pali-canon 0.0.1

Sign up to get free protection for your applications and to get access to all the features.
Files changed (312) hide show
  1. data/.gitignore +17 -0
  2. data/.rspec +2 -0
  3. data/Gemfile +4 -0
  4. data/LICENSE.txt +22 -0
  5. data/README.md +38 -0
  6. data/Rakefile +1 -0
  7. data/bin/pali-canon +37 -0
  8. data/cucumber.yml +8 -0
  9. data/data/pali-canon/classes/author.rb +24 -0
  10. data/data/pali-canon/classes/canon.rb +52 -0
  11. data/data/pali-canon/classes/preference.rb +4 -0
  12. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Janavasabhasutta.yml +201 -0
  13. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahagovindasutta.yml +717 -0
  14. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahanidanasutta.yml +119 -0
  15. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahapadanasutta.yml +481 -0
  16. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahaparinibbanasutta.yml +875 -0
  17. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahasamayasutta.yml +657 -0
  18. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahasatipatthanasutta.yml +841 -0
  19. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahasudassanasutta.yml +197 -0
  20. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Payasisutta.yml +297 -0
  21. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Sakkapanhasutta.yml +974 -0
  22. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/index.yml +5 -0
  23. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Aggannasutta.yml +143 -0
  24. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Atanatiyasutta.yml +987 -0
  25. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Cakkavattisutta.yml +168 -0
  26. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Dasuttarasutta.yml +533 -0
  27. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Lakkhanasutta.yml +911 -0
  28. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Pasadikasutta.yml +161 -0
  29. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Pathikasutta.yml +253 -0
  30. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Sampasadaniyasutta.yml +251 -0
  31. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Sangitisutta.yml +745 -0
  32. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Singalasutta.yml +339 -0
  33. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Udumbarikasutta.yml +277 -0
  34. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/index.yml +5 -0
  35. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Ambatthasutta.yml +270 -0
  36. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Brahmajalasutta.yml +1475 -0
  37. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Jaliyasutta.yml +17 -0
  38. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Kevattasutta.yml +200 -0
  39. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Kutadantasutta.yml +295 -0
  40. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Lohiccasutta.yml +61 -0
  41. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Mahalisutta.yml +129 -0
  42. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Mahasihanadasutta.yml +129 -0
  43. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Potthapadasutta.yml +371 -0
  44. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Samannaphalasutta.yml +1651 -0
  45. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Sonadandasutta.yml +151 -0
  46. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Subhasutta.yml +127 -0
  47. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Tevijjasutta.yml +275 -0
  48. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/index.yml +5 -0
  49. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/index.yml +5 -0
  50. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Ambalatthikarahulovadasutta.yml +35 -0
  51. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Bhaddalisutta.yml +85 -0
  52. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Catumasutta.yml +25 -0
  53. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Culamalukyasutta.yml +29 -0
  54. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Goliyanisutta.yml +45 -0
  55. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Kitagirisutta.yml +69 -0
  56. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Latukikopamasutta.yml +51 -0
  57. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Mahamalukyasutta.yml +51 -0
  58. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Maharahulovadasutta.yml +43 -0
  59. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Nalakapanasutta.yml +63 -0
  60. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/index.yml +5 -0
  61. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Assalayanasutta.yml +63 -0
  62. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Brahmayusutta.yml +215 -0
  63. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Cankisutta.yml +97 -0
  64. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Dhananjanisutta.yml +61 -0
  65. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Esukarisutta.yml +43 -0
  66. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Ghotamukhasutta.yml +71 -0
  67. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Sangaravasutta.yml +95 -0
  68. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Selasutta.yml +253 -0
  69. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Subhasutta.yml +93 -0
  70. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Vasetthasutta.yml +541 -0
  71. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/index.yml +5 -0
  72. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Abhayarajakumarasutta.yml +27 -0
  73. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Apannakasutta.yml +75 -0
  74. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Atthakanagarasutta.yml +39 -0
  75. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Bahuvedaniyasutta.yml +37 -0
  76. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Jivakasutta.yml +29 -0
  77. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Kandarakasutta.yml +53 -0
  78. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Kukkuravatikasutta.yml +33 -0
  79. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Potaliyasutta.yml +121 -0
  80. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Sekhasutta.yml +51 -0
  81. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Upalisutta.yml +285 -0
  82. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/index.yml +5 -0
  83. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Aggivacchasutta.yml +63 -0
  84. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Culasakuludayisutta.yml +97 -0
  85. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Dighanakhasutta.yml +21 -0
  86. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Magandiyasutta.yml +83 -0
  87. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Mahasakuludayisutta.yml +123 -0
  88. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Mahavacchasutta.yml +61 -0
  89. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Samanamundikasutta.yml +63 -0
  90. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Sandakasutta.yml +67 -0
  91. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Tevijjavacchasutta.yml +27 -0
  92. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Vekhanasasutta.yml +53 -0
  93. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/index.yml +5 -0
  94. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Angulimalasutta.yml +211 -0
  95. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Bahitikasutta.yml +71 -0
  96. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Bodhirajakumarasutta.yml +215 -0
  97. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Dhammacetiyasutta.yml +31 -0
  98. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ghatikarasutta.yml +33 -0
  99. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Kannakatthalasutta.yml +47 -0
  100. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Madhurasutta.yml +43 -0
  101. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Maghadevasutta.yml +35 -0
  102. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Piyajatikasutta.yml +43 -0
  103. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ratthapalasutta.yml +217 -0
  104. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/index.yml +5 -0
  105. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/index.yml +5 -0
  106. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Brahmanimantanikasutta.yml +65 -0
  107. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Culadhammasamadanasutta.yml +25 -0
  108. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Culavedallasutta.yml +135 -0
  109. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Kosambiyasutta.yml +41 -0
  110. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Mahadhammasamadanasutta.yml +49 -0
  111. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Mahavedallasutta.yml +153 -0
  112. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Maratajjaniyasutta.yml +261 -0
  113. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Saleyyakasutta.yml +77 -0
  114. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Veranjakasutta.yml +49 -0
  115. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Vimamsakasutta.yml +33 -0
  116. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/index.yml +5 -0
  117. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culaassapurasutta.yml +37 -0
  118. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culagopalakasutta.yml +49 -0
  119. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culagosingasutta.yml +39 -0
  120. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culasaccakasutta.yml +59 -0
  121. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culatanhasankhayasutta.yml +29 -0
  122. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahaassapurasutta.yml +73 -0
  123. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahagopalakasutta.yml +63 -0
  124. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahagosingasutta.yml +35 -0
  125. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahasaccakasutta.yml +85 -0
  126. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahatanhasankhayasutta.yml +225 -0
  127. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/index.yml +5 -0
  128. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Akankheyyasutta.yml +47 -0
  129. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Ananganasutta.yml +63 -0
  130. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Bhayabheravasutta.yml +53 -0
  131. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Dhammadayadasutta.yml +33 -0
  132. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Mahasatipatthanasutta.yml +887 -0
  133. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Mulapariyayasutta.yml +101 -0
  134. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Sabbasavasutta.yml +87 -0
  135. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Sallekhasutta.yml +180 -0
  136. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Sammaditthisutta.yml +87 -0
  137. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Vatthasutta.yml +73 -0
  138. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/index.yml +5 -0
  139. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Alagaddupamasutta.yml +133 -0
  140. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Culahatthipadopamasutta.yml +93 -0
  141. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Culasaropamasutta.yml +63 -0
  142. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Kakacupamasutta.yml +55 -0
  143. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Mahahatthipadopamasutta.yml +51 -0
  144. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Mahasaropamasutta.yml +39 -0
  145. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Nivapasutta.yml +59 -0
  146. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Pasarasisutta.yml +223 -0
  147. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Rathavinitasutta.yml +103 -0
  148. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Vammikasutta.yml +39 -0
  149. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/index.yml +5 -0
  150. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Anumanasutta.yml +149 -0
  151. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Cetokhilasutta.yml +55 -0
  152. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Culadukkhakkhandhasutta.yml +47 -0
  153. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Culasihanadasutta.yml +49 -0
  154. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Dvedhavitakkasutta.yml +37 -0
  155. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Madhupindikasutta.yml +37 -0
  156. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahadukkhakkhandhasutta.yml +63 -0
  157. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahasihanadasutta.yml +135 -0
  158. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vanapatthasutta.yml +25 -0
  159. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vitakkasanthanasutta.yml +33 -0
  160. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/index.yml +5 -0
  161. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/index.yml +5 -0
  162. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anapanassatisutta.yml +73 -0
  163. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anupadasutta.yml +31 -0
  164. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Bahudhatukasutta.yml +43 -0
  165. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Chabbisodhanasutta.yml +47 -0
  166. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Isigilisutta.yml +117 -0
  167. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Kayagatasatisutta.yml +69 -0
  168. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Mahacattarisakasutta.yml +39 -0
  169. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sankharupapattisutta.yml +51 -0
  170. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sappurisasutta.yml +47 -0
  171. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sevitabbasevitabbasutta.yml +97 -0
  172. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/index.yml +5 -0
  173. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Anenjasappayasutta.yml +29 -0
  174. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Culapunnamasutta.yml +67 -0
  175. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Devadahasutta.yml +111 -0
  176. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Ganakamoggallanasutta.yml +41 -0
  177. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Gopakamoggallanasutta.yml +61 -0
  178. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Kintisutta.yml +35 -0
  179. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Mahapunnamasutta.yml +35 -0
  180. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Pancattayasutta.yml +35 -0
  181. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Samagamasutta.yml +61 -0
  182. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Sunakkhattasutta.yml +43 -0
  183. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/index.yml +5 -0
  184. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Anathapindikovadasutta.yml +109 -0
  185. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Chachakkasutta.yml +69 -0
  186. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Channovadasutta.yml +29 -0
  187. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Cularahulovadasutta.yml +17 -0
  188. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Indriyabhavanasutta.yml +62 -0
  189. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Mahasalayatanikasutta.yml +53 -0
  190. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Nagaravindeyyasutta.yml +17 -0
  191. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Nandakovadasutta.yml +51 -0
  192. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Pindapataparisuddhisutta.yml +39 -0
  193. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Punnovadasutta.yml +35 -0
  194. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/index.yml +5 -0
  195. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Acchariyaabbhutasutta.yml +53 -0
  196. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Anuruddhasutta.yml +45 -0
  197. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Bakulasutta.yml +33 -0
  198. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Balapanditasutta.yml +107 -0
  199. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Bhumijasutta.yml +31 -0
  200. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Culasunnatasutta.yml +29 -0
  201. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Dantabhumisutta.yml +55 -0
  202. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Devadutasutta.yml +139 -0
  203. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Mahasunnatasutta.yml +53 -0
  204. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Upakkilesasutta.yml +139 -0
  205. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/index.yml +5 -0
  206. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Anandabhaddekarattasutta.yml +111 -0
  207. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Aranavibhangasutta.yml +69 -0
  208. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Bhaddekarattasutta.yml +87 -0
  209. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Culakammavibhangasutta.yml +45 -0
  210. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Dakkhinavibhangasutta.yml +95 -0
  211. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Dhatuvibhangasutta.yml +79 -0
  212. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Lomasakangiyabhaddekarattasutta.yml +125 -0
  213. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Mahakaccanabhaddekarattasutta.yml +197 -0
  214. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Mahakammavibhangasutta.yml +53 -0
  215. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Saccavibhangasutta.yml +63 -0
  216. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Salayatanavibhangasutta.yml +57 -0
  217. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Uddesavibhangasutta.yml +57 -0
  218. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/index.yml +5 -0
  219. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/index.yml +5 -0
  220. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/index.yml +5 -0
  221. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/index.yml +5 -0
  222. data/data/pali-canon/content/canon/pi by Dhamma Society/author.yml +3 -0
  223. data/data/pali-canon/content/canon/pi by Dhamma Society/index.yml +6 -0
  224. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahanidanasutta.yml +119 -0
  225. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahapadanasutta.yml +481 -0
  226. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahaparinibbanasutta.yml +875 -0
  227. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Sakkapanhasutta.yml +974 -0
  228. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Pathikavaggapali/Lakkhanasutta.yml +911 -0
  229. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Pathikavaggapali/index.yml +5 -0
  230. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Kevattasutta.yml +200 -0
  231. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Mahalisutta.yml +129 -0
  232. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Potthapadasutta.yml +371 -0
  233. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Sonadandasutta.yml +151 -0
  234. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/index.yml +5 -0
  235. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/index.yml +5 -0
  236. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Kitagirisutta.yml +69 -0
  237. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Latukikopamasutta.yml +51 -0
  238. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Nalakapanasutta.yml +63 -0
  239. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/index.yml +5 -0
  240. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Apannakasutta.yml +75 -0
  241. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Atthakanagarasutta.yml +39 -0
  242. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Bahuvedaniyasutta.yml +37 -0
  243. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Kukkuravatikasutta.yml +33 -0
  244. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Potaliyasutta.yml +121 -0
  245. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Sekhasutta.yml +51 -0
  246. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Upalisutta.yml +285 -0
  247. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Dighanakhasutta.yml +21 -0
  248. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Samanamundikasutta.yml +63 -0
  249. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/index.yml +5 -0
  250. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ghatikarasutta.yml +33 -0
  251. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Madhurasutta.yml +43 -0
  252. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ratthapalasutta.yml +217 -0
  253. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/index.yml +5 -0
  254. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Brahmanimantanikasutta.yml +65 -0
  255. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Veranjakasutta.yml +49 -0
  256. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Vimamsakasutta.yml +33 -0
  257. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/index.yml +5 -0
  258. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culatanhasankhayasutta.yml +29 -0
  259. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahaassapurasutta.yml +73 -0
  260. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Bhayabheravasutta.yml +53 -0
  261. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Dhammadayadasutta.yml +33 -0
  262. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/index.yml +5 -0
  263. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Kakacupamasutta.yml +55 -0
  264. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Nivapasutta.yml +59 -0
  265. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Vammikasutta.yml +39 -0
  266. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Dvedhavitakkasutta.yml +37 -0
  267. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Madhupindikasutta.yml +37 -0
  268. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahadukkhakkhandhasutta.yml +63 -0
  269. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahasihanadasutta.yml +135 -0
  270. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vanapatthasutta.yml +25 -0
  271. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vitakkasanthanasutta.yml +33 -0
  272. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anapanassatisutta.yml +73 -0
  273. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anupadasutta.yml +31 -0
  274. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sappurisasutta.yml +47 -0
  275. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/index.yml +5 -0
  276. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Anenjasappayasutta.yml +29 -0
  277. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Mahapunnamasutta.yml +35 -0
  278. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/index.yml +5 -0
  279. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Channovadasutta.yml +29 -0
  280. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Indriyabhavanasutta.yml +62 -0
  281. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Mahasalayatanikasutta.yml +53 -0
  282. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Nandakovadasutta.yml +51 -0
  283. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/index.yml +5 -0
  284. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Bhumijasutta.yml +31 -0
  285. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Dantabhumisutta.yml +55 -0
  286. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Devadutasutta.yml +139 -0
  287. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Mahasunnatasutta.yml +53 -0
  288. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Anandabhaddekarattasutta.yml +111 -0
  289. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Salayatanavibhangasutta.yml +57 -0
  290. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/index.yml +5 -0
  291. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/index.yml +5 -0
  292. data/data/pali-canon/content/canon/ru by script/author.yml +2 -0
  293. data/data/pali-canon/content/canon/ru by script/index.yml +6 -0
  294. data/data/pali-canon/content/index.slim +6 -0
  295. data/data/pali-canon/content/preferences/Pali.yml +5 -0
  296. data/data/pali-canon/content/preferences/Russian.yml +5 -0
  297. data/data/pali-canon/content/stylesheet.css +59 -0
  298. data/features/_related_tests.feature +23 -0
  299. data/features/author.feature +21 -0
  300. data/features/cli.feature +17 -0
  301. data/features/preference.feature +12 -0
  302. data/features/step_definitions/steps.rb +98 -0
  303. data/features/support/env.rb +19 -0
  304. data/features/support/nice_steps.rb +14 -0
  305. data/lib/pali-canon.rb +46 -0
  306. data/lib/pali-canon/version.rb +3 -0
  307. data/pali-canon.gemspec +30 -0
  308. data/spec/canon_spec.rb +15 -0
  309. data/spec/page_spec.rb +23 -0
  310. data/spec/support/all.rb +25 -0
  311. data/spec/support/requires.rb +10 -0
  312. metadata +480 -0
@@ -0,0 +1,339 @@
1
+ ---
2
+ :index: '8'
3
+ :title: Siṅgālasutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena siṅgālako gahapatiputto kālasseva uṭṭhāya rājagahā nikkhamitvā allavattho allakeso pañjaliko puthudisā namassati—  puratthimaṃ disaṃ dakkhiṇaṃ disaṃ pacchimaṃ disaṃ uttaraṃ disaṃ heṭṭhimaṃ disaṃ uparimaṃ disaṃ.
6
+
7
+ Siṅgālasutta
8
+
9
+ Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Addasā kho bhagavā siṅgālakaṃ gahapatiputtaṃ kālasseva vuṭṭhāya rājagahā nikkhamitvā allavatthaṃ allakesaṃ pañjalikaṃ puthudisā namassantaṃ—  puratthimaṃ disaṃ dakkhiṇaṃ disaṃ pacchimaṃ disaṃ uttaraṃ disaṃ heṭṭhimaṃ disaṃ uparimaṃ disaṃ. Disvā siṅgālakaṃ gahapatiputtaṃ etadavoca—  “kiṃ nu kho tvaṃ, gahapatiputta, kālasseva vuṭṭhāya rājagahā nikkhamitvā allavattho allakeso pañjaliko puthudisā namassasi—  puratthimaṃ disaṃ dakkhiṇaṃ disaṃ pacchimaṃ disaṃ uttaraṃ disaṃ heṭṭhimaṃ disaṃ uparimaṃ disan”ti? “Pitā maṃ, bhante, kālaṃ karonto evaṃ avaca—  ‘disā, tāta, namasseyyāsī’ti. So kho ahaṃ, bhante, pituvacanaṃ sakkaronto garuṃ karonto mānento pūjento kālasseva uṭṭhāya rājagahā nikkhamitvā allavattho allakeso pañjaliko puthudisā namassāmi—  puratthimaṃ disaṃ dakkhiṇaṃ disaṃ pacchimaṃ disaṃ uttaraṃ disaṃ heṭṭhimaṃ disaṃ uparimaṃ disan”ti.
10
+
11
+ ## disā
12
+
13
+ “Na kho, gahapatiputta, ariyassa vinaye evaṃ cha disā namassitabbā”ti. “Yathā kathaṃ pana, bhante, ariyassa vinaye cha disā namassitabbā? Sādhu me, bhante, bhagavā tathā dhammaṃ desetu, yathā ariyassa vinaye cha disā namassitabbā”ti.
14
+
15
+ “Tena hi, gahapatiputta, suṇohi sādhukaṃ manasikarohi bhāsissāmī”ti. “Evaṃ, bhante”ti kho siṅgālako gahapatiputto bhagavato paccassosi. Bhagavā etadavoca— 
16
+
17
+ “Yato kho, gahapatiputta, ariyasāvakassa cattāro kammakilesā pahīnā honti, catūhi ca ṭhānehi pāpakammaṃ na karoti, cha ca bhogānaṃ apāyamukhāni na sevati, so evaṃ cuddasa pāpakāpagato chaddisāpaṭicchādī ubholokavijayāya paṭipanno hoti. Tassa ayañceva loko āraddho hoti paro ca loko. So kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
18
+
19
+ ## kammakilesā
20
+
21
+ Katamassa cattāro kammakilesā pahīnā honti? Pāṇātipāto kho, gahapatiputta, kammakileso, adinnādānaṃ kammakileso, kāmesumicchācāro kammakileso, musāvādo kammakileso. Imassa cattāro kammakilesā pahīnā hontī”ti. Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā— 
22
+
23
+ “Pāṇātipāto adinnādānaṃ,
24
+
25
+ Musāvādo ca vuccati;
26
+
27
+ Paradāragamanañceva,
28
+
29
+ Nappasaṃsanti paṇḍitā”ti.
30
+
31
+ ## Catuṭhānaṃ
32
+
33
+ “Katamehi catūhi ṭhānehi pāpakammaṃ na karoti? Chandāgatiṃ gacchanto pāpakammaṃ karoti, dosāgatiṃ gacchanto pāpakammaṃ karoti, mohāgatiṃ gacchanto pāpakammaṃ karoti, bhayāgatiṃ gacchanto pāpakammaṃ karoti. Yato kho, gahapatiputta, ariyasāvako neva chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati; imehi catūhi ṭhānehi pāpakammaṃ na karotī”ti. Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā— 
34
+
35
+ “Chandā dosā bhayā mohā,
36
+
37
+ yo dhammaṃ ativattati;
38
+
39
+ Nihīyati yaso tassa,
40
+
41
+ kāḷapakkheva candimā.
42
+
43
+ Chandā dosā bhayā mohā,
44
+
45
+ yo dhammaṃ nātivattati;
46
+
47
+ Āpūrati yaso tassa,
48
+
49
+ sukkapakkheva candimā”ti.
50
+
51
+ ## apāyamukhāni
52
+
53
+ “Katamāni cha bhogānaṃ apāyamukhāni na sevati? Surāmerayamajjappamādaṭṭhānānuyogo kho, gahapatiputta, bhogānaṃ apāyamukhaṃ, vikālavisikhācariyānuyogo bhogānaṃ apāyamukhaṃ, samajjābhicaraṇaṃ bhogānaṃ apāyamukhaṃ, jūtappamādaṭṭhānānuyogo bhogānaṃ apāyamukhaṃ, pāpamittānuyogo bhogānaṃ apāyamukhaṃ, ālasyānuyogo bhogānaṃ apāyamukhaṃ.
54
+
55
+ ## ādīnavā
56
+
57
+ Cha khome, gahapatiputta, ādīnavā surāmerayamajjappamādaṭṭhānānuyoge. Sandiṭṭhikā dhanajāni, kalahappavaḍḍhanī, rogānaṃ āyatanaṃ, akittisañjananī, kopīnanidaṃsanī, paññāya dubbalikaraṇītveva chaṭṭhaṃ padaṃ bhavati. Ime kho, gahapatiputta, cha ādīnavā surāmerayamajjappamādaṭṭhānānuyoge.
58
+
59
+ ## ādīnavā
60
+
61
+ Cha khome, gahapatiputta, ādīnavā vikālavisikhācariyānuyoge. Attāpissa agutto arakkhito hoti, puttadāropissa agutto arakkhito hoti, sāpateyyampissa aguttaṃ arakkhitaṃ hoti, saṅkiyo ca hoti pāpakesu ṭhānesu, abhūtavacanañca tasmiṃ rūhati, bahūnañca dukkhadhammānaṃ purakkhato hoti. Ime kho, gahapatiputta, cha ādīnavā vikālavisikhācariyānuyoge.
62
+
63
+ ## ādīnavā
64
+
65
+ Cha khome, gahapatiputta, ādīnavā samajjābhicaraṇe. Kva naccaṃ, kva gītaṃ, kva vāditaṃ, kva akkhānaṃ, kva pāṇissaraṃ, kva kumbhathunanti. Ime kho, gahapatiputta, cha ādīnavā samajjābhicaraṇe.
66
+
67
+ ## ādīnavā
68
+
69
+ Cha khome, gahapatiputta, ādīnavā jūtappamādaṭṭhānānuyoge. Jayaṃ veraṃ pasavati, jino vittamanusocati, sandiṭṭhikā dhanajāni, sabhāgatassa vacanaṃ na rūhati, mittāmaccānaṃ paribhūto hoti, āvāhavivāhakānaṃ apatthito hoti—  ‘akkhadhutto ayaṃ purisapuggalo nālaṃ dārabharaṇāyā’ti. Ime kho, gahapatiputta, cha ādīnavā jūtappamādaṭṭhānānuyoge.
70
+
71
+ ## ādīnavā
72
+
73
+ Cha khome, gahapatiputta, ādīnavā pāpamittānuyoge. Ye dhuttā, ye soṇḍā, ye pipāsā, ye nekatikā, ye vañcanikā, ye sāhasikā. Tyāssa mittā honti te sahāyā. Ime kho, gahapatiputta, cha ādīnavā pāpamittānuyoge.
74
+
75
+ ## ādīnavā
76
+
77
+ Cha khome, gahapatiputta, ādīnavā ālasyānuyoge. Atisītanti kammaṃ na karoti, atiuṇhanti kammaṃ na karoti, atisāyanti kammaṃ na karoti, atipātoti kammaṃ na karoti, atichātosmīti kammaṃ na karoti, atidhātosmīti kammaṃ na karoti. Tassa evaṃ kiccāpadesabahulassa viharato anuppannā ceva bhogā nuppajjanti, uppannā ca bhogā parikkhayaṃ gacchanti. Ime kho, gahapatiputta, cha ādīnavā ālasyānuyoge”ti.
78
+
79
+ Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā— 
80
+
81
+ “Hoti pānasakhā nāma,
82
+
83
+ hoti sammiyasammiyo;
84
+
85
+ Yo ca atthesu jātesu,
86
+
87
+ sahāyo hoti so sakhā.
88
+
89
+ Ussūraseyyā paradārasevanā,
90
+
91
+ Verappasavo ca anatthatā ca;
92
+
93
+ Pāpā ca mittā sukadariyatā ca,
94
+
95
+ Ete cha ṭhānā purisaṃ dhaṃsayanti.
96
+
97
+ Pāpamitto pāpasakho,
98
+
99
+ pāpaācāragocaro;
100
+
101
+ Asmā lokā paramhā ca,
102
+
103
+ ubhayā dhaṃsate naro.
104
+
105
+ Akkhitthiyo vāruṇī naccagītaṃ,
106
+
107
+ Divā soppaṃ pāricariyā akāle;
108
+
109
+ Pāpā ca mittā sukadariyatā ca,
110
+
111
+ Ete cha ṭhānā purisaṃ dhaṃsayanti.
112
+
113
+ Akkhehi dibbanti suraṃ pivanti,
114
+
115
+ Yantitthiyo pāṇasamā paresaṃ;
116
+
117
+ Nihīnasevī na ca vuddhasevī,
118
+
119
+ Nihīyate kāḷapakkheva cando.
120
+
121
+ Yo vāruṇī addhano akiñcano,
122
+
123
+ Pipāso pivaṃ papāgato;
124
+
125
+ Udakamiva iṇaṃ vigāhati,
126
+
127
+ Akulaṃ kāhiti khippamattano.
128
+
129
+ Na divā soppasīlena,
130
+
131
+ rattimuṭṭhānadessinā;
132
+
133
+ Niccaṃ mattena soṇḍena,
134
+
135
+ sakkā āvasituṃ gharaṃ.
136
+
137
+ Atisītaṃ atiuṇhaṃ,
138
+
139
+ atisāyamidaṃ ahu;
140
+
141
+ Iti vissaṭṭhakammante,
142
+
143
+ atthā accenti māṇave.
144
+
145
+ Yodha sītañca uṇhañca,
146
+
147
+ tiṇā bhiyyo na maññati;
148
+
149
+ Karaṃ purisakiccāni,
150
+
151
+ so sukhaṃ na vihāyatī”ti.
152
+
153
+ ## Mittapatirūpaka
154
+
155
+ “Cattārome, gahapatiputta, amittā mittapatirūpakā veditabbā. Aññadatthuharo amitto mittapatirūpako veditabbo, vacīparamo amitto mittapatirūpako veditabbo, anuppiyabhāṇī amitto mittapatirūpako veditabbo, apāyasahāyo amitto mittapatirūpako veditabbo.
156
+
157
+ Catūhi kho, gahapatiputta, ṭhānehi aññadatthuharo amitto mittapatirūpako veditabbo.
158
+
159
+ Aññadatthuharo hoti,
160
+
161
+ appena bahumicchati;
162
+
163
+ Bhayassa kiccaṃ karoti,
164
+
165
+ sevati atthakāraṇā.
166
+
167
+ Imehi kho, gahapatiputta, catūhi ṭhānehi aññadatthuharo amitto mittapatirūpako veditabbo.
168
+
169
+ Catūhi kho, gahapatiputta, ṭhānehi vacīparamo amitto mittapatirūpako veditabbo. Atītena paṭisantharati, anāgatena paṭisantharati, niratthakena saṅgaṇhāti, paccuppannesu kiccesu byasanaṃ dasseti. Imehi kho, gahapatiputta, catūhi ṭhānehi vacīparamo amitto mittapatirūpako veditabbo.
170
+
171
+ Catūhi kho, gahapatiputta, ṭhānehi anuppiyabhāṇī amitto mittapatirūpako veditabbo. Pāpakampissa anujānāti, kalyāṇampissa anujānāti, sammukhāssa vaṇṇaṃ bhāsati, parammukhāssa avaṇṇaṃ bhāsati. Imehi kho, gahapatiputta, catūhi ṭhānehi anuppiyabhāṇī amitto mittapatirūpako veditabbo.
172
+
173
+ Catūhi kho, gahapatiputta, ṭhānehi apāyasahāyo amitto mittapatirūpako veditabbo. Surāmerayamajjappamādaṭṭhānānuyoge sahāyo hoti, vikālavisikhācariyānuyoge sahāyo hoti, samajjābhicaraṇe sahāyo hoti, jūtappamādaṭṭhānānuyoge sahāyo hoti. Imehi kho, gahapatiputta, catūhi ṭhānehi apāyasahāyo amitto mittapatirūpako veditabbo”ti.
174
+
175
+ Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā— 
176
+
177
+ “Aññadatthuharo mitto,
178
+
179
+ yo ca mitto vacīparo;
180
+
181
+ Anuppiyañca yo āha,
182
+
183
+ apāyesu ca yo sakhā.
184
+
185
+ Ete amitte cattāro,
186
+
187
+ iti viññāya paṇḍito;
188
+
189
+ Ārakā parivajjeyya,
190
+
191
+ maggaṃ paṭibhayaṃ yathā”ti.
192
+
193
+ ## Suhadamitta
194
+
195
+ “Cattārome, gahapatiputta, mittā suhadā veditabbā. Upakāro mitto suhado veditabbo, samānasukhadukkho mitto suhado veditabbo, atthakkhāyī mitto suhado veditabbo, anukampako mitto suhado veditabbo.
196
+
197
+ Catūhi kho, gahapatiputta, ṭhānehi upakāro mitto suhado veditabbo. Pamattaṃ rakkhati, pamattassa sāpateyyaṃ rakkhati, bhītassa saraṇaṃ hoti, uppannesu kiccakaraṇīyesu taddiguṇaṃ bhogaṃ anuppadeti. Imehi kho, gahapatiputta, catūhi ṭhānehi upakāro mitto suhado veditabbo.
198
+
199
+ Catūhi kho, gahapatiputta, ṭhānehi samānasukhadukkho mitto suhado veditabbo. Guyhamassa ācikkhati, guyhamassa parigūhati, āpadāsu na vijahati, jīvitaṃpissa atthāya pariccattaṃ hoti. Imehi kho, gahapatiputta, catūhi ṭhānehi samānasukhadukkho mitto suhado veditabbo.
200
+
201
+ Catūhi kho, gahapatiputta, ṭhānehi atthakkhāyī mitto suhado veditabbo. Pāpā nivāreti, kalyāṇe niveseti, assutaṃ sāveti, saggassa maggaṃ ācikkhati. Imehi kho, gahapatiputta, catūhi ṭhānehi atthakkhāyī mitto suhado veditabbo.
202
+
203
+ Catūhi kho, gahapatiputta, ṭhānehi anukampako mitto suhado veditabbo. Abhavenassa na nandati, bhavenassa nandati, avaṇṇaṃ bhaṇamānaṃ nivāreti, vaṇṇaṃ bhaṇamānaṃ pasaṃsati. Imehi kho, gahapatiputta, catūhi ṭhānehi anukampako mitto suhado veditabbo”ti.
204
+
205
+ Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā— 
206
+
207
+ “Upakāro ca yo mitto,
208
+
209
+ sukhe dukkhe ca yo sakhā;
210
+
211
+ Atthakkhāyī ca yo mitto,
212
+
213
+ yo ca mittānukampako.
214
+
215
+ Etepi mitte cattāro,
216
+
217
+ iti viññāya paṇḍito;
218
+
219
+ Sakkaccaṃ payirupāseyya,
220
+
221
+ mātā puttaṃva orasaṃ;
222
+
223
+ Paṇḍito sīlasampanno,
224
+
225
+ jalaṃ aggīva bhāsati.
226
+
227
+ Bhoge saṃharamānassa,
228
+
229
+ bhamarasseva irīyato;
230
+
231
+ Bhogā sannicayaṃ yanti,
232
+
233
+ vammikovupacīyati.
234
+
235
+ Evaṃ bhoge samāhatvā,
236
+
237
+ alamatto kule gihī;
238
+
239
+ Catudhā vibhaje bhoge,
240
+
241
+ sa ve mittāni ganthati.
242
+
243
+ Ekena bhoge bhuñjeyya,
244
+
245
+ dvīhi kammaṃ payojaye;
246
+
247
+ Catutthañca nidhāpeyya,
248
+
249
+ āpadāsu bhavissatī”ti.
250
+
251
+ ## Chaddisāpaṭicchādanakaṇḍa
252
+
253
+ “Kathañca, gahapatiputta, ariyasāvako chaddisāpaṭicchādī hoti? Cha imā, gahapatiputta, disā veditabbā. Puratthimā disā mātāpitaro veditabbā, dakkhiṇā disā ācariyā veditabbā, pacchimā disā puttadārā veditabbā, uttarā disā mittāmaccā veditabbā, heṭṭhimā disā dāsakammakarā veditabbā, uparimā disā samaṇabrāhmaṇā veditabbā.
254
+
255
+ Pañcahi kho, gahapatiputta, ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhātabbā—  bhato ne bharissāmi, kiccaṃ nesaṃ karissāmi, kulavaṃsaṃ ṭhapessāmi, dāyajjaṃ paṭipajjāmi, atha vā pana petānaṃ kālaṅkatānaṃ dakkhiṇaṃ anuppadassāmīti. Imehi kho, gahapatiputta, pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā pañcahi ṭhānehi puttaṃ anukampanti. Pāpā nivārenti, kalyāṇe nivesenti, sippaṃ sikkhāpenti, patirūpena dārena saṃyojenti, samaye dāyajjaṃ niyyādenti. Imehi kho, gahapatiputta, pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā imehi pañcahi ṭhānehi puttaṃ anukampanti. Evamassa esā puratthimā disā paṭicchannā hoti khemā appaṭibhayā.
256
+
257
+ Pañcahi kho, gahapatiputta, ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhātabbā—  uṭṭhānena upaṭṭhānena sussusāya pāricariyāya sakkaccaṃ sippapaṭiggahaṇena. Imehi kho, gahapatiputta, pañcahi ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhitā pañcahi ṭhānehi antevāsiṃ anukampanti—  suvinītaṃ vinenti, suggahitaṃ gāhāpenti, sabbasippassutaṃ samakkhāyino bhavanti, mittāmaccesu paṭiyādenti, disāsu parittāṇaṃ karonti. Imehi kho, gahapatiputta, pañcahi ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhitā imehi pañcahi ṭhānehi antevāsiṃ anukampanti. Evamassa esā dakkhiṇā disā paṭicchannā hoti khemā appaṭibhayā.
258
+
259
+ Pañcahi kho, gahapatiputta, ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhātabbā—  sammānanāya anavamānanāya anaticariyāya issariyavossaggena alaṅkārānuppadānena. Imehi kho, gahapatiputta, pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā pañcahi ṭhānehi sāmikaṃ anukampati—  susaṃvihitakammantā ca hoti, saṅgahitaparijanā ca, anaticārinī ca, sambhatañca anurakkhati, dakkhā ca hoti analasā sabbakiccesu. Imehi kho, gahapatiputta, pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā imehi pañcahi ṭhānehi sāmikaṃ anukampati. Evamassa esā pacchimā disā paṭicchannā hoti khemā appaṭibhayā.
260
+
261
+ Pañcahi kho, gahapatiputta, ṭhānehi kulaputtena uttarā disā mittāmaccā paccupaṭṭhātabbā—  dānena peyyavajjena atthacariyāya samānattatāya avisaṃvādanatāya. Imehi kho, gahapatiputta, pañcahi ṭhānehi kulaputtena uttarā disā mittāmaccā paccupaṭṭhitā pañcahi ṭhānehi kulaputtaṃ anukampanti—  pamattaṃ rakkhanti, pamattassa sāpateyyaṃ rakkhanti, bhītassa saraṇaṃ honti, āpadāsu na vijahanti, aparapajā cassa paṭipūjenti. Imehi kho, gahapatiputta, pañcahi ṭhānehi kulaputtena uttarā disā mittāmaccā paccupaṭṭhitā imehi pañcahi ṭhānehi kulaputtaṃ anukampanti. Evamassa esā uttarā disā paṭicchannā hoti khemā appaṭibhayā.
262
+
263
+ Pañcahi kho, gahapatiputta, ṭhānehi ayyirakena heṭṭhimā disā dāsakammakarā paccupaṭṭhātabbā—  yathābalaṃ kammantasaṃvidhānena bhattavetanānuppadānena gilānupaṭṭhānena acchariyānaṃ rasānaṃ saṃvibhāgena samaye vossaggena. Imehi kho, gahapatiputta, pañcahi ṭhānehi ayyirakena heṭṭhimā disā dāsakammakarā paccupaṭṭhitā pañcahi ṭhānehi ayyirakaṃ anukampanti—  pubbuṭṭhāyino ca honti, pacchā nipātino ca, dinnādāyino ca, sukatakammakarā ca, kittivaṇṇaharā ca. Imehi kho, gahapatiputta, pañcahi ṭhānehi ayyirakena heṭṭhimā disā dāsakammakarā paccupaṭṭhitā imehi pañcahi ṭhānehi ayyirakaṃ anukampanti. Evamassa esā heṭṭhimā disā paṭicchannā hoti khemā appaṭibhayā.
264
+
265
+ Pañcahi kho, gahapatiputta, ṭhānehi kulaputtena uparimā disā samaṇabrāhmaṇā paccupaṭṭhātabbā—  mettena kāyakammena mettena vacīkammena mettena manokammena anāvaṭadvāratāya āmisānuppadānena. Imehi kho, gahapatiputta, pañcahi ṭhānehi kulaputtena uparimā disā samaṇabrāhmaṇā paccupaṭṭhitā chahi ṭhānehi kulaputtaṃ anukampanti—  pāpā nivārenti, kalyāṇe nivesenti, kalyāṇena manasā anukampanti, assutaṃ sāventi, sutaṃ pariyodāpenti, saggassa maggaṃ ācikkhanti. Imehi kho, gahapatiputta, pañcahi ṭhānehi kulaputtena uparimā disā samaṇabrāhmaṇā paccupaṭṭhitā imehi chahi ṭhānehi kulaputtaṃ anukampanti. Evamassa esā uparimā disā paṭicchannā hoti khemā appaṭibhayā”ti.
266
+
267
+ Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā— 
268
+
269
+ “Mātāpitā disā pubbā,
270
+
271
+ ācariyā dakkhiṇā disā;
272
+
273
+ Puttadārā disā pacchā,
274
+
275
+ mittāmaccā ca uttarā.
276
+
277
+ Dāsakammakarā heṭṭhā,
278
+
279
+ uddhaṃ samaṇabrāhmaṇā;
280
+
281
+ Etā disā namasseyya,
282
+
283
+ alamatto kule gihī.
284
+
285
+ Paṇḍito sīlasampanno,
286
+
287
+ saṇho ca paṭibhānavā;
288
+
289
+ Nivātavutti atthaddho,
290
+
291
+ tādiso labhate yasaṃ.
292
+
293
+ Uṭṭhānako analaso,
294
+
295
+ āpadāsu na vedhati;
296
+
297
+ Acchinnavutti medhāvī,
298
+
299
+ tādiso labhate yasaṃ.
300
+
301
+ Saṅgāhako mittakaro,
302
+
303
+ vadaññū vītamaccharo;
304
+
305
+ Netā vinetā anunetā,
306
+
307
+ tādiso labhate yasaṃ.
308
+
309
+ Dānañca peyyavajjañca,
310
+
311
+ atthacariyā ca yā idha;
312
+
313
+ Samānattatā ca dhammesu,
314
+
315
+ tattha tattha yathārahaṃ;
316
+
317
+ Ete kho saṅgahā loke,
318
+
319
+ rathassāṇīva yāyato.
320
+
321
+ Ete ca saṅgahā nāssu,
322
+
323
+ na mātā puttakāraṇā;
324
+
325
+ Labhetha mānaṃ pūjaṃ vā,
326
+
327
+ pitā vā puttakāraṇā.
328
+
329
+ Yasmā ca saṅgahā ete,
330
+
331
+ sammapekkhanti paṇḍitā;
332
+
333
+ Tasmā mahattaṃ papponti,
334
+
335
+ pāsaṃsā ca bhavanti te”ti.
336
+
337
+ Evaṃ vutte, siṅgālako gahapatiputto bhagavantaṃ etadavoca—  “abhikkantaṃ, bhante, abhikkantaṃ, bhante. Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca. Upāsakaṃ maṃ bhagavā dhāretu, ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.
338
+
339
+ Siṅgālasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
@@ -0,0 +1,277 @@
1
+ ---
2
+ :index: '2'
3
+ :title: Udumbarikasutta
4
+ ---
5
+ ## Nigrodhaparibbājakavatthu
6
+
7
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena nigrodho paribbājako udumbarikāya paribbājakārāme paṭivasati mahatiyā paribbājakaparisāya saddhiṃ tiṃsamattehi paribbājakasatehi. Atha kho sandhāno gahapati divā divassa rājagahā nikkhami bhagavantaṃ dassanāya. Atha kho sandhānassa gahapatissa etadahosi—  “akālo kho bhagavantaṃ dassanāya. Paṭisallīno bhagavā. Manobhāvanīyānampi bhikkhūnaṃ asamayo dassanāya. Paṭisallīnā manobhāvanīyā bhikkhū. Yannūnāhaṃ yena udumbarikāya paribbājakārāmo, yena nigrodho paribbājako tenupasaṅkameyyan”ti. Atha kho sandhāno gahapati yena udumbarikāya paribbājakārāmo, tenupasaṅkami.
8
+
9
+ Tena kho pana samayena nigrodho paribbājako mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddamahāsaddāya anekavihitaṃ tiracchānakathaṃ kathentiyā. Seyyathidaṃ—  rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā.
10
+
11
+ Addasā kho nigrodho paribbājako sandhānaṃ gahapatiṃ dūratova āgacchantaṃ. Disvā sakaṃ parisaṃ saṇṭhāpesi—  “appasaddā bhonto hontu, mā bhonto saddamakattha. Ayaṃ samaṇassa gotamassa sāvako āgacchati sandhāno gahapati. Yāvatā kho pana samaṇassa gotamassa sāvakā gihī odātavasanā rājagahe paṭivasanti, ayaṃ tesaṃ aññataro sandhāno gahapati. Appasaddakāmā kho panete āyasmanto appasaddavinītā, appasaddassa vaṇṇavādino. Appeva nāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyā”ti. Evaṃ vutte, te paribbājakā tuṇhī ahesuṃ.
12
+
13
+ Atha kho sandhāno gahapati yena nigrodho paribbājako tenupasaṅkami, upasaṅkamitvā nigrodhena paribbājakena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sandhāno gahapati nigrodhaṃ paribbājakaṃ etadavoca—  “aññathā kho ime bhonto aññatitthiyā paribbājakā saṅgamma samāgamma unnādino uccāsaddamahāsaddā anekavihitaṃ tiracchānakathaṃ anuyuttā viharanti. Seyyathidaṃ—  rājakathaṃ…pe…  itibhavābhavakathaṃ iti vā. Aññathā kho pana so bhagavā araññavanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppānī”ti.
14
+
15
+ Evaṃ vutte, nigrodho paribbājako sandhānaṃ gahapatiṃ etadavoca—  “yagghe, gahapati, jāneyyāsi, kena samaṇo gotamo saddhiṃ sallapati, kena sākacchaṃ samāpajjati, kena paññāveyyattiyaṃ samāpajjati? Suññāgārahatā samaṇassa gotamassa paññā aparisāvacaro samaṇo gotamo nālaṃ sallāpāya. So antamantāneva sevati. Seyyathāpi nāma gokāṇā pariyantacārinī antamantāneva sevati. Evameva suññāgārahatā samaṇassa gotamassa paññā; aparisāvacaro samaṇo gotamo; nālaṃ sallāpāya. So antamantāneva sevati. Iṅgha, gahapati, samaṇo gotamo imaṃ parisaṃ āgaccheyya, ekapañheneva naṃ saṃsādeyyāma, tucchakumbhīva naṃ maññe orodheyyāmā”ti.
16
+
17
+ Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya sandhānassa gahapatissa nigrodhena paribbājakena saddhiṃ imaṃ kathāsallāpaṃ. Atha kho bhagavā gijjhakūṭā pabbatā orohitvā yena sumāgadhāya tīre moranivāpo tenupasaṅkami; upasaṅkamitvā sumāgadhāya tīre moranivāpe abbhokāse caṅkami. Addasā kho nigrodho paribbājako bhagavantaṃ sumāgadhāya tīre moranivāpe abbhokāse caṅkamantaṃ. Disvāna sakaṃ parisaṃ saṇṭhāpesi—  “appasaddā bhonto hontu, mā bhonto saddamakattha, ayaṃ samaṇo gotamo sumāgadhāya tīre moranivāpe abbhokāse caṅkamati. Appasaddakāmo kho pana so āyasmā, appasaddassa vaṇṇavādī. Appeva nāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyya. Sace samaṇo gotamo imaṃ parisaṃ āgaccheyya, imaṃ taṃ pañhaṃ puccheyyāma—  ‘ko nāma so, bhante, bhagavato dhammo, yena bhagavā sāvake vineti, yena bhagavatā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṃ ādibrahmacariyan’”ti? Evaṃ vutte, te paribbājakā tuṇhī ahesuṃ.
18
+
19
+ ## Tapojigucchāvāda
20
+
21
+ Atha kho bhagavā yena nigrodho paribbājako tenupasaṅkami. Atha kho nigrodho paribbājako bhagavantaṃ etadavoca—  “etu kho, bhante, bhagavā, svāgataṃ, bhante, bhagavato. Cirassaṃ kho, bhante, bhagavā imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya. Nisīdatu, bhante, bhagavā, idamāsanaṃ paññattan”ti. Nisīdi bhagavā paññatte āsane. Nigrodhopi kho paribbājako aññataraṃ nīcāsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho nigrodhaṃ paribbājakaṃ bhagavā etadavoca—  “kāya nuttha, nigrodha, etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā”ti? Evaṃ vutte, nigrodho paribbājako bhagavantaṃ etadavoca—  “idha mayaṃ, bhante, addasāma bhagavantaṃ sumāgadhāya tīre moranivāpe abbhokāse caṅkamantaṃ, disvāna evaṃ avocumhā—  ‘sace samaṇo gotamo imaṃ parisaṃ āgaccheyya, imaṃ taṃ pañhaṃ puccheyyāma—  “ko nāma so, bhante, bhagavato dhammo, yena bhagavā sāvake vineti, yena bhagavatā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṃ ādibrahmacariyan”’ti? Ayaṃ kho no, bhante, antarākathā vippakatā; atha bhagavā anuppatto”ti.
22
+
23
+ Udumbarikasutta
24
+ Tapojigucchāvāda
25
+
26
+ “Dujjānaṃ kho etaṃ, nigrodha, tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatrācariyakena, yenāhaṃ sāvake vinemi, yena mayā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṃ ādibrahmacariyaṃ. Iṅgha tvaṃ maṃ, nigrodha, sake ācariyake adhijegucche pañhaṃ puccha—  ‘kathaṃ santā nu kho, bhante, tapojigucchā paripuṇṇā hoti, kathaṃ aparipuṇṇā’”ti?
27
+
28
+ Udumbarikasutta
29
+ Tapojigucchāvāda
30
+
31
+ Evaṃ vutte, te paribbājakā unnādino uccāsaddamahāsaddā ahesuṃ—  “acchariyaṃ vata bho, abbhutaṃ vata bho, samaṇassa gotamassa mahiddhikatā mahānubhāvatā, yatra hi nāma sakavādaṃ ṭhapessati, paravādena pavāressatī”ti.
32
+
33
+ Udumbarikasutta
34
+ Tapojigucchāvāda
35
+
36
+ Atha kho nigrodho paribbājako te paribbājake appasadde katvā bhagavantaṃ etadavoca—  “mayaṃ kho, bhante, tapojigucchāvādā tapojigucchāsārā tapojigucchāallīnā viharāma. Kathaṃ santā nu kho, bhante, tapojigucchā paripuṇṇā hoti, kathaṃ aparipuṇṇā”ti?
37
+
38
+ Udumbarikasutta
39
+ Tapojigucchāvāda
40
+
41
+ “Idha, nigrodha, tapassī acelako hoti muttācāro, hatthāpalekhano, naehibhaddantiko, natiṭṭhabhaddantiko, nābhihaṭaṃ, na uddissakataṃ, na nimantanaṃ sādiyati, so na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṃ, na daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṅkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ, na maṃsaṃ, na suraṃ, na merayaṃ, na thusodakaṃ pivati, so ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā yāpeti, dvīhipi dattīhi yāpeti, sattahipi dattīhi yāpeti; ekāhikampi āhāraṃ āhāreti, dvīhikampi āhāraṃ āhāreti, sattāhikampi āhāraṃ āhāreti, iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati. So sākabhakkho vā hoti, sāmākabhakkho vā hoti, nīvārabhakkho vā hoti, daddulabhakkho vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho vā hoti, tiṇabhakkho vā hoti, gomayabhakkho vā hoti; vanamūlaphalāhāro yāpeti pavattaphalabhojī. So sāṇānipi dhāreti, masāṇānipi dhāreti, chavadussānipi dhāreti, paṃsukūlānipi dhāreti, tirīṭānipi dhāreti, ajinampi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti, vākacīrampi dhāreti, phalakacīrampi dhāreti, kesakambalampi dhāreti, vāḷakambalampi dhāreti, ulūkapakkhampi dhāreti, kesamassulocakopi hoti kesamassulocanānuyogamanuyutto, ubbhaṭṭhakopi hoti āsanapaṭikkhitto, ukkuṭikopi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṃ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekapassayikopi hoti rajojalladharo, abbhokāsikopi hoti yathāsanthatiko, vekaṭikopi hoti vikaṭabhojanānuyogamanuyutto, apānakopi hoti apānakattamanuyutto, sāyatatiyakampi udakorohanānuyogamanuyutto viharati. Taṃ kiṃ maññasi, nigrodha, yadi evaṃ sante tapojigucchā paripuṇṇā vā hoti aparipuṇṇā vā”ti? “Addhā kho, bhante, evaṃ sante tapojigucchā paripuṇṇā hoti, no aparipuṇṇā”ti. “Evaṃ paripuṇṇāyapi kho ahaṃ, nigrodha, tapojigucchāya anekavihite upakkilese vadāmī”ti.
42
+
43
+ ### Upakkilesa
44
+
45
+ “Yathā kathaṃ pana, bhante, bhagavā evaṃ paripuṇṇāya tapojigucchāya anekavihite upakkilese vadatī”ti?
46
+
47
+ “Idha, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā attamano hoti paripuṇṇasaṅkappo. Yampi, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā attamano hoti paripuṇṇasaṅkappo. Ayampi kho, nigrodha, tapassino upakkileso hoti.
48
+
49
+ Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā attānukkaṃseti paraṃ vambheti. Yampi, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā attānukkaṃseti paraṃ vambheti. Ayampi kho, nigrodha, tapassino upakkileso hoti.
50
+
51
+ Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā majjati mucchati pamādamāpajjati. Yampi, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā majjati mucchati pamādamāpajjati. Ayampi kho, nigrodha, tapassino upakkileso hoti.
52
+
53
+ Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. Yampi, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. Ayampi kho, nigrodha, tapassino upakkileso hoti.
54
+
55
+ Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena attānukkaṃseti paraṃ vambheti. Yampi, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena attānukkaṃseti paraṃ vambheti. Ayampi kho, nigrodha, tapassino upakkileso hoti.
56
+
57
+ Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena majjati mucchati pamādamāpajjati. Yampi, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena majjati mucchati pamādamāpajjati. Ayampi kho, nigrodha, tapassino upakkileso hoti.
58
+
59
+ Puna caparaṃ, nigrodha, tapassī bhojanesu vodāsaṃ āpajjati—  ‘idaṃ me khamati, idaṃ me nakkhamatī’ti. So yañca khvassa nakkhamati, taṃ sāpekkho pajahati. Yaṃ panassa khamati, taṃ gadhito mucchito ajjhāpanno anādīnavadassāvī anissaraṇapañño paribhuñjati…pe…  ayampi kho, nigrodha, tapassino upakkileso hoti.
60
+
61
+ Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati lābhasakkārasilokanikantihetu—  ‘sakkarissanti maṃ rājāno rājamahāmattā khattiyā brāhmaṇā gahapatikā titthiyā’ti…pe…  ayampi kho, nigrodha, tapassino upakkileso hoti.
62
+
63
+ Puna caparaṃ, nigrodha, tapassī aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā apasādetā hoti—  ‘kiṃ panāyaṃ sambahulājīvo sabbaṃ sambhakkheti. Seyyathidaṃ—  mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījameva pañcamaṃ, asanivicakkaṃ dantakūṭaṃ, samaṇappavādenā’ti…pe…  ayampi kho, nigrodha, tapassino upakkileso hoti.
64
+
65
+ Puna caparaṃ, nigrodha, tapassī passati aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā kulesu sakkariyamānaṃ garukariyamānaṃ māniyamānaṃ pūjiyamānaṃ. Disvā tassa evaṃ hoti—  ‘imañhi nāma sambahulājīvaṃ kulesu sakkaronti garuṃ karonti mānenti pūjenti. Maṃ pana tapassiṃ lūkhājīviṃ kulesu na sakkaronti na garuṃ karonti na mānenti na pūjentī’ti, iti so issāmacchariyaṃ kulesu uppādetā hoti…pe…  ayampi kho, nigrodha, tapassino upakkileso hoti.
66
+
67
+ Puna caparaṃ, nigrodha, tapassī āpāthakanisādī hoti…pe…  ayampi kho, nigrodha, tapassino upakkileso hoti.
68
+
69
+ Puna caparaṃ, nigrodha, tapassī attānaṃ adassayamāno kulesu carati—  ‘idampi me tapasmiṃ idampi me tapasmin’ti…pe…  ayampi kho, nigrodha, tapassino upakkileso hoti.
70
+
71
+ Puna caparaṃ, nigrodha, tapassī kiñcideva paṭicchannaṃ sevati. So ‘khamati te idan’ti puṭṭho samāno akkhamamānaṃ āha—  ‘khamatī’ti. Khamamānaṃ āha—  ‘nakkhamatī’ti. Iti so sampajānamusā bhāsitā hoti…pe…  ayampi kho, nigrodha, tapassino upakkileso hoti.
72
+
73
+ Puna caparaṃ, nigrodha, tapassī tathāgatassa vā tathāgatasāvakassa vā dhammaṃ desentassa santaṃyeva pariyāyaṃ anuññeyyaṃ nānujānāti…pe…  ayampi kho, nigrodha, tapassino upakkileso hoti.
74
+
75
+ Puna caparaṃ, nigrodha, tapassī kodhano hoti upanāhī. Yampi, nigrodha, tapassī kodhano hoti upanāhī. Ayampi kho, nigrodha, tapassino upakkileso hoti.
76
+
77
+ Puna caparaṃ, nigrodha, tapassī makkhī hoti paḷāsī…pe…  issukī hoti maccharī…  saṭho hoti māyāvī…  thaddho hoti atimānī…  pāpiccho hoti pāpikānaṃ icchānaṃ vasaṃ gato…  micchādiṭṭhiko hoti antaggāhikāya diṭṭhiyā samannāgato…  sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī. Yampi, nigrodha, tapassī sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī. Ayampi kho, nigrodha, tapassino upakkileso hoti.
78
+
79
+ Taṃ kiṃ maññasi, nigrodha, yadime tapojigucchā upakkilesā vā anupakkilesā vā”ti? “Addhā kho ime, bhante, tapojigucchā upakkilesā, no anupakkilesā. Ṭhānaṃ kho panetaṃ, bhante, vijjati yaṃ idhekacco tapassī sabbeheva imehi upakkilesehi samannāgato assa; ko pana vādo aññataraññatarenā”ti.
80
+
81
+ ### Parisuddhapapaṭikappattakathā
82
+
83
+ “Idha, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā na attamano hoti na paripuṇṇasaṅkappo. Yampi, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā na attamano hoti na paripuṇṇasaṅkappo. Evaṃ so tasmiṃ ṭhāne parisuddho hoti.
84
+
85
+ Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā na attānukkaṃseti na paraṃ vambheti…pe…  evaṃ so tasmiṃ ṭhāne parisuddho hoti.
86
+
87
+ Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā na majjati na mucchati na pamādamāpajjati…pe…  evaṃ so tasmiṃ ṭhāne parisuddho hoti.
88
+
89
+ Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo…pe…  evaṃ so tasmiṃ ṭhāne parisuddho hoti.
90
+
91
+ Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena na attānukkaṃseti na paraṃ vambheti…pe…  evaṃ so tasmiṃ ṭhāne parisuddho hoti.
92
+
93
+ Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena na majjati na mucchati na pamādamāpajjati…pe…  evaṃ so tasmiṃ ṭhāne parisuddho hoti.
94
+
95
+ Puna caparaṃ, nigrodha, tapassī bhojanesu na vodāsaṃ āpajjati—  ‘idaṃ me khamati, idaṃ me nakkhamatī’ti. So yañca khvassa nakkhamati, taṃ anapekkho pajahati. Yaṃ panassa khamati, taṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati…pe…  evaṃ so tasmiṃ ṭhāne parisuddho hoti.
96
+
97
+ Puna caparaṃ, nigrodha, tapassī na tapaṃ samādiyati lābhasakkārasilokanikantihetu—  ‘sakkarissanti maṃ rājāno rājamahāmattā khattiyā brāhmaṇā gahapatikā titthiyā’ti…pe…  evaṃ so tasmiṃ ṭhāne parisuddho hoti.
98
+
99
+ Puna caparaṃ, nigrodha, tapassī aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā nāpasādetā hoti—  ‘kiṃ panāyaṃ sambahulājīvo sabbaṃ sambhakkheti. Seyyathidaṃ—  mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījameva pañcamaṃ, asanivicakkaṃ dantakūṭaṃ, samaṇappavādenā’ti…pe…  evaṃ so tasmiṃ ṭhāne parisuddho hoti.
100
+
101
+ Puna caparaṃ, nigrodha, tapassī passati aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā kulesu sakkariyamānaṃ garu kariyamānaṃ māniyamānaṃ pūjiyamānaṃ. Disvā tassa na evaṃ hoti—  ‘imañhi nāma sambahulājīvaṃ kulesu sakkaronti garuṃ karonti mānenti pūjenti. Maṃ pana tapassiṃ lūkhājīviṃ kulesu na sakkaronti na garuṃ karonti na mānenti na pūjentī’ti, iti so issāmacchariyaṃ kulesu nuppādetā hoti…pe…  evaṃ so tasmiṃ ṭhāne parisuddho hoti.
102
+
103
+ Puna caparaṃ, nigrodha, tapassī na āpāthakanisādī hoti…pe…  evaṃ so tasmiṃ ṭhāne parisuddho hoti.
104
+
105
+ Puna caparaṃ, nigrodha, tapassī na attānaṃ adassayamāno kulesu carati—  ‘idampi me tapasmiṃ, idampi me tapasmin’ti…pe…  evaṃ so tasmiṃ ṭhāne parisuddho hoti.
106
+
107
+ Puna caparaṃ, nigrodha, tapassī na kiñcideva paṭicchannaṃ sevati, so—  ‘khamati te idan’ti puṭṭho samāno akkhamamānaṃ āha—  ‘nakkhamatī’ti. Khamamānaṃ āha—  ‘khamatī’ti. Iti so sampajānamusā na bhāsitā hoti…pe…  evaṃ so tasmiṃ ṭhāne parisuddho hoti.
108
+
109
+ Puna caparaṃ, nigrodha, tapassī tathāgatassa vā tathāgatasāvakassa vā dhammaṃ desentassa santaṃyeva pariyāyaṃ anuññeyyaṃ anujānāti…pe…  evaṃ so tasmiṃ ṭhāne parisuddho hoti.
110
+
111
+ Puna caparaṃ, nigrodha, tapassī akkodhano hoti anupanāhī. Yampi, nigrodha, tapassī akkodhano hoti anupanāhī evaṃ so tasmiṃ ṭhāne parisuddho hoti.
112
+
113
+ Puna caparaṃ, nigrodha, tapassī amakkhī hoti apaḷāsī…pe…  anissukī hoti amaccharī…  asaṭho hoti amāyāvī…  atthaddho hoti anatimānī…  na pāpiccho hoti na pāpikānaṃ icchānaṃ vasaṃ gato…  na micchādiṭṭhiko hoti na antaggāhikāya diṭṭhiyā samannāgato…  na sandiṭṭhiparāmāsī hoti na ādhānaggāhī suppaṭinissaggī. Yampi, nigrodha, tapassī na sandiṭṭhiparāmāsī hoti na ādhānaggāhī suppaṭinissaggī. Evaṃ so tasmiṃ ṭhāne parisuddho hoti.
114
+
115
+ Taṃ kiṃ maññasi, nigrodha, yadi evaṃ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā”ti? “Addhā kho, bhante, evaṃ sante tapojigucchā parisuddhā hoti no aparisuddhā, aggappattā ca sārappattā cā”ti. “Na kho, nigrodha, ettāvatā tapojigucchā aggappattā ca hoti sārappattā ca; api ca kho papaṭikappattā hotī”ti.
116
+
117
+ ### Parisuddhatacappattakathā
118
+
119
+ “Kittāvatā pana, bhante, tapojigucchā aggappattā ca hoti sārappattā ca? Sādhu me, bhante, bhagavā tapojigucchāya aggaññeva pāpetu, sāraññeva pāpetū”ti.
120
+
121
+ “Idha, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti. Kathañca, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti? Idha, nigrodha, tapassī na pāṇaṃ atipāteti, na pāṇaṃ atipātayati, na pāṇamatipātayato samanuñño hoti. Na adinnaṃ ādiyati, na adinnaṃ ādiyāpeti, na adinnaṃ ādiyato samanuñño hoti. Na musā bhaṇati, na musā bhaṇāpeti, na musā bhaṇato samanuñño hoti. Na bhāvitamāsīsati, na bhāvitamāsīsāpeti, na bhāvitamāsīsato samanuñño hoti. Evaṃ kho, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti.
122
+
123
+ Yato kho, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti, aduṃ cassa hoti tapassitāya. So abhiharati no hīnāyāvattati. So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. Byāpādappadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādappadosā cittaṃ parisodheti. Thinamiddhaṃ pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno, thinamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto, uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti.
124
+
125
+ So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ. Tathā tatiyaṃ. Tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Karuṇāsahagatena cetasā…pe…  muditāsahagatena cetasā…pe…  upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ. Tathā tatiyaṃ. Tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
126
+
127
+ Taṃ kiṃ maññasi, nigrodha. Yadi evaṃ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā”ti? “Addhā kho, bhante, evaṃ sante tapojigucchā parisuddhā hoti no aparisuddhā, aggappattā ca sārappattā cā”ti. “Na kho, nigrodha, ettāvatā tapojigucchā aggappattā ca hoti sārappattā ca; api ca kho tacappattā hotī”ti.
128
+
129
+ ### Parisuddhaphegguppattakathā
130
+
131
+ “Kittāvatā pana, bhante, tapojigucchā aggappattā ca hoti sārappattā ca? Sādhu me, bhante, bhagavā tapojigucchāya aggaññeva pāpetu, sāraññeva pāpetū”ti.
132
+
133
+ “Idha, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti. Kathañca, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti…pe…  yato kho, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti, aduṃ cassa hoti tapassitāya. So abhiharati no hīnāyāvattati. So vivittaṃ senāsanaṃ bhajati…pe…  so ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā…pe…  karuṇāsahagatena cetasā…pe…  muditāsahagatena cetasā…pe…  upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathidaṃ—  ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe—  ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ, tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
134
+
135
+ Taṃ kiṃ maññasi, nigrodha, yadi evaṃ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā”ti? “Addhā kho, bhante, evaṃ sante tapojigucchā parisuddhā hoti, no aparisuddhā, aggappattā ca sārappattā cā”ti. “Na kho, nigrodha, ettāvatā tapojigucchā aggappattā ca hoti sārappattā ca; api ca kho phegguppattā hotī”ti.
136
+
137
+ ## Upakkilesa
138
+
139
+ “Yathā kathaṃ pana, bhante, bhagavā evaṃ paripuṇṇāya tapojigucchāya anekavihite upakkilese vadatī”ti?
140
+
141
+ “Idha, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā attamano hoti paripuṇṇasaṅkappo. Yampi, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā attamano hoti paripuṇṇasaṅkappo. Ayampi kho, nigrodha, tapassino upakkileso hoti.
142
+
143
+ Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā attānukkaṃseti paraṃ vambheti. Yampi, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā attānukkaṃseti paraṃ vambheti. Ayampi kho, nigrodha, tapassino upakkileso hoti.
144
+
145
+ Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā majjati mucchati pamādamāpajjati. Yampi, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā majjati mucchati pamādamāpajjati. Ayampi kho, nigrodha, tapassino upakkileso hoti.
146
+
147
+ Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. Yampi, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. Ayampi kho, nigrodha, tapassino upakkileso hoti.
148
+
149
+ Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena attānukkaṃseti paraṃ vambheti. Yampi, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena attānukkaṃseti paraṃ vambheti. Ayampi kho, nigrodha, tapassino upakkileso hoti.
150
+
151
+ Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena majjati mucchati pamādamāpajjati. Yampi, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena majjati mucchati pamādamāpajjati. Ayampi kho, nigrodha, tapassino upakkileso hoti.
152
+
153
+ Puna caparaṃ, nigrodha, tapassī bhojanesu vodāsaṃ āpajjati—  ‘idaṃ me khamati, idaṃ me nakkhamatī’ti. So yañca khvassa nakkhamati, taṃ sāpekkho pajahati. Yaṃ panassa khamati, taṃ gadhito mucchito ajjhāpanno anādīnavadassāvī anissaraṇapañño paribhuñjati…pe…  ayampi kho, nigrodha, tapassino upakkileso hoti.
154
+
155
+ Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati lābhasakkārasilokanikantihetu—  ‘sakkarissanti maṃ rājāno rājamahāmattā khattiyā brāhmaṇā gahapatikā titthiyā’ti…pe…  ayampi kho, nigrodha, tapassino upakkileso hoti.
156
+
157
+ Puna caparaṃ, nigrodha, tapassī aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā apasādetā hoti—  ‘kiṃ panāyaṃ sambahulājīvo sabbaṃ sambhakkheti. Seyyathidaṃ—  mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījameva pañcamaṃ, asanivicakkaṃ dantakūṭaṃ, samaṇappavādenā’ti…pe…  ayampi kho, nigrodha, tapassino upakkileso hoti.
158
+
159
+ Puna caparaṃ, nigrodha, tapassī passati aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā kulesu sakkariyamānaṃ garukariyamānaṃ māniyamānaṃ pūjiyamānaṃ. Disvā tassa evaṃ hoti—  ‘imañhi nāma sambahulājīvaṃ kulesu sakkaronti garuṃ karonti mānenti pūjenti. Maṃ pana tapassiṃ lūkhājīviṃ kulesu na sakkaronti na garuṃ karonti na mānenti na pūjentī’ti, iti so issāmacchariyaṃ kulesu uppādetā hoti…pe…  ayampi kho, nigrodha, tapassino upakkileso hoti.
160
+
161
+ Puna caparaṃ, nigrodha, tapassī āpāthakanisādī hoti…pe…  ayampi kho, nigrodha, tapassino upakkileso hoti.
162
+
163
+ Puna caparaṃ, nigrodha, tapassī attānaṃ adassayamāno kulesu carati—  ‘idampi me tapasmiṃ idampi me tapasmin’ti…pe…  ayampi kho, nigrodha, tapassino upakkileso hoti.
164
+
165
+ Puna caparaṃ, nigrodha, tapassī kiñcideva paṭicchannaṃ sevati. So ‘khamati te idan’ti puṭṭho samāno akkhamamānaṃ āha—  ‘khamatī’ti. Khamamānaṃ āha—  ‘nakkhamatī’ti. Iti so sampajānamusā bhāsitā hoti…pe…  ayampi kho, nigrodha, tapassino upakkileso hoti.
166
+
167
+ Puna caparaṃ, nigrodha, tapassī tathāgatassa vā tathāgatasāvakassa vā dhammaṃ desentassa santaṃyeva pariyāyaṃ anuññeyyaṃ nānujānāti…pe…  ayampi kho, nigrodha, tapassino upakkileso hoti.
168
+
169
+ Puna caparaṃ, nigrodha, tapassī kodhano hoti upanāhī. Yampi, nigrodha, tapassī kodhano hoti upanāhī. Ayampi kho, nigrodha, tapassino upakkileso hoti.
170
+
171
+ Puna caparaṃ, nigrodha, tapassī makkhī hoti paḷāsī…pe…  issukī hoti maccharī…  saṭho hoti māyāvī…  thaddho hoti atimānī…  pāpiccho hoti pāpikānaṃ icchānaṃ vasaṃ gato…  micchādiṭṭhiko hoti antaggāhikāya diṭṭhiyā samannāgato…  sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī. Yampi, nigrodha, tapassī sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī. Ayampi kho, nigrodha, tapassino upakkileso hoti.
172
+
173
+ Taṃ kiṃ maññasi, nigrodha, yadime tapojigucchā upakkilesā vā anupakkilesā vā”ti? “Addhā kho ime, bhante, tapojigucchā upakkilesā, no anupakkilesā. Ṭhānaṃ kho panetaṃ, bhante, vijjati yaṃ idhekacco tapassī sabbeheva imehi upakkilesehi samannāgato assa; ko pana vādo aññataraññatarenā”ti.
174
+
175
+ ## Parisuddhapapaṭikappattakathā
176
+
177
+ “Idha, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā na attamano hoti na paripuṇṇasaṅkappo. Yampi, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā na attamano hoti na paripuṇṇasaṅkappo. Evaṃ so tasmiṃ ṭhāne parisuddho hoti.
178
+
179
+ Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā na attānukkaṃseti na paraṃ vambheti…pe…  evaṃ so tasmiṃ ṭhāne parisuddho hoti.
180
+
181
+ Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā na majjati na mucchati na pamādamāpajjati…pe…  evaṃ so tasmiṃ ṭhāne parisuddho hoti.
182
+
183
+ Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo…pe…  evaṃ so tasmiṃ ṭhāne parisuddho hoti.
184
+
185
+ Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena na attānukkaṃseti na paraṃ vambheti…pe…  evaṃ so tasmiṃ ṭhāne parisuddho hoti.
186
+
187
+ Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena na majjati na mucchati na pamādamāpajjati…pe…  evaṃ so tasmiṃ ṭhāne parisuddho hoti.
188
+
189
+ Puna caparaṃ, nigrodha, tapassī bhojanesu na vodāsaṃ āpajjati—  ‘idaṃ me khamati, idaṃ me nakkhamatī’ti. So yañca khvassa nakkhamati, taṃ anapekkho pajahati. Yaṃ panassa khamati, taṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati…pe…  evaṃ so tasmiṃ ṭhāne parisuddho hoti.
190
+
191
+ Puna caparaṃ, nigrodha, tapassī na tapaṃ samādiyati lābhasakkārasilokanikantihetu—  ‘sakkarissanti maṃ rājāno rājamahāmattā khattiyā brāhmaṇā gahapatikā titthiyā’ti…pe…  evaṃ so tasmiṃ ṭhāne parisuddho hoti.
192
+
193
+ Puna caparaṃ, nigrodha, tapassī aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā nāpasādetā hoti—  ‘kiṃ panāyaṃ sambahulājīvo sabbaṃ sambhakkheti. Seyyathidaṃ—  mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījameva pañcamaṃ, asanivicakkaṃ dantakūṭaṃ, samaṇappavādenā’ti…pe…  evaṃ so tasmiṃ ṭhāne parisuddho hoti.
194
+
195
+ Puna caparaṃ, nigrodha, tapassī passati aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā kulesu sakkariyamānaṃ garu kariyamānaṃ māniyamānaṃ pūjiyamānaṃ. Disvā tassa na evaṃ hoti—  ‘imañhi nāma sambahulājīvaṃ kulesu sakkaronti garuṃ karonti mānenti pūjenti. Maṃ pana tapassiṃ lūkhājīviṃ kulesu na sakkaronti na garuṃ karonti na mānenti na pūjentī’ti, iti so issāmacchariyaṃ kulesu nuppādetā hoti…pe…  evaṃ so tasmiṃ ṭhāne parisuddho hoti.
196
+
197
+ Puna caparaṃ, nigrodha, tapassī na āpāthakanisādī hoti…pe…  evaṃ so tasmiṃ ṭhāne parisuddho hoti.
198
+
199
+ Puna caparaṃ, nigrodha, tapassī na attānaṃ adassayamāno kulesu carati—  ‘idampi me tapasmiṃ, idampi me tapasmin’ti…pe…  evaṃ so tasmiṃ ṭhāne parisuddho hoti.
200
+
201
+ Puna caparaṃ, nigrodha, tapassī na kiñcideva paṭicchannaṃ sevati, so—  ‘khamati te idan’ti puṭṭho samāno akkhamamānaṃ āha—  ‘nakkhamatī’ti. Khamamānaṃ āha—  ‘khamatī’ti. Iti so sampajānamusā na bhāsitā hoti…pe…  evaṃ so tasmiṃ ṭhāne parisuddho hoti.
202
+
203
+ Puna caparaṃ, nigrodha, tapassī tathāgatassa vā tathāgatasāvakassa vā dhammaṃ desentassa santaṃyeva pariyāyaṃ anuññeyyaṃ anujānāti…pe…  evaṃ so tasmiṃ ṭhāne parisuddho hoti.
204
+
205
+ Puna caparaṃ, nigrodha, tapassī akkodhano hoti anupanāhī. Yampi, nigrodha, tapassī akkodhano hoti anupanāhī evaṃ so tasmiṃ ṭhāne parisuddho hoti.
206
+
207
+ Puna caparaṃ, nigrodha, tapassī amakkhī hoti apaḷāsī…pe…  anissukī hoti amaccharī…  asaṭho hoti amāyāvī…  atthaddho hoti anatimānī…  na pāpiccho hoti na pāpikānaṃ icchānaṃ vasaṃ gato…  na micchādiṭṭhiko hoti na antaggāhikāya diṭṭhiyā samannāgato…  na sandiṭṭhiparāmāsī hoti na ādhānaggāhī suppaṭinissaggī. Yampi, nigrodha, tapassī na sandiṭṭhiparāmāsī hoti na ādhānaggāhī suppaṭinissaggī. Evaṃ so tasmiṃ ṭhāne parisuddho hoti.
208
+
209
+ Taṃ kiṃ maññasi, nigrodha, yadi evaṃ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā”ti? “Addhā kho, bhante, evaṃ sante tapojigucchā parisuddhā hoti no aparisuddhā, aggappattā ca sārappattā cā”ti. “Na kho, nigrodha, ettāvatā tapojigucchā aggappattā ca hoti sārappattā ca; api ca kho papaṭikappattā hotī”ti.
210
+
211
+ ## Parisuddhatacappattakathā
212
+
213
+ “Kittāvatā pana, bhante, tapojigucchā aggappattā ca hoti sārappattā ca? Sādhu me, bhante, bhagavā tapojigucchāya aggaññeva pāpetu, sāraññeva pāpetū”ti.
214
+
215
+ “Idha, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti. Kathañca, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti? Idha, nigrodha, tapassī na pāṇaṃ atipāteti, na pāṇaṃ atipātayati, na pāṇamatipātayato samanuñño hoti. Na adinnaṃ ādiyati, na adinnaṃ ādiyāpeti, na adinnaṃ ādiyato samanuñño hoti. Na musā bhaṇati, na musā bhaṇāpeti, na musā bhaṇato samanuñño hoti. Na bhāvitamāsīsati, na bhāvitamāsīsāpeti, na bhāvitamāsīsato samanuñño hoti. Evaṃ kho, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti.
216
+
217
+ Yato kho, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti, aduṃ cassa hoti tapassitāya. So abhiharati no hīnāyāvattati. So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. Byāpādappadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādappadosā cittaṃ parisodheti. Thinamiddhaṃ pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno, thinamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto, uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti.
218
+
219
+ So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ. Tathā tatiyaṃ. Tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Karuṇāsahagatena cetasā…pe…  muditāsahagatena cetasā…pe…  upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ. Tathā tatiyaṃ. Tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
220
+
221
+ Taṃ kiṃ maññasi, nigrodha. Yadi evaṃ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā”ti? “Addhā kho, bhante, evaṃ sante tapojigucchā parisuddhā hoti no aparisuddhā, aggappattā ca sārappattā cā”ti. “Na kho, nigrodha, ettāvatā tapojigucchā aggappattā ca hoti sārappattā ca; api ca kho tacappattā hotī”ti.
222
+
223
+ ## Parisuddhaphegguppattakathā
224
+
225
+ “Kittāvatā pana, bhante, tapojigucchā aggappattā ca hoti sārappattā ca? Sādhu me, bhante, bhagavā tapojigucchāya aggaññeva pāpetu, sāraññeva pāpetū”ti.
226
+
227
+ “Idha, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti. Kathañca, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti…pe…  yato kho, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti, aduṃ cassa hoti tapassitāya. So abhiharati no hīnāyāvattati. So vivittaṃ senāsanaṃ bhajati…pe…  so ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā…pe…  karuṇāsahagatena cetasā…pe…  muditāsahagatena cetasā…pe…  upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathidaṃ—  ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe—  ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ, tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
228
+
229
+ Taṃ kiṃ maññasi, nigrodha, yadi evaṃ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā”ti? “Addhā kho, bhante, evaṃ sante tapojigucchā parisuddhā hoti, no aparisuddhā, aggappattā ca sārappattā cā”ti. “Na kho, nigrodha, ettāvatā tapojigucchā aggappattā ca hoti sārappattā ca; api ca kho phegguppattā hotī”ti.
230
+
231
+ ## Parisuddhaaggappattasārappattakathā
232
+
233
+ “Kittāvatā pana, bhante, tapojigucchā aggappattā ca hoti sārappattā ca? Sādhu me, bhante, bhagavā tapojigucchāya aggaññeva pāpetu, sāraññeva pāpetū”ti.
234
+
235
+ “Idha, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti. Kathañca, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti…pe…  yato kho, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti, aduṃ cassa hoti tapassitāya. So abhiharati no hīnāyāvattati. So vivittaṃ senāsanaṃ bhajati…pe…  so ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā…pe…  upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. So anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathidaṃ—  ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo…pe…  iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti—  ‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti.
236
+
237
+ Taṃ kiṃ maññasi, nigrodha, yadi evaṃ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā”ti? “Addhā kho, bhante, evaṃ sante tapojigucchā parisuddhā hoti no aparisuddhā, aggappattā ca sārappattā cā”ti.
238
+
239
+ “Ettāvatā kho, nigrodha, tapojigucchā aggappattā ca hoti sārappattā ca. Iti kho, nigrodha, yaṃ maṃ tvaṃ avacāsi—  ‘ko nāma so, bhante, bhagavato dhammo, yena bhagavā sāvake vineti, yena bhagavatā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṃ ādibrahmacariyan’ti. Iti kho taṃ, nigrodha, ṭhānaṃ uttaritarañca paṇītatarañca, yenāhaṃ sāvake vinemi, yena mayā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṃ ādibrahmacariyan”ti.
240
+
241
+ Evaṃ vutte, te paribbājakā unnādino uccāsaddamahāsaddā ahesuṃ—  “ettha mayaṃ anassāma sācariyakā, na mayaṃ ito bhiyyo uttaritaraṃ pajānāmā”ti.
242
+
243
+ ## Nigrodhassapajjhāyana
244
+
245
+ Yadā aññāsi sandhāno gahapati—  “aññadatthu kho dānime aññatitthiyā paribbājakā bhagavato bhāsitaṃ sussūsanti, sotaṃ odahanti, aññācittaṃ upaṭṭhāpentī”ti. Atha nigrodhaṃ paribbājakaṃ etadavoca—  “iti kho, bhante nigrodha, yaṃ maṃ tvaṃ avacāsi—  ‘yagghe, gahapati, jāneyyāsi, kena samaṇo gotamo saddhiṃ sallapati, kena sākacchaṃ samāpajjati, kena paññāveyyattiyaṃ samāpajjati, suññāgārahatā samaṇassa gotamassa paññā, aparisāvacaro samaṇo gotamo nālaṃ sallāpāya, so antamantāneva sevati; seyyathāpi nāma gokāṇā pariyantacārinī antamantāneva sevati. Evameva suññāgārahatā samaṇassa gotamassa paññā, aparisāvacaro samaṇo gotamo nālaṃ sallāpāya; so antamantāneva sevati; iṅgha, gahapati, samaṇo gotamo imaṃ parisaṃ āgaccheyya, ekapañheneva naṃ saṃsādeyyāma, tucchakumbhīva naṃ maññe orodheyyāmā’ti. Ayaṃ kho so, bhante, bhagavā arahaṃ sammāsambuddho idhānuppatto, aparisāvacaraṃ pana naṃ karotha, gokāṇaṃ pariyantacāriniṃ karotha, ekapañheneva naṃ saṃsādetha, tucchakumbhīva naṃ orodhethā”ti. Evaṃ vutte, nigrodho paribbājako tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.
246
+
247
+ Atha kho bhagavā nigrodhaṃ paribbājakaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā nigrodhaṃ paribbājakaṃ etadavoca—  “saccaṃ kira, nigrodha, bhāsitā te esā vācā”ti? “Saccaṃ, bhante, bhāsitā me esā vācā, yathābālena yathāmūḷhena yathāakusalenā”ti. “Taṃ kiṃ maññasi, nigrodha. Kinti te sutaṃ paribbājakānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ—  ‘ye te ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, evaṃ su te bhagavanto saṅgamma samāgamma unnādino uccāsaddamahāsaddā anekavihitaṃ tiracchānakathaṃ anuyuttā viharanti. Seyyathidaṃ—  rājakathaṃ corakathaṃ…pe…  itibhavābhavakathaṃ iti vā. Seyyathāpi tvaṃ etarahi sācariyako. Udāhu, evaṃ su te bhagavanto araññavanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni, seyyathāpāhaṃ etarahī’”ti.
248
+
249
+ “Sutaṃ metaṃ, bhante. Paribbājakānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ—  ‘ye te ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, na evaṃ su te bhagavanto saṅgamma samāgamma unnādino uccāsaddamahāsaddā anekavihitaṃ tiracchānakathaṃ anuyuttā viharanti. Seyyathidaṃ—  rājakathaṃ corakathaṃ…pe…  itibhavābhavakathaṃ iti vā, seyyathāpāhaṃ etarahi sācariyako. Evaṃ su te bhagavanto araññavanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni, seyyathāpi bhagavā etarahī’”ti.
250
+
251
+ “Tassa te, nigrodha, viññussa sato mahallakassa na etadahosi—  ‘buddho so bhagavā bodhāya dhammaṃ deseti, danto so bhagavā damathāya dhammaṃ deseti, santo so bhagavā samathāya dhammaṃ deseti, tiṇṇo so bhagavā taraṇāya dhammaṃ deseti, parinibbuto so bhagavā parinibbānāya dhammaṃ desetī’”ti?
252
+
253
+ ## Brahmacariyapariyosānasacchikiriyā
254
+
255
+ Evaṃ vutte, nigrodho paribbājako bhagavantaṃ etadavoca—  “accayo maṃ, bhante, accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yvāhaṃ evaṃ bhagavantaṃ avacāsiṃ. Tassa me, bhante, bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyā”ti. “Taggha tvaṃ, nigrodha, accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yo maṃ tvaṃ evaṃ avacāsi. Yato ca kho tvaṃ, nigrodha, accayaṃ accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ paṭiggaṇhāma. Vuddhi hesā, nigrodha, ariyassa vinaye, yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjati. Ahaṃ kho pana, nigrodha, evaṃ vadāmi— 
256
+
257
+ ‘Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno—  yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ—  brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati sattavassāni. Tiṭṭhantu, nigrodha, satta vassāni. Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno—  yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ—  brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati cha vassāni. Pañca vassāni…  cattāri vassāni…  tīṇi vassāni…  dve vassāni…  ekaṃ vassaṃ. Tiṭṭhatu, nigrodha, ekaṃ vassaṃ. Etu viññū puriso asaṭho amāyāvī ujujātiko ahamanusāsāmi ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno—  yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ—  brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati satta māsāni. Tiṭṭhantu, nigrodha, satta māsāni…  cha māsāni…  pañca māsāni…  cattāri māsāni…  tīṇi māsāni…  dve māsāni…  ekaṃ māsaṃ…  aḍḍhamāsaṃ. Tiṭṭhatu, nigrodha, aḍḍhamāso. Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno—  yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ—  brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati sattāhaṃ’.
258
+
259
+ ## Paribbājakānaṃpajjhāyana
260
+
261
+ Siyā kho pana te, nigrodha, evamassa—  ‘antevāsikamyatā no samaṇo gotamo evamāhā’ti. Na kho panetaṃ, nigrodha, evaṃ daṭṭhabbaṃ. Yo eva vo ācariyo, so eva vo ācariyo hotu.
262
+
263
+ Siyā kho pana te, nigrodha, evamassa—  ‘uddesā no cāvetukāmo samaṇo gotamo evamāhā’ti. Na kho panetaṃ, nigrodha, evaṃ daṭṭhabbaṃ. Yo eva vo uddeso so eva vo uddeso hotu.
264
+
265
+ Siyā kho pana te, nigrodha, evamassa—  ‘ājīvā no cāvetukāmo samaṇo gotamo evamāhā’ti. Na kho panetaṃ, nigrodha, evaṃ daṭṭhabbaṃ. Yo eva vo ājīvo, so eva vo ājīvo hotu.
266
+
267
+ Siyā kho pana te, nigrodha, evamassa—  ‘ye no dhammā akusalā akusalasaṅkhātā sācariyakānaṃ, tesu patiṭṭhāpetukāmo samaṇo gotamo evamāhā’ti. Na kho panetaṃ, nigrodha, evaṃ daṭṭhabbaṃ. Akusalā ceva vo te dhammā hontu akusalasaṅkhātā ca sācariyakānaṃ.
268
+
269
+ Siyā kho pana te, nigrodha, evamassa—  ‘ye no dhammā kusalā kusalasaṅkhātā sācariyakānaṃ, tehi vivecetukāmo samaṇo gotamo evamāhā’ti. Na kho panetaṃ, nigrodha, evaṃ daṭṭhabbaṃ. Kusalā ceva vo te dhammā hontu kusalasaṅkhātā ca sācariyakānaṃ.
270
+
271
+ Iti khvāhaṃ, nigrodha, neva antevāsikamyatā evaṃ vadāmi, napi uddesā cāvetukāmo evaṃ vadāmi, napi ājīvā cāvetukāmo evaṃ vadāmi, napi ye vo dhammā akusalā akusalasaṅkhātā sācariyakānaṃ, tesu patiṭṭhāpetukāmo evaṃ vadāmi, napi ye vo dhammā kusalā kusalasaṅkhātā sācariyakānaṃ, tehi vivecetukāmo evaṃ vadāmi. Santi ca kho, nigrodha, akusalā dhammā appahīnā saṃkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā, yesāhaṃ pahānāya dhammaṃ desemi. Yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodānīyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā”ti.
272
+
273
+ Evaṃ vutte, te paribbājakā tuṇhībhūtā maṅkubhūtā pattakkhandhā adhomukhā pajjhāyantā appaṭibhānā nisīdiṃsu yathā taṃ mārena pariyuṭṭhitacittā. Atha kho bhagavato etadahosi—  “sabbepime moghapurisā phuṭṭhā pāpimatā. Yatra hi nāma ekassapi na evaṃ bhavissati—  ‘handa mayaṃ aññāṇatthampi samaṇe gotame brahmacariyaṃ carāma, kiṃ karissati sattāho’”ti?
274
+
275
+ Atha kho bhagavā udumbarikāya paribbājakārāme sīhanādaṃ naditvā vehāsaṃ abbhuggantvā gijjhakūṭe pabbate paccupaṭṭhāsi. Sandhāno pana gahapati tāvadeva rājagahaṃ pāvisīti.
276
+
277
+ Udumbarikasuttaṃ niṭṭhitaṃ dutiyaṃ.