pali-canon 0.0.1

Sign up to get free protection for your applications and to get access to all the features.
Files changed (312) hide show
  1. data/.gitignore +17 -0
  2. data/.rspec +2 -0
  3. data/Gemfile +4 -0
  4. data/LICENSE.txt +22 -0
  5. data/README.md +38 -0
  6. data/Rakefile +1 -0
  7. data/bin/pali-canon +37 -0
  8. data/cucumber.yml +8 -0
  9. data/data/pali-canon/classes/author.rb +24 -0
  10. data/data/pali-canon/classes/canon.rb +52 -0
  11. data/data/pali-canon/classes/preference.rb +4 -0
  12. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Janavasabhasutta.yml +201 -0
  13. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahagovindasutta.yml +717 -0
  14. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahanidanasutta.yml +119 -0
  15. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahapadanasutta.yml +481 -0
  16. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahaparinibbanasutta.yml +875 -0
  17. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahasamayasutta.yml +657 -0
  18. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahasatipatthanasutta.yml +841 -0
  19. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahasudassanasutta.yml +197 -0
  20. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Payasisutta.yml +297 -0
  21. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Sakkapanhasutta.yml +974 -0
  22. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/index.yml +5 -0
  23. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Aggannasutta.yml +143 -0
  24. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Atanatiyasutta.yml +987 -0
  25. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Cakkavattisutta.yml +168 -0
  26. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Dasuttarasutta.yml +533 -0
  27. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Lakkhanasutta.yml +911 -0
  28. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Pasadikasutta.yml +161 -0
  29. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Pathikasutta.yml +253 -0
  30. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Sampasadaniyasutta.yml +251 -0
  31. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Sangitisutta.yml +745 -0
  32. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Singalasutta.yml +339 -0
  33. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Udumbarikasutta.yml +277 -0
  34. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/index.yml +5 -0
  35. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Ambatthasutta.yml +270 -0
  36. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Brahmajalasutta.yml +1475 -0
  37. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Jaliyasutta.yml +17 -0
  38. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Kevattasutta.yml +200 -0
  39. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Kutadantasutta.yml +295 -0
  40. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Lohiccasutta.yml +61 -0
  41. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Mahalisutta.yml +129 -0
  42. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Mahasihanadasutta.yml +129 -0
  43. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Potthapadasutta.yml +371 -0
  44. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Samannaphalasutta.yml +1651 -0
  45. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Sonadandasutta.yml +151 -0
  46. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Subhasutta.yml +127 -0
  47. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Tevijjasutta.yml +275 -0
  48. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/index.yml +5 -0
  49. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/index.yml +5 -0
  50. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Ambalatthikarahulovadasutta.yml +35 -0
  51. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Bhaddalisutta.yml +85 -0
  52. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Catumasutta.yml +25 -0
  53. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Culamalukyasutta.yml +29 -0
  54. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Goliyanisutta.yml +45 -0
  55. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Kitagirisutta.yml +69 -0
  56. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Latukikopamasutta.yml +51 -0
  57. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Mahamalukyasutta.yml +51 -0
  58. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Maharahulovadasutta.yml +43 -0
  59. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Nalakapanasutta.yml +63 -0
  60. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/index.yml +5 -0
  61. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Assalayanasutta.yml +63 -0
  62. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Brahmayusutta.yml +215 -0
  63. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Cankisutta.yml +97 -0
  64. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Dhananjanisutta.yml +61 -0
  65. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Esukarisutta.yml +43 -0
  66. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Ghotamukhasutta.yml +71 -0
  67. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Sangaravasutta.yml +95 -0
  68. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Selasutta.yml +253 -0
  69. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Subhasutta.yml +93 -0
  70. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Vasetthasutta.yml +541 -0
  71. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/index.yml +5 -0
  72. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Abhayarajakumarasutta.yml +27 -0
  73. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Apannakasutta.yml +75 -0
  74. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Atthakanagarasutta.yml +39 -0
  75. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Bahuvedaniyasutta.yml +37 -0
  76. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Jivakasutta.yml +29 -0
  77. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Kandarakasutta.yml +53 -0
  78. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Kukkuravatikasutta.yml +33 -0
  79. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Potaliyasutta.yml +121 -0
  80. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Sekhasutta.yml +51 -0
  81. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Upalisutta.yml +285 -0
  82. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/index.yml +5 -0
  83. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Aggivacchasutta.yml +63 -0
  84. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Culasakuludayisutta.yml +97 -0
  85. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Dighanakhasutta.yml +21 -0
  86. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Magandiyasutta.yml +83 -0
  87. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Mahasakuludayisutta.yml +123 -0
  88. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Mahavacchasutta.yml +61 -0
  89. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Samanamundikasutta.yml +63 -0
  90. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Sandakasutta.yml +67 -0
  91. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Tevijjavacchasutta.yml +27 -0
  92. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Vekhanasasutta.yml +53 -0
  93. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/index.yml +5 -0
  94. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Angulimalasutta.yml +211 -0
  95. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Bahitikasutta.yml +71 -0
  96. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Bodhirajakumarasutta.yml +215 -0
  97. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Dhammacetiyasutta.yml +31 -0
  98. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ghatikarasutta.yml +33 -0
  99. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Kannakatthalasutta.yml +47 -0
  100. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Madhurasutta.yml +43 -0
  101. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Maghadevasutta.yml +35 -0
  102. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Piyajatikasutta.yml +43 -0
  103. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ratthapalasutta.yml +217 -0
  104. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/index.yml +5 -0
  105. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/index.yml +5 -0
  106. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Brahmanimantanikasutta.yml +65 -0
  107. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Culadhammasamadanasutta.yml +25 -0
  108. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Culavedallasutta.yml +135 -0
  109. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Kosambiyasutta.yml +41 -0
  110. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Mahadhammasamadanasutta.yml +49 -0
  111. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Mahavedallasutta.yml +153 -0
  112. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Maratajjaniyasutta.yml +261 -0
  113. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Saleyyakasutta.yml +77 -0
  114. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Veranjakasutta.yml +49 -0
  115. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Vimamsakasutta.yml +33 -0
  116. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/index.yml +5 -0
  117. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culaassapurasutta.yml +37 -0
  118. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culagopalakasutta.yml +49 -0
  119. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culagosingasutta.yml +39 -0
  120. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culasaccakasutta.yml +59 -0
  121. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culatanhasankhayasutta.yml +29 -0
  122. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahaassapurasutta.yml +73 -0
  123. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahagopalakasutta.yml +63 -0
  124. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahagosingasutta.yml +35 -0
  125. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahasaccakasutta.yml +85 -0
  126. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahatanhasankhayasutta.yml +225 -0
  127. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/index.yml +5 -0
  128. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Akankheyyasutta.yml +47 -0
  129. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Ananganasutta.yml +63 -0
  130. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Bhayabheravasutta.yml +53 -0
  131. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Dhammadayadasutta.yml +33 -0
  132. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Mahasatipatthanasutta.yml +887 -0
  133. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Mulapariyayasutta.yml +101 -0
  134. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Sabbasavasutta.yml +87 -0
  135. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Sallekhasutta.yml +180 -0
  136. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Sammaditthisutta.yml +87 -0
  137. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Vatthasutta.yml +73 -0
  138. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/index.yml +5 -0
  139. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Alagaddupamasutta.yml +133 -0
  140. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Culahatthipadopamasutta.yml +93 -0
  141. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Culasaropamasutta.yml +63 -0
  142. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Kakacupamasutta.yml +55 -0
  143. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Mahahatthipadopamasutta.yml +51 -0
  144. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Mahasaropamasutta.yml +39 -0
  145. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Nivapasutta.yml +59 -0
  146. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Pasarasisutta.yml +223 -0
  147. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Rathavinitasutta.yml +103 -0
  148. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Vammikasutta.yml +39 -0
  149. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/index.yml +5 -0
  150. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Anumanasutta.yml +149 -0
  151. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Cetokhilasutta.yml +55 -0
  152. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Culadukkhakkhandhasutta.yml +47 -0
  153. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Culasihanadasutta.yml +49 -0
  154. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Dvedhavitakkasutta.yml +37 -0
  155. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Madhupindikasutta.yml +37 -0
  156. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahadukkhakkhandhasutta.yml +63 -0
  157. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahasihanadasutta.yml +135 -0
  158. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vanapatthasutta.yml +25 -0
  159. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vitakkasanthanasutta.yml +33 -0
  160. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/index.yml +5 -0
  161. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/index.yml +5 -0
  162. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anapanassatisutta.yml +73 -0
  163. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anupadasutta.yml +31 -0
  164. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Bahudhatukasutta.yml +43 -0
  165. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Chabbisodhanasutta.yml +47 -0
  166. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Isigilisutta.yml +117 -0
  167. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Kayagatasatisutta.yml +69 -0
  168. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Mahacattarisakasutta.yml +39 -0
  169. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sankharupapattisutta.yml +51 -0
  170. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sappurisasutta.yml +47 -0
  171. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sevitabbasevitabbasutta.yml +97 -0
  172. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/index.yml +5 -0
  173. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Anenjasappayasutta.yml +29 -0
  174. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Culapunnamasutta.yml +67 -0
  175. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Devadahasutta.yml +111 -0
  176. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Ganakamoggallanasutta.yml +41 -0
  177. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Gopakamoggallanasutta.yml +61 -0
  178. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Kintisutta.yml +35 -0
  179. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Mahapunnamasutta.yml +35 -0
  180. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Pancattayasutta.yml +35 -0
  181. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Samagamasutta.yml +61 -0
  182. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Sunakkhattasutta.yml +43 -0
  183. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/index.yml +5 -0
  184. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Anathapindikovadasutta.yml +109 -0
  185. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Chachakkasutta.yml +69 -0
  186. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Channovadasutta.yml +29 -0
  187. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Cularahulovadasutta.yml +17 -0
  188. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Indriyabhavanasutta.yml +62 -0
  189. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Mahasalayatanikasutta.yml +53 -0
  190. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Nagaravindeyyasutta.yml +17 -0
  191. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Nandakovadasutta.yml +51 -0
  192. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Pindapataparisuddhisutta.yml +39 -0
  193. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Punnovadasutta.yml +35 -0
  194. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/index.yml +5 -0
  195. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Acchariyaabbhutasutta.yml +53 -0
  196. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Anuruddhasutta.yml +45 -0
  197. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Bakulasutta.yml +33 -0
  198. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Balapanditasutta.yml +107 -0
  199. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Bhumijasutta.yml +31 -0
  200. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Culasunnatasutta.yml +29 -0
  201. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Dantabhumisutta.yml +55 -0
  202. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Devadutasutta.yml +139 -0
  203. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Mahasunnatasutta.yml +53 -0
  204. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Upakkilesasutta.yml +139 -0
  205. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/index.yml +5 -0
  206. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Anandabhaddekarattasutta.yml +111 -0
  207. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Aranavibhangasutta.yml +69 -0
  208. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Bhaddekarattasutta.yml +87 -0
  209. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Culakammavibhangasutta.yml +45 -0
  210. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Dakkhinavibhangasutta.yml +95 -0
  211. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Dhatuvibhangasutta.yml +79 -0
  212. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Lomasakangiyabhaddekarattasutta.yml +125 -0
  213. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Mahakaccanabhaddekarattasutta.yml +197 -0
  214. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Mahakammavibhangasutta.yml +53 -0
  215. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Saccavibhangasutta.yml +63 -0
  216. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Salayatanavibhangasutta.yml +57 -0
  217. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Uddesavibhangasutta.yml +57 -0
  218. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/index.yml +5 -0
  219. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/index.yml +5 -0
  220. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/index.yml +5 -0
  221. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/index.yml +5 -0
  222. data/data/pali-canon/content/canon/pi by Dhamma Society/author.yml +3 -0
  223. data/data/pali-canon/content/canon/pi by Dhamma Society/index.yml +6 -0
  224. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahanidanasutta.yml +119 -0
  225. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahapadanasutta.yml +481 -0
  226. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahaparinibbanasutta.yml +875 -0
  227. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Sakkapanhasutta.yml +974 -0
  228. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Pathikavaggapali/Lakkhanasutta.yml +911 -0
  229. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Pathikavaggapali/index.yml +5 -0
  230. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Kevattasutta.yml +200 -0
  231. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Mahalisutta.yml +129 -0
  232. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Potthapadasutta.yml +371 -0
  233. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Sonadandasutta.yml +151 -0
  234. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/index.yml +5 -0
  235. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/index.yml +5 -0
  236. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Kitagirisutta.yml +69 -0
  237. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Latukikopamasutta.yml +51 -0
  238. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Nalakapanasutta.yml +63 -0
  239. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/index.yml +5 -0
  240. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Apannakasutta.yml +75 -0
  241. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Atthakanagarasutta.yml +39 -0
  242. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Bahuvedaniyasutta.yml +37 -0
  243. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Kukkuravatikasutta.yml +33 -0
  244. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Potaliyasutta.yml +121 -0
  245. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Sekhasutta.yml +51 -0
  246. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Upalisutta.yml +285 -0
  247. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Dighanakhasutta.yml +21 -0
  248. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Samanamundikasutta.yml +63 -0
  249. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/index.yml +5 -0
  250. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ghatikarasutta.yml +33 -0
  251. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Madhurasutta.yml +43 -0
  252. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ratthapalasutta.yml +217 -0
  253. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/index.yml +5 -0
  254. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Brahmanimantanikasutta.yml +65 -0
  255. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Veranjakasutta.yml +49 -0
  256. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Vimamsakasutta.yml +33 -0
  257. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/index.yml +5 -0
  258. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culatanhasankhayasutta.yml +29 -0
  259. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahaassapurasutta.yml +73 -0
  260. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Bhayabheravasutta.yml +53 -0
  261. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Dhammadayadasutta.yml +33 -0
  262. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/index.yml +5 -0
  263. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Kakacupamasutta.yml +55 -0
  264. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Nivapasutta.yml +59 -0
  265. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Vammikasutta.yml +39 -0
  266. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Dvedhavitakkasutta.yml +37 -0
  267. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Madhupindikasutta.yml +37 -0
  268. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahadukkhakkhandhasutta.yml +63 -0
  269. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahasihanadasutta.yml +135 -0
  270. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vanapatthasutta.yml +25 -0
  271. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vitakkasanthanasutta.yml +33 -0
  272. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anapanassatisutta.yml +73 -0
  273. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anupadasutta.yml +31 -0
  274. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sappurisasutta.yml +47 -0
  275. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/index.yml +5 -0
  276. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Anenjasappayasutta.yml +29 -0
  277. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Mahapunnamasutta.yml +35 -0
  278. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/index.yml +5 -0
  279. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Channovadasutta.yml +29 -0
  280. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Indriyabhavanasutta.yml +62 -0
  281. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Mahasalayatanikasutta.yml +53 -0
  282. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Nandakovadasutta.yml +51 -0
  283. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/index.yml +5 -0
  284. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Bhumijasutta.yml +31 -0
  285. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Dantabhumisutta.yml +55 -0
  286. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Devadutasutta.yml +139 -0
  287. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Mahasunnatasutta.yml +53 -0
  288. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Anandabhaddekarattasutta.yml +111 -0
  289. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Salayatanavibhangasutta.yml +57 -0
  290. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/index.yml +5 -0
  291. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/index.yml +5 -0
  292. data/data/pali-canon/content/canon/ru by script/author.yml +2 -0
  293. data/data/pali-canon/content/canon/ru by script/index.yml +6 -0
  294. data/data/pali-canon/content/index.slim +6 -0
  295. data/data/pali-canon/content/preferences/Pali.yml +5 -0
  296. data/data/pali-canon/content/preferences/Russian.yml +5 -0
  297. data/data/pali-canon/content/stylesheet.css +59 -0
  298. data/features/_related_tests.feature +23 -0
  299. data/features/author.feature +21 -0
  300. data/features/cli.feature +17 -0
  301. data/features/preference.feature +12 -0
  302. data/features/step_definitions/steps.rb +98 -0
  303. data/features/support/env.rb +19 -0
  304. data/features/support/nice_steps.rb +14 -0
  305. data/lib/pali-canon.rb +46 -0
  306. data/lib/pali-canon/version.rb +3 -0
  307. data/pali-canon.gemspec +30 -0
  308. data/spec/canon_spec.rb +15 -0
  309. data/spec/page_spec.rb +23 -0
  310. data/spec/support/all.rb +25 -0
  311. data/spec/support/requires.rb +10 -0
  312. metadata +480 -0
@@ -0,0 +1,61 @@
1
+ ---
2
+ :index: '12'
3
+ :title: Lohiccasutta
4
+ ---
5
+ ## Lohiccabrāhmaṇavatthu
6
+
7
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi yena sālavatikā tadavasari. Tena kho pana samayena lohicco brāhmaṇo sālavatikaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā pasenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ.
8
+
9
+ Tena kho pana samayena lohiccassa brāhmaṇassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti—  “idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na parassa āroceyya, kiñhi paro parassa karissati. Seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya; evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi, kiñhi paro parassa karissatī”ti.
10
+
11
+ Assosi kho lohicco brāhmaṇo—  “samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi sālavatikaṃ anuppatto. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato—  ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī”ti.
12
+
13
+ Atha kho lohicco brāhmaṇo rosikaṃ nhāpitaṃ āmantesi—  “ehi tvaṃ, samma rosike, yena samaṇo gotamo tenupasaṅkama; upasaṅkamitvā mama vacanena samaṇaṃ gotamaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha—  ‘lohicco, bho gotama, brāhmaṇo bhavantaṃ gotamaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī’ti; evañca vadehi—  adhivāsetu kira bhavaṃ gotamo lohiccassa brāhmaṇassa svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenā”ti.
14
+
15
+ “Evaṃ, bho”ti kho rosikā nhāpito lohiccassa brāhmaṇassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rosikā nhāpito bhagavantaṃ etadavoca—  “lohicco, bhante, brāhmaṇo bhagavantaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati; evañca vadeti—  adhivāsetu kira, bhante, bhagavā lohiccassa brāhmaṇassa svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenā”ti. Adhivāsesi bhagavā tuṇhībhāvena.
16
+
17
+ Atha kho rosikā nhāpito bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena lohicco brāhmaṇo tenupasaṅkami; upasaṅkamitvā lohiccaṃ brāhmaṇaṃ etadavoca—  “avocumhā kho mayaṃ bhoto vacanena taṃ bhagavantaṃ—  ‘lohicco, bhante, brāhmaṇo bhagavantaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati; evañca vadeti—  adhivāsetu kira, bhante, bhagavā lohiccassa brāhmaṇassa svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenā’ti. Adhivutthañca pana tena bhagavatā”ti.
18
+
19
+ Atha kho lohicco brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā rosikaṃ nhāpitaṃ āmantesi—  “ehi tvaṃ, samma rosike, yena samaṇo gotamo tenupasaṅkama; upasaṅkamitvā samaṇassa gotamassa kālaṃ ārocehi—  kālo, bho gotama, niṭṭhitaṃ bhattan”ti. “Evaṃ, bho”ti kho rosikā nhāpito lohiccassa brāhmaṇassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho rosikā nhāpito bhagavato kālaṃ ārocesi—  “kālo, bhante, niṭṭhitaṃ bhattan”ti.
20
+
21
+ Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṃghena yena sālavatikā tenupasaṅkami. Tena kho pana samayena rosikā nhāpito bhagavantaṃ piṭṭhito piṭṭhito anubandho hoti. Atha kho rosikā nhāpito bhagavantaṃ etadavoca—  “lohiccassa, bhante, brāhmaṇassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ—  ‘idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na parassa āroceyya—  kiñhi paro parassa karissati. Seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya; evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi—  kiñhi paro parassa karissatī’ti. Sādhu, bhante, bhagavā lohiccaṃ brāhmaṇaṃ etasmā pāpakā diṭṭhigatā vivecetū”ti. “Appeva nāma siyā, rosike, appeva nāma siyā, rosike”ti.
22
+
23
+ Atha kho bhagavā yena lohiccassa brāhmaṇassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho lohicco brāhmaṇo buddhappamukhaṃ bhikkhusaṃghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.
24
+
25
+ ## Lohiccabrāhmaṇānuyoga
26
+
27
+ Atha kho lohicco brāhmaṇo bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho lohiccaṃ brāhmaṇaṃ bhagavā etadavoca—  “saccaṃ kira te, lohicca, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ—  ‘idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na parassa āroceyya—  kiñhi paro parassa karissati. Seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya; evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi, kiñhi paro parassa karissatī’”ti? “Evaṃ, bho gotama”. “Taṃ kiṃ maññasi, lohicca, nanu tvaṃ sālavatikaṃ ajjhāvasasī”ti? “Evaṃ, bho gotama”. “Yo nu kho, lohicca, evaṃ vadeyya—  ‘lohicco brāhmaṇo sālavatikaṃ ajjhāvasati. Yā sālavatikāya samudayasañjāti lohiccova taṃ brāhmaṇo ekako paribhuñjeyya, na aññesaṃ dadeyyā’ti. Evaṃ vādī so ye taṃ upajīvanti, tesaṃ antarāyakaro vā hoti, no vā”ti?
28
+
29
+ “Antarāyakaro, bho gotama”. “Antarāyakaro samāno hitānukampī vā tesaṃ hoti ahitānukampī vā”ti? “Ahitānukampī, bho gotama”. “Ahitānukampissa mettaṃ vā tesu cittaṃ paccupaṭṭhitaṃ hoti sapattakaṃ vā”ti? “Sapattakaṃ, bho gotama”. “Sapattake citte paccupaṭṭhite micchādiṭṭhi vā hoti sammādiṭṭhi vā”ti? “Micchādiṭṭhi, bho gotama”. “Micchādiṭṭhissa kho ahaṃ, lohicca, dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi—  nirayaṃ vā tiracchānayoniṃ vā.
30
+
31
+ Taṃ kiṃ maññasi, lohicca, nanu rājā pasenadi kosalo kāsikosalaṃ ajjhāvasatī”ti? “Evaṃ, bho gotama”. “Yo nu kho, lohicca, evaṃ vadeyya—  ‘rājā pasenadi kosalo kāsikosalaṃ ajjhāvasati; yā kāsikosale samudayasañjāti, rājāva taṃ pasenadi kosalo ekako paribhuñjeyya, na aññesaṃ dadeyyā’ti. Evaṃ vādī so ye rājānaṃ pasenadiṃ kosalaṃ upajīvanti tumhe ceva aññe ca, tesaṃ antarāyakaro vā hoti, no vā”ti?
32
+
33
+ “Antarāyakaro, bho gotama”. “Antarāyakaro samāno hitānukampī vā tesaṃ hoti ahitānukampī vā”ti? “Ahitānukampī, bho gotama”. “Ahitānukampissa mettaṃ vā tesu cittaṃ paccupaṭṭhitaṃ hoti sapattakaṃ vā”ti? “Sapattakaṃ, bho gotama”. “Sapattake citte paccupaṭṭhite micchādiṭṭhi vā hoti sammādiṭṭhi vā”ti? “Micchādiṭṭhi, bho gotama”. “Micchādiṭṭhissa kho ahaṃ, lohicca, dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi—  nirayaṃ vā tiracchānayoniṃ vā.
34
+
35
+ Iti kira, lohicca, yo evaṃ vadeyya—  ‘lohicco brāhmaṇo sālavatikaṃ ajjhāvasati; yā sālavatikāya samudayasañjāti, lohiccova taṃ brāhmaṇo ekako paribhuñjeyya, na aññesaṃ dadeyyā’ti. Evaṃvādī so ye taṃ upajīvanti, tesaṃ antarāyakaro hoti. Antarāyakaro samāno ahitānukampī hoti, ahitānukampissa sapattakaṃ cittaṃ paccupaṭṭhitaṃ hoti, sapattake citte paccupaṭṭhite micchādiṭṭhi hoti. Evameva kho, lohicca, yo evaṃ vadeyya—  ‘idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na parassa āroceyya, kiñhi paro parassa karissati. Seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya…pe…  karissatī’ti. Evaṃvādī so ye te kulaputtā tathāgatappaveditaṃ dhammavinayaṃ āgamma evarūpaṃ uḷāraṃ visesaṃ adhigacchanti, sotāpattiphalampi sacchikaronti, sakadāgāmiphalampi sacchikaronti, anāgāmiphalampi sacchikaronti, arahattampi sacchikaronti, ye cime dibbā gabbhā paripācenti dibbānaṃ bhavānaṃ abhinibbattiyā, tesaṃ antarāyakaro hoti, antarāyakaro samāno ahitānukampī hoti, ahitānukampissa sapattakaṃ cittaṃ paccupaṭṭhitaṃ hoti, sapattake citte paccupaṭṭhite micchādiṭṭhi hoti. Micchādiṭṭhissa kho ahaṃ, lohicca, dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi—  nirayaṃ vā tiracchānayoniṃ vā.
36
+
37
+ Iti kira, lohicca, yo evaṃ vadeyya—  ‘rājā pasenadi kosalo kāsikosalaṃ ajjhāvasati; yā kāsikosale samudayasañjāti, rājāva taṃ pasenadi kosalo ekako paribhuñjeyya, na aññesaṃ dadeyyā’ti. Evaṃvādī so ye rājānaṃ pasenadiṃ kosalaṃ upajīvanti tumhe ceva aññe ca, tesaṃ antarāyakaro hoti. Antarāyakaro samāno ahitānukampī hoti, ahitānukampissa sapattakaṃ cittaṃ paccupaṭṭhitaṃ hoti, sapattake citte paccupaṭṭhite micchādiṭṭhi hoti. Evameva kho, lohicca, yo evaṃ vadeyya—  ‘idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na parassa āroceyya, kiñhi paro parassa karissati. Seyyathāpi nāma…pe…  kiñhi paro parassa karissatī’ti. Evaṃvādī so ye te kulaputtā tathāgatappaveditaṃ dhammavinayaṃ āgamma evarūpaṃ uḷāraṃ visesaṃ adhigacchanti, sotāpattiphalampi sacchikaronti, sakadāgāmiphalampi sacchikaronti, anāgāmiphalampi sacchikaronti, arahattampi sacchikaronti. Ye cime dibbā gabbhā paripācenti dibbānaṃ bhavānaṃ abhinibbattiyā, tesaṃ antarāyakaro hoti, antarāyakaro samāno ahitānukampī hoti, ahitānukampissa sapattakaṃ cittaṃ paccupaṭṭhitaṃ hoti, sapattake citte paccupaṭṭhite micchādiṭṭhi hoti. Micchādiṭṭhissa kho ahaṃ, lohicca, dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi—  nirayaṃ vā tiracchānayoniṃ vā.
38
+
39
+ ## Tayocodanārahā
40
+
41
+ Tayo khome, lohicca, satthāro, ye loke codanārahā; yo ca panevarūpe satthāro codeti, sā codanā bhūtā tacchā dhammikā anavajjā. Katame tayo? Idha, lohicca, ekacco satthā yassatthāya agārasmā anagāriyaṃ pabbajito hoti, svāssa sāmaññattho ananuppatto hoti. So taṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ deseti—  ‘idaṃ vo hitāya idaṃ vo sukhāyā’ti. Tassa sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthusāsanā vattanti. So evamassa codetabbo—  ‘āyasmā kho yassatthāya agārasmā anagāriyaṃ pabbajito, so te sāmaññattho ananuppatto, taṃ tvaṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ desesi—  “idaṃ vo hitāya idaṃ vo sukhāyā”ti. Tassa te sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthusāsanā vattanti. Seyyathāpi nāma osakkantiyā vā ussakkeyya, parammukhiṃ vā āliṅgeyya; evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi—  kiñhi paro parassa karissatī’ti. Ayaṃ kho, lohicca, paṭhamo satthā, yo loke codanāraho; yo ca panevarūpaṃ satthāraṃ codeti, sā codanā bhūtā tacchā dhammikā anavajjā.
42
+
43
+ Puna caparaṃ, lohicca, idhekacco satthā yassatthāya agārasmā anagāriyaṃ pabbajito hoti, svāssa sāmaññattho ananuppatto hoti. So taṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ deseti—  ‘idaṃ vo hitāya, idaṃ vo sukhāyā’ti. Tassa sāvakā sussūsanti, sotaṃ odahanti, aññā cittaṃ upaṭṭhapenti, na ca vokkamma satthusāsanā vattanti. So evamassa codetabbo—  ‘āyasmā kho yassatthāya agārasmā anagāriyaṃ pabbajito, so te sāmaññattho ananuppatto. Taṃ tvaṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ desesi—  “idaṃ vo hitāya, idaṃ vo sukhāyā”ti. Tassa te sāvakā sussūsanti, sotaṃ odahanti, aññā cittaṃ upaṭṭhapenti, na ca vokkamma satthusāsanā vattanti. Seyyathāpi nāma sakaṃ khettaṃ ohāya paraṃ khettaṃ niddāyitabbaṃ maññeyya, evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi—  kiñhi paro parassa karissatī’ti. Ayaṃ kho, lohicca, dutiyo satthā, yo, loke codanāraho; yo ca panevarūpaṃ satthāraṃ codeti, sā codanā bhūtā tacchā dhammikā anavajjā.
44
+
45
+ Puna caparaṃ, lohicca, idhekacco satthā yassatthāya agārasmā anagāriyaṃ pabbajito hoti, svāssa sāmaññattho anuppatto hoti. So taṃ sāmaññatthaṃ anupāpuṇitvā sāvakānaṃ dhammaṃ deseti—  ‘idaṃ vo hitāya, idaṃ vo sukhāyā’ti. Tassa sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthusāsanā vattanti. So evamassa codetabbo—  ‘āyasmā kho yassatthāya agārasmā anagāriyaṃ pabbajito, so te sāmaññattho anuppatto. Taṃ tvaṃ sāmaññatthaṃ anupāpuṇitvā sāvakānaṃ dhammaṃ desesi—  “idaṃ vo hitāya, idaṃ vo sukhāyā”ti. Tassa te sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthusāsanā vattanti. Seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya; evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi, kiñhi paro parassa karissatī’ti. Ayaṃ kho, lohicca, tatiyo satthā, yo loke codanāraho; yo ca panevarūpaṃ satthāraṃ codeti, sā codanā bhūtā tacchā dhammikā anavajjā. Ime kho, lohicca, tayo satthāro, ye loke codanārahā, yo ca panevarūpe satthāro codeti, sā codanā bhūtā tacchā dhammikā anavajjā”ti.
46
+
47
+ ## Nacodanārahasatthu
48
+
49
+ Evaṃ vutte, lohicco brāhmaṇo bhagavantaṃ etadavoca—  “atthi pana, bho gotama, koci satthā, yo loke nacodanāraho”ti? “Atthi kho, lohicca, satthā, yo loke nacodanāraho”ti. “Katamo pana so, bho gotama, satthā, yo loke nacodanāraho”ti?
50
+
51
+ “Idha, lohicca, tathāgato loke uppajjati arahaṃ, sammāsambuddho…pe…  Evaṃ kho, lohicca, bhikkhu sīlasampanno hoti…pe…  paṭhamaṃ jhānaṃ upasampajja viharati…  yasmiṃ kho, lohicca, satthari sāvako evarūpaṃ uḷāraṃ visesaṃ adhigacchati, ayampi kho, lohicca, satthā, yo loke nacodanāraho. Yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.
52
+
53
+ …pe…  Dutiyaṃ jhānaṃ…pe…  tatiyaṃ jhānaṃ…pe…  catutthaṃ jhānaṃ upasampajja viharati. Yasmiṃ kho, lohicca, satthari sāvako evarūpaṃ uḷāraṃ visesaṃ adhigacchati, ayampi kho, lohicca, satthā, yo loke nacodanāraho, yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.
54
+
55
+ …pe…  Ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti…  yasmiṃ kho, lohicca, satthari sāvako evarūpaṃ uḷāraṃ visesaṃ adhigacchati, ayampi kho, lohicca, satthā, yo loke nacodanāraho, yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.
56
+
57
+ …pe…  Nāparaṃ itthattāyāti pajānāti. Yasmiṃ kho, lohicca, satthari sāvako evarūpaṃ uḷāraṃ visesaṃ adhigacchati, ayampi kho, lohicca, satthā, yo loke nacodanāraho, yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā”ti.
58
+
59
+ Evaṃ vutte, lohicco brāhmaṇo bhagavantaṃ etadavoca—  “seyyathāpi, bho gotama, puriso purisaṃ narakapapātaṃ patantaṃ kesesu gahetvā uddharitvā thale patiṭṭhapeyya; evamevāhaṃ bhotā gotamena narakapapātaṃ papatanto uddharitvā thale patiṭṭhāpito. Abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama. Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya—  ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.
60
+
61
+ Lohiccasuttaṃ niṭṭhitaṃ dvādasamaṃ.
@@ -0,0 +1,129 @@
1
+ ---
2
+ :index: '6'
3
+ :title: Mahālisutta
4
+ ---
5
+ ## Brāhmaṇadūtavatthu
6
+
7
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena sambahulā kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā vesāliyaṃ paṭivasanti kenacideva karaṇīyena. Assosuṃ kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā—  “samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato—  ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī”ti.
8
+
9
+ Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā yena mahāvanaṃ kūṭāgārasālā tenupasaṅkamiṃsu. Tena kho pana samayena āyasmā nāgito bhagavato upaṭṭhāko hoti. Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā yenāyasmā nāgito tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ nāgitaṃ etadavocuṃ—  “kahaṃ nu kho, bho nāgita, etarahi so bhavaṃ gotamo viharati? Dassanakāmā hi mayaṃ taṃ bhavantaṃ gotaman”ti. “Akālo kho, āvuso, bhagavantaṃ dassanāya, paṭisallīno bhagavā”ti. Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā tattheva ekamantaṃ nisīdiṃsu—  “disvāva mayaṃ taṃ bhavantaṃ gotamaṃ gamissāmā”ti.
10
+
11
+ ## Oṭṭhaddhalicchavīvatthu
12
+
13
+ Oṭṭhaddhopi licchavī mahatiyā licchavīparisāya saddhiṃ yena mahāvanaṃ kūṭāgārasālā yenāyasmā nāgito tenupasaṅkami; upasaṅkamitvā āyasmantaṃ nāgitaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho oṭṭhaddhopi licchavī āyasmantaṃ nāgitaṃ etadavoca—  “kahaṃ nu kho, bhante nāgita, etarahi so bhagavā viharati arahaṃ sammāsambuddho, dassanakāmā hi mayaṃ taṃ bhagavantaṃ arahantaṃ sammāsambuddhan”ti. “Akālo kho, mahāli, bhagavantaṃ dassanāya, paṭisallīno bhagavā”ti. Oṭṭhaddhopi licchavī tattheva ekamantaṃ nisīdi—  “disvāva ahaṃ taṃ bhagavantaṃ gamissāmi arahantaṃ sammāsambuddhan”ti.
14
+
15
+ Mahālisutta
16
+ Oṭṭhaddhalicchavīvatthu
17
+
18
+ Atha kho sīho samaṇuddeso yenāyasmā nāgito tenupasaṅkami; upasaṅkamitvā āyasmantaṃ nāgitaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sīho samaṇuddeso āyasmantaṃ nāgitaṃ etadavoca—  “ete, bhante kassapa, sambahulā kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā idhūpasaṅkantā bhagavantaṃ dassanāya; oṭṭhaddhopi licchavī mahatiyā licchavīparisāya saddhiṃ idhūpasaṅkanto bhagavantaṃ dassanāya, sādhu, bhante kassapa, labhataṃ esā janatā bhagavantaṃ dassanāyā”ti.
19
+
20
+ Mahālisutta
21
+ Oṭṭhaddhalicchavīvatthu
22
+
23
+ “Tena hi, sīha, tvaññeva bhagavato ārocehī”ti. “Evaṃ, bhante”ti kho sīho samaṇuddeso āyasmato nāgitassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sīho samaṇuddeso bhagavantaṃ etadavoca—  “ete, bhante, sambahulā kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā idhūpasaṅkantā bhagavantaṃ dassanāya, oṭṭhaddhopi licchavī mahatiyā licchavīparisāya saddhiṃ idhūpasaṅkanto bhagavantaṃ dassanāya. Sādhu, bhante, labhataṃ esā janatā bhagavantaṃ dassanāyā”ti. “Tena hi, sīha, vihārapacchāyāyaṃ āsanaṃ paññapehī”ti. “Evaṃ, bhante”ti kho sīho samaṇuddeso bhagavato paṭissutvā vihārapacchāyāyaṃ āsanaṃ paññapesi.
24
+
25
+ Mahālisutta
26
+ Oṭṭhaddhalicchavīvatthu
27
+
28
+ Atha kho bhagavā vihārā nikkhamma vihārapacchāyāyaṃ paññatte āsane nisīdi. Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Oṭṭhaddhopi licchavī mahatiyā licchavīparisāya saddhiṃ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
29
+
30
+ Mahālisutta
31
+ Oṭṭhaddhalicchavīvatthu
32
+
33
+ Ekamantaṃ nisinno kho oṭṭhaddho licchavī bhagavantaṃ etadavoca—  “purimāni, bhante, divasāni purimatarāni sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ etadavoca—  ‘yadagge ahaṃ, mahāli, bhagavantaṃ upanissāya viharāmi, na ciraṃ tīṇi vassāni, dibbāni hi kho rūpāni passāmi piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāmi piyarūpāni kāmūpasaṃhitāni rajanīyānī’ti. Santāneva nu kho, bhante, sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṃhitāni rajanīyāni, udāhu asantānī”ti?
34
+
35
+ ### Ekaṃsabhāvitasamādhi
36
+
37
+ “Santāneva kho, mahāli, sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṃhitāni rajanīyāni, no asantānī”ti. “Ko nu kho, bhante, hetu, ko paccayo, yena santāneva sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṃhitāni rajanīyāni, no asantānī”ti?
38
+
39
+ “Idha, mahāli, bhikkhuno puratthimāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So puratthimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evañhetaṃ, mahāli, hoti bhikkhuno puratthimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
40
+
41
+ Puna caparaṃ, mahāli, bhikkhuno dakkhiṇāya disāya…pe…  pacchimāya disāya…  uttarāya disāya…  uddhamadho tiriyaṃ ekaṃsabhāvito samādhi hoti dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uddhamadho tiriyaṃ dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evañhetaṃ, mahāli, hoti bhikkhuno uddhamadho tiriyaṃ ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
42
+
43
+ Idha, mahāli, bhikkhuno puratthimāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So puratthimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evañhetaṃ, mahāli, hoti bhikkhuno puratthimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
44
+
45
+ Puna caparaṃ, mahāli, bhikkhuno dakkhiṇāya disāya…pe…  pacchimāya disāya…  uttarāya disāya…  uddhamadho tiriyaṃ ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ekaṃsabhāvite samādhimhi dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uddhamadho tiriyaṃ dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evañhetaṃ, mahāli, hoti bhikkhuno uddhamadho tiriyaṃ ekaṃsabhāvite samādhimhi dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
46
+
47
+ Idha, mahāli, bhikkhuno puratthimāya disāya ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ dibbānañca saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So puratthimāya disāya ubhayaṃsabhāvite samādhimhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evañhetaṃ, mahāli, hoti bhikkhuno puratthimāya disāya ubhayaṃsabhāvite samādhimhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ dibbānañca saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
48
+
49
+ Puna caparaṃ, mahāli, bhikkhuno dakkhiṇāya disāya…pe…  pacchimāya disāya…  uttarāya disāya…  uddhamadho tiriyaṃ ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ubhayaṃsabhāvite samādhimhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ dibbānañca saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uddhamadho tiriyaṃ dibbāni ca rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evañhetaṃ, mahāli, hoti bhikkhuno uddhamadho tiriyaṃ ubhayaṃsabhāvite samādhimhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Ayaṃ kho, mahāli, hetu ayaṃ paccayo, yena santāneva sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṃhitāni rajanīyāni, no asantānī”ti.
50
+
51
+ “Etāsaṃ nūna, bhante, samādhibhāvanānaṃ sacchikiriyāhetu bhikkhū bhagavati brahmacariyaṃ carantī”ti. “Na kho, mahāli, etāsaṃ samādhibhāvanānaṃ sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti. Atthi kho, mahāli, aññeva dhammā uttaritarā ca paṇītatarā ca, yesaṃ sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ carantī”ti.
52
+
53
+ ### Catuariyaphala
54
+
55
+ “Katame pana te, bhante, dhammā uttaritarā ca paṇītatarā ca, yesaṃ sacchikiriyāhetu bhikkhū bhagavati brahmacariyaṃ carantī”ti? “Idha, mahāli, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. Ayampi kho, mahāli, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.
56
+
57
+ Puna caparaṃ, mahāli, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Ayampi kho, mahāli, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.
58
+
59
+ Puna caparaṃ, mahāli, bhikkhu pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti, tattha parinibbāyī, anāvattidhammo tasmā lokā. Ayampi kho, mahāli, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.
60
+
61
+ Puna caparaṃ, mahāli, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayampi kho, mahāli, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti. Ime kho te, mahāli, dhammā uttaritarā ca paṇītatarā ca, yesaṃ sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ carantī”ti.
62
+
63
+ ### Ariyaaṭṭhaṅgikamagga
64
+
65
+ “Atthi pana, bhante, maggo atthi paṭipadā etesaṃ dhammānaṃ sacchikiriyāyā”ti? “Atthi kho, mahāli, maggo atthi paṭipadā etesaṃ dhammānaṃ sacchikiriyāyā”ti.
66
+
67
+ “Katamo pana, bhante, maggo katamā paṭipadā etesaṃ dhammānaṃ sacchikiriyāyā”ti? “Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ—  sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, mahāli, maggo ayaṃ paṭipadā etesaṃ dhammānaṃ sacchikiriyāya.
68
+
69
+ ### Dvepabbajitavatthu
70
+
71
+ Ekamidāhaṃ, mahāli, samayaṃ kosambiyaṃ viharāmi ghositārāme. Atha kho dve pabbajitā—  muṇḍiyo ca paribbājako jāliyo ca dārupattikantevāsī yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā mayā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho te dve pabbajitā maṃ etadavocuṃ—  ‘kiṃ nu kho, āvuso gotama, taṃ jīvaṃ taṃ sarīraṃ, udāhu aññaṃ jīvaṃ aññaṃ sarīran’ti?
72
+
73
+ ‘Tena hāvuso, suṇātha sādhukaṃ manasi karotha bhāsissāmī’ti. ‘Evamāvuso’ti kho te dve pabbajitā mama paccassosuṃ. Ahaṃ etadavocaṃ—  ‘idhāvuso tathāgato loke uppajjati arahaṃ sammāsambuddho…pe…  Evaṃ kho, āvuso, bhikkhu sīlasampanno hoti.
74
+
75
+ …pe…  Paṭhamaṃ jhānaṃ upasampajja viharati. Yo kho, āvuso, bhikkhu evaṃ jānāti evaṃ passati, kallaṃ nu kho tassetaṃ vacanāya—  ‘taṃ jīvaṃ taṃ sarīran’ti vā ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vāti? Yo so, āvuso, bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya—  ‘taṃ jīvaṃ taṃ sarīran’ti vā, ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vāti. Ahaṃ kho panetaṃ, āvuso, evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi—  ‘taṃ jīvaṃ taṃ sarīran’ti vā ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vā…pe…  dutiyaṃ jhānaṃ…  tatiyaṃ jhānaṃ…  catutthaṃ jhānaṃ upasampajja viharati. Yo kho, āvuso, bhikkhu evaṃ jānāti evaṃ passati, kallaṃ nu kho tassetaṃ vacanāya—  ‘taṃ jīvaṃ taṃ sarīran’ti vā ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vāti? Yo so, āvuso, bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya—  ‘taṃ jīvaṃ taṃ sarīran’ti vā ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vāti. Ahaṃ kho panetaṃ, āvuso, evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi—  ‘taṃ jīvaṃ taṃ sarīran’ti vā ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vā…pe…  ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti…  yo kho, āvuso, bhikkhu evaṃ jānāti evaṃ passati, kallaṃ nu kho tassetaṃ vacanāya—  ‘taṃ jīvaṃ taṃ sarīran’ti vā ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vāti? …pe…  Yo so, āvuso, bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya—  ‘taṃ jīvaṃ taṃ sarīran’ti vā ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vāti. Ahaṃ kho panetaṃ, āvuso, evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi—  ‘taṃ jīvaṃ taṃ sarīran’ti vā ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vā.
76
+
77
+ …pe…  Nāparaṃ itthattāyāti pajānāti. Yo kho, āvuso, bhikkhu evaṃ jānāti evaṃ passati, kallaṃ nu kho tassetaṃ vacanāya—  ‘taṃ jīvaṃ taṃ sarīran’ti vā ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vāti? Yo so, āvuso, bhikkhu evaṃ jānāti evaṃ passati na kallaṃ tassetaṃ vacanāya—  ‘taṃ jīvaṃ taṃ sarīran’ti vā ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vāti. Ahaṃ kho panetaṃ, āvuso, evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi—  ‘taṃ jīvaṃ taṃ sarīran’ti vā ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vā”ti.
78
+
79
+ Idamavoca bhagavā. Attamano oṭṭhaddho licchavī bhagavato bhāsitaṃ abhinandīti.
80
+
81
+ Mahālisuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
82
+
83
+ ## Ekaṃsabhāvitasamādhi
84
+
85
+ “Santāneva kho, mahāli, sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṃhitāni rajanīyāni, no asantānī”ti. “Ko nu kho, bhante, hetu, ko paccayo, yena santāneva sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṃhitāni rajanīyāni, no asantānī”ti?
86
+
87
+ “Idha, mahāli, bhikkhuno puratthimāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So puratthimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evañhetaṃ, mahāli, hoti bhikkhuno puratthimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
88
+
89
+ Puna caparaṃ, mahāli, bhikkhuno dakkhiṇāya disāya…pe…  pacchimāya disāya…  uttarāya disāya…  uddhamadho tiriyaṃ ekaṃsabhāvito samādhi hoti dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uddhamadho tiriyaṃ dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evañhetaṃ, mahāli, hoti bhikkhuno uddhamadho tiriyaṃ ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
90
+
91
+ Idha, mahāli, bhikkhuno puratthimāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So puratthimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evañhetaṃ, mahāli, hoti bhikkhuno puratthimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
92
+
93
+ Puna caparaṃ, mahāli, bhikkhuno dakkhiṇāya disāya…pe…  pacchimāya disāya…  uttarāya disāya…  uddhamadho tiriyaṃ ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ekaṃsabhāvite samādhimhi dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uddhamadho tiriyaṃ dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evañhetaṃ, mahāli, hoti bhikkhuno uddhamadho tiriyaṃ ekaṃsabhāvite samādhimhi dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
94
+
95
+ Idha, mahāli, bhikkhuno puratthimāya disāya ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ dibbānañca saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So puratthimāya disāya ubhayaṃsabhāvite samādhimhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evañhetaṃ, mahāli, hoti bhikkhuno puratthimāya disāya ubhayaṃsabhāvite samādhimhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ dibbānañca saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
96
+
97
+ Puna caparaṃ, mahāli, bhikkhuno dakkhiṇāya disāya…pe…  pacchimāya disāya…  uttarāya disāya…  uddhamadho tiriyaṃ ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ubhayaṃsabhāvite samādhimhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ dibbānañca saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uddhamadho tiriyaṃ dibbāni ca rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evañhetaṃ, mahāli, hoti bhikkhuno uddhamadho tiriyaṃ ubhayaṃsabhāvite samādhimhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Ayaṃ kho, mahāli, hetu ayaṃ paccayo, yena santāneva sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṃhitāni rajanīyāni, no asantānī”ti.
98
+
99
+ “Etāsaṃ nūna, bhante, samādhibhāvanānaṃ sacchikiriyāhetu bhikkhū bhagavati brahmacariyaṃ carantī”ti. “Na kho, mahāli, etāsaṃ samādhibhāvanānaṃ sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti. Atthi kho, mahāli, aññeva dhammā uttaritarā ca paṇītatarā ca, yesaṃ sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ carantī”ti.
100
+
101
+ ## Catuariyaphala
102
+
103
+ “Katame pana te, bhante, dhammā uttaritarā ca paṇītatarā ca, yesaṃ sacchikiriyāhetu bhikkhū bhagavati brahmacariyaṃ carantī”ti? “Idha, mahāli, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. Ayampi kho, mahāli, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.
104
+
105
+ Puna caparaṃ, mahāli, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Ayampi kho, mahāli, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.
106
+
107
+ Puna caparaṃ, mahāli, bhikkhu pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti, tattha parinibbāyī, anāvattidhammo tasmā lokā. Ayampi kho, mahāli, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.
108
+
109
+ Puna caparaṃ, mahāli, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayampi kho, mahāli, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti. Ime kho te, mahāli, dhammā uttaritarā ca paṇītatarā ca, yesaṃ sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ carantī”ti.
110
+
111
+ ## Ariyaaṭṭhaṅgikamagga
112
+
113
+ “Atthi pana, bhante, maggo atthi paṭipadā etesaṃ dhammānaṃ sacchikiriyāyā”ti? “Atthi kho, mahāli, maggo atthi paṭipadā etesaṃ dhammānaṃ sacchikiriyāyā”ti.
114
+
115
+ “Katamo pana, bhante, maggo katamā paṭipadā etesaṃ dhammānaṃ sacchikiriyāyā”ti? “Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ—  sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, mahāli, maggo ayaṃ paṭipadā etesaṃ dhammānaṃ sacchikiriyāya.
116
+
117
+ ## Dvepabbajitavatthu
118
+
119
+ Ekamidāhaṃ, mahāli, samayaṃ kosambiyaṃ viharāmi ghositārāme. Atha kho dve pabbajitā—  muṇḍiyo ca paribbājako jāliyo ca dārupattikantevāsī yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā mayā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho te dve pabbajitā maṃ etadavocuṃ—  ‘kiṃ nu kho, āvuso gotama, taṃ jīvaṃ taṃ sarīraṃ, udāhu aññaṃ jīvaṃ aññaṃ sarīran’ti?
120
+
121
+ ‘Tena hāvuso, suṇātha sādhukaṃ manasi karotha bhāsissāmī’ti. ‘Evamāvuso’ti kho te dve pabbajitā mama paccassosuṃ. Ahaṃ etadavocaṃ—  ‘idhāvuso tathāgato loke uppajjati arahaṃ sammāsambuddho…pe…  Evaṃ kho, āvuso, bhikkhu sīlasampanno hoti.
122
+
123
+ …pe…  Paṭhamaṃ jhānaṃ upasampajja viharati. Yo kho, āvuso, bhikkhu evaṃ jānāti evaṃ passati, kallaṃ nu kho tassetaṃ vacanāya—  ‘taṃ jīvaṃ taṃ sarīran’ti vā ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vāti? Yo so, āvuso, bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya—  ‘taṃ jīvaṃ taṃ sarīran’ti vā, ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vāti. Ahaṃ kho panetaṃ, āvuso, evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi—  ‘taṃ jīvaṃ taṃ sarīran’ti vā ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vā…pe…  dutiyaṃ jhānaṃ…  tatiyaṃ jhānaṃ…  catutthaṃ jhānaṃ upasampajja viharati. Yo kho, āvuso, bhikkhu evaṃ jānāti evaṃ passati, kallaṃ nu kho tassetaṃ vacanāya—  ‘taṃ jīvaṃ taṃ sarīran’ti vā ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vāti? Yo so, āvuso, bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya—  ‘taṃ jīvaṃ taṃ sarīran’ti vā ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vāti. Ahaṃ kho panetaṃ, āvuso, evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi—  ‘taṃ jīvaṃ taṃ sarīran’ti vā ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vā…pe…  ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti…  yo kho, āvuso, bhikkhu evaṃ jānāti evaṃ passati, kallaṃ nu kho tassetaṃ vacanāya—  ‘taṃ jīvaṃ taṃ sarīran’ti vā ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vāti? …pe…  Yo so, āvuso, bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya—  ‘taṃ jīvaṃ taṃ sarīran’ti vā ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vāti. Ahaṃ kho panetaṃ, āvuso, evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi—  ‘taṃ jīvaṃ taṃ sarīran’ti vā ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vā.
124
+
125
+ …pe…  Nāparaṃ itthattāyāti pajānāti. Yo kho, āvuso, bhikkhu evaṃ jānāti evaṃ passati, kallaṃ nu kho tassetaṃ vacanāya—  ‘taṃ jīvaṃ taṃ sarīran’ti vā ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vāti? Yo so, āvuso, bhikkhu evaṃ jānāti evaṃ passati na kallaṃ tassetaṃ vacanāya—  ‘taṃ jīvaṃ taṃ sarīran’ti vā ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vāti. Ahaṃ kho panetaṃ, āvuso, evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi—  ‘taṃ jīvaṃ taṃ sarīran’ti vā ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vā”ti.
126
+
127
+ Idamavoca bhagavā. Attamano oṭṭhaddho licchavī bhagavato bhāsitaṃ abhinandīti.
128
+
129
+ Mahālisuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
@@ -0,0 +1,129 @@
1
+ ---
2
+ :index: '8'
3
+ :title: Mahāsīhanādasutta
4
+ ---
5
+ ## Acelakassapavatthu
6
+
7
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā uruññāyaṃ viharati kaṇṇakatthale migadāye. Atha kho acelo kassapo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho acelo kassapo bhagavantaṃ etadavoca—  “sutaṃ metaṃ, bho gotama—  ‘samaṇo gotamo sabbaṃ tapaṃ garahati, sabbaṃ tapassiṃ lūkhājīviṃ ekaṃsena upakkosati upavadatī’ti. Ye te, bho gotama, evamāhaṃsu—  ‘samaṇo gotamo sabbaṃ tapaṃ garahati, sabbaṃ tapassiṃ lūkhājīviṃ ekaṃsena upakkosati upavadatī’ti, kacci te bhoto gotamassa vuttavādino, na ca bhavantaṃ gotamaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati? Anabbhakkhātukāmā hi mayaṃ bhavantaṃ gotaman”ti.
8
+
9
+ “Ye te, kassapa, evamāhaṃsu—  ‘samaṇo gotamo sabbaṃ tapaṃ garahati, sabbaṃ tapassiṃ lūkhājīviṃ ekaṃsena upakkosati upavadatī’ti, na me te vuttavādino, abbhācikkhanti ca pana maṃ te asatā abhūtena. Idhāhaṃ, kassapa, ekaccaṃ tapassiṃ lūkhājīviṃ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ. Idha panāhaṃ, kassapa, ekaccaṃ tapassiṃ lūkhājīviṃ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannaṃ.
10
+
11
+ Idhāhaṃ, kassapa, ekaccaṃ tapassiṃ appadukkhavihāriṃ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ. Idha panāhaṃ, kassapa, ekaccaṃ tapassiṃ appadukkhavihāriṃ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannaṃ. Yohaṃ, kassapa, imesaṃ tapassīnaṃ evaṃ āgatiñca gatiñca cutiñca upapattiñca yathābhūtaṃ pajānāmi, sohaṃ kiṃ sabbaṃ tapaṃ garahissāmi, sabbaṃ vā tapassiṃ lūkhājīviṃ ekaṃsena upakkosissāmi upavadissāmi?
12
+
13
+ Santi, kassapa, eke samaṇabrāhmaṇā paṇḍitā nipuṇā kataparappavādā vālavedhirūpā. Te bhindantā maññe caranti paññāgatena diṭṭhigatāni. Tehipi me saddhiṃ ekaccesu ṭhānesu sameti, ekaccesu ṭhānesu na sameti. Yaṃ te ekaccaṃ vadanti ‘sādhū’ti, mayampi taṃ ekaccaṃ vadema ‘sādhū’ti. Yaṃ te ekaccaṃ vadanti ‘na sādhū’ti, mayampi taṃ ekaccaṃ vadema ‘na sādhū’ti. Yaṃ te ekaccaṃ vadanti ‘sādhū’ti, mayaṃ taṃ ekaccaṃ vadema ‘na sādhū’ti. Yaṃ te ekaccaṃ vadanti ‘na sādhū’ti, mayaṃ taṃ ekaccaṃ vadema ‘sādhū’ti.
14
+
15
+ Yaṃ mayaṃ ekaccaṃ vadema ‘sādhū’ti, parepi taṃ ekaccaṃ vadanti ‘sādhū’ti. Yaṃ mayaṃ ekaccaṃ vadema ‘na sādhū’ti, parepi taṃ ekaccaṃ vadanti ‘na sādhū’ti. Yaṃ mayaṃ ekaccaṃ vadema ‘na sādhū’ti, pare taṃ ekaccaṃ vadanti ‘sādhū’ti. Yaṃ mayaṃ ekaccaṃ vadema ‘sādhū’ti, pare taṃ ekaccaṃ vadanti ‘na sādhū’ti.
16
+
17
+ ## Samanuyuñjāpanakathā
18
+
19
+ Tyāhaṃ upasaṅkamitvā evaṃ vadāmi—  ‘yesu no, āvuso, ṭhānesu na sameti, tiṭṭhantu tāni ṭhānāni. Yesu ṭhānesu sameti, tattha viññū samanuyuñjantaṃ samanugāhantaṃ samanubhāsantaṃ satthārā vā satthāraṃ saṃghena vā saṃghaṃ—  “ye imesaṃ bhavataṃ dhammā akusalā akusalasaṅkhātā, sāvajjā sāvajjasaṅkhātā, asevitabbā asevitabbasaṅkhātā, na alamariyā na alamariyasaṅkhātā, kaṇhā kaṇhasaṅkhātā. Ko ime dhamme anavasesaṃ pahāya vattati, samaṇo vā gotamo, pare vā pana bhonto gaṇācariyā”ti?
20
+
21
+ Ṭhānaṃ kho panetaṃ, kassapa, vijjati, yaṃ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṃ vadeyyuṃ—  ‘ye imesaṃ bhavataṃ dhammā akusalā akusalasaṅkhātā, sāvajjā sāvajjasaṅkhātā, asevitabbā asevitabbasaṅkhātā, na alamariyā na alamariyasaṅkhātā, kaṇhā kaṇhasaṅkhātā. Samaṇo gotamo ime dhamme anavasesaṃ pahāya vattati, yaṃ vā pana bhonto pare gaṇācariyā’ti. Itiha, kassapa, viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṃseyyuṃ.
22
+
23
+ Aparampi no, kassapa, viññū samanuyuñjantaṃ samanugāhantaṃ samanubhāsantaṃ satthārā vā satthāraṃ saṃghena vā saṃghaṃ—  ‘ye imesaṃ bhavataṃ dhammā kusalā kusalasaṅkhātā, anavajjā anavajjasaṅkhātā, sevitabbā sevitabbasaṅkhātā, alamariyā alamariyasaṅkhātā, sukkā sukkasaṅkhātā. Ko ime dhamme anavasesaṃ samādāya vattati, samaṇo vā gotamo, pare vā pana bhonto gaṇācariyā’ti?
24
+
25
+ Ṭhānaṃ kho panetaṃ, kassapa, vijjati, yaṃ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṃ vadeyyuṃ—  ‘ye imesaṃ bhavataṃ dhammā kusalā kusalasaṅkhātā, anavajjā anavajjasaṅkhātā, sevitabbā sevitabbasaṅkhātā, alamariyā alamariyasaṅkhātā, sukkā sukkasaṅkhātā. Samaṇo gotamo ime dhamme anavasesaṃ samādāya vattati, yaṃ vā pana bhonto pare gaṇācariyā’ti. Itiha, kassapa, viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṃseyyuṃ.
26
+
27
+ Aparampi no, kassapa, viññū samanuyuñjantaṃ samanugāhantaṃ samanubhāsantaṃ satthārā vā satthāraṃ saṃghena vā saṃghaṃ—  ‘ye imesaṃ bhavataṃ dhammā akusalā akusalasaṅkhātā, sāvajjā sāvajjasaṅkhātā, asevitabbā asevitabbasaṅkhātā, na alamariyā na alamariyasaṅkhātā, kaṇhā kaṇhasaṅkhātā. Ko ime dhamme anavasesaṃ pahāya vattati, gotamasāvakasaṃgho vā, pare vā pana bhonto gaṇācariyasāvakasaṃghā’ti?
28
+
29
+ Ṭhānaṃ kho panetaṃ, kassapa, vijjati, yaṃ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṃ vadeyyuṃ—  ‘ye imesaṃ bhavataṃ dhammā akusalā akusalasaṅkhātā, sāvajjā sāvajjasaṅkhātā, asevitabbā asevitabbasaṅkhātā, na alamariyā na alamariyasaṅkhātā, kaṇhā kaṇhasaṅkhātā. Gotamasāvakasaṃgho ime dhamme anavasesaṃ pahāya vattati, yaṃ vā pana bhonto pare gaṇācariyasāvakasaṃghā’ti. Itiha, kassapa, viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṃseyyuṃ.
30
+
31
+ Aparampi no, kassapa, viññū samanuyuñjantaṃ samanugāhantaṃ samanubhāsantaṃ satthārā vā satthāraṃ saṃghena vā saṃghaṃ. ‘Ye imesaṃ bhavataṃ dhammā kusalā kusalasaṅkhātā, anavajjā anavajjasaṅkhātā, sevitabbā sevitabbasaṅkhātā, alamariyā alamariyasaṅkhātā, sukkā sukkasaṅkhātā. Ko ime dhamme anavasesaṃ samādāya vattati, gotamasāvakasaṃgho vā, pare vā pana bhonto gaṇācariyasāvakasaṃghā’ti?
32
+
33
+ Ṭhānaṃ kho panetaṃ, kassapa, vijjati, yaṃ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṃ vadeyyuṃ—  ‘ye imesaṃ bhavataṃ dhammā kusalā kusalasaṅkhātā, anavajjā anavajjasaṅkhātā, sevitabbā sevitabbasaṅkhātā, alamariyā alamariyasaṅkhātā, sukkā sukkasaṅkhātā. Gotamasāvakasaṃgho ime dhamme anavasesaṃ samādāya vattati, yaṃ vā pana bhonto pare gaṇācariyasāvakasaṃghā’ti. Itiha, kassapa, viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṃseyyuṃ.
34
+
35
+ ## Ariyaaṭṭhaṅgikamagga
36
+
37
+ Atthi, kassapa, maggo atthi paṭipadā, yathāpaṭipanno sāmaññeva ñassati sāmaṃ dakkhati—  ‘samaṇova gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādī’ti. Katamo ca, kassapa, maggo, katamā ca paṭipadā, yathāpaṭipanno sāmaññeva ñassati sāmaṃ dakkhati—  ‘samaṇova gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādī’ti? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ—  sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, kassapa, maggo, ayaṃ paṭipadā, yathāpaṭipanno sāmaññeva ñassati sāmaṃ dakkhati ‘samaṇova gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādī’”ti.
38
+
39
+ ## Tapopakkamakathā
40
+
41
+ Evaṃ vutte, acelo kassapo bhagavantaṃ etadavoca—  “imepi kho, āvuso gotama, tapopakkamā etesaṃ samaṇabrāhmaṇānaṃ sāmaññasaṅkhātā ca brahmaññasaṅkhātā ca. Acelako hoti, muttācāro, hatthāpalekhano, naehibhaddantiko, natiṭṭhabhaddantiko, nābhihaṭaṃ, na uddissakataṃ, na nimantanaṃ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṃ, na daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṅkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ, na maṃsaṃ, na suraṃ, na merayaṃ, na thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko…  sattāgāriko vā hoti sattālopiko; ekissāpi dattiyā yāpeti, dvīhipi dattīhi yāpeti…  sattahipi dattīhi yāpeti; ekāhikampi āhāraṃ āhāreti, dvīhikampi āhāraṃ āhāreti…  sattāhikampi āhāraṃ āhāreti. Iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati.
42
+
43
+ Imepi kho, āvuso gotama, tapopakkamā etesaṃ samaṇabrāhmaṇānaṃ sāmaññasaṅkhātā ca brahmaññasaṅkhātā ca. Sākabhakkho vā hoti, sāmākabhakkho vā hoti, nīvārabhakkho vā hoti, daddulabhakkho vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho vā hoti, tiṇabhakkho vā hoti, gomayabhakkho vā hoti, vanamūlaphalāhāro yāpeti pavattaphalabhojī.
44
+
45
+ Imepi kho, āvuso gotama, tapopakkamā etesaṃ samaṇabrāhmaṇānaṃ sāmaññasaṅkhātā ca brahmaññasaṅkhātā ca. Sāṇānipi dhāreti, masāṇānipi dhāreti, chavadussānipi dhāreti, paṃsukūlānipi dhāreti, tirīṭānipi dhāreti, ajinampi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti, vākacīrampi dhāreti, phalakacīrampi dhāreti, kesakambalampi dhāreti, vāḷakambalampi dhāreti, ulūkapakkhikampi dhāreti, kesamassulocakopi hoti kesamassulocanānuyogamanuyutto, ubbhaṭṭhakopi hoti āsanapaṭikkhitto, ukkuṭikopi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṃ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekapassayikopi hoti rajojalladharo, abbhokāsikopi hoti yathāsanthatiko, vekaṭikopi hoti vikaṭabhojanānuyogamanuyutto, apānakopi hoti apānakattamanuyutto, sāyatatiyakampi udakorohanānuyogamanuyutto viharatī”ti.
46
+
47
+ ## Tapopakkamaniratthakathā
48
+
49
+ “Acelako cepi, kassapa, hoti, muttācāro, hatthāpalekhano…pe…  iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati. Tassa cāyaṃ sīlasampadā cittasampadā paññāsampadā abhāvitā hoti asacchikatā. Atha kho so ārakāva sāmaññā ārakāva brahmaññā. Yato kho, kassapa, bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati, kassapa, bhikkhu samaṇo itipi brāhmaṇo itipi.
50
+
51
+ Sākabhakkho cepi, kassapa, hoti, sāmākabhakkho…pe…  vanamūlaphalāhāro yāpeti pavattaphalabhojī. Tassa cāyaṃ sīlasampadā cittasampadā paññāsampadā abhāvitā hoti asacchikatā. Atha kho so ārakāva sāmaññā ārakāva brahmaññā. Yato kho, kassapa, bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati, kassapa, bhikkhu samaṇo itipi brāhmaṇo itipi.
52
+
53
+ Sāṇāni cepi, kassapa, dhāreti, masāṇānipi dhāreti…pe…  sāyatatiyakampi udakorohanānuyogamanuyutto viharati. Tassa cāyaṃ sīlasampadā cittasampadā paññāsampadā abhāvitā hoti asacchikatā. Atha kho so ārakāva sāmaññā ārakāva brahmaññā. Yato kho, kassapa, bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati, kassapa, bhikkhu samaṇo itipi brāhmaṇo itipī”ti.
54
+
55
+ Evaṃ vutte, acelo kassapo bhagavantaṃ etadavoca—  “dukkaraṃ, bho gotama, sāmaññaṃ dukkaraṃ brahmaññan”ti. “Pakati kho esā, kassapa, lokasmiṃ ‘dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññan’ti. Acelako cepi, kassapa, hoti, muttācāro, hatthāpalekhano…pe…  iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati. Imāya ca, kassapa, mattāya iminā tapopakkamena sāmaññaṃ vā abhavissa brahmaññaṃ vā dukkaraṃ sudukkaraṃ, netaṃ abhavissa kallaṃ vacanāya—  ‘dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññan’ti.
56
+
57
+ Sakkā ca panetaṃ abhavissa kātuṃ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi—  ‘handāhaṃ acelako homi, muttācāro, hatthāpalekhano…pe…  iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharāmī’ti.
58
+
59
+ Yasmā ca kho, kassapa, aññatreva imāya mattāya aññatra iminā tapopakkamena sāmaññaṃ vā hoti brahmaññaṃ vā dukkaraṃ sudukkaraṃ, tasmā etaṃ kallaṃ vacanāya—  ‘dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññan’ti. Yato kho, kassapa, bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati, kassapa, bhikkhu samaṇo itipi brāhmaṇo itipi.
60
+
61
+ Sākabhakkho cepi, kassapa, hoti, sāmākabhakkho…pe…  vanamūlaphalāhāro yāpeti pavattaphalabhojī. Imāya ca, kassapa, mattāya iminā tapopakkamena sāmaññaṃ vā abhavissa brahmaññaṃ vā dukkaraṃ sudukkaraṃ, netaṃ abhavissa kallaṃ vacanāya—  ‘dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññan’ti.
62
+
63
+ Sakkā ca panetaṃ abhavissa kātuṃ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi—  ‘handāhaṃ sākabhakkho vā homi, sāmākabhakkho vā…pe…  vanamūlaphalāhāro yāpemi pavattaphalabhojī’ti.
64
+
65
+ Yasmā ca kho, kassapa, aññatreva imāya mattāya aññatra iminā tapopakkamena sāmaññaṃ vā hoti brahmaññaṃ vā dukkaraṃ sudukkaraṃ, tasmā etaṃ kallaṃ vacanāya—  ‘dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññan’ti. Yato kho, kassapa, bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati, kassapa, bhikkhu samaṇo itipi brāhmaṇo itipi.
66
+
67
+ Sāṇāni cepi, kassapa, dhāreti, masāṇānipi dhāreti…pe…  sāyatatiyakampi udakorohanānuyogamanuyutto viharati. Imāya ca, kassapa, mattāya iminā tapopakkamena sāmaññaṃ vā abhavissa brahmaññaṃ vā dukkaraṃ sudukkaraṃ, netaṃ abhavissa kallaṃ vacanāya—  ‘dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññan’ti.
68
+
69
+ Sakkā ca panetaṃ abhavissa kātuṃ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi—  ‘handāhaṃ sāṇānipi dhāremi, masāṇānipi dhāremi…pe…  sāyatatiyakampi udakorohanānuyogamanuyutto viharāmī’ti.
70
+
71
+ Yasmā ca kho, kassapa, aññatreva imāya mattāya aññatra iminā tapopakkamena sāmaññaṃ vā hoti brahmaññaṃ vā dukkaraṃ sudukkaraṃ, tasmā etaṃ kallaṃ vacanāya—  ‘dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññan’ti. Yato kho, kassapa, bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati, kassapa, bhikkhu samaṇo itipi brāhmaṇo itipī”ti.
72
+
73
+ Evaṃ vutte, acelo kassapo bhagavantaṃ etadavoca—  “dujjāno, bho gotama, samaṇo, dujjāno brāhmaṇo”ti. “Pakati kho esā, kassapa, lokasmiṃ ‘dujjāno samaṇo dujjāno brāhmaṇo’ti. Acelako cepi, kassapa, hoti, muttācāro, hatthāpalekhano…pe…  iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati. Imāya ca, kassapa, mattāya iminā tapopakkamena samaṇo vā abhavissa brāhmaṇo vā dujjāno sudujjāno, netaṃ abhavissa kallaṃ vacanāya—  ‘dujjāno samaṇo dujjāno brāhmaṇo’ti.
74
+
75
+ Sakkā ca paneso abhavissa ñātuṃ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi—  ‘ayaṃ acelako hoti, muttācāro, hatthāpalekhano…pe…  iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharatī’ti.
76
+
77
+ Yasmā ca kho, kassapa, aññatreva imāya mattāya aññatra iminā tapopakkamena samaṇo vā hoti brāhmaṇo vā dujjāno sudujjāno, tasmā etaṃ kallaṃ vacanāya—  ‘dujjāno samaṇo dujjāno brāhmaṇo’ti. Yato kho, kassapa, bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati, kassapa, bhikkhu samaṇo itipi brāhmaṇo itipi.
78
+
79
+ Sākabhakkho cepi, kassapa, hoti sāmākabhakkho…pe…  vanamūlaphalāhāro yāpeti pavattaphalabhojī. Imāya ca, kassapa, mattāya iminā tapopakkamena samaṇo vā abhavissa brāhmaṇo vā dujjāno sudujjāno, netaṃ abhavissa kallaṃ vacanāya—  ‘dujjāno samaṇo dujjāno brāhmaṇo’ti.
80
+
81
+ Sakkā ca paneso abhavissa ñātuṃ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi—  ‘ayaṃ sākabhakkho vā hoti sāmākabhakkho…pe…  vanamūlaphalāhāro yāpeti pavattaphalabhojī’ti.
82
+
83
+ Yasmā ca kho, kassapa, aññatreva imāya mattāya aññatra iminā tapopakkamena samaṇo vā hoti brāhmaṇo vā dujjāno sudujjāno, tasmā etaṃ kallaṃ vacanāya—  ‘dujjāno samaṇo dujjāno brāhmaṇo’ti. Yato kho, kassapa, bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati, kassapa, bhikkhu samaṇo itipi brāhmaṇo itipi.
84
+
85
+ Sāṇāni cepi, kassapa, dhāreti, masāṇānipi dhāreti…pe…  sāyatatiyakampi udakorohanānuyogamanuyutto viharati. Imāya ca, kassapa, mattāya iminā tapopakkamena samaṇo vā abhavissa brāhmaṇo vā dujjāno sudujjāno, netaṃ abhavissa kallaṃ vacanāya—  ‘dujjāno samaṇo dujjāno brāhmaṇo’ti.
86
+
87
+ Sakkā ca paneso abhavissa ñātuṃ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi—  ‘ayaṃ sāṇānipi dhāreti, masāṇānipi dhāreti…pe…  sāyatatiyakampi udakorohanānuyogamanuyutto viharatī’ti.
88
+
89
+ Yasmā ca kho, kassapa, aññatreva imāya mattāya aññatra iminā tapopakkamena samaṇo vā hoti brāhmaṇo vā dujjāno sudujjāno, tasmā etaṃ kallaṃ vacanāya—  ‘dujjāno samaṇo dujjāno brāhmaṇo’ti. Yato kho, kassapa, bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati, kassapa, bhikkhu samaṇo itipi brāhmaṇo itipī”ti.
90
+
91
+ ## Sīlasamādhipaññāsampadā
92
+
93
+ Evaṃ vutte, acelo kassapo bhagavantaṃ etadavoca—  “katamā pana sā, bho gotama, sīlasampadā, katamā cittasampadā, katamā paññāsampadā”ti? “Idha, kassapa, tathāgato loke uppajjati arahaṃ, sammāsambuddho…pe…  bhayadassāvī samādāya sikkhati sikkhāpadesu, kāyakammavacīkammena samannāgato kusalena parisuddhājīvo sīlasampanno indriyesu guttadvāro satisampajaññena samannāgato santuṭṭho.
94
+
95
+ Kathañca, kassapa, bhikkhu sīlasampanno hoti? Idha, kassapa, bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharati. Idampissa hoti sīlasampadāya…pe… 
96
+
97
+ Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṃ kappenti. Seyyathidaṃ—  santikammaṃ paṇidhikammaṃ…pe…  osadhīnaṃ patimokkho iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampissa hoti sīlasampadāya.
98
+
99
+ Sa kho so, kassapa, bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati, yadidaṃ sīlasaṃvarato. Seyyathāpi, kassapa, rājā khattiyo muddhāvasitto nihatapaccāmitto na kutoci bhayaṃ samanupassati, yadidaṃ paccatthikato; evameva kho, kassapa, bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati, yadidaṃ sīlasaṃvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho, kassapa, bhikkhu sīlasampanno hoti. Ayaṃ kho, kassapa, sīlasampadā…pe…  paṭhamaṃ jhānaṃ upasampajja viharati. Idampissa hoti cittasampadāya…pe…  dutiyaṃ jhānaṃ…  tatiyaṃ jhānaṃ…  catutthaṃ jhānaṃ upasampajja viharati. Idampissa hoti cittasampadāya. Ayaṃ kho, kassapa, cittasampadā.
100
+
101
+ So evaṃ samāhite citte…pe…  ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti…  idampissa hoti paññāsampadāya…pe…  nāparaṃ itthattāyāti pajānāti. Idampissa hoti paññāsampadāya. Ayaṃ kho, kassapa, paññāsampadā.
102
+
103
+ Imāya ca, kassapa, sīlasampadāya cittasampadāya paññāsampadāya aññā sīlasampadā cittasampadā paññāsampadā uttaritarā vā paṇītatarā vā natthi.
104
+
105
+ ## Sīhanādakathā
106
+
107
+ Santi, kassapa, eke samaṇabrāhmaṇā sīlavādā. Te anekapariyāyena sīlassa vaṇṇaṃ bhāsanti. Yāvatā, kassapa, ariyaṃ paramaṃ sīlaṃ, nāhaṃ tattha attano samasamaṃ samanupassāmi, kuto bhiyyo. Atha kho ahameva tattha bhiyyo, yadidaṃ adhisīlaṃ.
108
+
109
+ Santi, kassapa, eke samaṇabrāhmaṇā tapojigucchāvādā. Te anekapariyāyena tapojigucchāya vaṇṇaṃ bhāsanti. Yāvatā, kassapa, ariyā paramā tapojigucchā, nāhaṃ tattha attano samasamaṃ samanupassāmi, kuto bhiyyo. Atha kho ahameva tattha bhiyyo, yadidaṃ adhijegucchaṃ.
110
+
111
+ Santi, kassapa, eke samaṇabrāhmaṇā paññāvādā. Te anekapariyāyena paññāya vaṇṇaṃ bhāsanti. Yāvatā, kassapa, ariyā paramā paññā, nāhaṃ tattha attano samasamaṃ samanupassāmi, kuto bhiyyo. Atha kho ahameva tattha bhiyyo, yadidaṃ adhipaññaṃ.
112
+
113
+ Santi, kassapa, eke samaṇabrāhmaṇā vimuttivādā. Te anekapariyāyena vimuttiyā vaṇṇaṃ bhāsanti. Yāvatā, kassapa, ariyā paramā vimutti, nāhaṃ tattha attano samasamaṃ samanupassāmi, kuto bhiyyo. Atha kho ahameva tattha bhiyyo, yadidaṃ adhivimutti.
114
+
115
+ Ṭhānaṃ kho panetaṃ, kassapa, vijjati, yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ—  ‘sīhanādaṃ kho samaṇo gotamo nadati, tañca kho suññāgāre nadati, no parisāsū’ti. Te—  ‘mā hevan’tissu vacanīyā. ‘Sīhanādañca samaṇo gotamo nadati, parisāsu ca nadatī’ti evamassu, kassapa, vacanīyā.
116
+
117
+ Ṭhānaṃ kho panetaṃ, kassapa, vijjati, yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ—  ‘sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, no ca kho visārado nadatī’ti. Te—  ‘mā hevan’tissu vacanīyā. ‘Sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadatī’ti evamassu, kassapa, vacanīyā.
118
+
119
+ Ṭhānaṃ kho panetaṃ, kassapa, vijjati, yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ—  ‘sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, no ca kho naṃ pañhaṃ pucchanti…pe…  pañhañca naṃ pucchanti; no ca kho nesaṃ pañhaṃ puṭṭho byākaroti…pe…  pañhañca nesaṃ puṭṭho byākaroti; no ca kho pañhassa veyyākaraṇena cittaṃ ārādheti…pe…  pañhassa ca veyyākaraṇena cittaṃ ārādheti; no ca kho sotabbaṃ maññanti…pe…  sotabbañcassa maññanti; no ca kho sutvā pasīdanti…pe…  sutvā cassa pasīdanti; no ca kho pasannākāraṃ karonti…pe…  pasannākārañca karonti; no ca kho tathattāya paṭipajjanti…pe…  tathattāya ca paṭipajjanti; no ca kho paṭipannā ārādhentī’ti. Te—  ‘mā hevan’tissu vacanīyā. ‘Sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhañca naṃ pucchanti, pañhañca nesaṃ puṭṭho byākaroti, pañhassa ca veyyākaraṇena cittaṃ ārādheti, sotabbañcassa maññanti, sutvā cassa pasīdanti, pasannākārañca karonti, tathattāya ca paṭipajjanti, paṭipannā ca ārādhentī’ti evamassu, kassapa, vacanīyā.
120
+
121
+ ## Titthiyaparivāsakathā
122
+
123
+ Ekamidāhaṃ, kassapa, samayaṃ rājagahe viharāmi gijjhakūṭe pabbate. Tatra maṃ aññataro tapabrahmacārī nigrodho nāma adhijegucche pañhaṃ apucchi. Tassāhaṃ adhijegucche pañhaṃ puṭṭho byākāsiṃ. Byākate ca pana me attamano ahosi paraṃ viya mattāyā”ti. “Ko hi, bhante, bhagavato dhammaṃ sutvā na attamano assa paraṃ viya mattāya? Ahampi hi, bhante, bhagavato dhammaṃ sutvā attamano paraṃ viya mattāya. Abhikkantaṃ, bhante, abhikkantaṃ, bhante. Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya—  ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṃghañca. Labheyyāhaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyaṃ upasampadan”ti.
124
+
125
+ “Yo kho, kassapa, aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadaṃ, so cattāro māse parivasati, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya. Api ca mettha puggalavemattatā viditā”ti. “Sace, bhante, aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhanti pabbajjaṃ, ākaṅkhanti upasampadaṃ, cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya. Ahaṃ cattāri vassāni parivasissāmi, catunnaṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu, upasampādentu bhikkhubhāvāyā”ti.
126
+
127
+ Alattha kho acelo kassapo bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno kho panāyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva—  yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ—  brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. “Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā”ti abbhaññāsi. Aññataro kho panāyasmā kassapo arahataṃ ahosīti.
128
+
129
+ Mahāsīhanādasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
@@ -0,0 +1,371 @@
1
+ ---
2
+ :index: '9'
3
+ :title: Poṭṭhapādasutta
4
+ ---
5
+ ## Poṭṭhapādaparibbājakavatthu
6
+
7
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena poṭṭhapādo paribbājako samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasati mahatiyā paribbājakaparisāya saddhiṃ tiṃsamattehi paribbājakasatehi. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi.
8
+
9
+ Poṭṭhapādasutta
10
+ Poṭṭhapādaparibbājakavatthu
11
+
12
+ Atha kho bhagavato etadahosi—  “atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ. Yannūnāhaṃ yena samayappavādako tindukācīro ekasālako mallikāya ārāmo, yena poṭṭhapādo paribbājako tenupasaṅkameyyan”ti. Atha kho bhagavā yena samayappavādako tindukācīro ekasālako mallikāya ārāmo tenupasaṅkami.
13
+
14
+ Poṭṭhapādasutta
15
+ Poṭṭhapādaparibbājakavatthu
16
+
17
+ Tena kho pana samayena poṭṭhapādo paribbājako mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddamahāsaddāya anekavihitaṃ tiracchānakathaṃ kathentiyā. Seyyathidaṃ—  rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā.
18
+
19
+ Poṭṭhapādasutta
20
+ Poṭṭhapādaparibbājakavatthu
21
+
22
+ Addasā kho poṭṭhapādo paribbājako bhagavantaṃ dūratova āgacchantaṃ; disvāna sakaṃ parisaṃ saṇṭhapesi—  “appasaddā bhonto hontu, mā bhonto saddamakattha. Ayaṃ samaṇo gotamo āgacchati. Appasaddakāmo kho so āyasmā appasaddassa vaṇṇavādī. Appeva nāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyā”ti. Evaṃ vutte, te paribbājakā tuṇhī ahesuṃ.
23
+
24
+ Poṭṭhapādasutta
25
+ Poṭṭhapādaparibbājakavatthu
26
+
27
+ Atha kho bhagavā yena poṭṭhapādo paribbājako tenupasaṅkami. Atha kho poṭṭhapādo paribbājako bhagavantaṃ etadavoca—  “etu kho, bhante, bhagavā. Svāgataṃ, bhante, bhagavato. Cirassaṃ kho, bhante, bhagavā imaṃ pariyāyamakāsi, yadidaṃ idhāgamanāya. Nisīdatu, bhante, bhagavā, idaṃ āsanaṃ paññattan”ti.
28
+
29
+ Poṭṭhapādasutta
30
+ Poṭṭhapādaparibbājakavatthu
31
+
32
+ Nisīdi bhagavā paññatte āsane. Poṭṭhapādopi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho poṭṭhapādaṃ paribbājakaṃ bhagavā etadavoca—  “kāya nuttha, poṭṭhapāda, etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā”ti?
33
+
34
+ ### Abhisaññānirodhakathā
35
+
36
+ Evaṃ vutte, poṭṭhapādo paribbājako bhagavantaṃ etadavoca—  “tiṭṭhatesā, bhante, kathā, yāya mayaṃ etarahi kathāya sannisinnā. Nesā, bhante, kathā bhagavato dullabhā bhavissati pacchāpi savanāya. Purimāni, bhante, divasāni purimatarāni, nānātitthiyānaṃ samaṇabrāhmaṇānaṃ kotūhalasālāya sannisinnānaṃ sannipatitānaṃ abhisaññānirodhe kathā udapādi—  ‘kathaṃ nu kho, bho, abhisaññānirodho hotī’ti? Tatrekacce evamāhaṃsu—  ‘ahetū appaccayā purisassa saññā uppajjantipi nirujjhantipi. Yasmiṃ samaye uppajjanti, saññī tasmiṃ samaye hoti. Yasmiṃ samaye nirujjhanti, asaññī tasmiṃ samaye hotī’ti. Ittheke abhisaññānirodhaṃ paññapenti. (1)
37
+
38
+ Tamañño evamāha—  ‘na kho pana metaṃ, bho, evaṃ bhavissati. Saññā hi, bho, purisassa attā. Sā ca kho upetipi apetipi. Yasmiṃ samaye upeti, saññī tasmiṃ samaye hoti. Yasmiṃ samaye apeti, asaññī tasmiṃ samaye hotī’ti. Ittheke abhisaññānirodhaṃ paññapenti. (2)
39
+
40
+ Tamañño evamāha—  ‘na kho pana metaṃ, bho, evaṃ bhavissati. Santi hi, bho, samaṇabrāhmaṇā mahiddhikā mahānubhāvā. Te imassa purisassa saññaṃ upakaḍḍhantipi apakaḍḍhantipi. Yasmiṃ samaye upakaḍḍhanti, saññī tasmiṃ samaye hoti. Yasmiṃ samaye apakaḍḍhanti, asaññī tasmiṃ samaye hotī’ti. Ittheke abhisaññānirodhaṃ paññapenti. (3)
41
+
42
+ Tamañño evamāha—  ‘na kho pana metaṃ, bho, evaṃ bhavissati. Santi hi, bho, devatā mahiddhikā mahānubhāvā. Tā imassa purisassa saññaṃ upakaḍḍhantipi apakaḍḍhantipi. Yasmiṃ samaye upakaḍḍhanti, saññī tasmiṃ samaye hoti. Yasmiṃ samaye apakaḍḍhanti, asaññī tasmiṃ samaye hotī’ti. Ittheke abhisaññānirodhaṃ paññapenti. (4)
43
+
44
+ Tassa mayhaṃ, bhante, bhagavantaṃyeva ārabbha sati udapādi—  ‘aho nūna bhagavā, aho nūna sugato, yo imesaṃ dhammānaṃ sukusalo’ti. Bhagavā, bhante, kusalo, bhagavā pakataññū abhisaññānirodhassa. Kathaṃ nu kho, bhante, abhisaññānirodho hotī”ti?
45
+
46
+ ### Sahetukasaññuppādanirodhakathā
47
+
48
+ “Tatra, poṭṭhapāda, ye te samaṇabrāhmaṇā evamāhaṃsu—  ‘ahetū appaccayā purisassa saññā uppajjantipi nirujjhantipī’ti, āditova tesaṃ aparaddhaṃ. Taṃ kissa hetu? Sahetū hi, poṭṭhapāda, sappaccayā purisassa saññā uppajjantipi nirujjhantipi. Sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati.
49
+
50
+ Kā ca sikkhā”ti? bhagavā avoca. “Idha, poṭṭhapāda, tathāgato loke uppajjati arahaṃ, sammāsambuddho…pe…  Evaṃ kho, poṭṭhapāda, bhikkhu sīlasampanno hoti…pe…  tassime pañcanīvaraṇe pahīne attani samanupassato pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. So vivicceva kāmehi, vivicca akusalehi dhammehi, savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Tassa yā purimā kāmasaññā, sā nirujjhati. Vivekajapītisukhasukhumasaccasaññā tasmiṃ samaye hoti, vivekajapītisukhasukhumasaccasaññīyeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Ayaṃ sikkhā”ti bhagavā avoca.
51
+
52
+ “Puna caparaṃ, poṭṭhapāda, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Tassa yā purimā vivekajapītisukhasukhumasaccasaññā, sā nirujjhati. Samādhijapītisukhasukhumasaccasaññā tasmiṃ samaye hoti, samādhijapītisukhasukhumasaccasaññīyeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Ayampi sikkhā”ti bhagavā avoca.
53
+
54
+ “Puna caparaṃ, poṭṭhapāda, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti—  ‘upekkhako satimā sukhavihārī’ti, tatiyaṃ jhānaṃ upasampajja viharati. Tassa yā purimā samādhijapītisukhasukhumasaccasaññā, sā nirujjhati. Upekkhāsukhasukhumasaccasaññā tasmiṃ samaye hoti, upekkhāsukhasukhumasaccasaññīyeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Ayampi sikkhā”ti bhagavā avoca.
55
+
56
+ “Puna caparaṃ, poṭṭhapāda, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Tassa yā purimā upekkhāsukhasukhumasaccasaññā, sā nirujjhati. Adukkhamasukhasukhumasaccasaññā tasmiṃ samaye hoti, adukkhamasukhasukhumasaccasaññīyeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Ayampi sikkhā”ti bhagavā avoca.
57
+
58
+ “Puna caparaṃ, poṭṭhapāda, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Tassa yā purimā rūpasaññā, sā nirujjhati. Ākāsānañcāyatanasukhumasaccasaññā tasmiṃ samaye hoti, ākāsānañcāyatanasukhumasaccasaññīyeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Ayampi sikkhā”ti bhagavā avoca.
59
+
60
+ “Puna caparaṃ, poṭṭhapāda, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ti viññāṇañcāyatanaṃ upasampajja viharati. Tassa yā purimā ākāsānañcāyatanasukhumasaccasaññā, sā nirujjhati. Viññāṇañcāyatanasukhumasaccasaññā tasmiṃ samaye hoti, viññāṇañcāyatanasukhumasaccasaññīyeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Ayampi sikkhā”ti bhagavā avoca.
61
+
62
+ “Puna caparaṃ, poṭṭhapāda, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. Tassa yā purimā viññāṇañcāyatanasukhumasaccasaññā, sā nirujjhati. Ākiñcaññāyatanasukhumasaccasaññā tasmiṃ samaye hoti, ākiñcaññāyatanasukhumasaccasaññīyeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Ayampi sikkhā”ti bhagavā avoca.
63
+
64
+ “Yato kho, poṭṭhapāda, bhikkhu idha sakasaññī hoti, so tato amutra tato amutra anupubbena saññaggaṃ phusati. Tassa saññagge ṭhitassa evaṃ hoti—  ‘cetayamānassa me pāpiyo, acetayamānassa me seyyo. Ahañceva kho pana ceteyyaṃ, abhisaṅkhareyyaṃ, imā ca me saññā nirujjheyyuṃ, aññā ca oḷārikā saññā uppajjeyyuṃ; yannūnāhaṃ na ceva ceteyyaṃ na ca abhisaṅkhareyyan’ti. So na ceva ceteti, na ca abhisaṅkharoti. Tassa acetayato anabhisaṅkharoto tā ceva saññā nirujjhanti, aññā ca oḷārikā saññā na uppajjanti. So nirodhaṃ phusati. Evaṃ kho, poṭṭhapāda, anupubbābhisaññānirodhasampajānasamāpatti hoti.
65
+
66
+ Taṃ kiṃ maññasi, poṭṭhapāda, api nu te ito pubbe evarūpā anupubbābhisaññānirodhasampajānasamāpatti sutapubbā”ti? “No hetaṃ, bhante. Evaṃ kho ahaṃ, bhante, bhagavato bhāsitaṃ ājānāmi—  ‘yato kho, poṭṭhapāda, bhikkhu idha sakasaññī hoti, so tato amutra tato amutra anupubbena saññaggaṃ phusati, tassa saññagge ṭhitassa evaṃ hoti—  “cetayamānassa me pāpiyo, acetayamānassa me seyyo. Ahañceva kho pana ceteyyaṃ abhisaṅkhareyyaṃ, imā ca me saññā nirujjheyyuṃ, aññā ca oḷārikā saññā uppajjeyyuṃ; yannūnāhaṃ na ceva ceteyyaṃ, na ca abhisaṅkhareyyan”ti. So na ceva ceteti, na cābhisaṅkharoti, tassa acetayato anabhisaṅkharoto tā ceva saññā nirujjhanti, aññā ca oḷārikā saññā na uppajjanti. So nirodhaṃ phusati. Evaṃ kho, poṭṭhapāda, anupubbābhisaññānirodhasampajānasamāpatti hotī’”ti. “Evaṃ, poṭṭhapādā”ti.
67
+
68
+ “Ekaññeva nu kho, bhante, bhagavā saññaggaṃ paññapeti, udāhu puthūpi saññagge paññapetī”ti? “Ekampi kho ahaṃ, poṭṭhapāda, saññaggaṃ paññapemi, puthūpi saññagge paññapemī”ti. “Yathā kathaṃ pana, bhante, bhagavā ekampi saññaggaṃ paññapeti, puthūpi saññagge paññapetī”ti? “Yathā yathā kho, poṭṭhapāda, nirodhaṃ phusati tathā tathāhaṃ saññaggaṃ paññapemi. Evaṃ kho ahaṃ, poṭṭhapāda, ekampi saññaggaṃ paññapemi, puthūpi saññagge paññapemī”ti.
69
+
70
+ “Saññā nu kho, bhante, paṭhamaṃ uppajjati, pacchā ñāṇaṃ, udāhu ñāṇaṃ paṭhamaṃ uppajjati, pacchā saññā, udāhu saññā ca ñāṇañca apubbaṃ acarimaṃ uppajjantī”ti? “Saññā kho, poṭṭhapāda, paṭhamaṃ uppajjati, pacchā ñāṇaṃ, saññuppādā ca pana ñāṇuppādo hoti. So evaṃ pajānāti—  ‘idappaccayā kira me ñāṇaṃ udapādī’ti. Iminā kho etaṃ, poṭṭhapāda, pariyāyena veditabbaṃ—  yathā saññā paṭhamaṃ uppajjati, pacchā ñāṇaṃ, saññuppādā ca pana ñāṇuppādo hotī”ti.
71
+
72
+ ### Saññāattakathā
73
+
74
+ “Saññā nu kho, bhante, purisassa attā, udāhu aññā saññā añño attā”ti? “Kaṃ pana tvaṃ, poṭṭhapāda, attānaṃ paccesī”ti? “Oḷārikaṃ kho ahaṃ, bhante, attānaṃ paccemi rūpiṃ cātumahābhūtikaṃ kabaḷīkārāhārabhakkhan”ti. “Oḷāriko ca hi te, poṭṭhapāda, attā abhavissa rūpī cātumahābhūtiko kabaḷīkārāhārabhakkho. Evaṃ santaṃ kho te, poṭṭhapāda, aññāva saññā bhavissati añño attā. Tadamināpetaṃ, poṭṭhapāda, pariyāyena veditabbaṃ yathā aññāva saññā bhavissati añño attā. Tiṭṭhateva sāyaṃ, poṭṭhapāda, oḷāriko attā rūpī cātumahābhūtiko kabaḷīkārāhārabhakkho, atha imassa purisassa aññā ca saññā uppajjanti, aññā ca saññā nirujjhanti. Iminā kho etaṃ, poṭṭhapāda, pariyāyena veditabbaṃ yathā aññāva saññā bhavissati añño attā”ti.
75
+
76
+ “Manomayaṃ kho ahaṃ, bhante, attānaṃ paccemi sabbaṅgapaccaṅgiṃ ahīnindriyan”ti. “Manomayo ca hi te, poṭṭhapāda, attā abhavissa sabbaṅgapaccaṅgī ahīnindriyo, evaṃ santampi kho te, poṭṭhapāda, aññāva saññā bhavissati añño attā. Tadamināpetaṃ, poṭṭhapāda, pariyāyena veditabbaṃ yathā aññāva saññā bhavissati añño attā. Tiṭṭhateva sāyaṃ, poṭṭhapāda, manomayo attā sabbaṅgapaccaṅgī ahīnindriyo, atha imassa purisassa aññā ca saññā uppajjanti, aññā ca saññā nirujjhanti. Imināpi kho etaṃ, poṭṭhapāda, pariyāyena veditabbaṃ yathā aññāva saññā bhavissati añño attā”ti.
77
+
78
+ “Arūpiṃ kho ahaṃ, bhante, attānaṃ paccemi saññāmayan”ti. “Arūpī ca hi te, poṭṭhapāda, attā abhavissa saññāmayo, evaṃ santampi kho te, poṭṭhapāda, aññāva saññā bhavissati añño attā. Tadamināpetaṃ, poṭṭhapāda, pariyāyena veditabbaṃ yathā aññāva saññā bhavissati añño attā. Tiṭṭhateva sāyaṃ, poṭṭhapāda, arūpī attā saññāmayo, atha imassa purisassa aññā ca saññā uppajjanti, aññā ca saññā nirujjhanti. Imināpi kho etaṃ, poṭṭhapāda, pariyāyena veditabbaṃ yathā aññāva saññā bhavissati añño attā”ti.
79
+
80
+ “Sakkā panetaṃ, bhante, mayā ñātuṃ—  ‘saññā purisassa attā’ti vā ‘aññāva saññā añño attā’ti vā”ti? “Dujjānaṃ kho etaṃ, poṭṭhapāda, tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatrācariyakena—  ‘saññā purisassa attā’ti vā, ‘aññāva saññā añño attāti’ vā”ti.
81
+
82
+ “Sacetaṃ, bhante, mayā dujjānaṃ aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatrācariyakena—  ‘saññā purisassa attā’ti vā, ‘aññāva saññā añño attā’ti vā; kiṃ pana, bhante, ‘sassato loko, idameva saccaṃ moghamaññan’”ti? “Abyākataṃ kho etaṃ, poṭṭhapāda, mayā—  ‘sassato loko, idameva saccaṃ moghamaññan’”ti.
83
+
84
+ “Kiṃ pana, bhante, ‘asassato loko, idameva saccaṃ moghamaññan’”ti? “Etampi kho, poṭṭhapāda, mayā abyākataṃ—  ‘asassato loko, idameva saccaṃ moghamaññan’”ti.
85
+
86
+ “Kiṃ pana, bhante, ‘antavā loko…pe…  ‘anantavā loko…  ‘taṃ jīvaṃ taṃ sarīraṃ…  ‘aññaṃ jīvaṃ aññaṃ sarīraṃ…  ‘hoti tathāgato paraṃ maraṇā…  ‘na hoti tathāgato paraṃ maraṇā…  ‘hoti ca na ca hoti tathāgato paraṃ maraṇā…  ‘neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññan’”ti? “Etampi kho, poṭṭhapāda, mayā abyākataṃ—  ‘neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññan’”ti.
87
+
88
+ “Kasmā panetaṃ, bhante, bhagavatā abyākatan”ti? “Na hetaṃ, poṭṭhapāda, atthasaṃhitaṃ na dhammasaṃhitaṃ nādibrahmacariyakaṃ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, tasmā etaṃ mayā abyākatan”ti.
89
+
90
+ “Kiṃ pana, bhante, bhagavatā byākatan”ti? “Idaṃ dukkhanti kho, poṭṭhapāda, mayā byākataṃ. Ayaṃ dukkhasamudayoti kho, poṭṭhapāda, mayā byākataṃ. Ayaṃ dukkhanirodhoti kho, poṭṭhapāda, mayā byākataṃ. Ayaṃ dukkhanirodhagāminī paṭipadāti kho, poṭṭhapāda, mayā byākatan”ti.
91
+
92
+ “Kasmā panetaṃ, bhante, bhagavatā byākatan”ti? “Etañhi, poṭṭhapāda, atthasaṃhitaṃ, etaṃ dhammasaṃhitaṃ, etaṃ ādibrahmacariyakaṃ, etaṃ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati; tasmā etaṃ mayā byākatan”ti. “Evametaṃ, bhagavā, evametaṃ, sugata. Yassadāni, bhante, bhagavā kālaṃ maññatī”ti. Atha kho bhagavā uṭṭhāyāsanā pakkāmi.
93
+
94
+ Atha kho te paribbājakā acirapakkantassa bhagavato poṭṭhapādaṃ paribbājakaṃ samantato vācā sannitodakena sañjhabbharimakaṃsu—  “evameva panāyaṃ bhavaṃ poṭṭhapādo yaññadeva samaṇo gotamo bhāsati, taṃ tadevassa abbhanumodati—  ‘evametaṃ, bhagavā, evametaṃ, sugatā’ti. Na kho pana mayaṃ kiñci samaṇassa gotamassa ekaṃsikaṃ dhammaṃ desitaṃ ājānāma—  ‘sassato loko’ti vā, ‘asassato loko’ti vā, ‘antavā loko’ti vā, ‘anantavā loko’ti vā, ‘taṃ jīvaṃ taṃ sarīran’ti vā, ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vā, ‘hoti tathāgato paraṃ maraṇā’ti vā, ‘na hoti tathāgato paraṃ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā”ti.
95
+
96
+ Evaṃ vutte, poṭṭhapādo paribbājako te paribbājake etadavoca—  “ahampi kho, bho, na kiñci samaṇassa gotamassa ekaṃsikaṃ dhammaṃ desitaṃ ājānāmi—  ‘sassato loko’ti vā, ‘asassato loko’ti vā…pe…  ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā; api ca samaṇo gotamo bhūtaṃ tacchaṃ tathaṃ paṭipadaṃ paññapeti dhammaṭṭhitataṃ dhammaniyāmataṃ. Bhūtaṃ kho pana tacchaṃ tathaṃ paṭipadaṃ paññapentassa dhammaṭṭhitataṃ dhammaniyāmataṃ, kathañhi nāma mādiso viññū samaṇassa gotamassa subhāsitaṃ subhāsitato nābbhanumodeyyā”ti?
97
+
98
+ ## Abhisaññānirodhakathā
99
+
100
+ Evaṃ vutte, poṭṭhapādo paribbājako bhagavantaṃ etadavoca—  “tiṭṭhatesā, bhante, kathā, yāya mayaṃ etarahi kathāya sannisinnā. Nesā, bhante, kathā bhagavato dullabhā bhavissati pacchāpi savanāya. Purimāni, bhante, divasāni purimatarāni, nānātitthiyānaṃ samaṇabrāhmaṇānaṃ kotūhalasālāya sannisinnānaṃ sannipatitānaṃ abhisaññānirodhe kathā udapādi—  ‘kathaṃ nu kho, bho, abhisaññānirodho hotī’ti? Tatrekacce evamāhaṃsu—  ‘ahetū appaccayā purisassa saññā uppajjantipi nirujjhantipi. Yasmiṃ samaye uppajjanti, saññī tasmiṃ samaye hoti. Yasmiṃ samaye nirujjhanti, asaññī tasmiṃ samaye hotī’ti. Ittheke abhisaññānirodhaṃ paññapenti. (1)
101
+
102
+ Tamañño evamāha—  ‘na kho pana metaṃ, bho, evaṃ bhavissati. Saññā hi, bho, purisassa attā. Sā ca kho upetipi apetipi. Yasmiṃ samaye upeti, saññī tasmiṃ samaye hoti. Yasmiṃ samaye apeti, asaññī tasmiṃ samaye hotī’ti. Ittheke abhisaññānirodhaṃ paññapenti. (2)
103
+
104
+ Tamañño evamāha—  ‘na kho pana metaṃ, bho, evaṃ bhavissati. Santi hi, bho, samaṇabrāhmaṇā mahiddhikā mahānubhāvā. Te imassa purisassa saññaṃ upakaḍḍhantipi apakaḍḍhantipi. Yasmiṃ samaye upakaḍḍhanti, saññī tasmiṃ samaye hoti. Yasmiṃ samaye apakaḍḍhanti, asaññī tasmiṃ samaye hotī’ti. Ittheke abhisaññānirodhaṃ paññapenti. (3)
105
+
106
+ Tamañño evamāha—  ‘na kho pana metaṃ, bho, evaṃ bhavissati. Santi hi, bho, devatā mahiddhikā mahānubhāvā. Tā imassa purisassa saññaṃ upakaḍḍhantipi apakaḍḍhantipi. Yasmiṃ samaye upakaḍḍhanti, saññī tasmiṃ samaye hoti. Yasmiṃ samaye apakaḍḍhanti, asaññī tasmiṃ samaye hotī’ti. Ittheke abhisaññānirodhaṃ paññapenti. (4)
107
+
108
+ Tassa mayhaṃ, bhante, bhagavantaṃyeva ārabbha sati udapādi—  ‘aho nūna bhagavā, aho nūna sugato, yo imesaṃ dhammānaṃ sukusalo’ti. Bhagavā, bhante, kusalo, bhagavā pakataññū abhisaññānirodhassa. Kathaṃ nu kho, bhante, abhisaññānirodho hotī”ti?
109
+
110
+ ## Sahetukasaññuppādanirodhakathā
111
+
112
+ “Tatra, poṭṭhapāda, ye te samaṇabrāhmaṇā evamāhaṃsu—  ‘ahetū appaccayā purisassa saññā uppajjantipi nirujjhantipī’ti, āditova tesaṃ aparaddhaṃ. Taṃ kissa hetu? Sahetū hi, poṭṭhapāda, sappaccayā purisassa saññā uppajjantipi nirujjhantipi. Sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati.
113
+
114
+ Kā ca sikkhā”ti? bhagavā avoca. “Idha, poṭṭhapāda, tathāgato loke uppajjati arahaṃ, sammāsambuddho…pe…  Evaṃ kho, poṭṭhapāda, bhikkhu sīlasampanno hoti…pe…  tassime pañcanīvaraṇe pahīne attani samanupassato pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. So vivicceva kāmehi, vivicca akusalehi dhammehi, savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Tassa yā purimā kāmasaññā, sā nirujjhati. Vivekajapītisukhasukhumasaccasaññā tasmiṃ samaye hoti, vivekajapītisukhasukhumasaccasaññīyeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Ayaṃ sikkhā”ti bhagavā avoca.
115
+
116
+ “Puna caparaṃ, poṭṭhapāda, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Tassa yā purimā vivekajapītisukhasukhumasaccasaññā, sā nirujjhati. Samādhijapītisukhasukhumasaccasaññā tasmiṃ samaye hoti, samādhijapītisukhasukhumasaccasaññīyeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Ayampi sikkhā”ti bhagavā avoca.
117
+
118
+ “Puna caparaṃ, poṭṭhapāda, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti—  ‘upekkhako satimā sukhavihārī’ti, tatiyaṃ jhānaṃ upasampajja viharati. Tassa yā purimā samādhijapītisukhasukhumasaccasaññā, sā nirujjhati. Upekkhāsukhasukhumasaccasaññā tasmiṃ samaye hoti, upekkhāsukhasukhumasaccasaññīyeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Ayampi sikkhā”ti bhagavā avoca.
119
+
120
+ “Puna caparaṃ, poṭṭhapāda, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Tassa yā purimā upekkhāsukhasukhumasaccasaññā, sā nirujjhati. Adukkhamasukhasukhumasaccasaññā tasmiṃ samaye hoti, adukkhamasukhasukhumasaccasaññīyeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Ayampi sikkhā”ti bhagavā avoca.
121
+
122
+ “Puna caparaṃ, poṭṭhapāda, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Tassa yā purimā rūpasaññā, sā nirujjhati. Ākāsānañcāyatanasukhumasaccasaññā tasmiṃ samaye hoti, ākāsānañcāyatanasukhumasaccasaññīyeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Ayampi sikkhā”ti bhagavā avoca.
123
+
124
+ “Puna caparaṃ, poṭṭhapāda, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ti viññāṇañcāyatanaṃ upasampajja viharati. Tassa yā purimā ākāsānañcāyatanasukhumasaccasaññā, sā nirujjhati. Viññāṇañcāyatanasukhumasaccasaññā tasmiṃ samaye hoti, viññāṇañcāyatanasukhumasaccasaññīyeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Ayampi sikkhā”ti bhagavā avoca.
125
+
126
+ “Puna caparaṃ, poṭṭhapāda, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. Tassa yā purimā viññāṇañcāyatanasukhumasaccasaññā, sā nirujjhati. Ākiñcaññāyatanasukhumasaccasaññā tasmiṃ samaye hoti, ākiñcaññāyatanasukhumasaccasaññīyeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Ayampi sikkhā”ti bhagavā avoca.
127
+
128
+ “Yato kho, poṭṭhapāda, bhikkhu idha sakasaññī hoti, so tato amutra tato amutra anupubbena saññaggaṃ phusati. Tassa saññagge ṭhitassa evaṃ hoti—  ‘cetayamānassa me pāpiyo, acetayamānassa me seyyo. Ahañceva kho pana ceteyyaṃ, abhisaṅkhareyyaṃ, imā ca me saññā nirujjheyyuṃ, aññā ca oḷārikā saññā uppajjeyyuṃ; yannūnāhaṃ na ceva ceteyyaṃ na ca abhisaṅkhareyyan’ti. So na ceva ceteti, na ca abhisaṅkharoti. Tassa acetayato anabhisaṅkharoto tā ceva saññā nirujjhanti, aññā ca oḷārikā saññā na uppajjanti. So nirodhaṃ phusati. Evaṃ kho, poṭṭhapāda, anupubbābhisaññānirodhasampajānasamāpatti hoti.
129
+
130
+ Taṃ kiṃ maññasi, poṭṭhapāda, api nu te ito pubbe evarūpā anupubbābhisaññānirodhasampajānasamāpatti sutapubbā”ti? “No hetaṃ, bhante. Evaṃ kho ahaṃ, bhante, bhagavato bhāsitaṃ ājānāmi—  ‘yato kho, poṭṭhapāda, bhikkhu idha sakasaññī hoti, so tato amutra tato amutra anupubbena saññaggaṃ phusati, tassa saññagge ṭhitassa evaṃ hoti—  “cetayamānassa me pāpiyo, acetayamānassa me seyyo. Ahañceva kho pana ceteyyaṃ abhisaṅkhareyyaṃ, imā ca me saññā nirujjheyyuṃ, aññā ca oḷārikā saññā uppajjeyyuṃ; yannūnāhaṃ na ceva ceteyyaṃ, na ca abhisaṅkhareyyan”ti. So na ceva ceteti, na cābhisaṅkharoti, tassa acetayato anabhisaṅkharoto tā ceva saññā nirujjhanti, aññā ca oḷārikā saññā na uppajjanti. So nirodhaṃ phusati. Evaṃ kho, poṭṭhapāda, anupubbābhisaññānirodhasampajānasamāpatti hotī’”ti. “Evaṃ, poṭṭhapādā”ti.
131
+
132
+ “Ekaññeva nu kho, bhante, bhagavā saññaggaṃ paññapeti, udāhu puthūpi saññagge paññapetī”ti? “Ekampi kho ahaṃ, poṭṭhapāda, saññaggaṃ paññapemi, puthūpi saññagge paññapemī”ti. “Yathā kathaṃ pana, bhante, bhagavā ekampi saññaggaṃ paññapeti, puthūpi saññagge paññapetī”ti? “Yathā yathā kho, poṭṭhapāda, nirodhaṃ phusati tathā tathāhaṃ saññaggaṃ paññapemi. Evaṃ kho ahaṃ, poṭṭhapāda, ekampi saññaggaṃ paññapemi, puthūpi saññagge paññapemī”ti.
133
+
134
+ “Saññā nu kho, bhante, paṭhamaṃ uppajjati, pacchā ñāṇaṃ, udāhu ñāṇaṃ paṭhamaṃ uppajjati, pacchā saññā, udāhu saññā ca ñāṇañca apubbaṃ acarimaṃ uppajjantī”ti? “Saññā kho, poṭṭhapāda, paṭhamaṃ uppajjati, pacchā ñāṇaṃ, saññuppādā ca pana ñāṇuppādo hoti. So evaṃ pajānāti—  ‘idappaccayā kira me ñāṇaṃ udapādī’ti. Iminā kho etaṃ, poṭṭhapāda, pariyāyena veditabbaṃ—  yathā saññā paṭhamaṃ uppajjati, pacchā ñāṇaṃ, saññuppādā ca pana ñāṇuppādo hotī”ti.
135
+
136
+ ## Saññāattakathā
137
+
138
+ “Saññā nu kho, bhante, purisassa attā, udāhu aññā saññā añño attā”ti? “Kaṃ pana tvaṃ, poṭṭhapāda, attānaṃ paccesī”ti? “Oḷārikaṃ kho ahaṃ, bhante, attānaṃ paccemi rūpiṃ cātumahābhūtikaṃ kabaḷīkārāhārabhakkhan”ti. “Oḷāriko ca hi te, poṭṭhapāda, attā abhavissa rūpī cātumahābhūtiko kabaḷīkārāhārabhakkho. Evaṃ santaṃ kho te, poṭṭhapāda, aññāva saññā bhavissati añño attā. Tadamināpetaṃ, poṭṭhapāda, pariyāyena veditabbaṃ yathā aññāva saññā bhavissati añño attā. Tiṭṭhateva sāyaṃ, poṭṭhapāda, oḷāriko attā rūpī cātumahābhūtiko kabaḷīkārāhārabhakkho, atha imassa purisassa aññā ca saññā uppajjanti, aññā ca saññā nirujjhanti. Iminā kho etaṃ, poṭṭhapāda, pariyāyena veditabbaṃ yathā aññāva saññā bhavissati añño attā”ti.
139
+
140
+ “Manomayaṃ kho ahaṃ, bhante, attānaṃ paccemi sabbaṅgapaccaṅgiṃ ahīnindriyan”ti. “Manomayo ca hi te, poṭṭhapāda, attā abhavissa sabbaṅgapaccaṅgī ahīnindriyo, evaṃ santampi kho te, poṭṭhapāda, aññāva saññā bhavissati añño attā. Tadamināpetaṃ, poṭṭhapāda, pariyāyena veditabbaṃ yathā aññāva saññā bhavissati añño attā. Tiṭṭhateva sāyaṃ, poṭṭhapāda, manomayo attā sabbaṅgapaccaṅgī ahīnindriyo, atha imassa purisassa aññā ca saññā uppajjanti, aññā ca saññā nirujjhanti. Imināpi kho etaṃ, poṭṭhapāda, pariyāyena veditabbaṃ yathā aññāva saññā bhavissati añño attā”ti.
141
+
142
+ “Arūpiṃ kho ahaṃ, bhante, attānaṃ paccemi saññāmayan”ti. “Arūpī ca hi te, poṭṭhapāda, attā abhavissa saññāmayo, evaṃ santampi kho te, poṭṭhapāda, aññāva saññā bhavissati añño attā. Tadamināpetaṃ, poṭṭhapāda, pariyāyena veditabbaṃ yathā aññāva saññā bhavissati añño attā. Tiṭṭhateva sāyaṃ, poṭṭhapāda, arūpī attā saññāmayo, atha imassa purisassa aññā ca saññā uppajjanti, aññā ca saññā nirujjhanti. Imināpi kho etaṃ, poṭṭhapāda, pariyāyena veditabbaṃ yathā aññāva saññā bhavissati añño attā”ti.
143
+
144
+ “Sakkā panetaṃ, bhante, mayā ñātuṃ—  ‘saññā purisassa attā’ti vā ‘aññāva saññā añño attā’ti vā”ti? “Dujjānaṃ kho etaṃ, poṭṭhapāda, tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatrācariyakena—  ‘saññā purisassa attā’ti vā, ‘aññāva saññā añño attāti’ vā”ti.
145
+
146
+ “Sacetaṃ, bhante, mayā dujjānaṃ aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatrācariyakena—  ‘saññā purisassa attā’ti vā, ‘aññāva saññā añño attā’ti vā; kiṃ pana, bhante, ‘sassato loko, idameva saccaṃ moghamaññan’”ti? “Abyākataṃ kho etaṃ, poṭṭhapāda, mayā—  ‘sassato loko, idameva saccaṃ moghamaññan’”ti.
147
+
148
+ “Kiṃ pana, bhante, ‘asassato loko, idameva saccaṃ moghamaññan’”ti? “Etampi kho, poṭṭhapāda, mayā abyākataṃ—  ‘asassato loko, idameva saccaṃ moghamaññan’”ti.
149
+
150
+ “Kiṃ pana, bhante, ‘antavā loko…pe…  ‘anantavā loko…  ‘taṃ jīvaṃ taṃ sarīraṃ…  ‘aññaṃ jīvaṃ aññaṃ sarīraṃ…  ‘hoti tathāgato paraṃ maraṇā…  ‘na hoti tathāgato paraṃ maraṇā…  ‘hoti ca na ca hoti tathāgato paraṃ maraṇā…  ‘neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññan’”ti? “Etampi kho, poṭṭhapāda, mayā abyākataṃ—  ‘neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññan’”ti.
151
+
152
+ “Kasmā panetaṃ, bhante, bhagavatā abyākatan”ti? “Na hetaṃ, poṭṭhapāda, atthasaṃhitaṃ na dhammasaṃhitaṃ nādibrahmacariyakaṃ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, tasmā etaṃ mayā abyākatan”ti.
153
+
154
+ “Kiṃ pana, bhante, bhagavatā byākatan”ti? “Idaṃ dukkhanti kho, poṭṭhapāda, mayā byākataṃ. Ayaṃ dukkhasamudayoti kho, poṭṭhapāda, mayā byākataṃ. Ayaṃ dukkhanirodhoti kho, poṭṭhapāda, mayā byākataṃ. Ayaṃ dukkhanirodhagāminī paṭipadāti kho, poṭṭhapāda, mayā byākatan”ti.
155
+
156
+ “Kasmā panetaṃ, bhante, bhagavatā byākatan”ti? “Etañhi, poṭṭhapāda, atthasaṃhitaṃ, etaṃ dhammasaṃhitaṃ, etaṃ ādibrahmacariyakaṃ, etaṃ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati; tasmā etaṃ mayā byākatan”ti. “Evametaṃ, bhagavā, evametaṃ, sugata. Yassadāni, bhante, bhagavā kālaṃ maññatī”ti. Atha kho bhagavā uṭṭhāyāsanā pakkāmi.
157
+
158
+ Atha kho te paribbājakā acirapakkantassa bhagavato poṭṭhapādaṃ paribbājakaṃ samantato vācā sannitodakena sañjhabbharimakaṃsu—  “evameva panāyaṃ bhavaṃ poṭṭhapādo yaññadeva samaṇo gotamo bhāsati, taṃ tadevassa abbhanumodati—  ‘evametaṃ, bhagavā, evametaṃ, sugatā’ti. Na kho pana mayaṃ kiñci samaṇassa gotamassa ekaṃsikaṃ dhammaṃ desitaṃ ājānāma—  ‘sassato loko’ti vā, ‘asassato loko’ti vā, ‘antavā loko’ti vā, ‘anantavā loko’ti vā, ‘taṃ jīvaṃ taṃ sarīran’ti vā, ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vā, ‘hoti tathāgato paraṃ maraṇā’ti vā, ‘na hoti tathāgato paraṃ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā”ti.
159
+
160
+ Evaṃ vutte, poṭṭhapādo paribbājako te paribbājake etadavoca—  “ahampi kho, bho, na kiñci samaṇassa gotamassa ekaṃsikaṃ dhammaṃ desitaṃ ājānāmi—  ‘sassato loko’ti vā, ‘asassato loko’ti vā…pe…  ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā; api ca samaṇo gotamo bhūtaṃ tacchaṃ tathaṃ paṭipadaṃ paññapeti dhammaṭṭhitataṃ dhammaniyāmataṃ. Bhūtaṃ kho pana tacchaṃ tathaṃ paṭipadaṃ paññapentassa dhammaṭṭhitataṃ dhammaniyāmataṃ, kathañhi nāma mādiso viññū samaṇassa gotamassa subhāsitaṃ subhāsitato nābbhanumodeyyā”ti?
161
+
162
+ ## Cittahatthisāriputtapoṭṭhapādavatthu
163
+
164
+ Atha kho dvīhatīhassa accayena citto ca hatthisāriputto poṭṭhapādo ca paribbājako yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā citto hatthisāriputto bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Poṭṭhapādo pana paribbājako bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho poṭṭhapādo paribbājako bhagavantaṃ etadavoca—  “tadā maṃ, bhante, te paribbājakā acirapakkantassa bhagavato samantato vācāsannitodakena sañjhabbharimakaṃsu—  ‘evameva panāyaṃ bhavaṃ poṭṭhapādo yaññadeva samaṇo gotamo bhāsati, taṃ tadevassa abbhanumodati—  “evametaṃ, bhagavā, evametaṃ, sugatā”ti. Na kho pana mayaṃ kiñci samaṇassa gotamassa ekaṃsikaṃ dhammaṃ desitaṃ ājānāma—  “sassato loko”ti vā, “asassato loko”ti vā, “antavā loko”ti vā, “anantavā loko”ti vā, “taṃ jīvaṃ taṃ sarīran”ti vā, “aññaṃ jīvaṃ aññaṃ sarīran”ti vā, “hoti tathāgato paraṃ maraṇā”ti vā, “na hoti tathāgato paraṃ maraṇā”ti vā, “hoti ca na ca hoti tathāgato paraṃ maraṇā”ti vā, “neva hoti na na hoti tathāgato paraṃ maraṇā”ti vā’ti. Evaṃ vuttāhaṃ, bhante, te paribbājake etadavocaṃ—  ‘ahampi kho, bho, na kiñci samaṇassa gotamassa ekaṃsikaṃ dhammaṃ desitaṃ ājānāmi—  “sassato loko”ti vā, “asassato loko”ti vā…pe…  “neva hoti na na hoti tathāgato paraṃ maraṇā”ti vā; api ca samaṇo gotamo bhūtaṃ tacchaṃ tathaṃ paṭipadaṃ paññapeti dhammaṭṭhitataṃ dhammaniyāmataṃ. Bhūtaṃ kho pana tacchaṃ tathaṃ paṭipadaṃ paññapentassa dhammaṭṭhitataṃ dhammaniyāmataṃ, kathañhi nāma mādiso viññū samaṇassa gotamassa subhāsitaṃ subhāsitato nābbhanumodeyyā’”ti?
165
+
166
+ Poṭṭhapādasutta
167
+ Cittahatthisāriputtapoṭṭhapādavatthu
168
+
169
+ “Sabbeva kho ete, poṭṭhapāda, paribbājakā andhā acakkhukā; tvaṃyeva nesaṃ eko cakkhumā. Ekaṃsikāpi hi kho, poṭṭhapāda, mayā dhammā desitā paññattā; anekaṃsikāpi hi kho, poṭṭhapāda, mayā dhammā desitā paññattā.
170
+
171
+ Poṭṭhapādasutta
172
+ Cittahatthisāriputtapoṭṭhapādavatthu
173
+
174
+ Katame ca te, poṭṭhapāda, mayā anekaṃsikā dhammā desitā paññattā? ‘Sassato loko’ti kho, poṭṭhapāda, mayā anekaṃsiko dhammo desito paññatto; ‘asassato loko’ti kho, poṭṭhapāda, mayā anekaṃsiko dhammo desito paññatto; ‘antavā loko’ti kho, poṭṭhapāda…pe…  ‘anantavā loko’ti kho, poṭṭhapāda…  ‘taṃ jīvaṃ taṃ sarīran’ti kho, poṭṭhapāda…  ‘aññaṃ jīvaṃ aññaṃ sarīran’ti kho, poṭṭhapāda…  ‘hoti tathāgato paraṃ maraṇā’ti kho, poṭṭhapāda…  na hoti tathāgato paraṃ maraṇā’ti kho, poṭṭhapāda…  ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti kho, poṭṭhapāda…  ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti kho, poṭṭhapāda, mayā anekaṃsiko dhammo desito paññatto.
175
+
176
+ Poṭṭhapādasutta
177
+ Cittahatthisāriputtapoṭṭhapādavatthu
178
+
179
+ Kasmā ca te, poṭṭhapāda, mayā anekaṃsikā dhammā desitā paññattā? Na hete, poṭṭhapāda, atthasaṃhitā na dhammasaṃhitā na ādibrahmacariyakā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti. Tasmā te mayā anekaṃsikā dhammā desitā paññattā.
180
+
181
+ ### Ekaṃsikadhammā
182
+
183
+ Katame ca te, poṭṭhapāda, mayā ekaṃsikā dhammā desitā paññattā? Idaṃ dukkhanti kho, poṭṭhapāda, mayā ekaṃsiko dhammo desito paññatto. Ayaṃ dukkhasamudayoti kho, poṭṭhapāda, mayā ekaṃsiko dhammo desito paññatto. Ayaṃ dukkhanirodhoti kho, poṭṭhapāda, mayā ekaṃsiko dhammo desito paññatto. Ayaṃ dukkhanirodhagāminī paṭipadāti kho, poṭṭhapāda, mayā ekaṃsiko dhammo desito paññatto.
184
+
185
+ Kasmā ca te, poṭṭhapāda, mayā ekaṃsikā dhammā desitā paññattā? Ete hi, poṭṭhapāda, atthasaṃhitā, ete dhammasaṃhitā, ete ādibrahmacariyakā ete nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. Tasmā te mayā ekaṃsikā dhammā desitā paññattā.
186
+
187
+ Santi, poṭṭhapāda, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘ekantasukhī attā hoti arogo paraṃ maraṇā’ti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi—  ‘saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino—  “ekantasukhī attā hoti arogo paraṃ maraṇā”’ti? Te ce me evaṃ puṭṭhā ‘āmā’ti paṭijānanti. Tyāhaṃ evaṃ vadāmi—  ‘api pana tumhe āyasmanto ekantasukhaṃ lokaṃ jānaṃ passaṃ viharathā’ti? Iti puṭṭhā ‘no’ti vadanti.
188
+
189
+ Tyāhaṃ evaṃ vadāmi—  ‘api pana tumhe āyasmanto ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ ekantasukhiṃ attānaṃ sañjānāthā’ti? Iti puṭṭhā ‘no’ti vadanti.
190
+
191
+ Tyāhaṃ evaṃ vadāmi—  ‘api pana tumhe āyasmanto jānātha—  “ayaṃ maggo ayaṃ paṭipadā ekantasukhassa lokassa sacchikiriyāyā”’ti? Iti puṭṭhā ‘no’ti vadanti.
192
+
193
+ Tyāhaṃ evaṃ vadāmi—  ‘api pana tumhe āyasmanto yā tā devatā ekantasukhaṃ lokaṃ upapannā, tāsaṃ bhāsamānānaṃ saddaṃ suṇātha—  “suppaṭipannāttha, mārisā, ujuppaṭipannāttha, mārisā, ekantasukhassa lokassa sacchikiriyāya; mayampi hi, mārisā, evaṃpaṭipannā ekantasukhaṃ lokaṃ upapannā”’ti? Iti puṭṭhā ‘no’ti vadanti.
194
+
195
+ Taṃ kiṃ maññasi, poṭṭhapāda, nanu evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti? “Addhā kho, bhante, evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.
196
+
197
+ “Seyyathāpi, poṭṭhapāda, puriso evaṃ vadeyya—  ‘ahaṃ yā imasmiṃ janapade janapadakalyāṇī, taṃ icchāmi taṃ kāmemī’ti. Tamenaṃ evaṃ vadeyyuṃ—  ‘ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapadakalyāṇiṃ khattiyī vā brāhmaṇī vā vessī vā suddī vā’ti? Iti puṭṭho ‘no’ti vadeyya. Tamenaṃ evaṃ vadeyyuṃ—  ‘ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapadakalyāṇiṃ evaṃnāmā evaṃgottāti vā, dīghā vā rassā vā majjhimā vā kāḷī vā sāmā vā maṅguracchavī vāti, amukasmiṃ gāme vā nigame vā nagare vā’ti? Iti puṭṭho ‘no’ti vadeyya. Tamenaṃ evaṃ vadeyyuṃ—  ‘ambho purisa, yaṃ tvaṃ na jānāsi na passasi, taṃ tvaṃ icchasi kāmesī’ti? Iti puṭṭho ‘āmā’ti vadeyya.
198
+
199
+ Taṃ kiṃ maññasi, poṭṭhapāda, nanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti? “Addhā kho, bhante, evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.
200
+
201
+ “Evameva kho, poṭṭhapāda, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘ekantasukhī attā hoti arogo paraṃ maraṇā’ti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi—  ‘saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino—  “ekantasukhī attā hoti arogo paraṃ maraṇā”’ti? Te ce me evaṃ puṭṭhā ‘āmā’ti paṭijānanti. Tyāhaṃ evaṃ vadāmi—  ‘api pana tumhe āyasmanto ekantasukhaṃ lokaṃ jānaṃ passaṃ viharathā’ti? Iti puṭṭhā ‘no’ti vadanti.
202
+
203
+ Tyāhaṃ evaṃ vadāmi—  ‘api pana tumhe āyasmanto ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ ekantasukhiṃ attānaṃ sañjānāthā’ti? Iti puṭṭhā ‘no’ti vadanti.
204
+
205
+ Tyāhaṃ evaṃ vadāmi—  ‘api pana tumhe āyasmanto jānātha—  “ayaṃ maggo ayaṃ paṭipadā ekantasukhassa lokassa sacchikiriyāyā”’ti? Iti puṭṭhā ‘no’ti vadanti.
206
+
207
+ Tyāhaṃ evaṃ vadāmi—  ‘api pana tumhe āyasmanto yā tā devatā ekantasukhaṃ lokaṃ upapannā, tāsaṃ bhāsamānānaṃ saddaṃ suṇātha—  “suppaṭipannāttha, mārisā, ujuppaṭipannāttha, mārisā, ekantasukhassa lokassa sacchikiriyāya; mayampi hi, mārisā, evaṃpaṭipannā ekantasukhaṃ lokaṃ upapannā”’ti? Iti puṭṭhā ‘no’ti vadanti.
208
+
209
+ Taṃ kiṃ maññasi, poṭṭhapāda, nanu evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti? “Addhā kho, bhante, evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.
210
+
211
+ “Seyyathāpi, poṭṭhapāda, puriso cātumahāpathe nisseṇiṃ kareyya pāsādassa ārohaṇāya. Tamenaṃ evaṃ vadeyyuṃ—  ‘ambho purisa, yassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosi, jānāsi taṃ pāsādaṃ puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttarāya vā disāya ucco vā nīco vā majjhimo vā’ti? Iti puṭṭho ‘no’ti vadeyya. Tamenaṃ evaṃ vadeyyuṃ—  ‘ambho purisa, yaṃ tvaṃ na jānāsi na passasi, tassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosī’ti? Iti puṭṭho ‘āmā’ti vadeyya.
212
+
213
+ Taṃ kiṃ maññasi, poṭṭhapāda, nanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti? “Addhā kho, bhante, evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.
214
+
215
+ “Evameva kho, poṭṭhapāda, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘ekantasukhī attā hoti arogo paraṃ maraṇā’ti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi—  ‘saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino—  “ekantasukhī attā hoti arogo paraṃ maraṇā”’ti? Te ce me evaṃ puṭṭhā ‘āmā’ti paṭijānanti. Tyāhaṃ evaṃ vadāmi—  ‘api pana tumhe āyasmanto ekantasukhaṃ lokaṃ jānaṃ passaṃ viharathā’ti? Iti puṭṭhā ‘no’ti vadanti.
216
+
217
+ Tyāhaṃ evaṃ vadāmi—  ‘api pana tumhe āyasmanto ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ ekantasukhiṃ attānaṃ sañjānāthā’ti? Iti puṭṭhā ‘no’ti vadanti.
218
+
219
+ Tyāhaṃ evaṃ vadāmi—  ‘api pana tumhe āyasmanto jānātha ayaṃ maggo ayaṃ paṭipadā ekantasukhassa lokassa sacchikiriyāyā’ti? Iti puṭṭhā ‘no’ti vadanti.
220
+
221
+ Tyāhaṃ evaṃ vadāmi—  ‘api pana tumhe āyasmanto yā tā devatā ekantasukhaṃ lokaṃ upapannā tāsaṃ devatānaṃ bhāsamānānaṃ saddaṃ suṇātha—  “suppaṭipannāttha, mārisā, ujuppaṭipannāttha, mārisā, ekantasukhassa lokassa sacchikiriyāya; mayampi hi, mārisā, evaṃ paṭipannā ekantasukhaṃ lokaṃ upapannā”’ti? Iti puṭṭhā ‘no’ti vadanti.
222
+
223
+ Taṃ kiṃ maññasi, poṭṭhapāda, nanu evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti? “Addhā kho, bhante, evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.
224
+
225
+ ### Tayoattapaṭilābha
226
+
227
+ “Tayo kho me, poṭṭhapāda, attapaṭilābhā—  oḷāriko attapaṭilābho, manomayo attapaṭilābho, arūpo attapaṭilābho. Katamo ca, poṭṭhapāda, oḷāriko attapaṭilābho? Rūpī cātumahābhūtiko kabaḷīkārāhārabhakkho, ayaṃ oḷāriko attapaṭilābho. Katamo manomayo attapaṭilābho? Rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo, ayaṃ manomayo attapaṭilābho. Katamo arūpo attapaṭilābho? Arūpī saññāmayo, ayaṃ arūpo attapaṭilābho.
228
+
229
+ Oḷārikassapi kho ahaṃ, poṭṭhapāda, attapaṭilābhassa pahānāya dhammaṃ desemi—  ‘yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti. Siyā kho pana te, poṭṭhapāda, evamassa—  ‘saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati, dukkho ca kho vihāro’ti. Na kho panetaṃ, poṭṭhapāda, evaṃ daṭṭhabbaṃ. Saṃkilesikā ceva dhammā pahīyissanti, vodāniyā ca dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati, pāmujjañceva bhavissati pīti ca passaddhi ca sati ca sampajaññañca sukho ca vihāro.
230
+
231
+ Manomayassapi kho ahaṃ, poṭṭhapāda, attapaṭilābhassa pahānāya dhammaṃ desemi—  ‘yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti. Siyā kho pana te, poṭṭhapāda, evamassa—  ‘saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati, dukkho ca kho vihāro’ti. Na kho panetaṃ, poṭṭhapāda, evaṃ daṭṭhabbaṃ. Saṃkilesikā ceva dhammā pahīyissanti, vodāniyā ca dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati, pāmujjañceva bhavissati pīti ca passaddhi ca sati ca sampajaññañca sukho ca vihāro.
232
+
233
+ Arūpassapi kho ahaṃ, poṭṭhapāda, attapaṭilābhassa pahānāya dhammaṃ desemi—  ‘yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti. Siyā kho pana te, poṭṭhapāda, evamassa—  ‘saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati, dukkho ca kho vihāro’ti. Na kho panetaṃ, poṭṭhapāda, evaṃ daṭṭhabbaṃ. Saṃkilesikā ceva dhammā pahīyissanti, vodāniyā ca dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati, pāmujjañceva bhavissati pīti ca passaddhi ca sati ca sampajaññañca sukho ca vihāro.
234
+
235
+ Pare ce, poṭṭhapāda, amhe evaṃ puccheyyuṃ—  ‘katamo pana so, āvuso, oḷāriko attapaṭilābho, yassa tumhe pahānāya dhammaṃ desetha, yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti, tesaṃ mayaṃ evaṃ puṭṭhā evaṃ byākareyyāma—  ‘ayaṃ vā so, āvuso, oḷāriko attapaṭilābho, yassa mayaṃ pahānāya dhammaṃ desema, yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti.
236
+
237
+ Pare ce, poṭṭhapāda, amhe evaṃ puccheyyuṃ—  ‘katamo pana so, āvuso, manomayo attapaṭilābho, yassa tumhe pahānāya dhammaṃ desetha, yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti? Tesaṃ mayaṃ evaṃ puṭṭhā evaṃ byākareyyāma—  ‘ayaṃ vā so, āvuso, manomayo attapaṭilābho yassa mayaṃ pahānāya dhammaṃ desema, yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti.
238
+
239
+ Pare ce, poṭṭhapāda, amhe evaṃ puccheyyuṃ—  ‘katamo pana so, āvuso, arūpo attapaṭilābho, yassa tumhe pahānāya dhammaṃ desetha, yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti? Tesaṃ mayaṃ evaṃ puṭṭhā evaṃ byākareyyāma—  ‘ayaṃ vā so, āvuso, arūpo attapaṭilābho yassa mayaṃ pahānāya dhammaṃ desema, yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti.
240
+
241
+ Taṃ kiṃ maññasi, poṭṭhapāda, nanu evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatī”ti? “Addhā kho, bhante, evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.
242
+
243
+ “Seyyathāpi, poṭṭhapāda, puriso nisseṇiṃ kareyya pāsādassa ārohaṇāya tasseva pāsādassa heṭṭhā. Tamenaṃ evaṃ vadeyyuṃ—  ‘ambho purisa, yassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosi, jānāsi taṃ pāsādaṃ, puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttarāya vā disāya ucco vā nīco vā majjhimo vā’ti? So evaṃ vadeyya—  ‘ayaṃ vā so, āvuso, pāsādo, yassāhaṃ ārohaṇāya nisseṇiṃ karomi, tasseva pāsādassa heṭṭhā’ti.
244
+
245
+ Taṃ kiṃ maññasi, poṭṭhapāda, nanu evaṃ sante tassa purisassa sappāṭihīrakataṃ bhāsitaṃ sampajjatī”ti? “Addhā kho, bhante, evaṃ sante tassa purisassa sappāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.
246
+
247
+ “Evameva kho, poṭṭhapāda, pare ce amhe evaṃ puccheyyuṃ—  ‘katamo pana so, āvuso, oḷāriko attapaṭilābho…pe…  katamo pana so, āvuso, manomayo attapaṭilābho…pe…  katamo pana so, āvuso, arūpo attapaṭilābho, yassa tumhe pahānāya dhammaṃ desetha, yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti? Tesaṃ mayaṃ evaṃ puṭṭhā evaṃ byākareyyāma—  ‘ayaṃ vā so, āvuso, arūpo attapaṭilābho, yassa mayaṃ pahānāya dhammaṃ desema, yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti.
248
+
249
+ Taṃ kiṃ maññasi, poṭṭhapāda, nanu evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatī”ti? “Addhā kho, bhante, evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.
250
+
251
+ Evaṃ vutte, citto hatthisāriputto bhagavantaṃ etadavoca—  “yasmiṃ, bhante, samaye oḷāriko attapaṭilābho hoti, moghassa tasmiṃ samaye manomayo attapaṭilābho hoti, mogho arūpo attapaṭilābho hoti; oḷāriko vāssa attapaṭilābho tasmiṃ samaye sacco hoti. Yasmiṃ, bhante, samaye manomayo attapaṭilābho hoti, moghassa tasmiṃ samaye oḷāriko attapaṭilābho hoti, mogho arūpo attapaṭilābho hoti; manomayo vāssa attapaṭilābho tasmiṃ samaye sacco hoti. Yasmiṃ, bhante, samaye arūpo attapaṭilābho hoti, moghassa tasmiṃ samaye oḷāriko attapaṭilābho hoti, mogho manomayo attapaṭilābho hoti; arūpo vāssa attapaṭilābho tasmiṃ samaye sacco hotī”ti.
252
+
253
+ “Yasmiṃ, citta, samaye oḷāriko attapaṭilābho hoti, neva tasmiṃ samaye manomayo attapaṭilābhoti saṅkhaṃ gacchati, na arūpo attapaṭilābhoti saṅkhaṃ gacchati; oḷāriko attapaṭilābhotveva tasmiṃ samaye saṅkhaṃ gacchati. Yasmiṃ, citta, samaye manomayo attapaṭilābho hoti, neva tasmiṃ samaye oḷāriko attapaṭilābhoti saṅkhaṃ gacchati, na arūpo attapaṭilābhoti saṅkhaṃ gacchati; manomayo attapaṭilābhotveva tasmiṃ samaye saṅkhaṃ gacchati. Yasmiṃ, citta, samaye arūpo attapaṭilābho hoti, neva tasmiṃ samaye oḷāriko attapaṭilābhoti saṅkhaṃ gacchati, na manomayo attapaṭilābhoti saṅkhaṃ gacchati; arūpo attapaṭilābhotveva tasmiṃ samaye saṅkhaṃ gacchati.
254
+
255
+ Sace taṃ, citta, evaṃ puccheyyuṃ—  ‘ahosi tvaṃ atītamaddhānaṃ, na tvaṃ nāhosi; bhavissasi tvaṃ anāgatamaddhānaṃ, na tvaṃ na bhavissasi; atthi tvaṃ etarahi, na tvaṃ natthī’ti. Evaṃ puṭṭho tvaṃ, citta, kinti byākareyyāsī”ti?
256
+
257
+ “Sace maṃ, bhante, evaṃ puccheyyuṃ—  ‘ahosi tvaṃ atītamaddhānaṃ, na tvaṃ na ahosi; bhavissasi tvaṃ anāgatamaddhānaṃ, na tvaṃ na bhavissasi; atthi tvaṃ etarahi, na tvaṃ natthī’ti. Evaṃ puṭṭho ahaṃ, bhante, evaṃ byākareyyaṃ—  ‘ahosāhaṃ atītamaddhānaṃ, nāhaṃ na ahosiṃ; bhavissāmahaṃ anāgatamaddhānaṃ, nāhaṃ na bhavissāmi; atthāhaṃ etarahi, nāhaṃ natthī’ti. Evaṃ puṭṭho ahaṃ, bhante, evaṃ byākareyyan”ti.
258
+
259
+ “Sace pana taṃ, citta, evaṃ puccheyyuṃ—  ‘yo te ahosi atīto attapaṭilābho, sova te attapaṭilābho sacco, mogho anāgato, mogho paccuppanno? Yo te bhavissati anāgato attapaṭilābho, sova te attapaṭilābho sacco, mogho atīto, mogho paccuppanno? Yo te etarahi paccuppanno attapaṭilābho, sova te attapaṭilābho sacco, mogho atīto, mogho anāgato’ti. Evaṃ puṭṭho tvaṃ, citta, kinti byākareyyāsī”ti?
260
+
261
+ “Sace pana maṃ, bhante, evaṃ puccheyyuṃ—  ‘yo te ahosi atīto attapaṭilābho, sova te attapaṭilābho sacco, mogho anāgato, mogho paccuppanno. Yo te bhavissati anāgato attapaṭilābho, sova te attapaṭilābho sacco, mogho atīto, mogho paccuppanno. Yo te etarahi paccuppanno attapaṭilābho, sova te attapaṭilābho sacco, mogho atīto, mogho anāgato’ti. Evaṃ puṭṭho ahaṃ, bhante, evaṃ byākareyyaṃ—  ‘yo me ahosi atīto attapaṭilābho, sova me attapaṭilābho tasmiṃ samaye sacco ahosi, mogho anāgato, mogho paccuppanno. Yo me bhavissati anāgato attapaṭilābho, sova me attapaṭilābho tasmiṃ samaye sacco bhavissati, mogho atīto, mogho paccuppanno. Yo me etarahi paccuppanno attapaṭilābho, sova me attapaṭilābho sacco, mogho atīto, mogho anāgato’ti. Evaṃ puṭṭho ahaṃ, bhante, evaṃ byākareyyan”ti.
262
+
263
+ “Evameva kho, citta, yasmiṃ samaye oḷāriko attapaṭilābho hoti, neva tasmiṃ samaye manomayo attapaṭilābhoti saṅkhaṃ gacchati, na arūpo attapaṭilābhoti saṅkhaṃ gacchati. Oḷāriko attapaṭilābhotveva tasmiṃ samaye saṅkhaṃ gacchati. Yasmiṃ, citta, samaye manomayo attapaṭilābho hoti…pe…  yasmiṃ, citta, samaye arūpo attapaṭilābho hoti, neva tasmiṃ samaye oḷāriko attapaṭilābhoti saṅkhaṃ gacchati, na manomayo attapaṭilābhoti saṅkhaṃ gacchati; arūpo attapaṭilābhotveva tasmiṃ samaye saṅkhaṃ gacchati.
264
+
265
+ Seyyathāpi, citta, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo. Yasmiṃ samaye khīraṃ hoti, neva tasmiṃ samaye dadhīti saṅkhaṃ gacchati, na navanītanti saṅkhaṃ gacchati, na sappīti saṅkhaṃ gacchati, na sappimaṇḍoti saṅkhaṃ gacchati; khīrantveva tasmiṃ samaye saṅkhaṃ gacchati. Yasmiṃ samaye dadhi hoti…pe…  navanītaṃ hoti…  sappi hoti…  sappimaṇḍo hoti, neva tasmiṃ samaye khīranti saṅkhaṃ gacchati, na dadhīti saṅkhaṃ gacchati, na navanītanti saṅkhaṃ gacchati, na sappīti saṅkhaṃ gacchati; sappimaṇḍotveva tasmiṃ samaye saṅkhaṃ gacchati. Evameva kho, citta, yasmiṃ samaye oḷāriko attapaṭilābho hoti…pe…  yasmiṃ, citta, samaye manomayo attapaṭilābho hoti…pe…  yasmiṃ, citta, samaye arūpo attapaṭilābho hoti, neva tasmiṃ samaye oḷāriko attapaṭilābhoti saṅkhaṃ gacchati, na manomayo attapaṭilābhoti saṅkhaṃ gacchati; arūpo attapaṭilābhotveva tasmiṃ samaye saṅkhaṃ gacchati. Imā kho, citta, lokasamaññā lokaniruttiyo lokavohārā lokapaññattiyo, yāhi tathāgato voharati aparāmasan”ti.
266
+
267
+ Evaṃ vutte, poṭṭhapādo paribbājako bhagavantaṃ etadavoca—  “abhikkantaṃ, bhante, abhikkantaṃ, bhante. Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya—  ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.
268
+
269
+ ### Cittahatthisāriputtaupasampadā
270
+
271
+ Citto pana hatthisāriputto bhagavantaṃ etadavoca—  “abhikkantaṃ, bhante, abhikkantaṃ, bhante. Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya—  ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca. Labheyyāhaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyaṃ upasampadan”ti.
272
+
273
+ Alattha kho citto hatthisāriputto bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno kho panāyasmā citto hatthisāriputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva—  yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ—  brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. “Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā”ti—  abbhaññāsi. Aññataro kho panāyasmā citto hatthisāriputto arahataṃ ahosīti.
274
+
275
+ Poṭṭhapādasuttaṃ niṭṭhitaṃ navamaṃ.
276
+
277
+ ## Ekaṃsikadhammā
278
+
279
+ Katame ca te, poṭṭhapāda, mayā ekaṃsikā dhammā desitā paññattā? Idaṃ dukkhanti kho, poṭṭhapāda, mayā ekaṃsiko dhammo desito paññatto. Ayaṃ dukkhasamudayoti kho, poṭṭhapāda, mayā ekaṃsiko dhammo desito paññatto. Ayaṃ dukkhanirodhoti kho, poṭṭhapāda, mayā ekaṃsiko dhammo desito paññatto. Ayaṃ dukkhanirodhagāminī paṭipadāti kho, poṭṭhapāda, mayā ekaṃsiko dhammo desito paññatto.
280
+
281
+ Kasmā ca te, poṭṭhapāda, mayā ekaṃsikā dhammā desitā paññattā? Ete hi, poṭṭhapāda, atthasaṃhitā, ete dhammasaṃhitā, ete ādibrahmacariyakā ete nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. Tasmā te mayā ekaṃsikā dhammā desitā paññattā.
282
+
283
+ Santi, poṭṭhapāda, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘ekantasukhī attā hoti arogo paraṃ maraṇā’ti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi—  ‘saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino—  “ekantasukhī attā hoti arogo paraṃ maraṇā”’ti? Te ce me evaṃ puṭṭhā ‘āmā’ti paṭijānanti. Tyāhaṃ evaṃ vadāmi—  ‘api pana tumhe āyasmanto ekantasukhaṃ lokaṃ jānaṃ passaṃ viharathā’ti? Iti puṭṭhā ‘no’ti vadanti.
284
+
285
+ Tyāhaṃ evaṃ vadāmi—  ‘api pana tumhe āyasmanto ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ ekantasukhiṃ attānaṃ sañjānāthā’ti? Iti puṭṭhā ‘no’ti vadanti.
286
+
287
+ Tyāhaṃ evaṃ vadāmi—  ‘api pana tumhe āyasmanto jānātha—  “ayaṃ maggo ayaṃ paṭipadā ekantasukhassa lokassa sacchikiriyāyā”’ti? Iti puṭṭhā ‘no’ti vadanti.
288
+
289
+ Tyāhaṃ evaṃ vadāmi—  ‘api pana tumhe āyasmanto yā tā devatā ekantasukhaṃ lokaṃ upapannā, tāsaṃ bhāsamānānaṃ saddaṃ suṇātha—  “suppaṭipannāttha, mārisā, ujuppaṭipannāttha, mārisā, ekantasukhassa lokassa sacchikiriyāya; mayampi hi, mārisā, evaṃpaṭipannā ekantasukhaṃ lokaṃ upapannā”’ti? Iti puṭṭhā ‘no’ti vadanti.
290
+
291
+ Taṃ kiṃ maññasi, poṭṭhapāda, nanu evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti? “Addhā kho, bhante, evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.
292
+
293
+ “Seyyathāpi, poṭṭhapāda, puriso evaṃ vadeyya—  ‘ahaṃ yā imasmiṃ janapade janapadakalyāṇī, taṃ icchāmi taṃ kāmemī’ti. Tamenaṃ evaṃ vadeyyuṃ—  ‘ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapadakalyāṇiṃ khattiyī vā brāhmaṇī vā vessī vā suddī vā’ti? Iti puṭṭho ‘no’ti vadeyya. Tamenaṃ evaṃ vadeyyuṃ—  ‘ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapadakalyāṇiṃ evaṃnāmā evaṃgottāti vā, dīghā vā rassā vā majjhimā vā kāḷī vā sāmā vā maṅguracchavī vāti, amukasmiṃ gāme vā nigame vā nagare vā’ti? Iti puṭṭho ‘no’ti vadeyya. Tamenaṃ evaṃ vadeyyuṃ—  ‘ambho purisa, yaṃ tvaṃ na jānāsi na passasi, taṃ tvaṃ icchasi kāmesī’ti? Iti puṭṭho ‘āmā’ti vadeyya.
294
+
295
+ Taṃ kiṃ maññasi, poṭṭhapāda, nanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti? “Addhā kho, bhante, evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.
296
+
297
+ “Evameva kho, poṭṭhapāda, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘ekantasukhī attā hoti arogo paraṃ maraṇā’ti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi—  ‘saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino—  “ekantasukhī attā hoti arogo paraṃ maraṇā”’ti? Te ce me evaṃ puṭṭhā ‘āmā’ti paṭijānanti. Tyāhaṃ evaṃ vadāmi—  ‘api pana tumhe āyasmanto ekantasukhaṃ lokaṃ jānaṃ passaṃ viharathā’ti? Iti puṭṭhā ‘no’ti vadanti.
298
+
299
+ Tyāhaṃ evaṃ vadāmi—  ‘api pana tumhe āyasmanto ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ ekantasukhiṃ attānaṃ sañjānāthā’ti? Iti puṭṭhā ‘no’ti vadanti.
300
+
301
+ Tyāhaṃ evaṃ vadāmi—  ‘api pana tumhe āyasmanto jānātha—  “ayaṃ maggo ayaṃ paṭipadā ekantasukhassa lokassa sacchikiriyāyā”’ti? Iti puṭṭhā ‘no’ti vadanti.
302
+
303
+ Tyāhaṃ evaṃ vadāmi—  ‘api pana tumhe āyasmanto yā tā devatā ekantasukhaṃ lokaṃ upapannā, tāsaṃ bhāsamānānaṃ saddaṃ suṇātha—  “suppaṭipannāttha, mārisā, ujuppaṭipannāttha, mārisā, ekantasukhassa lokassa sacchikiriyāya; mayampi hi, mārisā, evaṃpaṭipannā ekantasukhaṃ lokaṃ upapannā”’ti? Iti puṭṭhā ‘no’ti vadanti.
304
+
305
+ Taṃ kiṃ maññasi, poṭṭhapāda, nanu evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti? “Addhā kho, bhante, evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.
306
+
307
+ “Seyyathāpi, poṭṭhapāda, puriso cātumahāpathe nisseṇiṃ kareyya pāsādassa ārohaṇāya. Tamenaṃ evaṃ vadeyyuṃ—  ‘ambho purisa, yassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosi, jānāsi taṃ pāsādaṃ puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttarāya vā disāya ucco vā nīco vā majjhimo vā’ti? Iti puṭṭho ‘no’ti vadeyya. Tamenaṃ evaṃ vadeyyuṃ—  ‘ambho purisa, yaṃ tvaṃ na jānāsi na passasi, tassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosī’ti? Iti puṭṭho ‘āmā’ti vadeyya.
308
+
309
+ Taṃ kiṃ maññasi, poṭṭhapāda, nanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti? “Addhā kho, bhante, evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.
310
+
311
+ “Evameva kho, poṭṭhapāda, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘ekantasukhī attā hoti arogo paraṃ maraṇā’ti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi—  ‘saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino—  “ekantasukhī attā hoti arogo paraṃ maraṇā”’ti? Te ce me evaṃ puṭṭhā ‘āmā’ti paṭijānanti. Tyāhaṃ evaṃ vadāmi—  ‘api pana tumhe āyasmanto ekantasukhaṃ lokaṃ jānaṃ passaṃ viharathā’ti? Iti puṭṭhā ‘no’ti vadanti.
312
+
313
+ Tyāhaṃ evaṃ vadāmi—  ‘api pana tumhe āyasmanto ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ ekantasukhiṃ attānaṃ sañjānāthā’ti? Iti puṭṭhā ‘no’ti vadanti.
314
+
315
+ Tyāhaṃ evaṃ vadāmi—  ‘api pana tumhe āyasmanto jānātha ayaṃ maggo ayaṃ paṭipadā ekantasukhassa lokassa sacchikiriyāyā’ti? Iti puṭṭhā ‘no’ti vadanti.
316
+
317
+ Tyāhaṃ evaṃ vadāmi—  ‘api pana tumhe āyasmanto yā tā devatā ekantasukhaṃ lokaṃ upapannā tāsaṃ devatānaṃ bhāsamānānaṃ saddaṃ suṇātha—  “suppaṭipannāttha, mārisā, ujuppaṭipannāttha, mārisā, ekantasukhassa lokassa sacchikiriyāya; mayampi hi, mārisā, evaṃ paṭipannā ekantasukhaṃ lokaṃ upapannā”’ti? Iti puṭṭhā ‘no’ti vadanti.
318
+
319
+ Taṃ kiṃ maññasi, poṭṭhapāda, nanu evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti? “Addhā kho, bhante, evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.
320
+
321
+ ## Tayoattapaṭilābha
322
+
323
+ “Tayo kho me, poṭṭhapāda, attapaṭilābhā—  oḷāriko attapaṭilābho, manomayo attapaṭilābho, arūpo attapaṭilābho. Katamo ca, poṭṭhapāda, oḷāriko attapaṭilābho? Rūpī cātumahābhūtiko kabaḷīkārāhārabhakkho, ayaṃ oḷāriko attapaṭilābho. Katamo manomayo attapaṭilābho? Rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo, ayaṃ manomayo attapaṭilābho. Katamo arūpo attapaṭilābho? Arūpī saññāmayo, ayaṃ arūpo attapaṭilābho.
324
+
325
+ Oḷārikassapi kho ahaṃ, poṭṭhapāda, attapaṭilābhassa pahānāya dhammaṃ desemi—  ‘yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti. Siyā kho pana te, poṭṭhapāda, evamassa—  ‘saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati, dukkho ca kho vihāro’ti. Na kho panetaṃ, poṭṭhapāda, evaṃ daṭṭhabbaṃ. Saṃkilesikā ceva dhammā pahīyissanti, vodāniyā ca dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati, pāmujjañceva bhavissati pīti ca passaddhi ca sati ca sampajaññañca sukho ca vihāro.
326
+
327
+ Manomayassapi kho ahaṃ, poṭṭhapāda, attapaṭilābhassa pahānāya dhammaṃ desemi—  ‘yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti. Siyā kho pana te, poṭṭhapāda, evamassa—  ‘saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati, dukkho ca kho vihāro’ti. Na kho panetaṃ, poṭṭhapāda, evaṃ daṭṭhabbaṃ. Saṃkilesikā ceva dhammā pahīyissanti, vodāniyā ca dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati, pāmujjañceva bhavissati pīti ca passaddhi ca sati ca sampajaññañca sukho ca vihāro.
328
+
329
+ Arūpassapi kho ahaṃ, poṭṭhapāda, attapaṭilābhassa pahānāya dhammaṃ desemi—  ‘yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti. Siyā kho pana te, poṭṭhapāda, evamassa—  ‘saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati, dukkho ca kho vihāro’ti. Na kho panetaṃ, poṭṭhapāda, evaṃ daṭṭhabbaṃ. Saṃkilesikā ceva dhammā pahīyissanti, vodāniyā ca dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati, pāmujjañceva bhavissati pīti ca passaddhi ca sati ca sampajaññañca sukho ca vihāro.
330
+
331
+ Pare ce, poṭṭhapāda, amhe evaṃ puccheyyuṃ—  ‘katamo pana so, āvuso, oḷāriko attapaṭilābho, yassa tumhe pahānāya dhammaṃ desetha, yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti, tesaṃ mayaṃ evaṃ puṭṭhā evaṃ byākareyyāma—  ‘ayaṃ vā so, āvuso, oḷāriko attapaṭilābho, yassa mayaṃ pahānāya dhammaṃ desema, yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti.
332
+
333
+ Pare ce, poṭṭhapāda, amhe evaṃ puccheyyuṃ—  ‘katamo pana so, āvuso, manomayo attapaṭilābho, yassa tumhe pahānāya dhammaṃ desetha, yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti? Tesaṃ mayaṃ evaṃ puṭṭhā evaṃ byākareyyāma—  ‘ayaṃ vā so, āvuso, manomayo attapaṭilābho yassa mayaṃ pahānāya dhammaṃ desema, yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti.
334
+
335
+ Pare ce, poṭṭhapāda, amhe evaṃ puccheyyuṃ—  ‘katamo pana so, āvuso, arūpo attapaṭilābho, yassa tumhe pahānāya dhammaṃ desetha, yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti? Tesaṃ mayaṃ evaṃ puṭṭhā evaṃ byākareyyāma—  ‘ayaṃ vā so, āvuso, arūpo attapaṭilābho yassa mayaṃ pahānāya dhammaṃ desema, yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti.
336
+
337
+ Taṃ kiṃ maññasi, poṭṭhapāda, nanu evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatī”ti? “Addhā kho, bhante, evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.
338
+
339
+ “Seyyathāpi, poṭṭhapāda, puriso nisseṇiṃ kareyya pāsādassa ārohaṇāya tasseva pāsādassa heṭṭhā. Tamenaṃ evaṃ vadeyyuṃ—  ‘ambho purisa, yassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosi, jānāsi taṃ pāsādaṃ, puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttarāya vā disāya ucco vā nīco vā majjhimo vā’ti? So evaṃ vadeyya—  ‘ayaṃ vā so, āvuso, pāsādo, yassāhaṃ ārohaṇāya nisseṇiṃ karomi, tasseva pāsādassa heṭṭhā’ti.
340
+
341
+ Taṃ kiṃ maññasi, poṭṭhapāda, nanu evaṃ sante tassa purisassa sappāṭihīrakataṃ bhāsitaṃ sampajjatī”ti? “Addhā kho, bhante, evaṃ sante tassa purisassa sappāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.
342
+
343
+ “Evameva kho, poṭṭhapāda, pare ce amhe evaṃ puccheyyuṃ—  ‘katamo pana so, āvuso, oḷāriko attapaṭilābho…pe…  katamo pana so, āvuso, manomayo attapaṭilābho…pe…  katamo pana so, āvuso, arūpo attapaṭilābho, yassa tumhe pahānāya dhammaṃ desetha, yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti? Tesaṃ mayaṃ evaṃ puṭṭhā evaṃ byākareyyāma—  ‘ayaṃ vā so, āvuso, arūpo attapaṭilābho, yassa mayaṃ pahānāya dhammaṃ desema, yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti.
344
+
345
+ Taṃ kiṃ maññasi, poṭṭhapāda, nanu evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatī”ti? “Addhā kho, bhante, evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.
346
+
347
+ Evaṃ vutte, citto hatthisāriputto bhagavantaṃ etadavoca—  “yasmiṃ, bhante, samaye oḷāriko attapaṭilābho hoti, moghassa tasmiṃ samaye manomayo attapaṭilābho hoti, mogho arūpo attapaṭilābho hoti; oḷāriko vāssa attapaṭilābho tasmiṃ samaye sacco hoti. Yasmiṃ, bhante, samaye manomayo attapaṭilābho hoti, moghassa tasmiṃ samaye oḷāriko attapaṭilābho hoti, mogho arūpo attapaṭilābho hoti; manomayo vāssa attapaṭilābho tasmiṃ samaye sacco hoti. Yasmiṃ, bhante, samaye arūpo attapaṭilābho hoti, moghassa tasmiṃ samaye oḷāriko attapaṭilābho hoti, mogho manomayo attapaṭilābho hoti; arūpo vāssa attapaṭilābho tasmiṃ samaye sacco hotī”ti.
348
+
349
+ “Yasmiṃ, citta, samaye oḷāriko attapaṭilābho hoti, neva tasmiṃ samaye manomayo attapaṭilābhoti saṅkhaṃ gacchati, na arūpo attapaṭilābhoti saṅkhaṃ gacchati; oḷāriko attapaṭilābhotveva tasmiṃ samaye saṅkhaṃ gacchati. Yasmiṃ, citta, samaye manomayo attapaṭilābho hoti, neva tasmiṃ samaye oḷāriko attapaṭilābhoti saṅkhaṃ gacchati, na arūpo attapaṭilābhoti saṅkhaṃ gacchati; manomayo attapaṭilābhotveva tasmiṃ samaye saṅkhaṃ gacchati. Yasmiṃ, citta, samaye arūpo attapaṭilābho hoti, neva tasmiṃ samaye oḷāriko attapaṭilābhoti saṅkhaṃ gacchati, na manomayo attapaṭilābhoti saṅkhaṃ gacchati; arūpo attapaṭilābhotveva tasmiṃ samaye saṅkhaṃ gacchati.
350
+
351
+ Sace taṃ, citta, evaṃ puccheyyuṃ—  ‘ahosi tvaṃ atītamaddhānaṃ, na tvaṃ nāhosi; bhavissasi tvaṃ anāgatamaddhānaṃ, na tvaṃ na bhavissasi; atthi tvaṃ etarahi, na tvaṃ natthī’ti. Evaṃ puṭṭho tvaṃ, citta, kinti byākareyyāsī”ti?
352
+
353
+ “Sace maṃ, bhante, evaṃ puccheyyuṃ—  ‘ahosi tvaṃ atītamaddhānaṃ, na tvaṃ na ahosi; bhavissasi tvaṃ anāgatamaddhānaṃ, na tvaṃ na bhavissasi; atthi tvaṃ etarahi, na tvaṃ natthī’ti. Evaṃ puṭṭho ahaṃ, bhante, evaṃ byākareyyaṃ—  ‘ahosāhaṃ atītamaddhānaṃ, nāhaṃ na ahosiṃ; bhavissāmahaṃ anāgatamaddhānaṃ, nāhaṃ na bhavissāmi; atthāhaṃ etarahi, nāhaṃ natthī’ti. Evaṃ puṭṭho ahaṃ, bhante, evaṃ byākareyyan”ti.
354
+
355
+ “Sace pana taṃ, citta, evaṃ puccheyyuṃ—  ‘yo te ahosi atīto attapaṭilābho, sova te attapaṭilābho sacco, mogho anāgato, mogho paccuppanno? Yo te bhavissati anāgato attapaṭilābho, sova te attapaṭilābho sacco, mogho atīto, mogho paccuppanno? Yo te etarahi paccuppanno attapaṭilābho, sova te attapaṭilābho sacco, mogho atīto, mogho anāgato’ti. Evaṃ puṭṭho tvaṃ, citta, kinti byākareyyāsī”ti?
356
+
357
+ “Sace pana maṃ, bhante, evaṃ puccheyyuṃ—  ‘yo te ahosi atīto attapaṭilābho, sova te attapaṭilābho sacco, mogho anāgato, mogho paccuppanno. Yo te bhavissati anāgato attapaṭilābho, sova te attapaṭilābho sacco, mogho atīto, mogho paccuppanno. Yo te etarahi paccuppanno attapaṭilābho, sova te attapaṭilābho sacco, mogho atīto, mogho anāgato’ti. Evaṃ puṭṭho ahaṃ, bhante, evaṃ byākareyyaṃ—  ‘yo me ahosi atīto attapaṭilābho, sova me attapaṭilābho tasmiṃ samaye sacco ahosi, mogho anāgato, mogho paccuppanno. Yo me bhavissati anāgato attapaṭilābho, sova me attapaṭilābho tasmiṃ samaye sacco bhavissati, mogho atīto, mogho paccuppanno. Yo me etarahi paccuppanno attapaṭilābho, sova me attapaṭilābho sacco, mogho atīto, mogho anāgato’ti. Evaṃ puṭṭho ahaṃ, bhante, evaṃ byākareyyan”ti.
358
+
359
+ “Evameva kho, citta, yasmiṃ samaye oḷāriko attapaṭilābho hoti, neva tasmiṃ samaye manomayo attapaṭilābhoti saṅkhaṃ gacchati, na arūpo attapaṭilābhoti saṅkhaṃ gacchati. Oḷāriko attapaṭilābhotveva tasmiṃ samaye saṅkhaṃ gacchati. Yasmiṃ, citta, samaye manomayo attapaṭilābho hoti…pe…  yasmiṃ, citta, samaye arūpo attapaṭilābho hoti, neva tasmiṃ samaye oḷāriko attapaṭilābhoti saṅkhaṃ gacchati, na manomayo attapaṭilābhoti saṅkhaṃ gacchati; arūpo attapaṭilābhotveva tasmiṃ samaye saṅkhaṃ gacchati.
360
+
361
+ Seyyathāpi, citta, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo. Yasmiṃ samaye khīraṃ hoti, neva tasmiṃ samaye dadhīti saṅkhaṃ gacchati, na navanītanti saṅkhaṃ gacchati, na sappīti saṅkhaṃ gacchati, na sappimaṇḍoti saṅkhaṃ gacchati; khīrantveva tasmiṃ samaye saṅkhaṃ gacchati. Yasmiṃ samaye dadhi hoti…pe…  navanītaṃ hoti…  sappi hoti…  sappimaṇḍo hoti, neva tasmiṃ samaye khīranti saṅkhaṃ gacchati, na dadhīti saṅkhaṃ gacchati, na navanītanti saṅkhaṃ gacchati, na sappīti saṅkhaṃ gacchati; sappimaṇḍotveva tasmiṃ samaye saṅkhaṃ gacchati. Evameva kho, citta, yasmiṃ samaye oḷāriko attapaṭilābho hoti…pe…  yasmiṃ, citta, samaye manomayo attapaṭilābho hoti…pe…  yasmiṃ, citta, samaye arūpo attapaṭilābho hoti, neva tasmiṃ samaye oḷāriko attapaṭilābhoti saṅkhaṃ gacchati, na manomayo attapaṭilābhoti saṅkhaṃ gacchati; arūpo attapaṭilābhotveva tasmiṃ samaye saṅkhaṃ gacchati. Imā kho, citta, lokasamaññā lokaniruttiyo lokavohārā lokapaññattiyo, yāhi tathāgato voharati aparāmasan”ti.
362
+
363
+ Evaṃ vutte, poṭṭhapādo paribbājako bhagavantaṃ etadavoca—  “abhikkantaṃ, bhante, abhikkantaṃ, bhante. Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya—  ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.
364
+
365
+ ## Cittahatthisāriputtaupasampadā
366
+
367
+ Citto pana hatthisāriputto bhagavantaṃ etadavoca—  “abhikkantaṃ, bhante, abhikkantaṃ, bhante. Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya—  ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca. Labheyyāhaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyaṃ upasampadan”ti.
368
+
369
+ Alattha kho citto hatthisāriputto bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno kho panāyasmā citto hatthisāriputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva—  yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ—  brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. “Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā”ti—  abbhaññāsi. Aññataro kho panāyasmā citto hatthisāriputto arahataṃ ahosīti.
370
+
371
+ Poṭṭhapādasuttaṃ niṭṭhitaṃ navamaṃ.