pali-canon 0.0.1

Sign up to get free protection for your applications and to get access to all the features.
Files changed (312) hide show
  1. data/.gitignore +17 -0
  2. data/.rspec +2 -0
  3. data/Gemfile +4 -0
  4. data/LICENSE.txt +22 -0
  5. data/README.md +38 -0
  6. data/Rakefile +1 -0
  7. data/bin/pali-canon +37 -0
  8. data/cucumber.yml +8 -0
  9. data/data/pali-canon/classes/author.rb +24 -0
  10. data/data/pali-canon/classes/canon.rb +52 -0
  11. data/data/pali-canon/classes/preference.rb +4 -0
  12. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Janavasabhasutta.yml +201 -0
  13. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahagovindasutta.yml +717 -0
  14. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahanidanasutta.yml +119 -0
  15. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahapadanasutta.yml +481 -0
  16. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahaparinibbanasutta.yml +875 -0
  17. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahasamayasutta.yml +657 -0
  18. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahasatipatthanasutta.yml +841 -0
  19. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahasudassanasutta.yml +197 -0
  20. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Payasisutta.yml +297 -0
  21. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Sakkapanhasutta.yml +974 -0
  22. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/index.yml +5 -0
  23. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Aggannasutta.yml +143 -0
  24. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Atanatiyasutta.yml +987 -0
  25. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Cakkavattisutta.yml +168 -0
  26. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Dasuttarasutta.yml +533 -0
  27. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Lakkhanasutta.yml +911 -0
  28. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Pasadikasutta.yml +161 -0
  29. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Pathikasutta.yml +253 -0
  30. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Sampasadaniyasutta.yml +251 -0
  31. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Sangitisutta.yml +745 -0
  32. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Singalasutta.yml +339 -0
  33. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Udumbarikasutta.yml +277 -0
  34. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/index.yml +5 -0
  35. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Ambatthasutta.yml +270 -0
  36. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Brahmajalasutta.yml +1475 -0
  37. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Jaliyasutta.yml +17 -0
  38. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Kevattasutta.yml +200 -0
  39. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Kutadantasutta.yml +295 -0
  40. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Lohiccasutta.yml +61 -0
  41. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Mahalisutta.yml +129 -0
  42. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Mahasihanadasutta.yml +129 -0
  43. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Potthapadasutta.yml +371 -0
  44. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Samannaphalasutta.yml +1651 -0
  45. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Sonadandasutta.yml +151 -0
  46. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Subhasutta.yml +127 -0
  47. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Tevijjasutta.yml +275 -0
  48. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/index.yml +5 -0
  49. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/index.yml +5 -0
  50. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Ambalatthikarahulovadasutta.yml +35 -0
  51. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Bhaddalisutta.yml +85 -0
  52. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Catumasutta.yml +25 -0
  53. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Culamalukyasutta.yml +29 -0
  54. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Goliyanisutta.yml +45 -0
  55. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Kitagirisutta.yml +69 -0
  56. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Latukikopamasutta.yml +51 -0
  57. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Mahamalukyasutta.yml +51 -0
  58. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Maharahulovadasutta.yml +43 -0
  59. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Nalakapanasutta.yml +63 -0
  60. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/index.yml +5 -0
  61. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Assalayanasutta.yml +63 -0
  62. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Brahmayusutta.yml +215 -0
  63. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Cankisutta.yml +97 -0
  64. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Dhananjanisutta.yml +61 -0
  65. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Esukarisutta.yml +43 -0
  66. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Ghotamukhasutta.yml +71 -0
  67. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Sangaravasutta.yml +95 -0
  68. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Selasutta.yml +253 -0
  69. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Subhasutta.yml +93 -0
  70. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Vasetthasutta.yml +541 -0
  71. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/index.yml +5 -0
  72. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Abhayarajakumarasutta.yml +27 -0
  73. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Apannakasutta.yml +75 -0
  74. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Atthakanagarasutta.yml +39 -0
  75. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Bahuvedaniyasutta.yml +37 -0
  76. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Jivakasutta.yml +29 -0
  77. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Kandarakasutta.yml +53 -0
  78. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Kukkuravatikasutta.yml +33 -0
  79. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Potaliyasutta.yml +121 -0
  80. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Sekhasutta.yml +51 -0
  81. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Upalisutta.yml +285 -0
  82. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/index.yml +5 -0
  83. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Aggivacchasutta.yml +63 -0
  84. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Culasakuludayisutta.yml +97 -0
  85. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Dighanakhasutta.yml +21 -0
  86. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Magandiyasutta.yml +83 -0
  87. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Mahasakuludayisutta.yml +123 -0
  88. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Mahavacchasutta.yml +61 -0
  89. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Samanamundikasutta.yml +63 -0
  90. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Sandakasutta.yml +67 -0
  91. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Tevijjavacchasutta.yml +27 -0
  92. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Vekhanasasutta.yml +53 -0
  93. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/index.yml +5 -0
  94. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Angulimalasutta.yml +211 -0
  95. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Bahitikasutta.yml +71 -0
  96. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Bodhirajakumarasutta.yml +215 -0
  97. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Dhammacetiyasutta.yml +31 -0
  98. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ghatikarasutta.yml +33 -0
  99. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Kannakatthalasutta.yml +47 -0
  100. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Madhurasutta.yml +43 -0
  101. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Maghadevasutta.yml +35 -0
  102. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Piyajatikasutta.yml +43 -0
  103. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ratthapalasutta.yml +217 -0
  104. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/index.yml +5 -0
  105. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/index.yml +5 -0
  106. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Brahmanimantanikasutta.yml +65 -0
  107. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Culadhammasamadanasutta.yml +25 -0
  108. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Culavedallasutta.yml +135 -0
  109. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Kosambiyasutta.yml +41 -0
  110. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Mahadhammasamadanasutta.yml +49 -0
  111. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Mahavedallasutta.yml +153 -0
  112. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Maratajjaniyasutta.yml +261 -0
  113. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Saleyyakasutta.yml +77 -0
  114. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Veranjakasutta.yml +49 -0
  115. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Vimamsakasutta.yml +33 -0
  116. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/index.yml +5 -0
  117. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culaassapurasutta.yml +37 -0
  118. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culagopalakasutta.yml +49 -0
  119. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culagosingasutta.yml +39 -0
  120. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culasaccakasutta.yml +59 -0
  121. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culatanhasankhayasutta.yml +29 -0
  122. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahaassapurasutta.yml +73 -0
  123. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahagopalakasutta.yml +63 -0
  124. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahagosingasutta.yml +35 -0
  125. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahasaccakasutta.yml +85 -0
  126. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahatanhasankhayasutta.yml +225 -0
  127. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/index.yml +5 -0
  128. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Akankheyyasutta.yml +47 -0
  129. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Ananganasutta.yml +63 -0
  130. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Bhayabheravasutta.yml +53 -0
  131. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Dhammadayadasutta.yml +33 -0
  132. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Mahasatipatthanasutta.yml +887 -0
  133. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Mulapariyayasutta.yml +101 -0
  134. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Sabbasavasutta.yml +87 -0
  135. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Sallekhasutta.yml +180 -0
  136. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Sammaditthisutta.yml +87 -0
  137. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Vatthasutta.yml +73 -0
  138. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/index.yml +5 -0
  139. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Alagaddupamasutta.yml +133 -0
  140. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Culahatthipadopamasutta.yml +93 -0
  141. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Culasaropamasutta.yml +63 -0
  142. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Kakacupamasutta.yml +55 -0
  143. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Mahahatthipadopamasutta.yml +51 -0
  144. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Mahasaropamasutta.yml +39 -0
  145. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Nivapasutta.yml +59 -0
  146. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Pasarasisutta.yml +223 -0
  147. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Rathavinitasutta.yml +103 -0
  148. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Vammikasutta.yml +39 -0
  149. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/index.yml +5 -0
  150. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Anumanasutta.yml +149 -0
  151. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Cetokhilasutta.yml +55 -0
  152. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Culadukkhakkhandhasutta.yml +47 -0
  153. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Culasihanadasutta.yml +49 -0
  154. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Dvedhavitakkasutta.yml +37 -0
  155. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Madhupindikasutta.yml +37 -0
  156. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahadukkhakkhandhasutta.yml +63 -0
  157. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahasihanadasutta.yml +135 -0
  158. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vanapatthasutta.yml +25 -0
  159. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vitakkasanthanasutta.yml +33 -0
  160. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/index.yml +5 -0
  161. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/index.yml +5 -0
  162. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anapanassatisutta.yml +73 -0
  163. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anupadasutta.yml +31 -0
  164. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Bahudhatukasutta.yml +43 -0
  165. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Chabbisodhanasutta.yml +47 -0
  166. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Isigilisutta.yml +117 -0
  167. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Kayagatasatisutta.yml +69 -0
  168. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Mahacattarisakasutta.yml +39 -0
  169. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sankharupapattisutta.yml +51 -0
  170. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sappurisasutta.yml +47 -0
  171. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sevitabbasevitabbasutta.yml +97 -0
  172. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/index.yml +5 -0
  173. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Anenjasappayasutta.yml +29 -0
  174. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Culapunnamasutta.yml +67 -0
  175. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Devadahasutta.yml +111 -0
  176. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Ganakamoggallanasutta.yml +41 -0
  177. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Gopakamoggallanasutta.yml +61 -0
  178. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Kintisutta.yml +35 -0
  179. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Mahapunnamasutta.yml +35 -0
  180. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Pancattayasutta.yml +35 -0
  181. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Samagamasutta.yml +61 -0
  182. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Sunakkhattasutta.yml +43 -0
  183. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/index.yml +5 -0
  184. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Anathapindikovadasutta.yml +109 -0
  185. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Chachakkasutta.yml +69 -0
  186. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Channovadasutta.yml +29 -0
  187. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Cularahulovadasutta.yml +17 -0
  188. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Indriyabhavanasutta.yml +62 -0
  189. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Mahasalayatanikasutta.yml +53 -0
  190. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Nagaravindeyyasutta.yml +17 -0
  191. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Nandakovadasutta.yml +51 -0
  192. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Pindapataparisuddhisutta.yml +39 -0
  193. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Punnovadasutta.yml +35 -0
  194. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/index.yml +5 -0
  195. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Acchariyaabbhutasutta.yml +53 -0
  196. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Anuruddhasutta.yml +45 -0
  197. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Bakulasutta.yml +33 -0
  198. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Balapanditasutta.yml +107 -0
  199. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Bhumijasutta.yml +31 -0
  200. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Culasunnatasutta.yml +29 -0
  201. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Dantabhumisutta.yml +55 -0
  202. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Devadutasutta.yml +139 -0
  203. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Mahasunnatasutta.yml +53 -0
  204. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Upakkilesasutta.yml +139 -0
  205. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/index.yml +5 -0
  206. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Anandabhaddekarattasutta.yml +111 -0
  207. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Aranavibhangasutta.yml +69 -0
  208. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Bhaddekarattasutta.yml +87 -0
  209. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Culakammavibhangasutta.yml +45 -0
  210. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Dakkhinavibhangasutta.yml +95 -0
  211. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Dhatuvibhangasutta.yml +79 -0
  212. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Lomasakangiyabhaddekarattasutta.yml +125 -0
  213. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Mahakaccanabhaddekarattasutta.yml +197 -0
  214. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Mahakammavibhangasutta.yml +53 -0
  215. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Saccavibhangasutta.yml +63 -0
  216. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Salayatanavibhangasutta.yml +57 -0
  217. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Uddesavibhangasutta.yml +57 -0
  218. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/index.yml +5 -0
  219. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/index.yml +5 -0
  220. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/index.yml +5 -0
  221. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/index.yml +5 -0
  222. data/data/pali-canon/content/canon/pi by Dhamma Society/author.yml +3 -0
  223. data/data/pali-canon/content/canon/pi by Dhamma Society/index.yml +6 -0
  224. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahanidanasutta.yml +119 -0
  225. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahapadanasutta.yml +481 -0
  226. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahaparinibbanasutta.yml +875 -0
  227. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Sakkapanhasutta.yml +974 -0
  228. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Pathikavaggapali/Lakkhanasutta.yml +911 -0
  229. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Pathikavaggapali/index.yml +5 -0
  230. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Kevattasutta.yml +200 -0
  231. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Mahalisutta.yml +129 -0
  232. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Potthapadasutta.yml +371 -0
  233. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Sonadandasutta.yml +151 -0
  234. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/index.yml +5 -0
  235. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/index.yml +5 -0
  236. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Kitagirisutta.yml +69 -0
  237. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Latukikopamasutta.yml +51 -0
  238. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Nalakapanasutta.yml +63 -0
  239. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/index.yml +5 -0
  240. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Apannakasutta.yml +75 -0
  241. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Atthakanagarasutta.yml +39 -0
  242. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Bahuvedaniyasutta.yml +37 -0
  243. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Kukkuravatikasutta.yml +33 -0
  244. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Potaliyasutta.yml +121 -0
  245. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Sekhasutta.yml +51 -0
  246. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Upalisutta.yml +285 -0
  247. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Dighanakhasutta.yml +21 -0
  248. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Samanamundikasutta.yml +63 -0
  249. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/index.yml +5 -0
  250. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ghatikarasutta.yml +33 -0
  251. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Madhurasutta.yml +43 -0
  252. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ratthapalasutta.yml +217 -0
  253. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/index.yml +5 -0
  254. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Brahmanimantanikasutta.yml +65 -0
  255. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Veranjakasutta.yml +49 -0
  256. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Vimamsakasutta.yml +33 -0
  257. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/index.yml +5 -0
  258. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culatanhasankhayasutta.yml +29 -0
  259. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahaassapurasutta.yml +73 -0
  260. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Bhayabheravasutta.yml +53 -0
  261. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Dhammadayadasutta.yml +33 -0
  262. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/index.yml +5 -0
  263. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Kakacupamasutta.yml +55 -0
  264. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Nivapasutta.yml +59 -0
  265. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Vammikasutta.yml +39 -0
  266. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Dvedhavitakkasutta.yml +37 -0
  267. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Madhupindikasutta.yml +37 -0
  268. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahadukkhakkhandhasutta.yml +63 -0
  269. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahasihanadasutta.yml +135 -0
  270. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vanapatthasutta.yml +25 -0
  271. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vitakkasanthanasutta.yml +33 -0
  272. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anapanassatisutta.yml +73 -0
  273. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anupadasutta.yml +31 -0
  274. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sappurisasutta.yml +47 -0
  275. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/index.yml +5 -0
  276. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Anenjasappayasutta.yml +29 -0
  277. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Mahapunnamasutta.yml +35 -0
  278. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/index.yml +5 -0
  279. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Channovadasutta.yml +29 -0
  280. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Indriyabhavanasutta.yml +62 -0
  281. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Mahasalayatanikasutta.yml +53 -0
  282. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Nandakovadasutta.yml +51 -0
  283. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/index.yml +5 -0
  284. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Bhumijasutta.yml +31 -0
  285. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Dantabhumisutta.yml +55 -0
  286. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Devadutasutta.yml +139 -0
  287. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Mahasunnatasutta.yml +53 -0
  288. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Anandabhaddekarattasutta.yml +111 -0
  289. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Salayatanavibhangasutta.yml +57 -0
  290. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/index.yml +5 -0
  291. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/index.yml +5 -0
  292. data/data/pali-canon/content/canon/ru by script/author.yml +2 -0
  293. data/data/pali-canon/content/canon/ru by script/index.yml +6 -0
  294. data/data/pali-canon/content/index.slim +6 -0
  295. data/data/pali-canon/content/preferences/Pali.yml +5 -0
  296. data/data/pali-canon/content/preferences/Russian.yml +5 -0
  297. data/data/pali-canon/content/stylesheet.css +59 -0
  298. data/features/_related_tests.feature +23 -0
  299. data/features/author.feature +21 -0
  300. data/features/cli.feature +17 -0
  301. data/features/preference.feature +12 -0
  302. data/features/step_definitions/steps.rb +98 -0
  303. data/features/support/env.rb +19 -0
  304. data/features/support/nice_steps.rb +14 -0
  305. data/lib/pali-canon.rb +46 -0
  306. data/lib/pali-canon/version.rb +3 -0
  307. data/pali-canon.gemspec +30 -0
  308. data/spec/canon_spec.rb +15 -0
  309. data/spec/page_spec.rb +23 -0
  310. data/spec/support/all.rb +25 -0
  311. data/spec/support/requires.rb +10 -0
  312. metadata +480 -0
@@ -0,0 +1,261 @@
1
+ ---
2
+ :index: '5.10'
3
+ :title: Māratajjanīyasutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ āyasmā mahāmoggallāno bhaggesu viharati susumāragire bhesakaḷāvane migadāye. Tena kho pana samayena āyasmā mahāmoggallāno abbhokāse caṅkamati. Tena kho pana samayena māro pāpimā āyasmato mahāmoggallānassa kucchigato hoti koṭṭhamanupaviṭṭho. Atha kho āyasmato mahāmoggallānassa etadahosi—  “kiṃ nu kho me kucchi garugaro viya? Māsācitaṃ maññe”ti. Atha kho āyasmā mahāmoggallāno caṅkamā orohitvā vihāraṃ pavisitvā paññatte āsane nisīdi. Nisajja kho āyasmā mahāmoggallāno paccattaṃ yoniso manasākāsi.
6
+
7
+ Addasā kho āyasmā mahāmoggallāno māraṃ pāpimantaṃ kucchigataṃ koṭṭhamanupaviṭṭhaṃ. Disvāna māraṃ pāpimantaṃ etadavoca—  “nikkhama, pāpima; nikkhama, pāpima. Mā tathāgataṃ vihesesi, mā tathāgatasāvakaṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyā”ti.
8
+
9
+ Atha kho mārassa pāpimato etadahosi—  “ajānameva kho maṃ ayaṃ samaṇo apassaṃ evamāha—  ‘nikkhama, pāpima; nikkhama, pāpima. Mā tathāgataṃ vihesesi, mā tathāgatasāvakaṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyā’ti. Yopissa so satthā sopi maṃ neva khippaṃ jāneyya, kuto pana maṃ ayaṃ sāvako jānissatī”ti?
10
+
11
+ Atha kho āyasmā mahāmoggallāno māraṃ pāpimantaṃ etadavoca—  “evampi kho tāhaṃ, pāpima, jānāmi, mā tvaṃ maññittho—  ‘na maṃ jānātī’ti. Māro tvamasi, pāpima; tuyhañhi, pāpima, evaṃ hoti—  ‘ajānameva kho maṃ ayaṃ samaṇo apassaṃ evamāha—  nikkhama, pāpima; nikkhama, pāpima. Mā tathāgataṃ vihesesi, mā tathāgatasāvakaṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyāti. Yopissa so satthā sopi maṃ neva khippaṃ jāneyya, kuto pana maṃ ayaṃ sāvako jānissatī’”ti?
12
+
13
+ Atha kho mārassa pāpimato etadahosi—  “jānameva kho maṃ ayaṃ samaṇo passaṃ evamāha—  ‘nikkhama, pāpima; nikkhama, pāpima. Mā tathāgataṃ vihesesi, mā tathāgatasāvakaṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyā’”ti. Atha kho māro pāpimā āyasmato mahāmoggallānassa mukhato uggantvā paccaggaḷe aṭṭhāsi.
14
+
15
+ Addasā kho āyasmā mahāmoggallāno māraṃ pāpimantaṃ paccaggaḷe ṭhitaṃ; disvāna māraṃ pāpimantaṃ etadavoca—  “etthāpi kho tāhaṃ, pāpima, passāmi; mā tvaṃ maññittho ‘na maṃ passatī’ti. Eso tvaṃ, pāpima, paccaggaḷe ṭhito. Bhūtapubbāhaṃ, pāpima, dūsī nāma māro ahosiṃ, tassa me kāḷī nāma bhaginī. Tassā tvaṃ putto. So me tvaṃ bhāgineyyo ahosi. Tena kho pana, pāpima, samayena kakusandho bhagavā arahaṃ sammāsambuddho loke uppanno hoti. Kakusandhassa kho pana, pāpima, bhagavato arahato sammāsambuddhassa vidhurasañjīvaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Yāvatā kho pana, pāpima, kakusandhassa bhagavato arahato sammāsambuddhassa sāvakā. Tesu na ca koci āyasmatā vidhurena samasamo hoti yadidaṃ dhammadesanāya. Iminā kho evaṃ, pāpima, pariyāyena āyasmato vidhurassa vidhuroteva samaññā udapādi.
16
+
17
+ Āyasmā pana, pāpima, sañjīvo araññagatopi rukkhamūlagatopi suññāgāragatopi appakasireneva saññāvedayitanirodhaṃ samāpajjati. Bhūtapubbaṃ, pāpima, āyasmā sañjīvo aññatarasmiṃ rukkhamūle saññāvedayitanirodhaṃ samāpanno nisinno hoti. Addasaṃsu kho, pāpima, gopālakā pasupālakā kassakā pathāvino āyasmantaṃ sañjīvaṃ aññatarasmiṃ rukkhamūle saññāvedayitanirodhaṃ samāpannaṃ nisinnaṃ; disvāna tesaṃ etadahosi—  ‘acchariyaṃ vata bho, abbhutaṃ vata, bho. Ayaṃ samaṇo nisinnakova kālaṅkato. Handa naṃ dahāmā’ti. Atha kho te, pāpima, gopālakā pasupālakā kassakā pathāvino tiṇañca kaṭṭhañca gomayañca saṅkaḍḍhitvā āyasmato sañjīvassa kāye upacinitvā aggiṃ datvā pakkamiṃsu. Atha kho, pāpima, āyasmā sañjīvo tassā rattiyā accayena tāya samāpattiyā vuṭṭhahitvā cīvarāni papphoṭetvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ piṇḍāya pāvisi. Addasaṃsu kho te, pāpima, gopālakā pasupālakā kassakā pathāvino āyasmantaṃ sañjīvaṃ piṇḍāya carantaṃ; disvāna nesaṃ etadahosi—  ‘acchariyaṃ vata bho, abbhutaṃ vata, bho. Ayaṃ samaṇo nisinnakova kālaṅkato, svāyaṃ paṭisañjīvito’ti. Iminā kho evaṃ, pāpima, pariyāyena āyasmato sañjīvassa sañjīvoteva samaññā udapādi.
18
+
19
+ Atha kho, pāpima, dūsissa mārassa etadahosi—  ‘imesaṃ kho ahaṃ bhikkhūnaṃ sīlavantānaṃ kalyāṇadhammānaṃ neva jānāmi āgatiṃ vā gatiṃ vā. Yannūnāhaṃ brāhmaṇagahapatike anvāviseyyaṃ—  etha, tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha. Appeva nāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ, yathā taṃ dūsī māro labhetha otāran’ti. Atha kho te, pāpima, dūsī māro brāhmaṇagahapatike anvāvisi—  ‘etha, tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha. Appeva nāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ, yathā taṃ dūsī māro labhetha otāran’ti.
20
+
21
+ Atha kho te, pāpima, brāhmaṇagahapatikā anvāvisiṭṭhā dūsinā mārena bhikkhū sīlavante kalyāṇadhamme akkosanti paribhāsanti rosenti vihesenti—  ‘ime pana muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā “jhāyinosmā jhāyinosmā”ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. Seyyathāpi nāma ulūko rukkhasākhāyaṃ mūsikaṃ maggayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati; evamevime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā “jhāyinosmā jhāyinosmā”ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. Seyyathāpi nāma kotthu nadītīre macche maggayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati; evamevime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā “jhāyinosmā jhāyinosmā”ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. Seyyathāpi nāma biḷāro sandhisamalasaṅkaṭīre mūsikaṃ maggayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati; evamevime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā “jhāyinosmā jhāyinosmā”ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. Seyyathāpi nāma gadrabho vahacchinno sandhisamalasaṅkaṭīre jhāyati pajjhāyati nijjhāyati apajjhāyati; evamevime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā “jhāyinosmā jhāyinosmā”ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyantī’ti.
22
+
23
+ Ye kho pana, pāpima, tena samayena manussā kālaṃ karonti yebhuyyena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.
24
+
25
+ Atha kho, pāpima, kakusandho bhagavā arahaṃ sammāsambuddho bhikkhū āmantesi—  ‘anvāviṭṭhā kho, bhikkhave, brāhmaṇagahapatikā dūsinā mārena—  etha, tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha, appeva nāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ, yathā taṃ dūsī māro labhetha otāran’ti. Etha, tumhe, bhikkhave, mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharatha. Karuṇāsahagatena cetasā…pe…  muditāsahagatena cetasā…pe…  upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharathā’ti.
26
+
27
+ Atha kho te, pāpima, bhikkhū kakusandhena bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānā evaṃ anusāsiyamānā araññagatāpi rukkhamūlagatāpi suññāgāragatāpi mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihariṃsu. Karuṇāsahagatena cetasā…pe…  muditāsahagatena cetasā…pe…  upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihariṃsu.
28
+
29
+ Atha kho, pāpima, dūsissa mārassa etadahosi—  ‘evampi kho ahaṃ karonto imesaṃ bhikkhūnaṃ sīlavantānaṃ kalyāṇadhammānaṃ neva jānāmi āgatiṃ vā gatiṃ vā, yannūnāhaṃ brāhmaṇagahapatike anvāviseyyaṃ—  “etha, tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garuṃ karotha mānetha pūjetha, appeva nāma tumhehi sakkariyamānānaṃ garukariyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa aññathattaṃ, yathā taṃ dūsī māro labhetha otāran”’ti.
30
+
31
+ Atha kho te, pāpima, dūsī māro brāhmaṇagahapatike anvāvisi—  ‘etha, tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garuṃ karotha mānetha pūjetha, appeva nāma tumhehi sakkariyamānānaṃ garukariyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa aññathattaṃ, yathā taṃ dūsī māro labhetha otāran’ti. Atha kho te, pāpima, brāhmaṇagahapatikā anvāviṭṭhā dūsinā mārena bhikkhū sīlavante kalyāṇadhamme sakkaronti garuṃ karonti mānenti pūjenti.
32
+
33
+ Ye kho pana, pāpima, tena samayena manussā kālaṃ karonti yebhuyyena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
34
+
35
+ Atha kho, pāpima, kakusandho bhagavā arahaṃ sammāsambuddho bhikkhū āmantesi—  ‘anvāviṭṭhā kho, bhikkhave, brāhmaṇagahapatikā dūsinā mārena—  “etha, tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garuṃ karotha mānetha pūjetha, appeva nāma tumhehi sakkariyamānānaṃ garukariyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa aññathattaṃ, yathā taṃ dūsī māro labhetha otāran”ti. Etha, tumhe, bhikkhave, asubhānupassino kāye viharatha, āhāre paṭikūlasaññino, sabbaloke anabhiratisaññino, sabbasaṅkhāresu aniccānupassino’ti.
36
+
37
+ Atha kho te, pāpima, bhikkhū kakusandhena bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānā evaṃ anusāsiyamānā araññagatāpi rukkhamūlagatāpi suññāgāragatāpi asubhānupassino kāye vihariṃsu, āhāre paṭikūlasaññino, sabbaloke anabhiratisaññino, sabbasaṅkhāresu aniccānupassino.
38
+
39
+ Atha kho, pāpima, kakusandho bhagavā arahaṃ sammāsambuddho pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āyasmatā vidhurena pacchāsamaṇena gāmaṃ piṇḍāya pāvisi. Atha kho, pāpima, dūsī māro aññataraṃ kumārakaṃ anvāvisitvā sakkharaṃ gahetvā āyasmato vidhurassa sīse pahāramadāsi; sīsaṃ vobhindi. Atha kho, pāpima, āyasmā vidhuro bhinnena sīsena lohitena gaḷantena kakusandhaṃyeva bhagavantaṃ arahantaṃ sammāsambuddhaṃ piṭṭhito piṭṭhito anubandhi. Atha kho, pāpima, kakusandho bhagavā arahaṃ sammāsambuddho nāgāpalokitaṃ apalokesi—  ‘na vāyaṃ dūsī māro mattamaññāsī’ti. Sahāpalokanāya ca pana, pāpima, dūsī māro tamhā ca ṭhānā cavi mahānirayañca upapajji.
40
+
41
+ Tassa kho pana, pāpima, mahānirayassa tayo nāmadheyyā honti—  chaphassāyataniko itipi, saṅkusamāhato itipi, paccattavedaniyo itipi. Atha kho maṃ, pāpima, nirayapālā upasaṅkamitvā etadavocuṃ—  ‘yadā kho te, mārisa, saṅkunā saṅku hadaye samāgaccheyya. Atha naṃ tvaṃ jāneyyāsi—  “vassasahassaṃ me niraye paccamānassā”’ti.
42
+
43
+ So kho ahaṃ, pāpima, bahūni vassāni bahūni vassasatāni bahūni vassasahassāni tasmiṃ mahāniraye apacciṃ. Dasavassasahassāni tasseva mahānirayassa ussade apacciṃ vuṭṭhānimaṃ nāma vedanaṃ vediyamāno. Tassa mayhaṃ, pāpima, evarūpo kāyo hoti, seyyathāpi manussassa. Evarūpaṃ sīsaṃ hoti, seyyathāpi macchassa.
44
+
45
+ Kīdiso nirayo āsi,
46
+
47
+ yattha dūsī apaccatha;
48
+
49
+ Vidhuraṃ sāvakamāsajja,
50
+
51
+ kakusandhañca brāhmaṇaṃ.
52
+
53
+ Sataṃ āsi ayosaṅkū,
54
+
55
+ sabbe paccattavedanā;
56
+
57
+ Īdiso nirayo āsi,
58
+
59
+ yattha dūsī apaccatha;
60
+
61
+ Vidhuraṃ sāvakamāsajja,
62
+
63
+ kakusandhañca brāhmaṇaṃ.
64
+
65
+ Yo etamabhijānāti,
66
+
67
+ bhikkhu buddhassa sāvako;
68
+
69
+ Tādisaṃ bhikkhumāsajja,
70
+
71
+ kaṇha dukkhaṃ nigacchasi.
72
+
73
+ Majjhe sarassa tiṭṭhanti,
74
+
75
+ vimānā kappaṭṭhāyino;
76
+
77
+ Veḷuriyavaṇṇā rucirā,
78
+
79
+ accimanto pabhassarā;
80
+
81
+ Accharā tattha naccanti,
82
+
83
+ puthu nānattavaṇṇiyo.
84
+
85
+ Yo etamabhijānāti,
86
+
87
+ bhikkhu buddhassa sāvako;
88
+
89
+ Tādisaṃ bhikkhumāsajja,
90
+
91
+ kaṇha dukkhaṃ nigacchasi.
92
+
93
+ Yo ve buddhena codito,
94
+
95
+ bhikkhu saṃghassa pekkhato;
96
+
97
+ Migāramātupāsādaṃ,
98
+
99
+ pādaṅguṭṭhena kampayi.
100
+
101
+ Yo etamabhijānāti,
102
+
103
+ bhikkhu buddhassa sāvako;
104
+
105
+ Tādisaṃ bhikkhumāsajja,
106
+
107
+ kaṇha dukkhaṃ nigacchasi.
108
+
109
+ Yo vejayantaṃ pāsādaṃ,
110
+
111
+ pādaṅguṭṭhena kampayi;
112
+
113
+ Iddhibalenupatthaddho,
114
+
115
+ saṃvejesi ca devatā.
116
+
117
+ Yo etamabhijānāti,
118
+
119
+ bhikkhu buddhassa sāvako;
120
+
121
+ Tādisaṃ bhikkhumāsajja,
122
+
123
+ kaṇha dukkhaṃ nigacchasi.
124
+
125
+ Yo vejayantapāsāde,
126
+
127
+ sakkaṃ so paripucchati;
128
+
129
+ Api vāsava jānāsi,
130
+
131
+ taṇhākkhayavimuttiyo;
132
+
133
+ Tassa sakko viyākāsi,
134
+
135
+ pañhaṃ puṭṭho yathātathaṃ.
136
+
137
+ Yo etamabhijānāti,
138
+
139
+ bhikkhu buddhassa sāvako;
140
+
141
+ Tādisaṃ bhikkhumāsajja,
142
+
143
+ kaṇha dukkhaṃ nigacchasi.
144
+
145
+ Yo brahmaṃ paripucchati,
146
+
147
+ sudhammāyābhito sabhaṃ;
148
+
149
+ Ajjāpi tyāvuso diṭṭhi,
150
+
151
+ yā te diṭṭhi pure ahu;
152
+
153
+ Passasi vītivattantaṃ,
154
+
155
+ brahmaloke pabhassaraṃ.
156
+
157
+ Tassa brahmā viyākāsi,
158
+
159
+ anupubbaṃ yathātathaṃ;
160
+
161
+ Na me mārisa sā diṭṭhi,
162
+
163
+ yā me diṭṭhi pure ahu.
164
+
165
+ Passāmi vītivattantaṃ,
166
+
167
+ brahmaloke pabhassaraṃ;
168
+
169
+ Sohaṃ ajja kathaṃ vajjaṃ,
170
+
171
+ ahaṃ niccomhi sassato.
172
+
173
+ Yo etamabhijānāti,
174
+
175
+ bhikkhu buddhassa sāvako;
176
+
177
+ Tādisaṃ bhikkhumāsajja,
178
+
179
+ kaṇha dukkhaṃ nigacchasi.
180
+
181
+ Yo mahāmeruno kūṭaṃ,
182
+
183
+ vimokkhena aphassayi;
184
+
185
+ Vanaṃ pubbavidehānaṃ,
186
+
187
+ ye ca bhūmisayā narā.
188
+
189
+ Yo etamabhijānāti,
190
+
191
+ bhikkhu buddhassa sāvako;
192
+
193
+ Tādisaṃ bhikkhumāsajja,
194
+
195
+ kaṇha dukkhaṃ nigacchasi.
196
+
197
+ Na ve aggi cetayati,
198
+
199
+ ‘ahaṃ bālaṃ ḍahāmī’ti;
200
+
201
+ Bālo ca jalitaṃ aggiṃ,
202
+
203
+ āsajja naṃ sa ḍayhati.
204
+
205
+ Evameva tuvaṃ māra,
206
+
207
+ āsajja naṃ tathāgataṃ;
208
+
209
+ Sayaṃ ḍahissasi attānaṃ,
210
+
211
+ bālo aggiṃva samphusaṃ.
212
+
213
+ Apuññaṃ pasavī māro,
214
+
215
+ āsajja naṃ tathāgataṃ;
216
+
217
+ Kiṃ nu maññasi pāpima,
218
+
219
+ na me pāpaṃ vipaccati.
220
+
221
+ Karoto cīyati pāpaṃ,
222
+
223
+ cirarattāya antaka;
224
+
225
+ Māra nibbinda buddhamhā,
226
+
227
+ āsaṃ mākāsi bhikkhusu.
228
+
229
+ Iti māraṃ atajjesi,
230
+
231
+ bhikkhu bhesakaḷāvane;
232
+
233
+ Tato so dummano yakkho,
234
+
235
+ tatthevantaradhāyathā”ti.
236
+
237
+ Māratajjanīyasuttaṃ niṭṭhitaṃ dasamaṃ.
238
+
239
+ Cūḷayamakavaggo niṭṭhito pañcamo.
240
+
241
+ Tassuddānaṃ
242
+
243
+ Sāleyya verañjaduve ca tuṭṭhi,
244
+
245
+ Cūḷamahādhammasamādānañca;
246
+
247
+ Vīmaṃsakā kosambi ca brāhmaṇo,
248
+
249
+ Dūsī ca māro dasamo ca vaggo.
250
+
251
+ Idaṃ vaggānamuddānaṃ
252
+
253
+ Mūlapariyāyo ceva,
254
+
255
+ sīhanādo ca uttamo;
256
+
257
+ Kakaco ceva gosiṅgo,
258
+
259
+ sāleyyo ca ime pañca.
260
+
261
+ Mūlapaṇṇāsakaṃ samattaṃ.
@@ -0,0 +1,77 @@
1
+ ---
2
+ :index: '5.1'
3
+ :title: Sāleyyakasutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ yena sālā nāma kosalānaṃ brāhmaṇagāmo tadavasari. Assosuṃ kho sāleyyakā brāhmaṇagahapatikā—  “samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ sālaṃ anuppatto. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato—  ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ; kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī”ti.
6
+
7
+ Atha kho sāleyyakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu; appekacce bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu; appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu; appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu; appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho sāleyyakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ—  “ko nu kho, bho gotama, hetu, ko paccayo, yena midhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti? Ko pana, bho gotama, hetu, ko paccayo, yena midhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī”ti?
8
+
9
+ “Adhammacariyāvisamacariyāhetu kho, gahapatayo, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Dhammacariyāsamacariyāhetu kho, gahapatayo, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī”ti.
10
+
11
+ “Na kho mayaṃ imassa bhoto gotamassa saṃkhittena bhāsitassa, vitthārena atthaṃ avibhattassa, vitthārena atthaṃ ājānāma. Sādhu no bhavaṃ gotamo tathā dhammaṃ desetu, yathā mayaṃ imassa bhoto gotamassa saṃkhittena bhāsitassa, vitthārena atthaṃ avibhattassa, vitthārena atthaṃ ājāneyyāmā”ti. “Tena hi, gahapatayo, suṇātha, sādhukaṃ manasi karotha, bhāsissāmī”ti. “Evaṃ, bho”ti kho sāleyyakā brāhmaṇagahapatikā bhagavato paccassosuṃ. Bhagavā etadavoca— 
12
+
13
+ “Tividhaṃ kho, gahapatayo, kāyena adhammacariyāvisamacariyā hoti, catubbidhaṃ vācāya adhammacariyāvisamacariyā hoti, tividhaṃ manasā adhammacariyāvisamacariyā hoti.
14
+
15
+ Kathañca, gahapatayo, tividhaṃ kāyena adhammacariyāvisamacariyā hoti? Idha, gahapatayo, ekacco pāṇātipātī hoti, luddo lohitapāṇi hatappahate niviṭṭho adayāpanno pāṇabhūtesu.
16
+
17
+ Adinnādāyī kho pana hoti. Yaṃ taṃ parassa paravittūpakaraṇaṃ, gāmagataṃ vā araññagataṃ vā, taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.
18
+
19
+ Kāmesumicchācārī kho pana hoti. Yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi, tathārūpāsu cārittaṃ āpajjitā hoti. Evaṃ kho, gahapatayo, tividhaṃ kāyena adhammacariyāvisamacariyā hoti.
20
+
21
+ Kathañca, gahapatayo, catubbidhaṃ vācāya adhammacariyāvisamacariyā hoti? Idha, gahapatayo, ekacco musāvādī hoti. Sabhāgato vā parisāgato vā, ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā, abhinīto sakkhipuṭṭho—  ‘ehambho purisa, yaṃ jānāsi taṃ vadehī’ti, so ajānaṃ vā āha—  ‘jānāmī’ti, jānaṃ vā āha—  ‘na jānāmī’ti, apassaṃ vā āha—  ‘passāmī’ti, passaṃ vā āha—  ‘na passāmī’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti.
22
+
23
+ Pisuṇavāco kho pana hoti. Ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti samaggānaṃ vā bhettā, bhinnānaṃ vā anuppadātā, vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti.
24
+
25
+ Pharusavāco kho pana hoti. Yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā, tathārūpiṃ vācaṃ bhāsitā hoti.
26
+
27
+ Samphappalāpī kho pana hoti. Akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī. Anidhānavatiṃ vācaṃ bhāsitā hoti akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ. Evaṃ kho, gahapatayo, catubbidhaṃ vācāya adhammacariyāvisamacariyā hoti.
28
+
29
+ Kathañca, gahapatayo, tividhaṃ manasā adhammacariyāvisamacariyā hoti? Idha, gahapatayo, ekacco abhijjhālu hoti, yaṃ taṃ parassa paravittūpakaraṇaṃ taṃ abhijjhātā hoti—  ‘aho vata yaṃ parassa taṃ mamassā’ti.
30
+
31
+ Byāpannacitto kho pana hoti paduṭṭhamanasaṅkappo—  ‘ime sattā haññantu vā vajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesun’ti.
32
+
33
+ Micchādiṭṭhiko kho pana hoti viparītadassano—  ‘natthi dinnaṃ natthi yiṭṭhaṃ natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko natthi paro loko, natthi mātā natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. Evaṃ kho, gahapatayo, tividhaṃ manasā adhammacariyāvisamacariyā hoti.
34
+
35
+ Evaṃ adhammacariyāvisamacariyāhetu kho, gahapatayo, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.
36
+
37
+ Tividhaṃ kho, gahapatayo, kāyena dhammacariyāsamacariyā hoti, catubbidhaṃ vācāya dhammacariyāsamacariyā hoti, tividhaṃ manasā dhammacariyāsamacariyā hoti.
38
+
39
+ Kathañca, gahapatayo, tividhaṃ kāyena dhammacariyāsamacariyā hoti? Idha, gahapatayo, ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.
40
+
41
+ Adinnādānaṃ pahāya adinnādānā paṭivirato hoti. Yaṃ taṃ parassa paravittūpakaraṇaṃ, gāmagataṃ vā araññagataṃ vā, taṃ nādinnaṃ theyyasaṅkhātaṃ ādātā hoti.
42
+
43
+ Kāmesumicchācāraṃ pahāya kāmesumicchācārā paṭivirato hoti. Yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi, tathārūpāsu na cārittaṃ āpajjitā hoti. Evaṃ kho, gahapatayo, tividhaṃ kāyena dhammacariyāsamacariyā hoti.
44
+
45
+ Kathañca, gahapatayo, catubbidhaṃ vācāya dhammacariyāsamacariyā hoti? Idha, gahapatayo, ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti. Sabhāgato vā parisāgato vā, ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā, abhinīto sakkhipuṭṭho—  ‘ehambho purisa, yaṃ jānāsi taṃ vadehī’ti, so ajānaṃ vā āha—  ‘na jānāmī’ti, jānaṃ vā āha—  ‘jānāmī’ti, apassaṃ vā āha—  ‘na passāmī’ti, passaṃ vā āha—  ‘passāmī’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.
46
+
47
+ Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti.
48
+
49
+ Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā—  tathārūpiṃ vācaṃ bhāsitā hoti.
50
+
51
+ Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti. Kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. Evaṃ kho, gahapatayo, catubbidhaṃ vācāya dhammacariyāsamacariyā hoti.
52
+
53
+ Kathañca, gahapatayo, tividhaṃ manasā dhammacariyāsamacariyā hoti? Idha, gahapatayo, ekacco anabhijjhālu hoti, yaṃ taṃ parassa paravittūpakaraṇaṃ taṃ nābhijjhātā hoti—  ‘aho vata yaṃ parassa taṃ mamassā’ti.
54
+
55
+ Abyāpannacitto kho pana hoti appaduṭṭhamanasaṅkappo—  ‘ime sattā averā abyābajjhā anīghā sukhī attānaṃ pariharantū’ti.
56
+
57
+ Sammādiṭṭhiko kho pana hoti aviparītadassano—  ‘atthi dinnaṃ atthi yiṭṭhaṃ atthi hutaṃ, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko atthi paro loko, atthi mātā atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. Evaṃ kho, gahapatayo, tividhaṃ manasā dhammacariyāsamacariyā hoti.
58
+
59
+ Evaṃ dhammacariyāsamacariyāhetu kho, gahapatayo, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
60
+
61
+ Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī—  ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā khattiyamahāsālānaṃ sahabyataṃ upapajjeyyan’ti; ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā khattiyamahāsālānaṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.
62
+
63
+ Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī—  ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā brāhmaṇamahāsālānaṃ…pe…  gahapatimahāsālānaṃ sahabyataṃ upapajjeyyan’ti; ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā gahapatimahāsālānaṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.
64
+
65
+ Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī—  ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyyan’ti; ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.
66
+
67
+ Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī—  ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā tāvatiṃsānaṃ devānaṃ…pe…  yāmānaṃ devānaṃ…  tusitānaṃ devānaṃ…  nimmānaratīnaṃ devānaṃ…  paranimmitavasavattīnaṃ devānaṃ…  brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjeyyan’ti; ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.
68
+
69
+ Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī—  ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā ābhānaṃ devānaṃ sahabyataṃ upapajjeyyan’ti; ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā ābhānaṃ devānaṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.
70
+
71
+ Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī—  ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā parittābhānaṃ devānaṃ…pe…  appamāṇābhānaṃ devānaṃ…  ābhassarānaṃ devānaṃ…  parittasubhānaṃ devānaṃ…  appamāṇasubhānaṃ devānaṃ…  subhakiṇhānaṃ devānaṃ…  vehapphalānaṃ devānaṃ…  avihānaṃ devānaṃ…  atappānaṃ devānaṃ…  sudassānaṃ devānaṃ…  sudassīnaṃ devānaṃ…  akaniṭṭhānaṃ devānaṃ…  ākāsānañcāyatanūpagānaṃ devānaṃ…  viññāṇañcāyatanūpagānaṃ devānaṃ…  ākiñcaññāyatanūpagānaṃ devānaṃ…  nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyyan’ti; ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.
72
+
73
+ Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī—  ‘aho vatāhaṃ āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyan’ti; ṭhānaṃ kho panetaṃ vijjati, yaṃ so āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī”ti.
74
+
75
+ Evaṃ vutte, sāleyyakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ—  “abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama. Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya—  ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṃghañca. Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate”ti.
76
+
77
+ Sāleyyakasuttaṃ niṭṭhitaṃ paṭhamaṃ.
@@ -0,0 +1,49 @@
1
+ ---
2
+ :index: '5.2'
3
+ :title: Verañjakasutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena verañjakā brāhmaṇagahapatikā sāvatthiyaṃ paṭivasanti kenacideva karaṇīyena. Assosuṃ kho verañjakā brāhmaṇagahapatikā—  “samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato—  ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ; kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī”ti.
6
+
7
+ Atha kho verañjakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu; appekacce bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu; appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu; appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu; appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho verañjakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ—  “ko nu kho, bho gotama, hetu, ko paccayo yena midhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti? Ko pana, bho gotama, hetu, ko paccayo yena midhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī”ti?
8
+
9
+ “Adhammacariyāvisamacariyāhetu kho, gahapatayo, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Dhammacariyāsamacariyāhetu kho, gahapatayo, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī”ti.
10
+
11
+ “Na kho mayaṃ imassa bhoto gotamassa saṃkhittena bhāsitassa, vitthārena atthaṃ avibhattassa, vitthārena atthaṃ ājānāma. Sādhu no bhavaṃ gotamo tathā dhammaṃ desetu yathā mayaṃ imassa bhoto gotamassa saṃkhittena bhāsitassa, vitthārena atthaṃ avibhattassa, vitthārena atthaṃ ājāneyyāmā”ti. “Tena hi, gahapatayo, suṇātha sādhukaṃ manasi karotha, bhāsissāmī”ti. “Evaṃ, bho”ti kho verañjakā brāhmaṇagahapatikā bhagavato paccassosuṃ. Bhagavā etadavoca— 
12
+
13
+ “Tividhaṃ kho, gahapatayo, kāyena adhammacārī visamacārī hoti, catubbidhaṃ vācāya adhammacārī visamacārī hoti, tividhaṃ manasā adhammacārī visamacārī hoti.
14
+
15
+ Kathañca, gahapatayo, tividhaṃ kāyena adhammacārī visamacārī hoti? Idha, gahapatayo, ekacco pāṇātipātī hoti. Luddo lohitapāṇi hatappahate niviṭṭho adayāpanno pāṇabhūtesu. Adinnādāyī kho pana hoti. Yaṃ taṃ parassa paravittūpakaraṇaṃ…  taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti. Kāmesumicchācārī kho pana hoti. Yā tā māturakkhitā…  tathārūpāsu cārittaṃ āpajjitā hoti. Evaṃ kho, gahapatayo, tividhaṃ kāyena adhammacārī visamacārī hoti.
16
+
17
+ Kathañca, gahapatayo, catubbidhaṃ vācāya adhammacārī visamacārī hoti? Idha, gahapatayo, ekacco musāvādī hoti. Sabhāgato vā…  sampajānamusā bhāsitā hoti. Pisuṇavāco kho pana hoti. Ito sutvā amutra akkhātā…  vaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusavāco kho pana hoti. Yā sā vācā aṇḍakā kakkasā…  tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpī kho pana hoti. Akālavādī…  apariyantavatiṃ anatthasaṃhitaṃ. Evaṃ kho, gahapatayo, catubbidhaṃ vācāya adhammacārī visamacārī hoti.
18
+
19
+ Kathañca, gahapatayo, tividhaṃ manasā adhammacārī visamacārī hoti? Idha, gahapatayo, ekacco abhijjhālu hoti…pe…  taṃ mamassā’ti. Byāpannacitto kho pana hoti paduṭṭhamanasaṅkappo—  ‘ime sattā haññantu vā…  mā vā ahesun’ti. Micchādiṭṭhiko kho pana hoti viparītadassano—  ‘natthi dinnaṃ, natthi yiṭṭhaṃ…  sacchikatvā pavedentī’ti. Evaṃ kho, gahapatayo, tividhaṃ manasā adhammacārī visamacārī hoti.
20
+
21
+ Evaṃ adhammacariyāvisamacariyāhetu kho, gahapatayo, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.
22
+
23
+ Tividhaṃ kho, gahapatayo, kāyena dhammacārī samacārī hoti, catubbidhaṃ vācāya dhammacārī samacārī hoti, tividhaṃ manasā dhammacārī samacārī hoti.
24
+
25
+ Kathañca, gahapatayo, tividhaṃ kāyena dhammacārī samacārī hoti? Idha, gahapatayo, ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, yaṃ taṃ parassa…  taṃ nādinnaṃ theyyasaṅkhātaṃ ādātā hoti. Kāmesumicchācāraṃ pahāya…  tathārūpāsu na cārittaṃ āpajjitā hoti. Evaṃ kho, gahapatayo, tividhaṃ kāyena dhammacārī samacārī hoti.
26
+
27
+ Kathañca, gahapatayo, catubbidhaṃ vācāya dhammacārī samacārī hoti? Idha, gahapatayo, ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti. Sabhāgato vā…pe…  na sampajānamusā bhāsitā hoti. Pisuṇaṃ vācaṃ pahāya…  samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya…  tathārūpaṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya…  kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. Evaṃ kho, gahapatayo, catubbidhaṃ vācāya dhammacārī samacārī hoti.
28
+
29
+ Kathañca, gahapatayo, tividhaṃ manasā dhammacārī samacārī hoti? Idha, gahapatayo, ekacco anabhijjhālu hoti. Yaṃ taṃ parassa paravittūpakaraṇaṃ taṃ nābhijjhātā hoti—  ‘aho vata yaṃ parassa, taṃ mamassā’ti. Abyāpannacitto kho pana hoti appaduṭṭhamanasaṅkappo—  ‘ime sattā averā abyābajjhā anīghā sukhī attānaṃ pariharantū’ti. Sammādiṭṭhiko kho pana hoti aviparītadassano—  ‘atthi dinnaṃ, atthi yiṭṭhaṃ…  sayaṃ abhiññā sacchikatvā pavedentī’ti. Evaṃ kho, gahapatayo, tividhaṃ manasā dhammacārī samacārī hoti.
30
+
31
+ Evaṃ dhammacariyāsamacariyāhetu kho, gahapatayo, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
32
+
33
+ Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī—  ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā khattiyamahāsālānaṃ sahabyataṃ upapajjeyyan’ti; ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā khattiyamahāsālānaṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.
34
+
35
+ Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī—  ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā brāhmaṇamahāsālānaṃ…pe…  gahapatimahāsālānaṃ sahabyataṃ upapajjeyyan’ti; ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā gahapatimahāsālānaṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.
36
+
37
+ Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī—  ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyyan’ti; ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.
38
+
39
+ Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī—  ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā tāvatiṃsānaṃ devānaṃ…  yāmānaṃ devānaṃ…  tusitānaṃ devānaṃ…  nimmānaratīnaṃ devānaṃ…  paranimmitavasavattīnaṃ devānaṃ…  brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjeyyan’ti; ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.
40
+
41
+ Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī—  ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā ābhānaṃ devānaṃ sahabyataṃ upapajjeyyan’ti; ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā ābhānaṃ devānaṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.
42
+
43
+ Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī—  ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā parittābhānaṃ devānaṃ…pe…  appamāṇābhānaṃ devānaṃ…  ābhassarānaṃ devānaṃ…  parittasubhānaṃ devānaṃ…  appamāṇasubhānaṃ devānaṃ…  subhakiṇhānaṃ devānaṃ…  vehapphalānaṃ devānaṃ…  avihānaṃ devānaṃ…  atappānaṃ devānaṃ…  sudassānaṃ devānaṃ…  sudassīnaṃ devānaṃ…  akaniṭṭhānaṃ devānaṃ…  ākāsānañcāyatanūpagānaṃ devānaṃ…  viññāṇañcāyatanūpagānaṃ devānaṃ…  ākiñcaññāyatanūpagānaṃ devānaṃ…  nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyyan’ti; ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.
44
+
45
+ Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī—  ‘aho vatāhaṃ āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyan’ti; ṭhānaṃ kho panetaṃ vijjati, ‘yaṃ so āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī’”ti.
46
+
47
+ Evaṃ vutte, verañjakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ—  “abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama. Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya—  ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṃghañca. Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate”ti.
48
+
49
+ Verañjakasuttaṃ niṭṭhitaṃ dutiyaṃ.
@@ -0,0 +1,33 @@
1
+ ---
2
+ :index: '5.7'
3
+ :title: Vīmaṃsakasutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi—  “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca—  “vīmaṃsakena, bhikkhave, bhikkhunā parassa cetopariyāyaṃ ajānantena tathāgate samannesanā kātabbā ‘sammāsambuddho vā no vā’ iti viññāṇāyā”ti. “Bhagavaṃmūlakā no, bhante, dhammā, bhagavaṃnettikā bhagavaṃpaṭisaraṇā; sādhu vata, bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho; bhagavato sutvā bhikkhū dhāressantī”ti. “Tena hi, bhikkhave, suṇātha, sādhukaṃ manasi karotha, bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca— 
6
+
7
+ “Vīmaṃsakena, bhikkhave, bhikkhunā parassa cetopariyāyaṃ ajānantena dvīsu dhammesu tathāgato samannesitabbo cakkhusotaviññeyyesu dhammesu—  ‘ye saṃkiliṭṭhā cakkhusotaviññeyyā dhammā, saṃvijjanti vā te tathāgatassa no vā’ti? Tamenaṃ samannesamāno evaṃ jānāti—  ‘ye saṃkiliṭṭhā cakkhusotaviññeyyā dhammā, na te tathāgatassa saṃvijjantī’ti. (1)
8
+
9
+ Yato naṃ samannesamāno evaṃ jānāti—  ‘ye saṃkiliṭṭhā cakkhusotaviññeyyā dhammā, na te tathāgatassa saṃvijjantī’ti, tato naṃ uttariṃ samannesati—  ‘ye vītimissā cakkhusotaviññeyyā dhammā, saṃvijjanti vā te tathāgatassa no vā’ti? Tamenaṃ samannesamāno evaṃ jānāti—  ‘ye vītimissā cakkhusotaviññeyyā dhammā, na te tathāgatassa saṃvijjantī’ti. (2)
10
+
11
+ Yato naṃ samannesamāno evaṃ jānāti—  ‘ye vītimissā cakkhusotaviññeyyā dhammā, na te tathāgatassa saṃvijjantī’ti, tato naṃ uttariṃ samannesati—  ‘ye vodātā cakkhusotaviññeyyā dhammā, saṃvijjanti vā te tathāgatassa no vā’ti? Tamenaṃ samannesamāno evaṃ jānāti—  ‘ye vodātā cakkhusotaviññeyyā dhammā, saṃvijjanti te tathāgatassā’ti. (3)
12
+
13
+ Yato naṃ samannesamāno evaṃ jānāti—  ‘ye vodātā cakkhusotaviññeyyā dhammā, saṃvijjanti te tathāgatassā’ti, tato naṃ uttariṃ samannesati—  ‘dīgharattaṃ samāpanno ayamāyasmā imaṃ kusalaṃ dhammaṃ, udāhu ittarasamāpanno’ti? Tamenaṃ samannesamāno evaṃ jānāti—  ‘dīgharattaṃ samāpanno ayamāyasmā imaṃ kusalaṃ dhammaṃ, nāyamāyasmā ittarasamāpanno’ti. (4)
14
+
15
+ Yato naṃ samannesamāno evaṃ jānāti—  ‘dīgharattaṃ samāpanno ayamāyasmā imaṃ kusalaṃ dhammaṃ, nāyamāyasmā ittarasamāpanno’ti, tato naṃ uttariṃ samannesati—  ‘ñattajjhāpanno ayamāyasmā bhikkhu yasappatto, saṃvijjantassa idhekacce ādīnavā’ti? Na tāva, bhikkhave, bhikkhuno idhekacce ādīnavā saṃvijjanti yāva na ñattajjhāpanno hoti yasappatto. Yato ca kho, bhikkhave, bhikkhu ñattajjhāpanno hoti yasappatto, athassa idhekacce ādīnavā saṃvijjanti. Tamenaṃ samannesamāno evaṃ jānāti—  ‘ñattajjhāpanno ayamāyasmā bhikkhu yasappatto, nāssa idhekacce ādīnavā saṃvijjantī’ti. (5)
16
+
17
+ Yato naṃ samannesamāno evaṃ jānāti—  ‘ñattajjhāpanno ayamāyasmā bhikkhu yasappatto, nāssa idhekacce ādīnavā saṃvijjantī’ti, tato naṃ uttariṃ samannesati—  ‘abhayūparato ayamāyasmā, nāyamāyasmā bhayūparato; vītarāgattā kāme na sevati khayā rāgassā’ti? Tamenaṃ samannesamāno evaṃ jānāti—  ‘abhayūparato ayamāyasmā, nāyamāyasmā bhayūparato; vītarāgattā kāme na sevati khayā rāgassā’ti. (6)
18
+
19
+ Tañce, bhikkhave, bhikkhuṃ pare evaṃ puccheyyuṃ—  ‘ke panāyasmato ākārā, ke anvayā, yenāyasmā evaṃ vadesi—  abhayūparato ayamāyasmā, nāyamāyasmā bhayūparato; vītarāgattā kāme na sevati khayā rāgassā’ti. Sammā byākaramāno, bhikkhave, bhikkhu evaṃ byākareyya—  ‘tathā hi pana ayamāyasmā saṃghe vā viharanto eko vā viharanto, ye ca tattha sugatā ye ca tattha duggatā, ye ca tattha gaṇamanusāsanti, ye ca idhekacce āmisesu sandissanti, ye ca idhekacce āmisena anupalittā, nāyamāyasmā taṃ tena avajānāti. Sammukhā kho pana metaṃ bhagavato sutaṃ sammukhā paṭiggahitaṃ—  abhayūparatohamasmi, nāhamasmi bhayūparato, vītarāgattā kāme na sevāmi khayā rāgassā’ti.
20
+
21
+ Tatra, bhikkhave, tathāgatova uttariṃ paṭipucchitabbo—  ‘ye saṃkiliṭṭhā cakkhusotaviññeyyā dhammā, saṃvijjanti vā te tathāgatassa no vā’ti? Byākaramāno, bhikkhave, tathāgato evaṃ byākareyya—  ‘ye saṃkiliṭṭhā cakkhusotaviññeyyā dhammā, na te tathāgatassa saṃvijjantī’ti. (1)
22
+
23
+ ‘Ye vītimissā cakkhusotaviññeyyā dhammā, saṃvijjanti vā te tathāgatassa no vā’ti? Byākaramāno, bhikkhave, tathāgato evaṃ byākareyya—  ‘ye vītimissā cakkhusotaviññeyyā dhammā, na te tathāgatassa saṃvijjantī’ti. (2)
24
+
25
+ ‘Ye vodātā cakkhusotaviññeyyā dhammā, saṃvijjanti vā te tathāgatassa no vā’ti? Byākaramāno, bhikkhave, tathāgato evaṃ byākareyya—  ‘ye vodātā cakkhusotaviññeyyā dhammā, saṃvijjanti te tathāgatassa; etaṃ pathohamasmi, etaṃ gocaro, no ca tena tammayo’ti. (3)
26
+
27
+ Evaṃvādiṃ kho, bhikkhave, satthāraṃ arahati sāvako upasaṅkamituṃ dhammassavanāya. Tassa satthā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ. Yathā yathā kho, bhikkhave, bhikkhuno satthā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ tathā tathā so tasmiṃ dhamme abhiññāya idhekaccaṃ dhammaṃ dhammesu niṭṭhaṃ gacchati, satthari pasīdati—  ‘sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno saṃgho’ti. Tañce, bhikkhave, bhikkhuṃ pare evaṃ puccheyyuṃ—  ‘ke panāyasmato ākārā, ke anvayā, yenāyasmā evaṃ vadesi—  sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno saṃgho’ti? Sammā byākaramāno, bhikkhave, bhikkhu evaṃ byākareyya—  ‘idhāhaṃ, āvuso, yena bhagavā tenupasaṅkamiṃ dhammassavanāya. Tassa me bhagavā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ. Yathā yathā me, āvuso, bhagavā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ tathā tathāhaṃ tasmiṃ dhamme abhiññāya idhekaccaṃ dhammaṃ dhammesu niṭṭhamagamaṃ, satthari pasīdiṃ—  sammāsambuddho bhagavā, svākkhāto bhagavatā, dhammo, suppaṭipanno saṃgho’ti.
28
+
29
+ Yassa kassaci, bhikkhave, imehi ākārehi imehi padehi imehi byañjanehi tathāgate saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā, ayaṃ vuccati, bhikkhave, ākāravatī saddhā dassanamūlikā, daḷhā; asaṃhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. Evaṃ kho, bhikkhave, tathāgate dhammasamannesanā hoti. Evañca pana tathāgato dhammatāsusamanniṭṭho hotī”ti.
30
+
31
+ Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
32
+
33
+ Vīmaṃsakasuttaṃ niṭṭhitaṃ sattamaṃ.
@@ -0,0 +1,37 @@
1
+ ---
2
+ :index: '4.10'
3
+ :title: Cūḷaassapurasutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā aṅgesu viharati assapuraṃ nāma aṅgānaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi—  “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca— 
6
+
7
+ “Samaṇā samaṇāti vo, bhikkhave, jano sañjānāti. Tumhe ca pana ‘ke tumhe’ti puṭṭhā samānā ‘samaṇāmhā’ti paṭijānātha. Tesaṃ vo, bhikkhave, evaṃsamaññānaṃ sataṃ evaṃpaṭiññānaṃ sataṃ—  ‘yā samaṇasāmīcippaṭipadā taṃ paṭipajjissāma; evaṃ no ayaṃ amhākaṃ samaññā ca saccā bhavissati paṭiññā ca bhūtā; yesañca mayaṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ paribhuñjāma, tesaṃ te kārā amhesu mahapphalā bhavissanti mahānisaṃsā, amhākañcevāyaṃ pabbajjā avañjhā bhavissati saphalā saudrayā’ti. Evañhi vo, bhikkhave, sikkhitabbaṃ.
8
+
9
+ Kathañca, bhikkhave, bhikkhu na samaṇasāmīcippaṭipadaṃ paṭipanno hoti? Yassa kassaci, bhikkhave, bhikkhuno abhijjhālussa abhijjhā appahīnā hoti, byāpannacittassa byāpādo appahīno hoti, kodhanassa kodho appahīno hoti, upanāhissa upanāho appahīno hoti, makkhissa makkho appahīno hoti, paḷāsissa paḷāso appahīno hoti, issukissa issā appahīnā hoti, maccharissa macchariyaṃ appahīnaṃ hoti, saṭhassa sāṭheyyaṃ appahīnaṃ hoti, māyāvissa māyā appahīnā hoti, pāpicchassa pāpikā icchā appahīnā hoti, micchādiṭṭhikassa micchādiṭṭhi appahīnā hoti—  imesaṃ kho ahaṃ, bhikkhave, samaṇamalānaṃ samaṇadosānaṃ samaṇakasaṭānaṃ āpāyikānaṃ ṭhānānaṃ duggativedaniyānaṃ appahānā ‘na samaṇasāmīcippaṭipadaṃ paṭipanno’ti vadāmi. Seyyathāpi, bhikkhave, matajaṃ nāma āvudhajātaṃ ubhatodhāraṃ pītanisitaṃ. Tadassa saṅghāṭiyā sampārutaṃ sampaliveṭhitaṃ. Tathūpamāhaṃ, bhikkhave, imassa bhikkhuno pabbajjaṃ vadāmi.
10
+
11
+ Nāhaṃ, bhikkhave, saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṃ vadāmi. Nāhaṃ, bhikkhave, acelakassa acelakamattena sāmaññaṃ vadāmi. Nāhaṃ, bhikkhave, rajojallikassa rajojallikamattena sāmaññaṃ vadāmi. Nāhaṃ, bhikkhave, udakorohakassa udakorohaṇamattena sāmaññaṃ vadāmi. Nāhaṃ, bhikkhave, rukkhamūlikassa rukkhamūlikamattena sāmaññaṃ vadāmi. Nāhaṃ, bhikkhave, abbhokāsikassa abbhokāsikamattena sāmaññaṃ vadāmi. Nāhaṃ, bhikkhave, ubbhaṭṭhakassa ubbhaṭṭhakamattena sāmaññaṃ vadāmi. Nāhaṃ, bhikkhave, pariyāyabhattikassa pariyāyabhattikamattena sāmaññaṃ vadāmi. Nāhaṃ, bhikkhave, mantajjhāyakassa mantajjhāyakamattena sāmaññaṃ vadāmi. Nāhaṃ, bhikkhave, jaṭilakassa jaṭādhāraṇamattena sāmaññaṃ vadāmi.
12
+
13
+ Saṅghāṭikassa ce, bhikkhave, saṅghāṭidhāraṇamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaṃ pahīyetha, saṭhassa sāṭheyyaṃ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaṃ mittāmaccā ñātisālohitā jātameva naṃ saṅghāṭikaṃ kareyyuṃ, saṅghāṭikattameva samādapeyyuṃ—  ‘ehi tvaṃ, bhadramukha, saṅghāṭiko hohi, saṅghāṭikassa te sato saṅghāṭidhāraṇamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissati, issukissa issā pahīyissati, maccharissa macchariyaṃ pahīyissati, saṭhassa sāṭheyyaṃ pahīyissati, māyāvissa māyā pahīyissati, pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchādiṭṭhi pahīyissatī’ti. Yasmā ca kho ahaṃ, bhikkhave, saṅghāṭikampi idhekaccaṃ passāmi abhijjhāluṃ byāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāpicchaṃ micchādiṭṭhikaṃ, tasmā na saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṃ vadāmi.
14
+
15
+ Acelakassa ce, bhikkhave…pe…  rajojallikassa ce, bhikkhave…pe…  udakorohakassa ce, bhikkhave…pe…  rukkhamūlikassa ce, bhikkhave…pe…  abbhokāsikassa ce, bhikkhave…pe…  ubbhaṭṭhakassa ce, bhikkhave…pe…  pariyāyabhattikassa ce, bhikkhave…pe…  mantajjhāyakassa ce, bhikkhave…pe…  jaṭilakassa ce, bhikkhave, jaṭādhāraṇamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaṃ pahīyetha, saṭhassa sāṭheyyaṃ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaṃ mittāmaccā ñātisālohitā jātameva naṃ jaṭilakaṃ kareyyuṃ, jaṭilakattameva samādapeyyuṃ—  ‘ehi tvaṃ, bhadramukha, jaṭilako hohi, jaṭilakassa te sato jaṭādhāraṇamattena abhijjhālussa abhijjhā pahīyissati byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati…pe…  pāpicchassa pāpikā icchā pahīyissati micchādiṭṭhikassa micchādiṭṭhi pahīyissatī’ti. Yasmā ca kho ahaṃ, bhikkhave, jaṭilakampi idhekaccaṃ passāmi abhijjhāluṃ byāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ palāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāpicchaṃ micchādiṭṭhiṃ, tasmā na jaṭilakassa jaṭādhāraṇamattena sāmaññaṃ vadāmi.
16
+
17
+ Kathañca, bhikkhave, bhikkhu samaṇasāmīcippaṭipadaṃ paṭipanno hoti? Yassa kassaci, bhikkhave, bhikkhuno abhijjhālussa abhijjhā pahīnā hoti, byāpannacittassa byāpādo pahīno hoti, kodhanassa kodho pahīno hoti, upanāhissa upanāho pahīno hoti, makkhissa makkho pahīno hoti, paḷāsissa paḷāso pahīno hoti, issukissa issā pahīnā hoti, maccharissa macchariyaṃ pahīnaṃ hoti, saṭhassa sāṭheyyaṃ pahīnaṃ hoti, māyāvissa māyā pahīnā hoti, pāpicchassa pāpikā icchā pahīnā hoti, micchādiṭṭhikassa micchādiṭṭhi pahīnā hoti—  imesaṃ kho ahaṃ, bhikkhave, samaṇamalānaṃ samaṇadosānaṃ samaṇakasaṭānaṃ āpāyikānaṃ ṭhānānaṃ duggativedaniyānaṃ pahānā ‘samaṇasāmīcippaṭipadaṃ paṭipanno’ti vadāmi. So sabbehi imehi pāpakehi akusalehi dhammehi visuddhamattānaṃ samanupassati ( ). Tassa sabbehi imehi pāpakehi akusalehi dhammehi visuddhamattānaṃ samanupassato ( ) pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati.
18
+
19
+ So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Karuṇāsahagatena cetasā…pe…  muditāsahagatena cetasā…pe…  upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Seyyathāpi, bhikkhave, pokkharaṇī acchodakā sātodakā sītodakā setakā supatitthā ramaṇīyā. Puratthimāya cepi disāya puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito. So taṃ pokkharaṇiṃ āgamma vineyya udakapipāsaṃ vineyya ghammapariḷāhaṃ…pe…  pacchimāya cepi disāya puriso āgaccheyya…pe…  uttarāya cepi disāya puriso āgaccheyya…pe…  dakkhiṇāya cepi disāya puriso āgaccheyya. Yato kuto cepi naṃ puriso āgaccheyya ghammābhitatto ghammapareto, kilanto tasito pipāsito. So taṃ pokkharaṇiṃ āgamma vineyya udakapipāsaṃ, vineyya ghammapariḷāhaṃ. Evameva kho, bhikkhave, khattiyakulā cepi agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma, evaṃ mettaṃ karuṇaṃ muditaṃ upekkhaṃ bhāvetvā labhati ajjhattaṃ vūpasamaṃ. Ajjhattaṃ vūpasamā ‘samaṇasāmīcippaṭipadaṃ paṭipanno’ti vadāmi. Brāhmaṇakulā cepi…pe…  vessakulā cepi…pe…  suddakulā cepi…pe…  yasmā kasmā cepi kulā agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma, evaṃ mettaṃ karuṇaṃ muditaṃ upekkhaṃ bhāvetvā labhati ajjhattaṃ vūpasamaṃ. Ajjhattaṃ vūpasamā ‘samaṇasāmīcippaṭipadaṃ paṭipanno’ti vadāmi.
20
+
21
+ Khattiyakulā cepi agārasmā anagāriyaṃ pabbajito hoti. So ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Āsavānaṃ khayā samaṇo hoti. Brāhmaṇakulā cepi…pe…  vessakulā cepi…  suddakulā cepi…  yasmā kasmā cepi kulā agārasmā anagāriyaṃ pabbajito hoti, so ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Āsavānaṃ khayā samaṇo hotī”ti.
22
+
23
+ Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
24
+
25
+ Cūḷaassapurasuttaṃ niṭṭhitaṃ dasamaṃ.
26
+
27
+ Mahāyamakavaggo niṭṭhito catuttho.
28
+
29
+ Tassuddānaṃ
30
+
31
+ Giñjakasālavanaṃ pariharituṃ,
32
+
33
+ Paññavato puna saccakanisedho;
34
+
35
+ Mukhavaṇṇapasīdanatāpindo,
36
+
37
+ Kevaṭṭaassapurajaṭilena.