampi; tañca aññamaññaṃ kāyasamācāran’ti—  iti kho panetaṃ vuttaṃ mayā. Kiñcetaṃ paṭicca vuttaṃ? Yathārūpaṃ, sāriputta, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo kāyasamācāro na sevitabbo; yathārūpañca kho, sāriputta, kāyasamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti—  evarūpo kāyasamācāro sevitabbo.
56
+
57
+ Kathaṃrūpaṃ, sāriputta, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti? Idha, sāriputta, ekacco pāṇātipātī hoti luddo lohitapāṇi hatappahate niviṭṭho adayāpanno pāṇabhūtesu; adinnādāyī kho pana hoti, yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti; kāmesumicchācārī kho pana hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi tathārūpāsu cārittaṃ āpajjitā hoti—  evarūpaṃ, sāriputta, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.
58
+
59
+ Kathaṃrūpaṃ, sāriputta, kāyasamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti? Idha, sāriputta, ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati; adinnādānaṃ pahāya adinnādānā paṭivirato hoti, yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ nādinnaṃ theyyasaṅkhātaṃ ādātā hoti; kāmesumicchācāraṃ pahāya kāmesumicchācārā paṭivirato hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi tathārūpāsu na cārittaṃ āpajjitā hoti—  evarūpaṃ, sāriputta, kāyasamācāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. ‘Kāyasamācārampāhaṃ, bhikkhave, duvidhena vadāmi—  sevitabbampi, asevitabbampi; tañca aññamaññaṃ kāyasamācāran’ti—  iti yaṃ taṃ vuttaṃ mayā idametaṃ paṭicca vuttaṃ.
60
+
61
+ Vacīsamācārampāhaṃ, bhikkhave, duvidhena vadāmi …pe…  manosamācārampāhaṃ, bhikkhave, duvidhena vadāmi…pe…  cittuppādampāhaṃ, bhikkhave, duvidhena vadāmi…pe…  saññāpaṭilābhampāhaṃ, bhikkhave, duvidhena vadāmi…pe…  diṭṭhipaṭilābhampāhaṃ, bhikkhave, duvidhena vadāmi…pe… .
62
+
63
+ ‘Attabhāvapaṭilābhampāhaṃ, bhikkhave, duvidhena vadāmi—  sevitabbampi, asevitabbampi; tañca aññamaññaṃ attabhāvapaṭilābhan’ti—  iti kho panetaṃ vuttaṃ mayā. Kiñcetaṃ paṭicca vuttaṃ? Yathārūpaṃ, sāriputta, attabhāvapaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo attabhāvapaṭilābho na sevitabbo; yathārūpañca kho, sāriputta, attabhāvapaṭilābhaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti—  evarūpo attabhāvapaṭilābho sevitabbo.
64
+
65
+ Kathaṃrūpaṃ, sāriputta, attabhāvapaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti? Sabyābajjhaṃ, sāriputta, attabhāvapaṭilābhaṃ abhinibbattayato apariniṭṭhitabhāvāya akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti; abyābajjhaṃ, sāriputta, attabhāvapaṭilābhaṃ abhinibbattayato pariniṭṭhitabhāvāya akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. ‘Attabhāvapaṭilābhampāhaṃ, bhikkhave, duvidhena vadāmi—  sevitabbampi, asevitabbampi; tañca aññamaññaṃ attabhāvapaṭilābhan’ti—  iti yaṃ taṃ vuttaṃ mayā idametaṃ paṭicca vuttaṃ. Imassa kho, sāriputta, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo.
66
+
67
+ Cakkhuviññeyyaṃ rūpampāhaṃ, sāriputta, duvidhena vadāmi—  sevitabbampi, asevitabbampi; sotaviññeyyaṃ saddampāhaṃ, sāriputta, duvidhena vadāmi—  sevitabbampi asevitabbampi; ghānaviññeyyaṃ gandhampāhaṃ, sāriputta, duvidhena vadāmi—  sevitabbampi, asevitabbampi; jivhāviññeyyaṃ rasampāhaṃ, sāriputta, duvidhena vadāmi—  sevitabbampi, asevitabbampi; kāyaviññeyyaṃ phoṭṭhabbampāhaṃ, sāriputta, duvidhena vadāmi—  sevitabbampi, asevitabbampi; manoviññeyyaṃ dhammampāhaṃ, sāriputta, duvidhena vadāmi—  sevitabbampi, asevitabbampī”ti.
68
+
69
+ Evaṃ vutte, āyasmā sāriputto bhagavantaṃ etadavoca—  “imassa kho ahaṃ, bhante, bhagavatā saṃkhittena bhāsitassa, vitthārena atthaṃ avibhattassa, evaṃ vitthārena atthaṃ ājānāmi. ‘Cakkhuviññeyyaṃ rūpampāhaṃ, sāriputta, duvidhena vadāmi—  sevitabbampi, asevitabbampī’ti—  iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ? Yathārūpaṃ, bhante, cakkhuviññeyyaṃ rūpaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpaṃ cakkhuviññeyyaṃ rūpaṃ na sevitabbaṃ; yathārūpañca kho, bhante, cakkhuviññeyyaṃ rūpaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpaṃ cakkhuviññeyyaṃ rūpaṃ sevitabbaṃ. ‘Cakkhuviññeyyaṃ rūpampāhaṃ, sāriputta, duvidhena vadāmi—  sevitabbampi, asevitabbampī’ti—  iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
70
+
71
+ Sotaviññeyyaṃ saddampāhaṃ, sāriputta…pe…  evarūpo sotaviññeyyo saddo na sevitabbo…  evarūpo sotaviññeyyo saddo sevitabbo…  evarūpo ghānaviññeyyo gandho na sevitabbo…  evarūpo ghānaviññeyyo gandho sevitabbo…  evarūpo jivhāviññeyyo raso na sevitabbo…  evarūpo jivhāviññeyyo raso sevitabbo…  kāyaviññeyyaṃ phoṭṭhabbampāhaṃ, sāriputta…  evarūpo kāyaviññeyyo phoṭṭhabbo na sevitabbo…  evarūpo kāyaviññeyyo phoṭṭhabbo sevitabbo.
72
+
73
+ ‘Manoviññeyyaṃ dhammampāhaṃ, sāriputta, duvidhena vadāmi—  sevitabbampi, asevitabbampī’ti—  iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ? Yathārūpaṃ, bhante, manoviññeyyaṃ dhammaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo manoviññeyyo dhammo na sevitabbo; yathārūpañca kho, bhante, manoviññeyyaṃ dhammaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpo manoviññeyyo dhammo sevitabbo. ‘Manoviññeyyaṃ dhammampāhaṃ, sāriputta, duvidhena vadāmi—  sevitabbampi, asevitabbampī’ti—  iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ. Imassa kho ahaṃ, bhante, bhagavatā saṃkhittena bhāsitassa, vitthārena atthaṃ avibhattassa, evaṃ vitthārena atthaṃ ājānāmī”ti.
74
+
75
+ “Sādhu sādhu, sāriputta. Sādhu kho tvaṃ, sāriputta, imassa mayā saṃkhittena bhāsitassa, vitthārena atthaṃ avibhattassa, evaṃ vitthārena atthaṃ ājānāsi. ‘Cakkhuviññeyyaṃ rūpampāhaṃ, sāriputta, duvidhena vadāmi—  sevitabbampi, asevitabbampī’ti—  iti kho panetaṃ vuttaṃ mayā. Kiñcetaṃ paṭicca vuttaṃ? Yathārūpaṃ, sāriputta, cakkhuviññeyyaṃ rūpaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpaṃ cakkhuviññeyyaṃ rūpaṃ na sevitabbaṃ; yathārūpañca kho, sāriputta, cakkhuviññeyyaṃ rūpaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpaṃ cakkhuviññeyyaṃ rūpaṃ sevitabbaṃ. ‘Cakkhuviññeyyaṃ rūpampāhaṃ, sāriputta, duvidhena vadāmi—  sevitabbampi, asevitabbampī’ti—  iti yaṃ taṃ vuttaṃ mayā idametaṃ paṭicca vuttaṃ.
76
+
77
+ Sotaviññeyyaṃ saddampāhaṃ, sāriputta…pe…  evarūpo sotaviññeyyo saddo na sevitabbo…  evarūpo sotaviññeyyo saddo sevitabbo…  evarūpo ghānaviññeyyo gandho na sevitabbo…  evarūpo ghānaviññeyyo gandho sevitabbo…  evarūpo jivhāviññeyyo raso na sevitabbo…  evarūpo jivhāviññeyyo raso sevitabbo…  evarūpo kāyaviññeyyo phoṭṭhabbo na sevitabbo…  evarūpo kāyaviññeyyo phoṭṭhabbo sevitabbo.
78
+
79
+ Manoviññeyyaṃ dhammampāhaṃ, sāriputta…pe…  evarūpo manoviññeyyo dhammo na sevitabbo…  evarūpo manoviññeyyo dhammo sevitabbo. ‘Manoviññeyyaṃ dhammampāhaṃ, sāriputta, duvidhena vadāmi—  sevitabbampi, asevitabbampī’ti—  iti yaṃ taṃ vuttaṃ mayā idametaṃ paṭicca vuttaṃ. Imassa kho, sāriputta, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo.
80
+
81
+ Cīvaraṃpāhaṃ, sāriputta, duvidhena vadāmi—  sevitabbampi, asevitabbampi…pe…  piṇḍapātaṃpāhaṃ, sāriputta…  senāsanaṃpāhaṃ, sāriputta…  gāmampāhaṃ, sāriputta…  nigamampāhaṃ, sāriputta…  nagarampāhaṃ, sāriputta…  janapadampāhaṃ, sāriputta…  puggalaṃpāhaṃ, sāriputta, duvidhena vadāmi—  sevitabbampi, asevitabbampī”ti.
82
+
83
+ Evaṃ vutte, āyasmā sāriputto bhagavantaṃ etadavoca—  “imassa kho ahaṃ, bhante, bhagavatā saṃkhittena bhāsitassa, vitthārena atthaṃ avibhattassa, evaṃ vitthārena atthaṃ ājānāmi. ‘Cīvaraṃpāhaṃ, sāriputta, duvidhena vadāmi—  sevitabbampi, asevitabbampī’ti—  iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ? Yathārūpaṃ, bhante, cīvaraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpaṃ cīvaraṃ na sevitabbaṃ; yathārūpañca kho, bhante, cīvaraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpaṃ cīvaraṃ sevitabbaṃ. ‘Cīvaraṃpāhaṃ, sāriputta, duvidhena vadāmi—  sevitabbampi, asevitabbampī’ti—  iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
84
+
85
+ Piṇḍapātaṃpāhaṃ, sāriputta…pe…  evarūpo piṇḍapāto na sevitabbo…  evarūpo piṇḍapāto sevitabbo…  senāsanaṃpāhaṃ, sāriputta…pe…  evarūpaṃ senāsanaṃ na sevitabbaṃ…  evarūpaṃ senāsanaṃ sevitabbaṃ…  gāmampāhaṃ, sāriputta…pe…  evarūpo gāmo na sevitabbo…  evarūpo gāmo sevitabbo…  evarūpo nigamo na sevitabbo…  evarūpo nigamo sevitabbo…  evarūpaṃ nagaraṃ na sevitabbaṃ…  evarūpaṃ nagaraṃ sevitabbaṃ…  evarūpo janapado na sevitabbo…  evarūpo janapado sevitabbo.
86
+
87
+ ‘Puggalaṃpāhaṃ, sāriputta, duvidhena vadāmi—  sevitabbampi, asevitabbampī’ti—  iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ? Yathārūpaṃ, bhante, puggalaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo puggalo na sevitabbo; yathārūpañca kho, bhante, puggalaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpo puggalo sevitabbo. ‘Puggalaṃpāhaṃ, sāriputta, duvidhena vadāmi—  sevitabbampi, asevitabbampī’ti—  iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttanti. Imassa kho ahaṃ, bhante, bhagavatā saṃkhittena bhāsitassa, vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmī”ti.
88
+
89
+ “Sādhu sādhu, sāriputta. Sādhu kho tvaṃ, sāriputta, imassa mayā saṃkhittena bhāsitassa, vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāsi. ‘Cīvaraṃpāhaṃ, sāriputta, duvidhena vadāmi—  sevitabbampi, asevitabbampī’ti—  iti kho panetaṃ vuttaṃ mayā. Kiñcetaṃ paṭicca vuttaṃ? Yathārūpaṃ, sāriputta, cīvaraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpaṃ cīvaraṃ na sevitabbaṃ; yathārūpañca kho, sāriputta, cīvaraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpaṃ cīvaraṃ sevitabbaṃ. ‘Cīvaraṃpāhaṃ, sāriputta, duvidhena vadāmi—  sevitabbampi, asevitabbampī’ti—  iti yaṃ taṃ vuttaṃ mayā idametaṃ paṭicca vuttaṃ. (Yathā paṭhamaṃ tathā vitthāretabbaṃ) Evarūpo piṇḍapāto…  evarūpaṃ senāsanaṃ…  evarūpo gāmo…  evarūpo nigamo…  evarūpaṃ nagaraṃ…  evarūpo janapado.
90
+
91
+ ‘Puggalaṃpāhaṃ, sāriputta, duvidhena vadāmi—  sevitabbampi, asevitabbampī’ti—  iti kho panetaṃ vuttaṃ mayā. Kiñcetaṃ paṭicca vuttaṃ? Yathārūpaṃ, sāriputta, puggalaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo puggalo na sevitabbo; yathārūpañca kho, sāriputta, puggalaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpo puggalo sevitabbo. ‘Puggalaṃpāhaṃ, sāriputta, duvidhena vadāmi—  sevitabbampi, asevitabbampī’ti—  iti yaṃ taṃ vuttaṃ mayā idametaṃ paṭicca vuttaṃ. Imassa kho, sāriputta, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo.
92
+
93
+ Sabbepi ce, sāriputta, khattiyā imassa mayā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājāneyyuṃ, sabbesānampissa khattiyānaṃ dīgharattaṃ hitāya sukhāya. Sabbepi ce, sāriputta, brāhmaṇā…pe…  sabbepi ce, sāriputta, vessā…  sabbepi ce, sāriputta, suddā imassa mayā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājāneyyuṃ, sabbesānampissa suddānaṃ dīgharattaṃ hitāya sukhāya. Sadevakopi ce, sāriputta, loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā imassa mayā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājāneyya, sadevakassapissa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāyā”ti.
94
+
95
+ Idamavoca bhagavā. Attamano āyasmā sāriputto bhagavato bhāsitaṃ abhinandīti.
96
+
97
+ Sevitabbāsevitabbasuttaṃ niṭṭhitaṃ catutthaṃ.
@@ -0,0 +1,29 @@
1
+ ---
2
+ :index: '1.6'
3
+ :title: Āneñjasappāyasutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadhammaṃ nāma kurūnaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi—  “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca— 
6
+
7
+ “Aniccā, bhikkhave, kāmā tucchā musā mosadhammā. Māyākatametaṃ, bhikkhave, bālalāpanaṃ. Ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā; yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā—  ubhayametaṃ māradheyyaṃ, mārassesa visayo, mārassesa nivāpo, mārassesa gocaro. Etthete pāpakā akusalā mānasā abhijjhāpi byāpādāpi sārambhāpi saṃvattanti. Teva ariyasāvakassa idhamanusikkhato antarāyāya sambhavanti. Tatra, bhikkhave, ariyasāvako iti paṭisañcikkhati—  ‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā; yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā—  ubhayametaṃ māradheyyaṃ, mārassesa visayo, mārassesa nivāpo, mārassesa gocaro. Etthete pāpakā akusalā mānasā abhijjhāpi byāpādāpi sārambhāpi saṃvattanti, teva ariyasāvakassa idhamanusikkhato antarāyāya sambhavanti. Yannūnāhaṃ vipulena mahaggatena cetasā vihareyyaṃ abhibhuyya lokaṃ adhiṭṭhāya manasā. Vipulena hi me mahaggatena cetasā viharato abhibhuyya lokaṃ adhiṭṭhāya manasā ye pāpakā akusalā mānasā abhijjhāpi byāpādāpi sārambhāpi te na bhavissanti. Tesaṃ pahānā aparittañca me cittaṃ bhavissati appamāṇaṃ subhāvitan’ti. Tassa evaṃpaṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati. Sampasāde sati etarahi vā āneñjaṃ samāpajjati paññāya vā adhimuccati kāyassa bhedā paraṃ maraṇā. Ṭhānametaṃ vijjati yaṃ taṃsaṃvattanikaṃ viññāṇaṃ assa āneñjūpagaṃ. Ayaṃ, bhikkhave, paṭhamā āneñjasappāyā paṭipadā akkhāyati.
8
+
9
+ Puna caparaṃ, bhikkhave, ariyasāvako iti paṭisañcikkhati—  ‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā; yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā; yaṃ kiñci rūpaṃ sabbaṃ rūpaṃ cattāri ca mahābhūtāni, catunnañca mahābhūtānaṃ upādāyarūpan’ti. Tassa evaṃpaṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati. Sampasāde sati etarahi vā āneñjaṃ samāpajjati paññāya vā adhimuccati kāyassa bhedā paraṃ maraṇā. Ṭhānametaṃ vijjati yaṃ taṃsaṃvattanikaṃ viññāṇaṃ assa āneñjūpagaṃ. Ayaṃ, bhikkhave, dutiyā āneñjasappāyā paṭipadā akkhāyati.
10
+
11
+ Puna caparaṃ, bhikkhave, ariyasāvako iti paṭisañcikkhati—  ‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā; yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā; ye ca diṭṭhadhammikā rūpā, ye ca samparāyikā rūpā; yā ca diṭṭhadhammikā rūpasaññā, yā ca samparāyikā rūpasaññā—  ubhayametaṃ aniccaṃ. Yadaniccaṃ taṃ nālaṃ abhinandituṃ, nālaṃ abhivadituṃ, nālaṃ ajjhositun’ti. Tassa evaṃpaṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati. Sampasāde sati etarahi vā āneñjaṃ samāpajjati paññāya vā adhimuccati kāyassa bhedā paraṃ maraṇā. Ṭhānametaṃ vijjati yaṃ taṃsaṃvattanikaṃ viññāṇaṃ assa āneñjūpagaṃ. Ayaṃ, bhikkhave, tatiyā āneñjasappāyā paṭipadā akkhāyati.
12
+
13
+ Puna caparaṃ, bhikkhave, ariyasāvako iti paṭisañcikkhati—  ‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā; yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā; ye ca diṭṭhadhammikā rūpā, ye ca samparāyikā rūpā; yā ca diṭṭhadhammikā rūpasaññā, yā ca samparāyikā rūpasaññā; yā ca āneñjasaññā—  sabbā saññā. Yatthetā aparisesā nirujjhanti etaṃ santaṃ etaṃ paṇītaṃ—  yadidaṃ ākiñcaññāyatanan’ti. Tassa evaṃpaṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati. Sampasāde sati etarahi vā ākiñcaññāyatanaṃ samāpajjati paññāya vā adhimuccati kāyassa bhedā paraṃ maraṇā. Ṭhānametaṃ vijjati yaṃ taṃsaṃvattanikaṃ viññāṇaṃ assa ākiñcaññāyatanūpagaṃ. Ayaṃ, bhikkhave, paṭhamā ākiñcaññāyatanasappāyā paṭipadā akkhāyati.
14
+
15
+ Puna caparaṃ, bhikkhave, ariyasāvako araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati—  ‘suññamidaṃ attena vā attaniyena vā’ti. Tassa evaṃpaṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati. Sampasāde sati etarahi vā ākiñcaññāyatanaṃ samāpajjati paññāya vā adhimuccati kāyassa bhedā paraṃ maraṇā. Ṭhānametaṃ vijjati yaṃ taṃsaṃvattanikaṃ viññāṇaṃ assa ākiñcaññāyatanūpagaṃ. Ayaṃ, bhikkhave, dutiyā ākiñcaññāyatanasappāyā paṭipadā akkhāyati.
16
+
17
+ Puna caparaṃ, bhikkhave, ariyasāvako iti paṭisañcikkhati—  ‘nāhaṃ kvacani kassaci kiñcanatasmiṃ, na ca mama kvacani kismiñci kiñcanaṃ natthī’ti. Tassa evaṃpaṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati. Sampasāde sati etarahi vā ākiñcaññāyatanaṃ samāpajjati paññāya vā adhimuccati kāyassa bhedā paraṃ maraṇā. Ṭhānametaṃ vijjati yaṃ taṃsaṃvattanikaṃ viññāṇaṃ assa ākiñcaññāyatanūpagaṃ. Ayaṃ, bhikkhave, tatiyā ākiñcaññāyatanasappāyā paṭipadā akkhāyati.
18
+
19
+ Puna caparaṃ, bhikkhave, ariyasāvako iti paṭisañcikkhati—  ‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā; yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā; ye ca diṭṭhadhammikā rūpā, ye ca samparāyikā rūpā; yā ca diṭṭhadhammikā rūpasaññā, yā ca samparāyikā rūpasaññā; yā ca āneñjasaññā, yā ca ākiñcaññāyatanasaññā—  sabbā saññā. Yatthetā aparisesā nirujjhanti etaṃ santaṃ etaṃ paṇītaṃ—  yadidaṃ nevasaññānāsaññāyatanan’ti. Tassa evaṃpaṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati. Sampasāde sati etarahi vā nevasaññānāsaññāyatanaṃ samāpajjati paññāya vā adhimuccati kāyassa bhedā paraṃ maraṇā. Ṭhānametaṃ vijjati yaṃ taṃsaṃvattanikaṃ viññāṇaṃ assa nevasaññānāsaññāyatanūpagaṃ. Ayaṃ, bhikkhave, nevasaññānāsaññāyatanasappāyā paṭipadā akkhāyatī”ti.
20
+
21
+ Evaṃ vutte, āyasmā ānando bhagavantaṃ etadavoca—  “idha, bhante, bhikkhu evaṃ paṭipanno hoti—  ‘no cassa, no ca me siyā; na bhavissati, na me bhavissati; yadatthi yaṃ, bhūtaṃ—  taṃ pajahāmī’ti. Evaṃ upekkhaṃ paṭilabhati. Parinibbāyeyya nu kho so, bhante, bhikkhu na vā parinibbāyeyyā”ti? “Apetthekacco, ānanda, bhikkhu parinibbāyeyya, apetthekacco bhikkhu na parinibbāyeyyā”ti. “Ko nu kho, bhante, hetu ko paccayo yenapetthekacco bhikkhu parinibbāyeyya, apetthekacco bhikkhu na parinibbāyeyyā”ti? “Idhānanda, bhikkhu evaṃ paṭipanno hoti—  ‘no cassa, no ca me siyā; na bhavissati, na me bhavissati; yadatthi, yaṃ bhūtaṃ—  taṃ pajahāmī’ti. Evaṃ upekkhaṃ paṭilabhati. So taṃ upekkhaṃ abhinandati, abhivadati, ajjhosāya tiṭṭhati. Tassa taṃ upekkhaṃ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṃ hoti viññāṇaṃ tadupādānaṃ. Saupādāno, ānanda, bhikkhu na parinibbāyatī”ti. “Kahaṃ pana so, bhante, bhikkhu upādiyamāno upādiyatī”ti? “Nevasaññānāsaññāyatanaṃ, ānandā”ti. “Upādānaseṭṭhaṃ kira so, bhante, bhikkhu upādiyamāno upādiyatī”ti? “Upādānaseṭṭhañhi so, ānanda, bhikkhu upādiyamāno upādiyati. Upādānaseṭṭhañhetaṃ, ānanda, yadidaṃ—  nevasaññānāsaññāyatanaṃ.
22
+
23
+ Idhānanda, bhikkhu evaṃ paṭipanno hoti—  ‘no cassa, no ca me siyā; na bhavissati, na me bhavissati; yadatthi, yaṃ bhūtaṃ—  taṃ pajahāmī’ti. Evaṃ upekkhaṃ paṭilabhati. So taṃ upekkhaṃ nābhinandati, nābhivadati, na ajjhosāya tiṭṭhati. Tassa taṃ upekkhaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṃ hoti viññāṇaṃ na tadupādānaṃ. Anupādāno, ānanda, bhikkhu parinibbāyatī”ti.
24
+
25
+ “Acchariyaṃ, bhante, abbhutaṃ, bhante. Nissāya nissāya kira no, bhante, bhagavatā oghassa nittharaṇā akkhātā. Katamo pana, bhante, ariyo vimokkho”ti? “Idhānanda, bhikkhu ariyasāvako iti paṭisañcikkhati—  ‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā; yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā; ye ca diṭṭhadhammikā rūpā, ye ca samparāyikā rūpā; yā ca diṭṭhadhammikā rūpasaññā, yā ca samparāyikā rūpasaññā; yā ca āneñjasaññā, yā ca ākiñcaññāyatanasaññā, yā ca nevasaññānāsaññāyatanasaññā—  esa sakkāyo yāvatā sakkāyo. Etaṃ amataṃ yadidaṃ anupādā cittassa vimokkho. Iti, kho, ānanda, desitā mayā āneñjasappāyā paṭipadā, desitā ākiñcaññāyatanasappāyā paṭipadā, desitā nevasaññānāsaññāyatanasappāyā paṭipadā, desitā nissāya nissāya oghassa nittharaṇā, desito ariyo vimokkho. Yaṃ kho, ānanda, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni, ānanda, rukkhamūlāni, etāni suññāgārāni. Jhāyathānanda, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī’”ti.
26
+
27
+ Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.
28
+
29
+ Āneñjasappāyasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
@@ -0,0 +1,67 @@
1
+ ---
2
+ :index: '1.10'
3
+ :title: Cūḷapuṇṇamasutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā tadahuposathe pannarase puṇṇāya puṇṇamāya rattiyā bhikkhusaṃghaparivuto abbhokāse nisinno hoti. Atha kho bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṃghaṃ anuviloketvā bhikkhū āmantesi—  “jāneyya nu kho, bhikkhave, asappuriso asappurisaṃ—  ‘asappuriso ayaṃ bhavan’”ti? “No hetaṃ, bhante”.
6
+
7
+ “Sādhu, bhikkhave; aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ asappuriso asappurisaṃ jāneyya—  ‘asappuriso ayaṃ bhavan’ti. Jāneyya pana, bhikkhave, asappuriso sappurisaṃ—  ‘sappuriso ayaṃ bhavan’”ti? “No hetaṃ, bhante”.
8
+
9
+ “Sādhu, bhikkhave; etampi kho, bhikkhave, aṭṭhānaṃ anavakāso yaṃ asappuriso sappurisaṃ jāneyya—  ‘sappuriso ayaṃ bhavan’ti. Asappuriso, bhikkhave, assaddhammasamannāgato hoti, asappurisabhatti hoti, asappurisacintī hoti, asappurisamantī hoti, asappurisavāco hoti, asappurisakammanto hoti, asappurisadiṭṭhi hoti; asappurisadānaṃ deti.
10
+
11
+ Kathañca, bhikkhave, asappuriso assaddhammasamannāgato hoti? Idha, bhikkhave, asappuriso assaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassati hoti, duppañño hoti. Evaṃ kho, bhikkhave, asappuriso assaddhammasamannāgato hoti. (1)
12
+
13
+ Kathañca, bhikkhave, asappuriso asappurisabhatti hoti? Idha, bhikkhave, asappurisassa ye te samaṇabrāhmaṇā assaddhā ahirikā anottappino appassutā kusītā muṭṭhassatino duppaññā tyāssa mittā honti te sahāyā. Evaṃ kho, bhikkhave, asappuriso asappurisabhatti hoti. (2)
14
+
15
+ Kathañca, bhikkhave, asappuriso asappurisacintī hoti? Idha, bhikkhave, asappuriso attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti. Evaṃ kho, bhikkhave, asappuriso asappurisacintī hoti. (3)
16
+
17
+ Kathañca, bhikkhave, asappuriso asappurisamantī hoti? Idha, bhikkhave, asappuriso attabyābādhāyapi manteti, parabyābādhāyapi manteti, ubhayabyābādhāyapi manteti. Evaṃ kho, bhikkhave, asappuriso asappurisamantī hoti. (4)
18
+
19
+ Kathañca, bhikkhave, asappuriso asappurisavāco hoti? Idha, bhikkhave, asappuriso musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti. Evaṃ kho, bhikkhave, asappuriso asappurisavāco hoti. (5)
20
+
21
+ Kathañca, bhikkhave, asappuriso asappurisakammanto hoti? Idha, bhikkhave, asappuriso pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti. Evaṃ kho, bhikkhave, asappuriso asappurisakammanto hoti. (6)
22
+
23
+ Kathañca, bhikkhave, asappuriso asappurisadiṭṭhi hoti? Idha, bhikkhave, asappuriso evaṃdiṭṭhi hoti—  ‘natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. Evaṃ kho, bhikkhave, asappuriso asappurisadiṭṭhi hoti. (7)
24
+
25
+ Kathañca, bhikkhave, asappuriso asappurisadānaṃ deti? Idha, bhikkhave, asappuriso asakkaccaṃ dānaṃ deti, asahatthā dānaṃ deti, acittīkatvā dānaṃ deti, apaviṭṭhaṃ dānaṃ deti anāgamanadiṭṭhiko dānaṃ deti. Evaṃ kho, bhikkhave, asappuriso asappurisadānaṃ deti.
26
+
27
+ So, bhikkhave, asappuriso evaṃ assaddhammasamannāgato, evaṃ asappurisabhatti, evaṃ asappurisacintī, evaṃ asappurisamantī, evaṃ asappurisavāco, evaṃ asappurisakammanto, evaṃ asappurisadiṭṭhi; evaṃ asappurisadānaṃ datvā kāyassa bhedā paraṃ maraṇā yā asappurisānaṃ gati tattha upapajjati. Kā ca, bhikkhave, asappurisānaṃ gati? Nirayo vā tiracchānayoni vā.
28
+
29
+ Jāneyya nu kho, bhikkhave, sappuriso sappurisaṃ—  ‘sappuriso ayaṃ bhavan’”ti? “Evaṃ, bhante”.
30
+
31
+ “Sādhu, bhikkhave; ṭhānametaṃ, bhikkhave, vijjati yaṃ sappuriso sappurisaṃ jāneyya—  ‘sappuriso ayaṃ bhavan’ti. Jāneyya pana, bhikkhave, sappuriso asappurisaṃ—  ‘asappuriso ayaṃ bhavan’”ti? “Evaṃ, bhante”.
32
+
33
+ “Sādhu, bhikkhave; etampi kho, bhikkhave, ṭhānaṃ vijjati yaṃ sappuriso asappurisaṃ jāneyya—  ‘asappuriso ayaṃ bhavan’ti. Sappuriso, bhikkhave, saddhammasamannāgato hoti, sappurisabhatti hoti, sappurisacintī hoti, sappurisamantī hoti, sappurisavāco hoti, sappurisakammanto hoti, sappurisadiṭṭhi hoti; sappurisadānaṃ deti.
34
+
35
+ Kathañca, bhikkhave, sappuriso saddhammasamannāgato hoti? Idha, bhikkhave, sappuriso saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhavīriyo hoti, upaṭṭhitassati hoti, paññavā hoti. Evaṃ kho, bhikkhave, sappuriso saddhammasamannāgato hoti. (1)
36
+
37
+ Kathañca, bhikkhave, sappuriso sappurisabhatti hoti? Idha, bhikkhave, sappurisassa ye te samaṇabrāhmaṇā saddhā hirimanto ottappino bahussutā āraddhavīriyā upaṭṭhitassatino paññavanto tyāssa mittā honti, te sahāyā. Evaṃ kho, bhikkhave, sappuriso sappurisabhatti hoti. (2)
38
+
39
+ Kathañca, bhikkhave, sappuriso sappurisacintī hoti? Idha, bhikkhave, sappuriso nevattabyābādhāya ceteti, na parabyābādhāya ceteti, na ubhayabyābādhāya ceteti. Evaṃ kho, bhikkhave, sappuriso sappurisacintī hoti. (3)
40
+
41
+ Kathañca, bhikkhave, sappuriso sappurisamantī hoti? Idha, bhikkhave, sappuriso nevattabyābādhāya manteti, na parabyābādhāya manteti, na ubhayabyābādhāya manteti. Evaṃ kho, bhikkhave, sappuriso sappurisamantī hoti. (4)
42
+
43
+ Kathañca, bhikkhave, sappuriso sappurisavāco hoti? Idha, bhikkhave, sappuriso musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti. Evaṃ kho, bhikkhave, sappuriso sappurisavāco hoti. (5)
44
+
45
+ Kathañca, bhikkhave, sappuriso sappurisakammanto hoti? Idha, bhikkhave, sappuriso pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti. Evaṃ kho, bhikkhave, sappuriso sappurisakammanto hoti. (6)
46
+
47
+ Kathañca, bhikkhave, sappuriso sappurisadiṭṭhi hoti? Idha, bhikkhave, sappuriso evaṃdiṭṭhi hoti—  ‘atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. Evaṃ kho, bhikkhave, sappuriso sappurisadiṭṭhi hoti. (7)
48
+
49
+ Kathañca, bhikkhave, sappuriso sappurisadānaṃ deti? Idha, bhikkhave, sappuriso sakkaccaṃ dānaṃ deti, sahatthā dānaṃ deti, cittīkatvā dānaṃ deti, anapaviṭṭhaṃ dānaṃ deti, āgamanadiṭṭhiko dānaṃ deti. Evaṃ kho, bhikkhave, sappuriso sappurisadānaṃ deti. (8)
50
+
51
+ So, bhikkhave, sappuriso evaṃ saddhammasamannāgato, evaṃ sappurisabhatti, evaṃ sappurisacintī, evaṃ sappurisamantī, evaṃ sappurisavāco, evaṃ sappurisakammanto, evaṃ sappurisadiṭṭhi; evaṃ sappurisadānaṃ datvā kāyassa bhedā paraṃ maraṇā yā sappurisānaṃ gati tattha upapajjati. Kā ca, bhikkhave, sappurisānaṃ gati? Devamahattatā vā manussamahattatā vā”ti.
52
+
53
+ Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
54
+
55
+ Cūḷapuṇṇamasuttaṃ niṭṭhitaṃ dasamaṃ.
56
+
57
+ Devadahavaggo niṭṭhito paṭhamo.
58
+
59
+ Tassuddānaṃ
60
+
61
+ Devadahaṃ pañcattayaṃ,
62
+
63
+ Kinti sāma sunakkhattaṃ;
64
+
65
+ Sappāya gaṇa gopaka-
66
+
67
+ Mahāpuṇṇa cūḷapuṇṇañcāti.
@@ -0,0 +1,111 @@
1
+ ---
2
+ :index: '1.1'
3
+ :title: Devadahasutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā sakkesu viharati devadahaṃ nāma sakyānaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi—  “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca—  “santi, bhikkhave, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbekatahetu. Iti purāṇānaṃ kammānaṃ tapasā byantībhāvā, navānaṃ kammānaṃ akaraṇā, āyatiṃ anavassavo; āyatiṃ anavassavā kammakkhayo; kammakkhayā dukkhakkhayo; dukkhakkhayā vedanākkhayo; vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī’ti. Evaṃvādino, bhikkhave, nigaṇṭhā.
6
+
7
+ Evaṃvādāhaṃ, bhikkhave, nigaṇṭhe upasaṅkamitvā evaṃ vadāmi—  ‘saccaṃ kira tumhe, āvuso nigaṇṭhā, evaṃvādino evaṃdiṭṭhino—  yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbekatahetu. Iti purāṇānaṃ kammānaṃ tapasā byantībhāvā, navānaṃ kammānaṃ akaraṇā, āyatiṃ anavassavo; āyatiṃ anavassavā kammakkhayo; kammakkhayā dukkhakkhayo; dukkhakkhayā vedanākkhayo; vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī’ti? Te ca me, bhikkhave, nigaṇṭhā evaṃ puṭṭhā ‘āmā’ti paṭijānanti.
8
+
9
+ Tyāhaṃ evaṃ vadāmi—  ‘kiṃ pana tumhe, āvuso nigaṇṭhā, jānātha—  ahuvamheva mayaṃ pubbe, na nāhuvamhā’ti? ‘No hidaṃ, āvuso’.
10
+
11
+ ‘Kiṃ pana tumhe, āvuso nigaṇṭhā, jānātha—  akaramheva mayaṃ pubbe pāpakammaṃ, na nākaramhā’ti? ‘No hidaṃ, āvuso’.
12
+
13
+ ‘Kiṃ pana tumhe, āvuso nigaṇṭhā, jānātha—  evarūpaṃ vā evarūpaṃ vā pāpakammaṃ akaramhā’ti? ‘No hidaṃ, āvuso’.
14
+
15
+ ‘Kiṃ pana tumhe, āvuso nigaṇṭhā, jānātha—  ettakaṃ vā dukkhaṃ nijjiṇṇaṃ, ettakaṃ vā dukkhaṃ nijjīretabbaṃ, ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī’ti? ‘No hidaṃ, āvuso’.
16
+
17
+ ‘Kiṃ pana tumhe, āvuso nigaṇṭhā, jānātha—  diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ, kusalānaṃ dhammānaṃ upasampadan’ti? ‘No hidaṃ, āvuso’.
18
+
19
+ ‘Iti kira tumhe, āvuso nigaṇṭhā, na jānātha—  ahuvamheva mayaṃ pubbe, na nāhuvamhāti, na jānātha—  akaramheva mayaṃ pubbe pāpakammaṃ, na nākaramhāti, na jānātha—  evarūpaṃ vā evarūpaṃ vā pāpakammaṃ akaramhāti, na jānātha—  ettakaṃ vā dukkhaṃ nijjiṇṇaṃ, ettakaṃ vā dukkhaṃ nijjīretabbaṃ, ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti, na jānātha—  diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ, kusalānaṃ dhammānaṃ upasampadaṃ; evaṃ sante āyasmantānaṃ nigaṇṭhānaṃ na kallamassa veyyākaraṇāya—  “yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbekatahetu. Iti purāṇānaṃ kammānaṃ tapasā byantībhāvā, navānaṃ kammānaṃ akaraṇā, āyatiṃ anavassavo; āyatiṃ anavassavā kammakkhayo; kammakkhayā dukkhakkhayo; dukkhakkhayā vedanākkhayo; vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī”ti.
20
+
21
+ Sace pana tumhe, āvuso nigaṇṭhā, jāneyyātha—  ahuvamheva mayaṃ pubbe, na nāhuvamhāti, jāneyyātha—  akaramheva mayaṃ pubbe pāpakammaṃ, na nākaramhāti, jāneyyātha—  evarūpaṃ vā evarūpaṃ vā pāpakammaṃ akaramhāti, jāneyyātha—  ettakaṃ vā dukkhaṃ nijjiṇṇaṃ, ettakaṃ vā dukkhaṃ nijjīretabbaṃ, ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti, jāneyyātha—  diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ, kusalānaṃ dhammānaṃ upasampadaṃ; evaṃ sante āyasmantānaṃ nigaṇṭhānaṃ kallamassa veyyākaraṇāya—  “yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbekatahetu. Iti purāṇānaṃ kammānaṃ tapasā byantībhāvā, navānaṃ kammānaṃ akaraṇā, āyatiṃ anavassavo; āyatiṃ anavassavā kammakkhayo; kammakkhayā dukkhakkhayo; dukkhakkhayā vedanākkhayo; vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī”ti.
22
+
23
+ Seyyathāpi, āvuso nigaṇṭhā, puriso sallena viddho assa savisena gāḷhūpalepanena; so sallassapi vedhanahetu dukkhā tibbā kaṭukā vedanā vediyeyya. Tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhāpeyyuṃ. Tassa so bhisakko sallakatto satthena vaṇamukhaṃ parikanteyya; so satthenapi vaṇamukhassa parikantanahetu dukkhā tibbā kaṭukā vedanā vediyeyya. Tassa so bhisakko sallakatto esaniyā sallaṃ eseyya; so esaniyāpi sallassa esanāhetu dukkhā tibbā kaṭukā vedanā vediyeyya. Tassa so bhisakko sallakatto sallaṃ abbuheyya; so sallassapi abbuhanahetu dukkhā tibbā kaṭukā vedanā vediyeyya. Tassa so bhisakko sallakatto agadaṅgāraṃ vaṇamukhe odaheyya; so agadaṅgārassapi vaṇamukhe odahanahetu dukkhā tibbā kaṭukā vedanā vediyeyya. So aparena samayena rūḷhena vaṇena sañchavinā arogo assa sukhī serī sayaṃvasī yena kāmaṅgamo. Tassa evamassa—  “ahaṃ kho pubbe sallena viddho ahosiṃ savisena gāḷhūpalepanena. Sohaṃ sallassapi vedhanahetu dukkhā tibbā kaṭukā vedanā vediyiṃ. Tassa me mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapesuṃ. Tassa me so bhisakko sallakatto satthena vaṇamukhaṃ parikanti; sohaṃ satthenapi vaṇamukhassa parikantanahetu dukkhā tibbā kaṭukā vedanā vediyiṃ. Tassa me so bhisakko sallakatto esaniyā sallaṃ esi; so ahaṃ esaniyāpi sallassa esanāhetu dukkhā tibbā kaṭukā vedanā vediyiṃ. Tassa me so bhisakko sallakatto sallaṃ abbuhi; sohaṃ sallassapi abbuhanahetu dukkhā tibbā kaṭukā vedanā vediyiṃ. Tassa me so bhisakko sallakatto agadaṅgāraṃ vaṇamukhe odahi; sohaṃ agadaṅgārassapi vaṇamukhe odahanahetu dukkhā tibbā kaṭukā vedanā vediyiṃ. Somhi etarahi rūḷhena vaṇena sañchavinā arogo sukhī serī sayaṃvasī yena kāmaṅgamo”ti.
24
+
25
+ Evameva kho, āvuso nigaṇṭhā, sace tumhe jāneyyātha—  ahuvamheva mayaṃ pubbe, na nāhuvamhāti, jāneyyātha—  akaramheva mayaṃ pubbe pāpakammaṃ, na nākaramhāti, jāneyyātha—  evarūpaṃ vā evarūpaṃ vā pāpakammaṃ akaramhāti, jāneyyātha—  ettakaṃ vā dukkhaṃ nijjiṇṇaṃ, ettakaṃ vā dukkhaṃ nijjīretabbaṃ, ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti, jāneyyātha—  diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ, kusalānaṃ dhammānaṃ upasampadaṃ; evaṃ sante āyasmantānaṃ nigaṇṭhānaṃ kallamassa veyyākaraṇāya—  “yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbekatahetu. Iti purāṇānaṃ kammānaṃ tapasā byantībhāvā, navānaṃ kammānaṃ akaraṇā, āyatiṃ anavassavo; āyatiṃ anavassavā kammakkhayo; kammakkhayā dukkhakkhayo; dukkhakkhayā vedanākkhayo; vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī”ti.
26
+
27
+ Yasmā ca kho tumhe, āvuso nigaṇṭhā, na jānātha—  ahuvamheva mayaṃ pubbe, na nāhuvamhāti, na jānātha—  akaramheva mayaṃ pubbe pāpakammaṃ, na nākaramhāti, na jānātha—  evarūpaṃ vā evarūpaṃ vā pāpakammaṃ akaramhāti, na jānātha—  ettakaṃ vā dukkhaṃ nijjiṇṇaṃ, ettakaṃ vā dukkhaṃ nijjīretabbaṃ, ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti, na jānātha—  diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ, kusalānaṃ dhammānaṃ upasampadaṃ; tasmā āyasmantānaṃ nigaṇṭhānaṃ na kallamassa veyyākaraṇāya—  “yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbekatahetu. Iti purāṇānaṃ kammānaṃ tapasā byantībhāvā, navānaṃ kammānaṃ akaraṇā, āyatiṃ anavassavo; āyatiṃ anavassavā kammakkhayo; kammakkhayā dukkhakkhayo; dukkhakkhayā vedanākkhayo; vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī”’ti.
28
+
29
+ Evaṃ vutte, bhikkhave, te nigaṇṭhā maṃ etadavocuṃ—  ‘nigaṇṭho, āvuso, nāṭaputto sabbaññū sabbadassāvī, aparisesaṃ ñāṇadassanaṃ paṭijānāti. “Carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitan”ti. So evamāha—  “atthi kho vo, āvuso nigaṇṭhā, pubbeva pāpakammaṃ kataṃ, taṃ imāya kaṭukāya dukkarakārikāya nijjīretha, yaṃ panettha etarahi kāyena saṃvutā vācāya saṃvutā manasā saṃvutā taṃ āyatiṃ pāpakammassa akaraṇaṃ. Iti purāṇānaṃ kammānaṃ tapasā byantībhāvā, navānaṃ kammānaṃ akaraṇā, āyatiṃ anavassavo; āyatiṃ anavassavā kammakkhayo; kammakkhayā dukkhakkhayo; dukkhakkhayā vedanākkhayo; vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī”ti. Tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā’ti.
30
+
31
+ Evaṃ vutte, ahaṃ, bhikkhave, te nigaṇṭhe etadavocaṃ—  ‘pañca kho ime, āvuso nigaṇṭhā, dhammā diṭṭheva dhamme dvidhāvipākā. Katame pañca? Saddhā, ruci, anussavo, ākāraparivitakko, diṭṭhinijjhānakkhanti—  ime kho, āvuso nigaṇṭhā, pañca dhammā diṭṭheva dhamme dvidhāvipākā. Tatrāyasmantānaṃ nigaṇṭhānaṃ kā atītaṃse satthari saddhā, kā ruci, ko anussavo, ko ākāraparivitakko, kā diṭṭhinijjhānakkhantī’ti. Evaṃvādī kho ahaṃ, bhikkhave, nigaṇṭhesu na kañci sahadhammikaṃ vādapaṭihāraṃ samanupassāmi.
32
+
33
+ Puna caparāhaṃ, bhikkhave, te nigaṇṭhe evaṃ vadāmi—  ‘taṃ kiṃ maññatha, āvuso nigaṇṭhā. Yasmiṃ vo samaye tibbo upakkamo hoti tibbaṃ padhānaṃ, tibbā tasmiṃ samaye opakkamikā dukkhā tibbā kaṭukā vedanā vediyetha; yasmiṃ pana vo samaye na tibbo upakkamo hoti na tibbaṃ padhānaṃ, na tibbā tasmiṃ samaye opakkamikā dukkhā tibbā kaṭukā vedanā vediyethā’ti? ‘Yasmiṃ no, āvuso gotama, samaye tibbo upakkamo hoti tibbaṃ padhānaṃ, tibbā tasmiṃ samaye opakkamikā dukkhā tibbā kaṭukā vedanā vediyāma; yasmiṃ pana no samaye na tibbo upakkamo hoti na tibbaṃ padhānaṃ, na tibbā tasmiṃ samaye opakkamikā dukkhā tibbā kaṭukā vedanā vediyāmā’ti.
34
+
35
+ ‘Iti kira, āvuso nigaṇṭhā, yasmiṃ vo samaye tibbo upakkamo hoti tibbaṃ padhānaṃ, tibbā tasmiṃ samaye opakkamikā dukkhā tibbā kaṭukā vedanā vediyetha; yasmiṃ pana vo samaye na tibbo upakkamo hoti na tibbaṃ padhānaṃ, na tibbā tasmiṃ samaye opakkamikā dukkhā tibbā kaṭukā vedanā vediyetha. Evaṃ sante āyasmantānaṃ nigaṇṭhānaṃ na kallamassa veyyākaraṇāya—  “yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbekatahetu. Iti purāṇānaṃ kammānaṃ tapasā byantībhāvā, navānaṃ kammānaṃ akaraṇā, āyatiṃ anavassavo; āyatiṃ anavassavā kammakkhayo; kammakkhayā dukkhakkhayo; dukkhakkhayā vedanākkhayo; vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī”ti.
36
+
37
+ Sace, āvuso nigaṇṭhā, yasmiṃ vo samaye tibbo upakkamo hoti tibbaṃ padhānaṃ, na tibbā tasmiṃ samaye opakkamikā dukkhā tibbā kaṭukā vedanā vediyetha; yasmiṃ pana vo samaye na tibbo upakkamo hoti na tibbaṃ padhānaṃ, tibbā tasmiṃ samaye opakkamikā dukkhā tibbā kaṭukā vedanā vediyetha; evaṃ sante āyasmantānaṃ nigaṇṭhānaṃ kallamassa veyyākaraṇāya—  “yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbekatahetu. Iti purāṇānaṃ kammānaṃ tapasā byantībhāvā, navānaṃ kammānaṃ akaraṇā, āyatiṃ anavassavo; āyatiṃ anavassavā kammakkhayo; kammakkhayā dukkhakkhayo; dukkhakkhayā vedanākkhayo; vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī”ti.
38
+
39
+ Yasmā ca kho, āvuso nigaṇṭhā, yasmiṃ vo samaye tibbo upakkamo hoti tibbaṃ padhānaṃ, tibbā tasmiṃ samaye opakkamikā dukkhā tibbā kaṭukā vedanā vediyetha; yasmiṃ pana vo samaye na tibbo upakkamo hoti na tibbaṃ padhānaṃ, na tibbā tasmiṃ samaye opakkamikā dukkhā tibbā kaṭukā vedanā vediyetha; te tumhe sāmaṃyeva opakkamikā dukkhā tibbā kaṭukā vedanā vedayamānā avijjā aññāṇā sammohā vipaccetha—  “yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbekatahetu. Iti purāṇānaṃ kammānaṃ tapasā byantībhāvā, navānaṃ kammānaṃ akaraṇā, āyatiṃ anavassavo; āyatiṃ anavassavā kammakkhayo; kammakkhayā dukkhakkhayo; dukkhakkhayā vedanākkhayo; vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī”’ti. Evaṃvādīpi kho ahaṃ, bhikkhave, nigaṇṭhesu na kañci sahadhammikaṃ vādapaṭihāraṃ samanupassāmi.
40
+
41
+ Puna caparāhaṃ, bhikkhave, te nigaṇṭhe evaṃ vadāmi—  ‘taṃ kiṃ maññathāvuso nigaṇṭhā, yamidaṃ kammaṃ diṭṭhadhammavedanīyaṃ taṃ upakkamena vā padhānena vā samparāyavedanīyaṃ hotūti labbhametan’ti? ‘No hidaṃ, āvuso’.
42
+
43
+ ‘Yaṃ panidaṃ kammaṃ samparāyavedanīyaṃ taṃ upakkamena vā padhānena vā diṭṭhadhammavedanīyaṃ hotūti labbhametan’ti? ‘No hidaṃ, āvuso’.
44
+
45
+ ‘Taṃ kiṃ maññathāvuso nigaṇṭhā, yamidaṃ kammaṃ sukhavedanīyaṃ taṃ upakkamena vā padhānena vā dukkhavedanīyaṃ hotūti labbhametan’ti? ‘No hidaṃ, āvuso’.
46
+
47
+ ‘Yaṃ panidaṃ kammaṃ dukkhavedanīyaṃ taṃ upakkamena vā padhānena vā sukhavedanīyaṃ hotūti labbhametan’ti? ‘No hidaṃ, āvuso’.
48
+
49
+ ‘Taṃ kiṃ maññathāvuso nigaṇṭhā, yamidaṃ kammaṃ paripakkavedanīyaṃ taṃ upakkamena vā padhānena vā aparipakkavedanīyaṃ hotūti labbhametan’ti? ‘No hidaṃ, āvuso’.
50
+
51
+ ‘Yaṃ panidaṃ kammaṃ aparipakkavedanīyaṃ taṃ upakkamena vā padhānena vā paripakkavedanīyaṃ hotūti labbhametan’ti? ‘No hidaṃ, āvuso’.
52
+
53
+ ‘Taṃ kiṃ maññathāvuso nigaṇṭhā, yamidaṃ kammaṃ bahuvedanīyaṃ taṃ upakkamena vā padhānena vā appavedanīyaṃ hotūti labbhametan’ti? ‘No hidaṃ, āvuso’.
54
+
55
+ ‘Yaṃ panidaṃ kammaṃ appavedanīyaṃ taṃ upakkamena vā padhānena vā bahuvedanīyaṃ hotūti labbhametan’ti? ‘No hidaṃ, āvuso’.
56
+
57
+ ‘Taṃ kiṃ maññathāvuso nigaṇṭhā, yamidaṃ kammaṃ savedanīyaṃ taṃ upakkamena vā padhānena vā avedanīyaṃ hotūti labbhametan’ti? ‘No hidaṃ, āvuso’.
58
+
59
+ ‘Yaṃ panidaṃ kammaṃ avedanīyaṃ taṃ upakkamena vā padhānena vā savedanīyaṃ hotūti labbhametan’ti? ‘No hidaṃ, āvuso’.
60
+
61
+ ‘Iti kira, āvuso nigaṇṭhā, yamidaṃ kammaṃ diṭṭhadhammavedanīyaṃ taṃ upakkamena vā padhānena vā samparāyavedanīyaṃ hotūti alabbhametaṃ, yaṃ panidaṃ kammaṃ samparāyavedanīyaṃ taṃ upakkamena vā padhānena vā diṭṭhadhammavedanīyaṃ hotūti alabbhametaṃ, yamidaṃ kammaṃ sukhavedanīyaṃ taṃ upakkamena vā padhānena vā dukkhavedanīyaṃ hotūti alabbhametaṃ, yamidaṃ kammaṃ dukkhavedanīyaṃ taṃ upakkamena vā padhānena vā sukhavedanīyaṃ hotūti alabbhametaṃ, yamidaṃ kammaṃ paripakkavedanīyaṃ taṃ upakkamena vā padhānena vā aparipakkavedanīyaṃ hotūti alabbhametaṃ, yamidaṃ kammaṃ aparipakkavedanīyaṃ taṃ upakkamena vā padhānena vā paripakkavedanīyaṃ hotūti alabbhametaṃ, yamidaṃ kammaṃ bahuvedanīyaṃ taṃ upakkamena vā padhānena vā appavedanīyaṃ hotūti alabbhametaṃ, yamidaṃ kammaṃ appavedanīyaṃ taṃ upakkamena vā padhānena vā bahuvedanīyaṃ hotūti alabbhametaṃ, yamidaṃ kammaṃ savedanīyaṃ taṃ upakkamena vā padhānena vā avedanīyaṃ hotūti alabbhametaṃ, yamidaṃ kammaṃ avedanīyaṃ taṃ upakkamena vā padhānena vā savedanīyaṃ hotūti alabbhametaṃ; evaṃ sante āyasmantānaṃ nigaṇṭhānaṃ aphalo upakkamo hoti, aphalaṃ padhānaṃ’.
62
+
63
+ Evaṃvādī, bhikkhave, nigaṇṭhā. Evaṃvādīnaṃ, bhikkhave, nigaṇṭhānaṃ dasa sahadhammikā vādānuvādā gārayhaṃ ṭhānaṃ āgacchanti.
64
+
65
+ Sace, bhikkhave, sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti; addhā, bhikkhave, nigaṇṭhā pubbe dukkaṭakammakārino yaṃ etarahi evarūpā dukkhā tibbā kaṭukā vedanā vediyanti. Sace, bhikkhave, sattā issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti; addhā, bhikkhave, nigaṇṭhā pāpakena issarena nimmitā yaṃ etarahi evarūpā dukkhā tibbā kaṭukā vedanā vediyanti. Sace, bhikkhave, sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti; addhā, bhikkhave, nigaṇṭhā pāpasaṅgatikā yaṃ etarahi evarūpā dukkhā tibbā kaṭukā vedanā vediyanti. Sace, bhikkhave, sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti; addhā, bhikkhave, nigaṇṭhā pāpābhijātikā yaṃ etarahi evarūpā dukkhā tibbā kaṭukā vedanā vediyanti. Sace, bhikkhave, sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti; addhā, bhikkhave, nigaṇṭhā evarūpā diṭṭhadhammūpakkamā yaṃ etarahi evarūpā dukkhā tibbā kaṭukā vedanā vediyanti.
66
+
67
+ Sace, bhikkhave, sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā nigaṇṭhā; no ce sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā nigaṇṭhā. Sace, bhikkhave, sattā issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā nigaṇṭhā; no ce sattā issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā nigaṇṭhā. Sace, bhikkhave, sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā nigaṇṭhā; no ce sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā nigaṇṭhā. Sace, bhikkhave, sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā nigaṇṭhā; no ce sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā nigaṇṭhā. Sace, bhikkhave, sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā nigaṇṭhā; no ce sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā nigaṇṭhā. Evaṃvādī, bhikkhave, nigaṇṭhā. Evaṃvādīnaṃ, bhikkhave, nigaṇṭhānaṃ ime dasa sahadhammikā vādānuvādā gārayhaṃ ṭhānaṃ āgacchanti. Evaṃ kho, bhikkhave, aphalo upakkamo hoti, aphalaṃ padhānaṃ.
68
+
69
+ Kathañca, bhikkhave, saphalo upakkamo hoti, saphalaṃ padhānaṃ? Idha, bhikkhave, bhikkhu na heva anaddhabhūtaṃ attānaṃ dukkhena addhabhāveti, dhammikañca sukhaṃ na pariccajati, tasmiñca sukhe anadhimucchito hoti. So evaṃ pajānāti—  ‘imassa kho me dukkhanidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti, imassa pana me dukkhanidānassa ajjhupekkhato upekkhaṃ bhāvayato virāgo hotī’ti. So yassa hi khvāssa dukkhanidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti, saṅkhāraṃ tattha padahati. Yassa panassa dukkhanidānassa ajjhupekkhato upekkhaṃ bhāvayato virāgo hoti, upekkhaṃ tattha bhāveti. Tassa tassa dukkhanidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti—  evampissa taṃ dukkhaṃ nijjiṇṇaṃ hoti. Tassa tassa dukkhanidānassa ajjhupekkhato upekkhaṃ bhāvayato virāgo hoti—  evampissa taṃ dukkhaṃ nijjiṇṇaṃ hoti.
70
+
71
+ Seyyathāpi, bhikkhave, puriso itthiyā sāratto paṭibaddhacitto tibbacchando tibbāpekkho. So taṃ itthiṃ passeyya aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ. Taṃ kiṃ maññatha, bhikkhave, api nu tassa purisassa amuṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ uppajjeyyuṃ sokaparidevadukkhadomanassūpāyāsā”ti? “Evaṃ, bhante”. “Taṃ kissa hetu”? “Amu hi, bhante, puriso amussā itthiyā sāratto paṭibaddhacitto tibbacchando tibbāpekkho. Tasmā taṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ uppajjeyyuṃ sokaparidevadukkhadomanassūpāyāsā”ti. “Atha kho, bhikkhave, tassa purisassa evamassa—  ‘ahaṃ kho amussā itthiyā sāratto paṭibaddhacitto tibbacchando tibbāpekkho. Tassa me amuṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ uppajjanti sokaparidevadukkhadomanassūpāyāsā. Yannūnāhaṃ yo me amussā itthiyā chandarāgo taṃ pajaheyyan’ti. So yo amussā itthiyā chandarāgo taṃ pajaheyya. So taṃ itthiṃ passeyya aparena samayena aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ. Taṃ kiṃ maññatha, bhikkhave, api nu tassa purisassa amuṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ uppajjeyyuṃ sokaparidevadukkhadomanassūpāyāsā”ti? “No hetaṃ, bhante”. “Taṃ kissa hetu”? “Amu hi, bhante, puriso amussā itthiyā virāgo. Tasmā taṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ na uppajjeyyuṃ sokaparidevadukkhadomanassūpāyāsā”ti.
72
+
73
+ “Evameva kho, bhikkhave, bhikkhu na heva anaddhabhūtaṃ attānaṃ dukkhena addhabhāveti, dhammikañca sukhaṃ na pariccajati, tasmiñca sukhe anadhimucchito hoti. So evaṃ pajānāti—  ‘imassa kho me dukkhanidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti, imassa pana me dukkhanidānassa ajjhupekkhato upekkhaṃ bhāvayato virāgo hotī’ti. So yassa hi khvāssa dukkhanidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti, saṅkhāraṃ tattha padahati; yassa panassa dukkhanidānassa ajjhupekkhato upekkhaṃ bhāvayato virāgo hoti, upekkhaṃ tattha bhāveti. Tassa tassa dukkhanidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti—  evampissa taṃ dukkhaṃ nijjiṇṇaṃ hoti. Tassa tassa dukkhanidānassa ajjhupekkhato upekkhaṃ bhāvayato virāgo hoti—  evampissa taṃ dukkhaṃ nijjiṇṇaṃ hoti. Evampi, bhikkhave, saphalo upakkamo hoti, saphalaṃ padhānaṃ.
74
+
75
+ Puna caparaṃ, bhikkhave, bhikkhu iti paṭisañcikkhati—  ‘yathāsukhaṃ kho me viharato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti; dukkhāya pana me attānaṃ padahato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Yannūnāhaṃ dukkhāya attānaṃ padaheyyan’ti. So dukkhāya attānaṃ padahati. Tassa dukkhāya attānaṃ padahato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. So na aparena samayena dukkhāya attānaṃ padahati. Taṃ kissa hetu? Yassa hi so, bhikkhave, bhikkhu atthāya dukkhāya attānaṃ padaheyya svāssa attho abhinipphanno hoti. Tasmā na aparena samayena dukkhāya attānaṃ padahati.
76
+
77
+ Seyyathāpi, bhikkhave, usukāro tejanaṃ dvīsu alātesu ātāpeti paritāpeti ujuṃ karoti kammaniyaṃ. Yato kho, bhikkhave, usukārassa tejanaṃ dvīsu alātesu ātāpitaṃ hoti paritāpitaṃ ujuṃ kataṃ kammaniyaṃ, na so taṃ aparena samayena usukāro tejanaṃ dvīsu alātesu ātāpeti paritāpeti ujuṃ karoti kammaniyaṃ. Taṃ kissa hetu? Yassa hi so, bhikkhave, atthāya usukāro tejanaṃ dvīsu alātesu ātāpeyya paritāpeyya ujuṃ kareyya kammaniyaṃ svāssa attho abhinipphanno hoti. Tasmā na aparena samayena usukāro tejanaṃ dvīsu alātesu ātāpeti paritāpeti ujuṃ karoti kammaniyaṃ. Evameva kho, bhikkhave, bhikkhu iti paṭisañcikkhati—  ‘yathāsukhaṃ kho me viharato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti; dukkhāya pana me attānaṃ padahato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Yannūnāhaṃ dukkhāya attānaṃ padaheyyan’ti. So dukkhāya attānaṃ padahati. Tassa dukkhāya attānaṃ padahato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. So na aparena samayena dukkhāya attānaṃ padahati. Taṃ kissa hetu? Yassa hi so, bhikkhave, bhikkhu atthāya dukkhāya attānaṃ padaheyya svāssa attho abhinipphanno hoti. Tasmā na aparena samayena dukkhāya attānaṃ padahati. Evampi, bhikkhave, saphalo upakkamo hoti, saphalaṃ padhānaṃ.
78
+
79
+ Puna caparaṃ, bhikkhave, idha tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati—  ‘sambādho gharāvāso rajāpatho, abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan’ti. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya, appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.
80
+
81
+ So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī, athenena sucibhūtena attanā viharati. Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā. Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti; ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya—  iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti; yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā paṭivirato hoti. Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthigavassavaḷavapaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapahiṇagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
82
+
83
+ So santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi nāma pakkhī sakuṇo yena yeneva ḍeti sapattabhārova ḍeti; evameva bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena; so yena yeneva pakkamati samādāyeva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti.
84
+
85
+ So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā…pe…  ghānena gandhaṃ ghāyitvā…pe…  jivhāya rasaṃ sāyitvā…pe…  kāyena phoṭṭhabbaṃ phusitvā…pe…  manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.
86
+
87
+ So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.
88
+
89
+ So iminā ca ariyena sīlakkhandhena samannāgato, imāya ca ariyāya santuṭṭhiyā samannāgato, iminā ca ariyena indriyasaṃvarena samannāgato, iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṃ parisodheti. Thinamiddhaṃ pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno, thinamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto, uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti.
90
+
91
+ So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Evampi, bhikkhave, saphalo upakkamo hoti, saphalaṃ padhānaṃ.
92
+
93
+ Puna caparaṃ, bhikkhave, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Evampi, bhikkhave, saphalo upakkamo hoti, saphalaṃ padhānaṃ.
94
+
95
+ Puna caparaṃ, bhikkhave, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti—  ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Evampi, bhikkhave, saphalo upakkamo hoti, saphalaṃ padhānaṃ.
96
+
97
+ Puna caparaṃ, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā, adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Evampi, bhikkhave, saphalo upakkamo hoti, saphalaṃ padhānaṃ.
98
+
99
+ So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ—  ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe—  ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Evampi, bhikkhave, saphalo upakkamo hoti, saphalaṃ padhānaṃ.
100
+
101
+ So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāti—  ‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāti. Evampi, bhikkhave, saphalo upakkamo hoti, saphalaṃ padhānaṃ.
102
+
103
+ So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti; ‘ime āsavā’ti yathābhūtaṃ pajānāti, ‘ayaṃ āsavasamudayo’ti yathābhūtaṃ pajānāti, ‘ayaṃ āsavanirodho’ti yathābhūtaṃ pajānāti, ‘ayaṃ āsavanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Evampi kho, bhikkhave, saphalo upakkamo hoti, saphalaṃ padhānaṃ. Evaṃvādī, bhikkhave, tathāgatā. Evaṃvādīnaṃ, bhikkhave, tathāgatānaṃ dasa sahadhammikā pāsaṃsaṭṭhānā āgacchanti.
104
+
105
+ Sace, bhikkhave, sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti; addhā, bhikkhave, tathāgato pubbe sukatakammakārī yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti. Sace, bhikkhave, sattā issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti; addhā, bhikkhave, tathāgato bhaddakena issarena nimmito yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti. Sace, bhikkhave, sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti; addhā, bhikkhave, tathāgato kalyāṇasaṅgatiko yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti. Sace, bhikkhave, sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti; addhā, bhikkhave, tathāgato kalyāṇābhijātiko yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti. Sace, bhikkhave, sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti; addhā, bhikkhave, tathāgato kalyāṇadiṭṭhadhammūpakkamo yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti.
106
+
107
+ Sace, bhikkhave, sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato; no ce sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato. Sace, bhikkhave, sattā issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato; no ce sattā issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato. Sace, bhikkhave, sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato; no ce sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato. Sace, bhikkhave, sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato; no ce sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato. Sace, bhikkhave, sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato; no ce sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato. Evaṃvādī, bhikkhave, tathāgatā. Evaṃvādīnaṃ, bhikkhave, tathāgatānaṃ ime dasa sahadhammikā pāsaṃsaṭṭhānā āgacchantī”ti.
108
+
109
+ Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
110
+
111
+ Devadahasuttaṃ niṭṭhitaṃ paṭhamaṃ.