pali-canon 0.0.1

Sign up to get free protection for your applications and to get access to all the features.
Files changed (312) hide show
  1. data/.gitignore +17 -0
  2. data/.rspec +2 -0
  3. data/Gemfile +4 -0
  4. data/LICENSE.txt +22 -0
  5. data/README.md +38 -0
  6. data/Rakefile +1 -0
  7. data/bin/pali-canon +37 -0
  8. data/cucumber.yml +8 -0
  9. data/data/pali-canon/classes/author.rb +24 -0
  10. data/data/pali-canon/classes/canon.rb +52 -0
  11. data/data/pali-canon/classes/preference.rb +4 -0
  12. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Janavasabhasutta.yml +201 -0
  13. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahagovindasutta.yml +717 -0
  14. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahanidanasutta.yml +119 -0
  15. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahapadanasutta.yml +481 -0
  16. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahaparinibbanasutta.yml +875 -0
  17. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahasamayasutta.yml +657 -0
  18. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahasatipatthanasutta.yml +841 -0
  19. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahasudassanasutta.yml +197 -0
  20. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Payasisutta.yml +297 -0
  21. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Sakkapanhasutta.yml +974 -0
  22. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/index.yml +5 -0
  23. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Aggannasutta.yml +143 -0
  24. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Atanatiyasutta.yml +987 -0
  25. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Cakkavattisutta.yml +168 -0
  26. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Dasuttarasutta.yml +533 -0
  27. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Lakkhanasutta.yml +911 -0
  28. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Pasadikasutta.yml +161 -0
  29. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Pathikasutta.yml +253 -0
  30. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Sampasadaniyasutta.yml +251 -0
  31. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Sangitisutta.yml +745 -0
  32. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Singalasutta.yml +339 -0
  33. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Udumbarikasutta.yml +277 -0
  34. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/index.yml +5 -0
  35. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Ambatthasutta.yml +270 -0
  36. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Brahmajalasutta.yml +1475 -0
  37. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Jaliyasutta.yml +17 -0
  38. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Kevattasutta.yml +200 -0
  39. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Kutadantasutta.yml +295 -0
  40. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Lohiccasutta.yml +61 -0
  41. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Mahalisutta.yml +129 -0
  42. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Mahasihanadasutta.yml +129 -0
  43. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Potthapadasutta.yml +371 -0
  44. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Samannaphalasutta.yml +1651 -0
  45. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Sonadandasutta.yml +151 -0
  46. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Subhasutta.yml +127 -0
  47. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Tevijjasutta.yml +275 -0
  48. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/index.yml +5 -0
  49. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/index.yml +5 -0
  50. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Ambalatthikarahulovadasutta.yml +35 -0
  51. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Bhaddalisutta.yml +85 -0
  52. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Catumasutta.yml +25 -0
  53. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Culamalukyasutta.yml +29 -0
  54. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Goliyanisutta.yml +45 -0
  55. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Kitagirisutta.yml +69 -0
  56. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Latukikopamasutta.yml +51 -0
  57. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Mahamalukyasutta.yml +51 -0
  58. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Maharahulovadasutta.yml +43 -0
  59. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Nalakapanasutta.yml +63 -0
  60. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/index.yml +5 -0
  61. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Assalayanasutta.yml +63 -0
  62. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Brahmayusutta.yml +215 -0
  63. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Cankisutta.yml +97 -0
  64. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Dhananjanisutta.yml +61 -0
  65. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Esukarisutta.yml +43 -0
  66. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Ghotamukhasutta.yml +71 -0
  67. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Sangaravasutta.yml +95 -0
  68. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Selasutta.yml +253 -0
  69. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Subhasutta.yml +93 -0
  70. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Vasetthasutta.yml +541 -0
  71. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/index.yml +5 -0
  72. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Abhayarajakumarasutta.yml +27 -0
  73. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Apannakasutta.yml +75 -0
  74. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Atthakanagarasutta.yml +39 -0
  75. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Bahuvedaniyasutta.yml +37 -0
  76. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Jivakasutta.yml +29 -0
  77. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Kandarakasutta.yml +53 -0
  78. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Kukkuravatikasutta.yml +33 -0
  79. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Potaliyasutta.yml +121 -0
  80. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Sekhasutta.yml +51 -0
  81. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Upalisutta.yml +285 -0
  82. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/index.yml +5 -0
  83. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Aggivacchasutta.yml +63 -0
  84. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Culasakuludayisutta.yml +97 -0
  85. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Dighanakhasutta.yml +21 -0
  86. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Magandiyasutta.yml +83 -0
  87. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Mahasakuludayisutta.yml +123 -0
  88. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Mahavacchasutta.yml +61 -0
  89. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Samanamundikasutta.yml +63 -0
  90. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Sandakasutta.yml +67 -0
  91. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Tevijjavacchasutta.yml +27 -0
  92. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Vekhanasasutta.yml +53 -0
  93. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/index.yml +5 -0
  94. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Angulimalasutta.yml +211 -0
  95. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Bahitikasutta.yml +71 -0
  96. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Bodhirajakumarasutta.yml +215 -0
  97. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Dhammacetiyasutta.yml +31 -0
  98. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ghatikarasutta.yml +33 -0
  99. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Kannakatthalasutta.yml +47 -0
  100. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Madhurasutta.yml +43 -0
  101. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Maghadevasutta.yml +35 -0
  102. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Piyajatikasutta.yml +43 -0
  103. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ratthapalasutta.yml +217 -0
  104. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/index.yml +5 -0
  105. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/index.yml +5 -0
  106. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Brahmanimantanikasutta.yml +65 -0
  107. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Culadhammasamadanasutta.yml +25 -0
  108. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Culavedallasutta.yml +135 -0
  109. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Kosambiyasutta.yml +41 -0
  110. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Mahadhammasamadanasutta.yml +49 -0
  111. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Mahavedallasutta.yml +153 -0
  112. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Maratajjaniyasutta.yml +261 -0
  113. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Saleyyakasutta.yml +77 -0
  114. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Veranjakasutta.yml +49 -0
  115. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Vimamsakasutta.yml +33 -0
  116. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/index.yml +5 -0
  117. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culaassapurasutta.yml +37 -0
  118. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culagopalakasutta.yml +49 -0
  119. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culagosingasutta.yml +39 -0
  120. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culasaccakasutta.yml +59 -0
  121. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culatanhasankhayasutta.yml +29 -0
  122. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahaassapurasutta.yml +73 -0
  123. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahagopalakasutta.yml +63 -0
  124. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahagosingasutta.yml +35 -0
  125. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahasaccakasutta.yml +85 -0
  126. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahatanhasankhayasutta.yml +225 -0
  127. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/index.yml +5 -0
  128. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Akankheyyasutta.yml +47 -0
  129. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Ananganasutta.yml +63 -0
  130. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Bhayabheravasutta.yml +53 -0
  131. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Dhammadayadasutta.yml +33 -0
  132. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Mahasatipatthanasutta.yml +887 -0
  133. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Mulapariyayasutta.yml +101 -0
  134. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Sabbasavasutta.yml +87 -0
  135. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Sallekhasutta.yml +180 -0
  136. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Sammaditthisutta.yml +87 -0
  137. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Vatthasutta.yml +73 -0
  138. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/index.yml +5 -0
  139. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Alagaddupamasutta.yml +133 -0
  140. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Culahatthipadopamasutta.yml +93 -0
  141. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Culasaropamasutta.yml +63 -0
  142. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Kakacupamasutta.yml +55 -0
  143. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Mahahatthipadopamasutta.yml +51 -0
  144. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Mahasaropamasutta.yml +39 -0
  145. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Nivapasutta.yml +59 -0
  146. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Pasarasisutta.yml +223 -0
  147. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Rathavinitasutta.yml +103 -0
  148. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Vammikasutta.yml +39 -0
  149. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/index.yml +5 -0
  150. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Anumanasutta.yml +149 -0
  151. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Cetokhilasutta.yml +55 -0
  152. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Culadukkhakkhandhasutta.yml +47 -0
  153. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Culasihanadasutta.yml +49 -0
  154. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Dvedhavitakkasutta.yml +37 -0
  155. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Madhupindikasutta.yml +37 -0
  156. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahadukkhakkhandhasutta.yml +63 -0
  157. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahasihanadasutta.yml +135 -0
  158. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vanapatthasutta.yml +25 -0
  159. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vitakkasanthanasutta.yml +33 -0
  160. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/index.yml +5 -0
  161. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/index.yml +5 -0
  162. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anapanassatisutta.yml +73 -0
  163. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anupadasutta.yml +31 -0
  164. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Bahudhatukasutta.yml +43 -0
  165. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Chabbisodhanasutta.yml +47 -0
  166. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Isigilisutta.yml +117 -0
  167. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Kayagatasatisutta.yml +69 -0
  168. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Mahacattarisakasutta.yml +39 -0
  169. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sankharupapattisutta.yml +51 -0
  170. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sappurisasutta.yml +47 -0
  171. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sevitabbasevitabbasutta.yml +97 -0
  172. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/index.yml +5 -0
  173. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Anenjasappayasutta.yml +29 -0
  174. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Culapunnamasutta.yml +67 -0
  175. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Devadahasutta.yml +111 -0
  176. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Ganakamoggallanasutta.yml +41 -0
  177. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Gopakamoggallanasutta.yml +61 -0
  178. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Kintisutta.yml +35 -0
  179. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Mahapunnamasutta.yml +35 -0
  180. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Pancattayasutta.yml +35 -0
  181. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Samagamasutta.yml +61 -0
  182. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Sunakkhattasutta.yml +43 -0
  183. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/index.yml +5 -0
  184. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Anathapindikovadasutta.yml +109 -0
  185. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Chachakkasutta.yml +69 -0
  186. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Channovadasutta.yml +29 -0
  187. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Cularahulovadasutta.yml +17 -0
  188. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Indriyabhavanasutta.yml +62 -0
  189. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Mahasalayatanikasutta.yml +53 -0
  190. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Nagaravindeyyasutta.yml +17 -0
  191. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Nandakovadasutta.yml +51 -0
  192. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Pindapataparisuddhisutta.yml +39 -0
  193. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Punnovadasutta.yml +35 -0
  194. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/index.yml +5 -0
  195. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Acchariyaabbhutasutta.yml +53 -0
  196. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Anuruddhasutta.yml +45 -0
  197. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Bakulasutta.yml +33 -0
  198. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Balapanditasutta.yml +107 -0
  199. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Bhumijasutta.yml +31 -0
  200. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Culasunnatasutta.yml +29 -0
  201. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Dantabhumisutta.yml +55 -0
  202. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Devadutasutta.yml +139 -0
  203. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Mahasunnatasutta.yml +53 -0
  204. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Upakkilesasutta.yml +139 -0
  205. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/index.yml +5 -0
  206. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Anandabhaddekarattasutta.yml +111 -0
  207. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Aranavibhangasutta.yml +69 -0
  208. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Bhaddekarattasutta.yml +87 -0
  209. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Culakammavibhangasutta.yml +45 -0
  210. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Dakkhinavibhangasutta.yml +95 -0
  211. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Dhatuvibhangasutta.yml +79 -0
  212. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Lomasakangiyabhaddekarattasutta.yml +125 -0
  213. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Mahakaccanabhaddekarattasutta.yml +197 -0
  214. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Mahakammavibhangasutta.yml +53 -0
  215. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Saccavibhangasutta.yml +63 -0
  216. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Salayatanavibhangasutta.yml +57 -0
  217. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Uddesavibhangasutta.yml +57 -0
  218. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/index.yml +5 -0
  219. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/index.yml +5 -0
  220. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/index.yml +5 -0
  221. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/index.yml +5 -0
  222. data/data/pali-canon/content/canon/pi by Dhamma Society/author.yml +3 -0
  223. data/data/pali-canon/content/canon/pi by Dhamma Society/index.yml +6 -0
  224. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahanidanasutta.yml +119 -0
  225. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahapadanasutta.yml +481 -0
  226. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahaparinibbanasutta.yml +875 -0
  227. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Sakkapanhasutta.yml +974 -0
  228. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Pathikavaggapali/Lakkhanasutta.yml +911 -0
  229. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Pathikavaggapali/index.yml +5 -0
  230. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Kevattasutta.yml +200 -0
  231. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Mahalisutta.yml +129 -0
  232. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Potthapadasutta.yml +371 -0
  233. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Sonadandasutta.yml +151 -0
  234. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/index.yml +5 -0
  235. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/index.yml +5 -0
  236. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Kitagirisutta.yml +69 -0
  237. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Latukikopamasutta.yml +51 -0
  238. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Nalakapanasutta.yml +63 -0
  239. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/index.yml +5 -0
  240. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Apannakasutta.yml +75 -0
  241. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Atthakanagarasutta.yml +39 -0
  242. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Bahuvedaniyasutta.yml +37 -0
  243. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Kukkuravatikasutta.yml +33 -0
  244. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Potaliyasutta.yml +121 -0
  245. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Sekhasutta.yml +51 -0
  246. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Upalisutta.yml +285 -0
  247. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Dighanakhasutta.yml +21 -0
  248. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Samanamundikasutta.yml +63 -0
  249. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/index.yml +5 -0
  250. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ghatikarasutta.yml +33 -0
  251. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Madhurasutta.yml +43 -0
  252. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ratthapalasutta.yml +217 -0
  253. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/index.yml +5 -0
  254. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Brahmanimantanikasutta.yml +65 -0
  255. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Veranjakasutta.yml +49 -0
  256. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Vimamsakasutta.yml +33 -0
  257. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/index.yml +5 -0
  258. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culatanhasankhayasutta.yml +29 -0
  259. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahaassapurasutta.yml +73 -0
  260. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Bhayabheravasutta.yml +53 -0
  261. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Dhammadayadasutta.yml +33 -0
  262. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/index.yml +5 -0
  263. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Kakacupamasutta.yml +55 -0
  264. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Nivapasutta.yml +59 -0
  265. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Vammikasutta.yml +39 -0
  266. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Dvedhavitakkasutta.yml +37 -0
  267. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Madhupindikasutta.yml +37 -0
  268. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahadukkhakkhandhasutta.yml +63 -0
  269. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahasihanadasutta.yml +135 -0
  270. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vanapatthasutta.yml +25 -0
  271. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vitakkasanthanasutta.yml +33 -0
  272. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anapanassatisutta.yml +73 -0
  273. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anupadasutta.yml +31 -0
  274. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sappurisasutta.yml +47 -0
  275. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/index.yml +5 -0
  276. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Anenjasappayasutta.yml +29 -0
  277. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Mahapunnamasutta.yml +35 -0
  278. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/index.yml +5 -0
  279. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Channovadasutta.yml +29 -0
  280. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Indriyabhavanasutta.yml +62 -0
  281. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Mahasalayatanikasutta.yml +53 -0
  282. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Nandakovadasutta.yml +51 -0
  283. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/index.yml +5 -0
  284. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Bhumijasutta.yml +31 -0
  285. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Dantabhumisutta.yml +55 -0
  286. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Devadutasutta.yml +139 -0
  287. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Mahasunnatasutta.yml +53 -0
  288. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Anandabhaddekarattasutta.yml +111 -0
  289. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Salayatanavibhangasutta.yml +57 -0
  290. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/index.yml +5 -0
  291. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/index.yml +5 -0
  292. data/data/pali-canon/content/canon/ru by script/author.yml +2 -0
  293. data/data/pali-canon/content/canon/ru by script/index.yml +6 -0
  294. data/data/pali-canon/content/index.slim +6 -0
  295. data/data/pali-canon/content/preferences/Pali.yml +5 -0
  296. data/data/pali-canon/content/preferences/Russian.yml +5 -0
  297. data/data/pali-canon/content/stylesheet.css +59 -0
  298. data/features/_related_tests.feature +23 -0
  299. data/features/author.feature +21 -0
  300. data/features/cli.feature +17 -0
  301. data/features/preference.feature +12 -0
  302. data/features/step_definitions/steps.rb +98 -0
  303. data/features/support/env.rb +19 -0
  304. data/features/support/nice_steps.rb +14 -0
  305. data/lib/pali-canon.rb +46 -0
  306. data/lib/pali-canon/version.rb +3 -0
  307. data/pali-canon.gemspec +30 -0
  308. data/spec/canon_spec.rb +15 -0
  309. data/spec/page_spec.rb +23 -0
  310. data/spec/support/all.rb +25 -0
  311. data/spec/support/requires.rb +10 -0
  312. metadata +480 -0
@@ -0,0 +1,5 @@
1
+ ---
2
+ :index: 8D
3
+ :title: Pāthikavaggapāḷi
4
+ :body:
5
+ ---
@@ -0,0 +1,270 @@
1
+ ---
2
+ :index: '3'
3
+ :title: Ambaṭṭhasutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi yena icchānaṅgalaṃ nāma kosalānaṃ brāhmaṇagāmo tadavasari. Tatra sudaṃ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe.
6
+
7
+ ## Pokkharasātivatthu
8
+
9
+ Tena kho pana samayena brāhmaṇo pokkharasāti ukkaṭṭhaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā pasenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ. Assosi kho brāhmaṇo pokkharasāti—  “samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi icchānaṅgalaṃ anuppatto icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato—  ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ, sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī”ti.
10
+
11
+ ## Ambaṭṭhamāṇava
12
+
13
+ Tena kho pana samayena brāhmaṇassa pokkharasātissa ambaṭṭho nāma māṇavo antevāsī hoti ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo anuññātapaṭiññāto sake ācariyake tevijjake pāvacane—  “yamahaṃ jānāmi taṃ tvaṃ jānāsi; yaṃ tvaṃ jānāsi tamahaṃ jānāmī”ti.
14
+
15
+ Ambaṭṭhasutta
16
+ Ambaṭṭhamāṇava
17
+
18
+ Atha kho brāhmaṇo pokkharasāti ambaṭṭhaṃ māṇavaṃ āmantesi—  “ayaṃ, tāta ambaṭṭha, samaṇo gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi icchānaṅgalaṃ anuppatto icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato—  ‘itipi so bhagavā, arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ, sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī’ti. Ehi tvaṃ, tāta ambaṭṭha, yena samaṇo gotamo tenupasaṅkama; upasaṅkamitvā samaṇaṃ gotamaṃ jānāhi, yadi vā taṃ bhavantaṃ gotamaṃ tathāsantaṃyeva saddo abbhuggato, yadi vā no tathā. Yadi vā so bhavaṃ gotamo tādiso, yadi vā na tādiso, tathā mayaṃ taṃ bhavantaṃ gotamaṃ vedissāmā”ti.
19
+
20
+ Ambaṭṭhasutta
21
+ Ambaṭṭhamāṇava
22
+
23
+ “Yathā kathaṃ panāhaṃ, bho, taṃ bhavantaṃ gotamaṃ jānissāmi—  ‘yadi vā taṃ bhavantaṃ gotamaṃ tathāsantaṃyeva saddo abbhuggato, yadi vā no tathā. Yadi vā so bhavaṃ gotamo tādiso, yadi vā na tādiso’”ti?
24
+
25
+ Ambaṭṭhasutta
26
+ Ambaṭṭhamāṇava
27
+
28
+ “Āgatāni kho, tāta ambaṭṭha, amhākaṃ mantesu dvattiṃsa mahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dveyeva gatiyo bhavanti anaññā. Sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathidaṃ—  cakkaratanaṃ, hatthiratanaṃ, assaratanaṃ, maṇiratanaṃ, itthiratanaṃ, gahapatiratanaṃ, pariṇāyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ pathaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivaṭṭacchado. Ahaṃ kho pana, tāta ambaṭṭha, mantānaṃ dātā; tvaṃ mantānaṃ paṭiggahetā”ti.
29
+
30
+ Ambaṭṭhasutta
31
+ Ambaṭṭhamāṇava
32
+
33
+ “Evaṃ, bho”ti kho ambaṭṭho māṇavo brāhmaṇassa pokkharasātissa paṭissutvā uṭṭhāyāsanā brāhmaṇaṃ pokkharasātiṃ abhivādetvā padakkhiṇaṃ katvā vaḷavārathamāruyha sambahulehi māṇavakehi saddhiṃ yena icchānaṅgalavanasaṇḍo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova ārāmaṃ pāvisi. Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. Atha kho ambaṭṭho māṇavo yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū etadavoca—  “kahaṃ nu kho, bho, etarahi so bhavaṃ gotamo viharati? Tañhi mayaṃ bhavantaṃ gotamaṃ dassanāya idhūpasaṅkantā”ti.
34
+
35
+ Ambaṭṭhasutta
36
+ Ambaṭṭhamāṇava
37
+
38
+ Atha kho tesaṃ bhikkhūnaṃ etadahosi—  “ayaṃ kho ambaṭṭho māṇavo abhiññātakolañño ceva abhiññātassa ca brāhmaṇassa pokkharasātissa antevāsī. Agaru kho pana bhagavato evarūpehi kulaputtehi saddhiṃ kathāsallāpo hotī”ti. Te ambaṭṭhaṃ māṇavaṃ etadavocuṃ—  “eso, ambaṭṭha, vihāro saṃvutadvāro, tena appasaddo upasaṅkamitvā ataramāno āḷindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭehi, vivarissati te bhagavā dvāran”ti.
39
+
40
+ Ambaṭṭhasutta
41
+ Ambaṭṭhamāṇava
42
+
43
+ Atha kho ambaṭṭho māṇavo yena so vihāro saṃvutadvāro, tena appasaddo upasaṅkamitvā ataramāno āḷindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭesi. Vivari bhagavā dvāraṃ. Pāvisi ambaṭṭho māṇavo. Māṇavakāpi pavisitvā bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ambaṭṭho pana māṇavo caṅkamantopi nisinnena bhagavatā kañci kañci kathaṃ sāraṇīyaṃ vītisāreti, ṭhitopi nisinnena bhagavatā kañci kañci kathaṃ sāraṇīyaṃ vītisāreti.
44
+
45
+ Ambaṭṭhasutta
46
+ Ambaṭṭhamāṇava
47
+
48
+ Atha kho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca—  “evaṃ nu te, ambaṭṭha, brāhmaṇehi vuddhehi mahallakehi ācariyapācariyehi saddhiṃ kathāsallāpo hoti, yathayidaṃ caraṃ tiṭṭhaṃ nisinnena mayā kiñci kiñci kathaṃ sāraṇīyaṃ vītisāretī”ti?
49
+
50
+ ### Paṭhamaibbhavāda
51
+
52
+ “No hidaṃ, bho gotama. Gacchanto vā hi, bho gotama, gacchantena brāhmaṇo brāhmaṇena saddhiṃ sallapitumarahati, ṭhito vā hi, bho gotama, ṭhitena brāhmaṇo brāhmaṇena saddhiṃ sallapitumarahati, nisinno vā hi, bho gotama, nisinnena brāhmaṇo brāhmaṇena saddhiṃ sallapitumarahati, sayāno vā hi, bho gotama, sayānena brāhmaṇo brāhmaṇena saddhiṃ sallapitumarahati. Ye ca kho te, bho gotama, muṇḍakā samaṇakā ibbhā kaṇhā bandhupādāpaccā, tehipi me saddhiṃ evaṃ kathāsallāpo hoti, yathariva bhotā gotamenā”ti. “Atthikavato kho pana te, ambaṭṭha, idhāgamanaṃ ahosi, yāyeva kho panatthāya āgaccheyyātha, tameva atthaṃ sādhukaṃ manasi kareyyātha. Avusitavāyeva kho pana, bho, ayaṃ ambaṭṭho māṇavo vusitamānī kimaññatra avusitattā”ti.
53
+
54
+ Atha kho ambaṭṭho māṇavo bhagavatā avusitavādena vuccamāno kupito anattamano bhagavantaṃyeva khuṃsento bhagavantaṃyeva vambhento bhagavantaṃyeva upavadamāno—  “samaṇo ca me bho gotamo pāpito bhavissatī”ti bhagavantaṃ etadavoca—  “caṇḍā, bho gotama, sakyajāti; pharusā, bho gotama, sakyajāti; lahusā, bho gotama, sakyajāti; bhassā, bho gotama, sakyajāti; ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti, na brāhmaṇe garuṃ karonti, na brāhmaṇe mānenti, na brāhmaṇe pūjenti, na brāhmaṇe apacāyanti. Tayidaṃ, bho gotama, nacchannaṃ, tayidaṃ nappatirūpaṃ, yadime sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti, na brāhmaṇe garuṃ karonti, na brāhmaṇe mānenti, na brāhmaṇe pūjenti, na brāhmaṇe apacāyantī”ti. Itiha ambaṭṭho māṇavo idaṃ paṭhamaṃ sakyesu ibbhavādaṃ nipātesi.
55
+
56
+ ### Dutiyaibbhavāda
57
+
58
+ “Kiṃ pana te, ambaṭṭha, sakyā aparaddhun”ti? “Ekamidāhaṃ, bho gotama, samayaṃ ācariyassa brāhmaṇassa pokkharasātissa kenacideva karaṇīyena kapilavatthuṃ agamāsiṃ. Yena sakyānaṃ sandhāgāraṃ tenupasaṅkamiṃ. Tena kho pana samayena sambahulā sakyā ceva sakyakumārā ca sandhāgāre uccesu āsanesu nisinnā honti aññamaññaṃ aṅgulipatodakehi sañjagghantā saṅkīḷantā, aññadatthu mamaññeva maññe anujagghantā, na maṃ koci āsanenapi nimantesi. Tayidaṃ, bho gotama, nacchannaṃ, tayidaṃ nappatirūpaṃ, yadime sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti, na brāhmaṇe garuṃ karonti, na brāhmaṇe mānenti, na brāhmaṇe pūjenti, na brāhmaṇe apacāyantī”ti. Itiha ambaṭṭho māṇavo idaṃ dutiyaṃ sakyesu ibbhavādaṃ nipātesi.
59
+
60
+ ### Tatiyaibbhavāda
61
+
62
+ “Laṭukikāpi kho, ambaṭṭha, sakuṇikā sake kulāvake kāmalāpinī hoti. Sakaṃ kho panetaṃ, ambaṭṭha, sakyānaṃ yadidaṃ kapilavatthuṃ, nārahatāyasmā ambaṭṭho imāya appamattāya abhisajjitun”ti. “Cattārome, bho gotama, vaṇṇā—  khattiyā brāhmaṇā vessā suddā. Imesañhi, bho gotama, catunnaṃ vaṇṇānaṃ tayo vaṇṇā—  khattiyā ca vessā ca suddā ca—  aññadatthu brāhmaṇasseva paricārakā sampajjanti. Tayidaṃ, bho gotama, nacchannaṃ, tayidaṃ nappatirūpaṃ, yadime sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti, na brāhmaṇe garuṃ karonti, na brāhmaṇe mānenti, na brāhmaṇe pūjenti, na brāhmaṇe apacāyantī”ti. Itiha ambaṭṭho māṇavo idaṃ tatiyaṃ sakyesu ibbhavādaṃ nipātesi.
63
+
64
+ ### Dāsiputtavāda
65
+
66
+ Atha kho bhagavato etadahosi—  “atibāḷhaṃ kho ayaṃ ambaṭṭho māṇavo sakyesu ibbhavādena nimmādeti, yannūnāhaṃ gottaṃ puccheyyan”ti. Atha kho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca—  “kathaṃ gottosi, ambaṭṭhā”ti? “Kaṇhāyanohamasmi, bho gotamā”ti. “Porāṇaṃ kho pana te, ambaṭṭha, mātāpettikaṃ nāmagottaṃ anussarato ayyaputtā sakyā bhavanti; dāsiputto tvamasi sakyānaṃ. Sakyā kho pana, ambaṭṭha, rājānaṃ okkākaṃ pitāmahaṃ dahanti.
67
+
68
+ Bhūtapubbaṃ, ambaṭṭha, rājā okkāko yā sā mahesī piyā manāpā, tassā puttassa rajjaṃ pariṇāmetukāmo jeṭṭhakumāre raṭṭhasmā pabbājesi—  okkāmukhaṃ karakaṇḍaṃ hatthinikaṃ sinisūraṃ. Te raṭṭhasmā pabbājitā himavantapasse pokkharaṇiyā tīre mahāsākasaṇḍo, tattha vāsaṃ kappesuṃ. Te jātisambhedabhayā sakāhi bhaginīhi saddhiṃ saṃvāsaṃ kappesuṃ.
69
+
70
+ Atha kho, ambaṭṭha, rājā okkāko amacce pārisajje āmantesi—  ‘kahaṃ nu kho, bho, etarahi kumārā sammantī’ti? ‘Atthi, deva, himavantapasse pokkharaṇiyā tīre mahāsākasaṇḍo, tatthetarahi kumārā sammanti. Te jātisambhedabhayā sakāhi bhaginīhi saddhiṃ saṃvāsaṃ kappentī’ti. Atha kho, ambaṭṭha, rājā okkāko udānaṃ udānesi—  ‘sakyā vata, bho, kumārā, paramasakyā vata, bho, kumārā’ti. Tadagge kho pana, ambaṭṭha, sakyā paññāyanti; so ca nesaṃ pubbapuriso.
71
+
72
+ Rañño kho pana, ambaṭṭha, okkākassa disā nāma dāsī ahosi. Sā kaṇhaṃ nāma janesi. Jāto kaṇho pabyāhāsi—  ‘dhovatha maṃ, amma, nahāpetha maṃ amma, imasmā maṃ asucismā parimocetha, atthāya vo bhavissāmī’ti. Yathā kho pana, ambaṭṭha, etarahi manussā pisāce disvā ‘pisācā’ti sañjānanti; evameva kho, ambaṭṭha, tena kho pana samayena manussā pisāce ‘kaṇhā’ti sañjānanti. Te evamāhaṃsu—  ‘ayaṃ jāto pabyāhāsi, kaṇho jāto, pisāco jāto’ti. Tadagge kho pana, ambaṭṭha, kaṇhāyanā paññāyanti, so ca kaṇhāyanānaṃ pubbapuriso. Iti kho te, ambaṭṭha, porāṇaṃ mātāpettikaṃ nāmagottaṃ anussarato ayyaputtā sakyā bhavanti, dāsiputto tvamasi sakyānan”ti.
73
+
74
+ Evaṃ vutte, te māṇavakā bhagavantaṃ etadavocuṃ—  “mā bhavaṃ gotamo ambaṭṭhaṃ atibāḷhaṃ dāsiputtavādena nimmādesi. Sujāto ca, bho gotama, ambaṭṭho māṇavo, kulaputto ca ambaṭṭho māṇavo, bahussuto ca ambaṭṭho māṇavo, kalyāṇavākkaraṇo ca ambaṭṭho māṇavo, paṇḍito ca ambaṭṭho māṇavo, pahoti ca ambaṭṭho māṇavo bhotā gotamena saddhiṃ asmiṃ vacane paṭimantetun”ti.
75
+
76
+ Atha kho bhagavā te māṇavake etadavoca—  “sace kho tumhākaṃ māṇavakānaṃ evaṃ hoti—  ‘dujjāto ca ambaṭṭho māṇavo, akulaputto ca ambaṭṭho māṇavo, appassuto ca ambaṭṭho māṇavo, akalyāṇavākkaraṇo ca ambaṭṭho māṇavo, duppañño ca ambaṭṭho māṇavo, na ca pahoti ambaṭṭho māṇavo samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetun’ti, tiṭṭhatu ambaṭṭho māṇavo, tumhe mayā saddhiṃ mantavho asmiṃ vacane. Sace pana tumhākaṃ māṇavakānaṃ evaṃ hoti—  ‘sujāto ca ambaṭṭho māṇavo, kulaputto ca ambaṭṭho māṇavo, bahussuto ca ambaṭṭho māṇavo, kalyāṇavākkaraṇo ca ambaṭṭho māṇavo, paṇḍito ca ambaṭṭho māṇavo, pahoti ca ambaṭṭho māṇavo samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetun’ti, tiṭṭhatha tumhe; ambaṭṭho māṇavo mayā saddhiṃ paṭimantetū”ti.
77
+
78
+ “Sujāto ca, bho gotama, ambaṭṭho māṇavo, kulaputto ca ambaṭṭho māṇavo, bahussuto ca ambaṭṭho māṇavo, kalyāṇavākkaraṇo ca ambaṭṭho māṇavo, paṇḍito ca ambaṭṭho māṇavo, pahoti ca ambaṭṭho māṇavo bhotā gotamena saddhiṃ asmiṃ vacane paṭimantetuṃ, tuṇhī mayaṃ bhavissāma, ambaṭṭho māṇavo bhotā gotamena saddhiṃ asmiṃ vacane paṭimantetū”ti.
79
+
80
+ Atha kho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca—  “ayaṃ kho pana te, ambaṭṭha, sahadhammiko pañho āgacchati, akāmā byākātabbo. Sace tvaṃ na byākarissasi, aññena vā aññaṃ paṭicarissasi, tuṇhī vā bhavissasi, pakkamissasi vā ettheva te sattadhā muddhā phalissati. Taṃ kiṃ maññasi, ambaṭṭha, kinti te sutaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ kutopabhutikā kaṇhāyanā, ko ca kaṇhāyanānaṃ pubbapuriso”ti?
81
+
82
+ Evaṃ vutte, ambaṭṭho māṇavo tuṇhī ahosi. Dutiyampi kho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca—  “taṃ kiṃ maññasi, ambaṭṭha, kinti te sutaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ kutopabhutikā kaṇhāyanā, ko ca kaṇhāyanānaṃ pubbapuriso”ti? Dutiyampi kho ambaṭṭho māṇavo tuṇhī ahosi. Atha kho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca—  “byākarohi dāni, ambaṭṭha, na dāni, te tuṇhībhāvassa kālo. Yo kho, ambaṭṭha, tathāgatena yāvatatiyakaṃ sahadhammikaṃ pañhaṃ puṭṭho na byākaroti, etthevassa sattadhā muddhā phalissatī”ti.
83
+
84
+ Tena kho pana samayena vajirapāṇī yakkho mahantaṃ ayokūṭaṃ ādāya ādittaṃ sampajjalitaṃ sajotibhūtaṃ ambaṭṭhassa māṇavassa upari vehāsaṃ ṭhito hoti—  “sacāyaṃ ambaṭṭho māṇavo bhagavatā yāvatatiyakaṃ sahadhammikaṃ pañhaṃ puṭṭho na byākarissati, etthevassa sattadhā muddhaṃ phālessāmī”ti. Taṃ kho pana vajirapāṇiṃ yakkhaṃ bhagavā ceva passati ambaṭṭho ca māṇavo.
85
+
86
+ Atha kho ambaṭṭho māṇavo bhīto saṃviggo lomahaṭṭhajāto bhagavantaṃyeva tāṇaṃ gavesī bhagavantaṃyeva leṇaṃ gavesī bhagavantaṃyeva saraṇaṃ gavesī upanisīditvā bhagavantaṃ etadavoca—  “kimetaṃ bhavaṃ gotamo āha? Punabhavaṃ gotamo bravitū”ti.
87
+
88
+ “Taṃ kiṃ maññasi, ambaṭṭha, kinti te sutaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ kutopabhutikā kaṇhāyanā, ko ca kaṇhāyanānaṃ pubbapuriso”ti? “Evameva me, bho gotama, sutaṃ yatheva bhavaṃ gotamo āha. Tatopabhutikā kaṇhāyanā; so ca kaṇhāyanānaṃ pubbapuriso”ti.
89
+
90
+ ### Ambaṭṭhavaṃsakathā
91
+
92
+ Evaṃ vutte, te māṇavakā unnādino uccāsaddamahāsaddā ahesuṃ—  “dujjāto kira, bho, ambaṭṭho māṇavo; akulaputto kira, bho, ambaṭṭho māṇavo; dāsiputto kira, bho, ambaṭṭho māṇavo sakyānaṃ. Ayyaputtā kira, bho, ambaṭṭhassa māṇavassa sakyā bhavanti. Dhammavādiṃyeva kira mayaṃ samaṇaṃ gotamaṃ apasādetabbaṃ amaññimhā”ti.
93
+
94
+ Atha kho bhagavato etadahosi—  “atibāḷhaṃ kho ime māṇavakā ambaṭṭhaṃ māṇavaṃ dāsiputtavādena nimmādenti, yannūnāhaṃ parimoceyyan”ti. Atha kho bhagavā te māṇavake etadavoca—  “mā kho tumhe, māṇavakā, ambaṭṭhaṃ māṇavaṃ atibāḷhaṃ dāsiputtavādena nimmādetha. Uḷāro so kaṇho isi ahosi. So dakkhiṇajanapadaṃ gantvā brahmamante adhīyitvā rājānaṃ okkākaṃ upasaṅkamitvā maddarūpiṃ dhītaraṃ yāci. Tassa rājā okkāko—  ‘ko nevaṃ re ayaṃ mayhaṃ dāsiputto samāno maddarūpiṃ dhītaraṃ yācatī’ti, kupito anattamano khurappaṃ sannayhi. So taṃ khurappaṃ neva asakkhi muñcituṃ, no paṭisaṃharituṃ.
95
+
96
+ Atha kho, māṇavakā, amaccā pārisajjā kaṇhaṃ isiṃ upasaṅkamitvā etadavocuṃ—  ‘sotthi, bhaddante, hotu rañño; sotthi, bhaddante, hotu rañño’ti. ‘Sotthi bhavissati rañño, api ca rājā yadi adho khurappaṃ muñcissati, yāvatā rañño vijitaṃ, ettāvatā pathavī undriyissatī’ti. ‘Sotthi, bhaddante, hotu rañño, sotthi janapadassā’ti. ‘Sotthi bhavissati rañño, sotthi janapadassa, api ca rājā yadi uddhaṃ khurappaṃ muñcissati, yāvatā rañño vijitaṃ, ettāvatā satta vassāni devo na vassissatī’ti. ‘Sotthi, bhaddante, hotu rañño sotthi janapadassa devo ca vassatū’ti. ‘Sotthi bhavissati rañño sotthi janapadassa devo ca vassissati, api ca rājā jeṭṭhakumāre khurappaṃ patiṭṭhāpetu, sotthi kumāro pallomo bhavissatī’ti. Atha kho, māṇavakā, amaccā okkākassa ārocesuṃ—  ‘okkāko jeṭṭhakumāre khurappaṃ patiṭṭhāpetu. Sotthi kumāro pallomo bhavissatī’ti. Atha kho rājā okkāko jeṭṭhakumāre khurappaṃ patiṭṭhapesi, sotthi kumāro pallomo samabhavi. Atha kho tassa rājā okkāko bhīto saṃviggo lomahaṭṭhajāto brahmadaṇḍena tajjito maddarūpiṃ dhītaraṃ adāsi. Mā kho tumhe, māṇavakā, ambaṭṭhaṃ māṇavaṃ atibāḷhaṃ dāsiputtavādena nimmādetha, uḷāro so kaṇho isi ahosī”ti.
97
+
98
+ ## Paṭhamaibbhavāda
99
+
100
+ “No hidaṃ, bho gotama. Gacchanto vā hi, bho gotama, gacchantena brāhmaṇo brāhmaṇena saddhiṃ sallapitumarahati, ṭhito vā hi, bho gotama, ṭhitena brāhmaṇo brāhmaṇena saddhiṃ sallapitumarahati, nisinno vā hi, bho gotama, nisinnena brāhmaṇo brāhmaṇena saddhiṃ sallapitumarahati, sayāno vā hi, bho gotama, sayānena brāhmaṇo brāhmaṇena saddhiṃ sallapitumarahati. Ye ca kho te, bho gotama, muṇḍakā samaṇakā ibbhā kaṇhā bandhupādāpaccā, tehipi me saddhiṃ evaṃ kathāsallāpo hoti, yathariva bhotā gotamenā”ti. “Atthikavato kho pana te, ambaṭṭha, idhāgamanaṃ ahosi, yāyeva kho panatthāya āgaccheyyātha, tameva atthaṃ sādhukaṃ manasi kareyyātha. Avusitavāyeva kho pana, bho, ayaṃ ambaṭṭho māṇavo vusitamānī kimaññatra avusitattā”ti.
101
+
102
+ Atha kho ambaṭṭho māṇavo bhagavatā avusitavādena vuccamāno kupito anattamano bhagavantaṃyeva khuṃsento bhagavantaṃyeva vambhento bhagavantaṃyeva upavadamāno—  “samaṇo ca me bho gotamo pāpito bhavissatī”ti bhagavantaṃ etadavoca—  “caṇḍā, bho gotama, sakyajāti; pharusā, bho gotama, sakyajāti; lahusā, bho gotama, sakyajāti; bhassā, bho gotama, sakyajāti; ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti, na brāhmaṇe garuṃ karonti, na brāhmaṇe mānenti, na brāhmaṇe pūjenti, na brāhmaṇe apacāyanti. Tayidaṃ, bho gotama, nacchannaṃ, tayidaṃ nappatirūpaṃ, yadime sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti, na brāhmaṇe garuṃ karonti, na brāhmaṇe mānenti, na brāhmaṇe pūjenti, na brāhmaṇe apacāyantī”ti. Itiha ambaṭṭho māṇavo idaṃ paṭhamaṃ sakyesu ibbhavādaṃ nipātesi.
103
+
104
+ ## Dutiyaibbhavāda
105
+
106
+ “Kiṃ pana te, ambaṭṭha, sakyā aparaddhun”ti? “Ekamidāhaṃ, bho gotama, samayaṃ ācariyassa brāhmaṇassa pokkharasātissa kenacideva karaṇīyena kapilavatthuṃ agamāsiṃ. Yena sakyānaṃ sandhāgāraṃ tenupasaṅkamiṃ. Tena kho pana samayena sambahulā sakyā ceva sakyakumārā ca sandhāgāre uccesu āsanesu nisinnā honti aññamaññaṃ aṅgulipatodakehi sañjagghantā saṅkīḷantā, aññadatthu mamaññeva maññe anujagghantā, na maṃ koci āsanenapi nimantesi. Tayidaṃ, bho gotama, nacchannaṃ, tayidaṃ nappatirūpaṃ, yadime sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti, na brāhmaṇe garuṃ karonti, na brāhmaṇe mānenti, na brāhmaṇe pūjenti, na brāhmaṇe apacāyantī”ti. Itiha ambaṭṭho māṇavo idaṃ dutiyaṃ sakyesu ibbhavādaṃ nipātesi.
107
+
108
+ ## Tatiyaibbhavāda
109
+
110
+ “Laṭukikāpi kho, ambaṭṭha, sakuṇikā sake kulāvake kāmalāpinī hoti. Sakaṃ kho panetaṃ, ambaṭṭha, sakyānaṃ yadidaṃ kapilavatthuṃ, nārahatāyasmā ambaṭṭho imāya appamattāya abhisajjitun”ti. “Cattārome, bho gotama, vaṇṇā—  khattiyā brāhmaṇā vessā suddā. Imesañhi, bho gotama, catunnaṃ vaṇṇānaṃ tayo vaṇṇā—  khattiyā ca vessā ca suddā ca—  aññadatthu brāhmaṇasseva paricārakā sampajjanti. Tayidaṃ, bho gotama, nacchannaṃ, tayidaṃ nappatirūpaṃ, yadime sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti, na brāhmaṇe garuṃ karonti, na brāhmaṇe mānenti, na brāhmaṇe pūjenti, na brāhmaṇe apacāyantī”ti. Itiha ambaṭṭho māṇavo idaṃ tatiyaṃ sakyesu ibbhavādaṃ nipātesi.
111
+
112
+ ## Dāsiputtavāda
113
+
114
+ Atha kho bhagavato etadahosi—  “atibāḷhaṃ kho ayaṃ ambaṭṭho māṇavo sakyesu ibbhavādena nimmādeti, yannūnāhaṃ gottaṃ puccheyyan”ti. Atha kho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca—  “kathaṃ gottosi, ambaṭṭhā”ti? “Kaṇhāyanohamasmi, bho gotamā”ti. “Porāṇaṃ kho pana te, ambaṭṭha, mātāpettikaṃ nāmagottaṃ anussarato ayyaputtā sakyā bhavanti; dāsiputto tvamasi sakyānaṃ. Sakyā kho pana, ambaṭṭha, rājānaṃ okkākaṃ pitāmahaṃ dahanti.
115
+
116
+ Bhūtapubbaṃ, ambaṭṭha, rājā okkāko yā sā mahesī piyā manāpā, tassā puttassa rajjaṃ pariṇāmetukāmo jeṭṭhakumāre raṭṭhasmā pabbājesi—  okkāmukhaṃ karakaṇḍaṃ hatthinikaṃ sinisūraṃ. Te raṭṭhasmā pabbājitā himavantapasse pokkharaṇiyā tīre mahāsākasaṇḍo, tattha vāsaṃ kappesuṃ. Te jātisambhedabhayā sakāhi bhaginīhi saddhiṃ saṃvāsaṃ kappesuṃ.
117
+
118
+ Atha kho, ambaṭṭha, rājā okkāko amacce pārisajje āmantesi—  ‘kahaṃ nu kho, bho, etarahi kumārā sammantī’ti? ‘Atthi, deva, himavantapasse pokkharaṇiyā tīre mahāsākasaṇḍo, tatthetarahi kumārā sammanti. Te jātisambhedabhayā sakāhi bhaginīhi saddhiṃ saṃvāsaṃ kappentī’ti. Atha kho, ambaṭṭha, rājā okkāko udānaṃ udānesi—  ‘sakyā vata, bho, kumārā, paramasakyā vata, bho, kumārā’ti. Tadagge kho pana, ambaṭṭha, sakyā paññāyanti; so ca nesaṃ pubbapuriso.
119
+
120
+ Rañño kho pana, ambaṭṭha, okkākassa disā nāma dāsī ahosi. Sā kaṇhaṃ nāma janesi. Jāto kaṇho pabyāhāsi—  ‘dhovatha maṃ, amma, nahāpetha maṃ amma, imasmā maṃ asucismā parimocetha, atthāya vo bhavissāmī’ti. Yathā kho pana, ambaṭṭha, etarahi manussā pisāce disvā ‘pisācā’ti sañjānanti; evameva kho, ambaṭṭha, tena kho pana samayena manussā pisāce ‘kaṇhā’ti sañjānanti. Te evamāhaṃsu—  ‘ayaṃ jāto pabyāhāsi, kaṇho jāto, pisāco jāto’ti. Tadagge kho pana, ambaṭṭha, kaṇhāyanā paññāyanti, so ca kaṇhāyanānaṃ pubbapuriso. Iti kho te, ambaṭṭha, porāṇaṃ mātāpettikaṃ nāmagottaṃ anussarato ayyaputtā sakyā bhavanti, dāsiputto tvamasi sakyānan”ti.
121
+
122
+ Evaṃ vutte, te māṇavakā bhagavantaṃ etadavocuṃ—  “mā bhavaṃ gotamo ambaṭṭhaṃ atibāḷhaṃ dāsiputtavādena nimmādesi. Sujāto ca, bho gotama, ambaṭṭho māṇavo, kulaputto ca ambaṭṭho māṇavo, bahussuto ca ambaṭṭho māṇavo, kalyāṇavākkaraṇo ca ambaṭṭho māṇavo, paṇḍito ca ambaṭṭho māṇavo, pahoti ca ambaṭṭho māṇavo bhotā gotamena saddhiṃ asmiṃ vacane paṭimantetun”ti.
123
+
124
+ Atha kho bhagavā te māṇavake etadavoca—  “sace kho tumhākaṃ māṇavakānaṃ evaṃ hoti—  ‘dujjāto ca ambaṭṭho māṇavo, akulaputto ca ambaṭṭho māṇavo, appassuto ca ambaṭṭho māṇavo, akalyāṇavākkaraṇo ca ambaṭṭho māṇavo, duppañño ca ambaṭṭho māṇavo, na ca pahoti ambaṭṭho māṇavo samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetun’ti, tiṭṭhatu ambaṭṭho māṇavo, tumhe mayā saddhiṃ mantavho asmiṃ vacane. Sace pana tumhākaṃ māṇavakānaṃ evaṃ hoti—  ‘sujāto ca ambaṭṭho māṇavo, kulaputto ca ambaṭṭho māṇavo, bahussuto ca ambaṭṭho māṇavo, kalyāṇavākkaraṇo ca ambaṭṭho māṇavo, paṇḍito ca ambaṭṭho māṇavo, pahoti ca ambaṭṭho māṇavo samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetun’ti, tiṭṭhatha tumhe; ambaṭṭho māṇavo mayā saddhiṃ paṭimantetū”ti.
125
+
126
+ “Sujāto ca, bho gotama, ambaṭṭho māṇavo, kulaputto ca ambaṭṭho māṇavo, bahussuto ca ambaṭṭho māṇavo, kalyāṇavākkaraṇo ca ambaṭṭho māṇavo, paṇḍito ca ambaṭṭho māṇavo, pahoti ca ambaṭṭho māṇavo bhotā gotamena saddhiṃ asmiṃ vacane paṭimantetuṃ, tuṇhī mayaṃ bhavissāma, ambaṭṭho māṇavo bhotā gotamena saddhiṃ asmiṃ vacane paṭimantetū”ti.
127
+
128
+ Atha kho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca—  “ayaṃ kho pana te, ambaṭṭha, sahadhammiko pañho āgacchati, akāmā byākātabbo. Sace tvaṃ na byākarissasi, aññena vā aññaṃ paṭicarissasi, tuṇhī vā bhavissasi, pakkamissasi vā ettheva te sattadhā muddhā phalissati. Taṃ kiṃ maññasi, ambaṭṭha, kinti te sutaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ kutopabhutikā kaṇhāyanā, ko ca kaṇhāyanānaṃ pubbapuriso”ti?
129
+
130
+ Evaṃ vutte, ambaṭṭho māṇavo tuṇhī ahosi. Dutiyampi kho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca—  “taṃ kiṃ maññasi, ambaṭṭha, kinti te sutaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ kutopabhutikā kaṇhāyanā, ko ca kaṇhāyanānaṃ pubbapuriso”ti? Dutiyampi kho ambaṭṭho māṇavo tuṇhī ahosi. Atha kho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca—  “byākarohi dāni, ambaṭṭha, na dāni, te tuṇhībhāvassa kālo. Yo kho, ambaṭṭha, tathāgatena yāvatatiyakaṃ sahadhammikaṃ pañhaṃ puṭṭho na byākaroti, etthevassa sattadhā muddhā phalissatī”ti.
131
+
132
+ Tena kho pana samayena vajirapāṇī yakkho mahantaṃ ayokūṭaṃ ādāya ādittaṃ sampajjalitaṃ sajotibhūtaṃ ambaṭṭhassa māṇavassa upari vehāsaṃ ṭhito hoti—  “sacāyaṃ ambaṭṭho māṇavo bhagavatā yāvatatiyakaṃ sahadhammikaṃ pañhaṃ puṭṭho na byākarissati, etthevassa sattadhā muddhaṃ phālessāmī”ti. Taṃ kho pana vajirapāṇiṃ yakkhaṃ bhagavā ceva passati ambaṭṭho ca māṇavo.
133
+
134
+ Atha kho ambaṭṭho māṇavo bhīto saṃviggo lomahaṭṭhajāto bhagavantaṃyeva tāṇaṃ gavesī bhagavantaṃyeva leṇaṃ gavesī bhagavantaṃyeva saraṇaṃ gavesī upanisīditvā bhagavantaṃ etadavoca—  “kimetaṃ bhavaṃ gotamo āha? Punabhavaṃ gotamo bravitū”ti.
135
+
136
+ “Taṃ kiṃ maññasi, ambaṭṭha, kinti te sutaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ kutopabhutikā kaṇhāyanā, ko ca kaṇhāyanānaṃ pubbapuriso”ti? “Evameva me, bho gotama, sutaṃ yatheva bhavaṃ gotamo āha. Tatopabhutikā kaṇhāyanā; so ca kaṇhāyanānaṃ pubbapuriso”ti.
137
+
138
+ ## Ambaṭṭhavaṃsakathā
139
+
140
+ Evaṃ vutte, te māṇavakā unnādino uccāsaddamahāsaddā ahesuṃ—  “dujjāto kira, bho, ambaṭṭho māṇavo; akulaputto kira, bho, ambaṭṭho māṇavo; dāsiputto kira, bho, ambaṭṭho māṇavo sakyānaṃ. Ayyaputtā kira, bho, ambaṭṭhassa māṇavassa sakyā bhavanti. Dhammavādiṃyeva kira mayaṃ samaṇaṃ gotamaṃ apasādetabbaṃ amaññimhā”ti.
141
+
142
+ Atha kho bhagavato etadahosi—  “atibāḷhaṃ kho ime māṇavakā ambaṭṭhaṃ māṇavaṃ dāsiputtavādena nimmādenti, yannūnāhaṃ parimoceyyan”ti. Atha kho bhagavā te māṇavake etadavoca—  “mā kho tumhe, māṇavakā, ambaṭṭhaṃ māṇavaṃ atibāḷhaṃ dāsiputtavādena nimmādetha. Uḷāro so kaṇho isi ahosi. So dakkhiṇajanapadaṃ gantvā brahmamante adhīyitvā rājānaṃ okkākaṃ upasaṅkamitvā maddarūpiṃ dhītaraṃ yāci. Tassa rājā okkāko—  ‘ko nevaṃ re ayaṃ mayhaṃ dāsiputto samāno maddarūpiṃ dhītaraṃ yācatī’ti, kupito anattamano khurappaṃ sannayhi. So taṃ khurappaṃ neva asakkhi muñcituṃ, no paṭisaṃharituṃ.
143
+
144
+ Atha kho, māṇavakā, amaccā pārisajjā kaṇhaṃ isiṃ upasaṅkamitvā etadavocuṃ—  ‘sotthi, bhaddante, hotu rañño; sotthi, bhaddante, hotu rañño’ti. ‘Sotthi bhavissati rañño, api ca rājā yadi adho khurappaṃ muñcissati, yāvatā rañño vijitaṃ, ettāvatā pathavī undriyissatī’ti. ‘Sotthi, bhaddante, hotu rañño, sotthi janapadassā’ti. ‘Sotthi bhavissati rañño, sotthi janapadassa, api ca rājā yadi uddhaṃ khurappaṃ muñcissati, yāvatā rañño vijitaṃ, ettāvatā satta vassāni devo na vassissatī’ti. ‘Sotthi, bhaddante, hotu rañño sotthi janapadassa devo ca vassatū’ti. ‘Sotthi bhavissati rañño sotthi janapadassa devo ca vassissati, api ca rājā jeṭṭhakumāre khurappaṃ patiṭṭhāpetu, sotthi kumāro pallomo bhavissatī’ti. Atha kho, māṇavakā, amaccā okkākassa ārocesuṃ—  ‘okkāko jeṭṭhakumāre khurappaṃ patiṭṭhāpetu. Sotthi kumāro pallomo bhavissatī’ti. Atha kho rājā okkāko jeṭṭhakumāre khurappaṃ patiṭṭhapesi, sotthi kumāro pallomo samabhavi. Atha kho tassa rājā okkāko bhīto saṃviggo lomahaṭṭhajāto brahmadaṇḍena tajjito maddarūpiṃ dhītaraṃ adāsi. Mā kho tumhe, māṇavakā, ambaṭṭhaṃ māṇavaṃ atibāḷhaṃ dāsiputtavādena nimmādetha, uḷāro so kaṇho isi ahosī”ti.
145
+
146
+ ## Khattiyaseṭṭhabhāva
147
+
148
+ Atha kho bhagavā ambaṭṭhaṃ māṇavaṃ āmantesi—  “taṃ kiṃ maññasi, ambaṭṭha, idha khattiyakumāro brāhmaṇakaññāya saddhiṃ saṃvāsaṃ kappeyya, tesaṃ saṃvāsamanvāya putto jāyetha. Yo so khattiyakumārena brāhmaṇakaññāya putto uppanno, api nu so labhetha brāhmaṇesu āsanaṃ vā udakaṃ vā”ti? “Labhetha, bho gotama”. “Api nu naṃ brāhmaṇā bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā”ti? “Bhojeyyuṃ, bho gotama”. “Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā”ti? “Vāceyyuṃ, bho gotama”. “Api nussa itthīsu āvaṭaṃ vā assa anāvaṭaṃ vā”ti? “Anāvaṭaṃ hissa, bho gotama”. “Api nu naṃ khattiyā khattiyābhisekena abhisiñceyyun”ti? “No hidaṃ, bho gotama”. “Taṃ kissa hetu”? “Mātito hi, bho gotama, anupapanno”ti.
149
+
150
+ “Taṃ kiṃ maññasi, ambaṭṭha, idha brāhmaṇakumāro khattiyakaññāya saddhiṃ saṃvāsaṃ kappeyya, tesaṃ saṃvāsamanvāya putto jāyetha. Yo so brāhmaṇakumārena khattiyakaññāya putto uppanno, api nu so labhetha brāhmaṇesu āsanaṃ vā udakaṃ vā”ti? “Labhetha, bho gotama”. “Api nu naṃ brāhmaṇā bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā”ti? “Bhojeyyuṃ, bho gotama”. “Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā”ti? “Vāceyyuṃ, bho gotama”. “Api nussa itthīsu āvaṭaṃ vā assa anāvaṭaṃ vā”ti? “Anāvaṭaṃ hissa, bho gotama”. “Api nu naṃ khattiyā khattiyābhisekena abhisiñceyyun”ti? “No hidaṃ, bho gotama”. “Taṃ kissa hetu”? “Pitito hi, bho gotama, anupapanno”ti.
151
+
152
+ “Iti kho, ambaṭṭha, itthiyā vā itthiṃ karitvā purisena vā purisaṃ karitvā khattiyāva seṭṭhā, hīnā brāhmaṇā. Taṃ kiṃ maññasi, ambaṭṭha, idha brāhmaṇā brāhmaṇaṃ kismiñcideva pakaraṇe khuramuṇḍaṃ karitvā bhassapuṭena vadhitvā raṭṭhā vā nagarā vā pabbājeyyuṃ. Api nu so labhetha brāhmaṇesu āsanaṃ vā udakaṃ vā”ti? “No hidaṃ, bho gotama”. “Api nu naṃ brāhmaṇā bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā”ti? “No hidaṃ, bho gotama”. “Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā”ti? “No hidaṃ, bho gotama”. “Api nussa itthīsu āvaṭaṃ vā assa anāvaṭaṃ vā”ti? “Āvaṭaṃ hissa, bho gotama”.
153
+
154
+ “Taṃ kiṃ maññasi, ambaṭṭha, idha khattiyā khattiyaṃ kismiñcideva pakaraṇe khuramuṇḍaṃ karitvā bhassapuṭena vadhitvā raṭṭhā vā nagarā vā pabbājeyyuṃ. Api nu so labhetha brāhmaṇesu āsanaṃ vā udakaṃ vā”ti? “Labhetha, bho gotama”. “Api nu naṃ brāhmaṇā bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā”ti? “Bhojeyyuṃ, bho gotama”. “Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā”ti? “Vāceyyuṃ, bho gotama”. “Api nussa itthīsu āvaṭaṃ vā assa anāvaṭaṃ vā”ti? “Anāvaṭaṃ hissa, bho gotama”.
155
+
156
+ “Ettāvatā kho, ambaṭṭha, khattiyo paramanihīnataṃ patto hoti, yadeva naṃ khattiyā khuramuṇḍaṃ karitvā bhassapuṭena vadhitvā raṭṭhā vā nagarā vā pabbājenti. Iti kho, ambaṭṭha, yadā khattiyo paramanihīnataṃ patto hoti, tadāpi khattiyāva seṭṭhā, hīnā brāhmaṇā. Brahmunā pesā, ambaṭṭha, sanaṅkumārena gāthā bhāsitā— 
157
+
158
+ ‘Khattiyo seṭṭho janetasmiṃ,
159
+
160
+ ye gottapaṭisārino;
161
+
162
+ Vijjācaraṇasampanno,
163
+
164
+ so seṭṭho devamānuse’ti.
165
+
166
+ Sā kho panesā, ambaṭṭha, brahmunā sanaṅkumārena gāthā sugītā no duggītā, subhāsitā no dubbhāsitā, atthasaṃhitā no anatthasaṃhitā, anumatā mayā. Ahampi hi, ambaṭṭha, evaṃ vadāmi— 
167
+
168
+ Khattiyo seṭṭho janetasmiṃ,
169
+
170
+ ye gottapaṭisārino;
171
+
172
+ Vijjācaraṇasampanno,
173
+
174
+ so seṭṭho devamānuse”ti.
175
+
176
+ Bhāṇavāro paṭhamo.
177
+
178
+ ## Vijjācaraṇakathā
179
+
180
+ “Katamaṃ pana taṃ, bho gotama, caraṇaṃ, katamā ca pana sā vijjā”ti? “Na kho, ambaṭṭha, anuttarāya vijjācaraṇasampadāya jātivādo vā vuccati, gottavādo vā vuccati, mānavādo vā vuccati—  ‘arahasi vā maṃ tvaṃ, na vā maṃ tvaṃ arahasī’ti. Yattha kho, ambaṭṭha, āvāho vā hoti, vivāho vā hoti, āvāhavivāho vā hoti, etthetaṃ vuccati jātivādo vā itipi gottavādo vā itipi mānavādo vā itipi—  ‘arahasi vā maṃ tvaṃ, na vā maṃ tvaṃ arahasī’ti. Ye hi keci, ambaṭṭha, jātivādavinibaddhā vā gottavādavinibaddhā vā mānavādavinibaddhā vā āvāhavivāhavinibaddhā vā, ārakā te anuttarāya vijjācaraṇasampadāya. Pahāya kho, ambaṭṭha, jātivādavinibaddhañca gottavādavinibaddhañca mānavādavinibaddhañca āvāhavivāhavinibaddhañca anuttarāya vijjācaraṇasampadāya sacchikiriyā hotī”ti.
181
+
182
+ “Katamaṃ pana taṃ, bho gotama, caraṇaṃ, katamā ca sā vijjā”ti? “Idha, ambaṭṭha, tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati…pe… 
183
+
184
+ So vivicceva kāmehi, vivicca akusalehi dhammehi, savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati…pe…  idampissa hoti caraṇasmiṃ.
185
+
186
+ Puna caparaṃ, ambaṭṭha, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati…pe…  idampissa hoti caraṇasmiṃ.
187
+
188
+ Puna caparaṃ, ambaṭṭha, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti—  ‘upekkhako satimā sukhavihārī’ti, tatiyaṃ jhānaṃ upasampajja viharati…pe…  idampissa hoti caraṇasmiṃ.
189
+
190
+ Puna caparaṃ, ambaṭṭha, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati…pe…  idampissa hoti caraṇasmiṃ. Idaṃ kho taṃ, ambaṭṭha, caraṇaṃ.
191
+
192
+ So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti…pe…  idampissa hoti vijjāya…pe…  nāparaṃ itthattāyāti pajānāti, idampissa hoti vijjāya. Ayaṃ kho sā, ambaṭṭha, vijjā.
193
+
194
+ Ayaṃ vuccati, ambaṭṭha, bhikkhu ‘vijjāsampanno’ itipi, ‘caraṇasampanno’ itipi, ‘vijjācaraṇasampanno’ itipi. Imāya ca, ambaṭṭha, vijjāsampadāya caraṇasampadāya ca aññā vijjāsampadā ca caraṇasampadā ca uttaritarā vā paṇītatarā vā natthi.
195
+
196
+ ## Catuapāyamukha
197
+
198
+ Imāya kho, ambaṭṭha, anuttarāya vijjācaraṇasampadāya cattāri apāyamukhāni bhavanti. Katamāni cattāri? Idha, ambaṭṭha, ekacco samaṇo vā brāhmaṇo vā imaññeva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno khārividhamādāya araññāyatanaṃ ajjhogāhati—  ‘pavattaphalabhojano bhavissāmī’ti. So aññadatthu vijjācaraṇasampannasseva paricārako sampajjati. Imāya kho, ambaṭṭha, anuttarāya vijjācaraṇasampadāya idaṃ paṭhamaṃ apāyamukhaṃ bhavati.
199
+
200
+ Puna caparaṃ, ambaṭṭha, idhekacco samaṇo vā brāhmaṇo vā imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kudālapiṭakaṃ ādāya araññavanaṃ ajjhogāhati—  ‘kandamūlaphalabhojano bhavissāmī’ti. So aññadatthu vijjācaraṇasampannasseva paricārako sampajjati. Imāya kho, ambaṭṭha, anuttarāya vijjācaraṇasampadāya idaṃ dutiyaṃ apāyamukhaṃ bhavati.
201
+
202
+ Puna caparaṃ, ambaṭṭha, idhekacco samaṇo vā brāhmaṇo vā imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kandamūlaphalabhojanatañca anabhisambhuṇamāno gāmasāmantaṃ vā nigamasāmantaṃ vā agyāgāraṃ karitvā aggiṃ paricaranto acchati. So aññadatthu vijjācaraṇasampannasseva paricārako sampajjati. Imāya kho, ambaṭṭha, anuttarāya vijjācaraṇasampadāya idaṃ tatiyaṃ apāyamukhaṃ bhavati.
203
+
204
+ Puna caparaṃ, ambaṭṭha, idhekacco samaṇo vā brāhmaṇo vā imaṃ ceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kandamūlaphalabhojanatañca anabhisambhuṇamāno aggipāricariyañca anabhisambhuṇamāno cātumahāpathe catudvāraṃ agāraṃ karitvā acchati—  ‘yo imāhi catūhi disāhi āgamissati samaṇo vā brāhmaṇo vā, tamahaṃ yathāsatti yathābalaṃ paṭipūjessāmī’ti. So aññadatthu vijjācaraṇasampannasseva paricārako sampajjati. Imāya kho, ambaṭṭha, anuttarāya vijjācaraṇasampadāya idaṃ catutthaṃ apāyamukhaṃ bhavati. Imāya kho, ambaṭṭha, anuttarāya vijjācaraṇasampadāya imāni cattāri apāyamukhāni bhavanti.
205
+
206
+ Taṃ kiṃ maññasi, ambaṭṭha, api nu tvaṃ imāya anuttarāya vijjācaraṇasampadāya sandissasi sācariyako”ti? “No hidaṃ, bho gotama. Kocāhaṃ, bho gotama, sācariyako, kā ca anuttarā vijjācaraṇasampadā? Ārakāhaṃ, bho gotama, anuttarāya vijjācaraṇasampadāya sācariyako”ti.
207
+
208
+ “Taṃ kiṃ maññasi, ambaṭṭha, api nu tvaṃ imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno khārividhamādāya araññavanamajjhogāhasi sācariyako—  ‘pavattaphalabhojano bhavissāmī’”ti? “No hidaṃ, bho gotama”.
209
+
210
+ “Taṃ kiṃ maññasi, ambaṭṭha, api nu tvaṃ imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kudālapiṭakaṃ ādāya araññavanamajjhogāhasi sācariyako—  ‘kandamūlaphalabhojano bhavissāmī’”ti? “No hidaṃ, bho gotama”.
211
+
212
+ “Taṃ kiṃ maññasi, ambaṭṭha, api nu tvaṃ imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kandamūlaphalabhojanatañca anabhisambhuṇamāno gāmasāmantaṃ vā nigamasāmantaṃ vā agyāgāraṃ karitvā aggiṃ paricaranto acchasi sācariyako”ti? “No hidaṃ, bho gotama”.
213
+
214
+ “Taṃ kiṃ maññasi, ambaṭṭha, api nu tvaṃ imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kandamūlaphalabhojanatañca anabhisambhuṇamāno aggipāricariyañca anabhisambhuṇamāno cātumahāpathe catudvāraṃ agāraṃ karitvā acchasi sācariyako—  ‘yo imāhi catūhi disāhi āgamissati samaṇo vā brāhmaṇo vā, taṃ mayaṃ yathāsatti yathābalaṃ paṭipūjessāmā’”ti? “No hidaṃ, bho gotama”.
215
+
216
+ “Iti kho, ambaṭṭha, imāya ceva tvaṃ anuttarāya vijjācaraṇasampadāya parihīno sācariyako. Ye cime anuttarāya vijjācaraṇasampadāya cattāri apāyamukhāni bhavanti, tato ca tvaṃ parihīno sācariyako. Bhāsitā kho pana te esā, ambaṭṭha, ācariyena brāhmaṇena pokkharasātinā vācā—  ‘ke ca muṇḍakā samaṇakā ibbhā kaṇhā bandhupādāpaccā, kā ca tevijjānaṃ brāhmaṇānaṃ sākacchā’ti attanā āpāyikopi aparipūramāno. Passa, ambaṭṭha, yāva aparaddhañca te idaṃ ācariyassa brāhmaṇassa pokkharasātissa.
217
+
218
+ ## Pubbakaisibhāvānuyoga
219
+
220
+ Brāhmaṇo kho pana, ambaṭṭha, pokkharasāti rañño pasenadissa kosalassa dattikaṃ bhuñjati. Tassa rājā pasenadi kosalo sammukhībhāvampi na dadāti. Yadāpi tena manteti, tirodussantena manteti. Yassa kho pana, ambaṭṭha, dhammikaṃ payātaṃ bhikkhaṃ paṭiggaṇheyya, kathaṃ tassa rājā pasenadi kosalo sammukhībhāvampi na dadeyya. Passa, ambaṭṭha, yāva aparaddhañca te idaṃ ācariyassa brāhmaṇassa pokkharasātissa.
221
+
222
+ Taṃ kiṃ maññasi, ambaṭṭha, idha rājā pasenadi kosalo hatthigīvāya vā nisinno assapiṭṭhe vā nisinno rathūpatthare vā ṭhito uggehi vā rājaññehi vā kiñcideva mantanaṃ manteyya. So tamhā padesā apakkamma ekamantaṃ tiṭṭheyya. Atha āgaccheyya suddo vā suddadāso vā, tasmiṃ padese ṭhito tadeva mantanaṃ manteyya—  ‘evampi rājā pasenadi kosalo āha, evampi rājā pasenadi kosalo āhā’ti. Api nu so rājabhaṇitaṃ vā bhaṇati rājamantanaṃ vā manteti? Ettāvatā so assa rājā vā rājamatto vā”ti? “No hidaṃ, bho gotama”.
223
+
224
+ “Evameva kho tvaṃ, ambaṭṭha, ye te ahesuṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ, tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathidaṃ—  aṭṭhako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu—  ‘tyāhaṃ mante adhiyāmi sācariyako’ti, tāvatā tvaṃ bhavissasi isi vā isitthāya vā paṭipannoti netaṃ ṭhānaṃ vijjati.
225
+
226
+ Taṃ kiṃ maññasi, ambaṭṭha, kinti te sutaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ—  ye te ahesuṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ, tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathidaṃ—  aṭṭhako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu, evaṃ su te sunhātā suvilittā kappitakesamassū āmukkamaṇikuṇḍalābharaṇā odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārenti, seyyathāpi tvaṃ etarahi sācariyako”ti? “No hidaṃ, bho gotama”.
227
+
228
+ “…pe…  Evaṃ su te sālīnaṃ odanaṃ sucimaṃsūpasecanaṃ vicitakāḷakaṃ anekasūpaṃ anekabyañjanaṃ paribhuñjanti, seyyathāpi tvaṃ etarahi sācariyako”ti? “No hidaṃ, bho gotama”.
229
+
230
+ “…pe…  Evaṃ su te veṭhakanatapassāhi nārīhi paricārenti, seyyathāpi tvaṃ etarahi sācariyako”ti? “No hidaṃ, bho gotama”.
231
+
232
+ “…pe…  Evaṃ su te kuttavālehi vaḷavārathehi dīghāhi patodalaṭṭhīhi vāhane vitudentā vipariyāyanti, seyyathāpi tvaṃ etarahi sācariyako”ti? “No hidaṃ, bho gotama”.
233
+
234
+ “…pe…  Evaṃ su te ukkiṇṇaparikhāsu okkhittapalighāsu nagarūpakārikāsu dīghāsivudhehi purisehi rakkhāpenti, seyyathāpi tvaṃ etarahi sācariyako”ti? “No hidaṃ, bho gotama”.
235
+
236
+ “Iti kho, ambaṭṭha, neva tvaṃ isi na isitthāya paṭipanno sācariyako. Yassa kho pana, ambaṭṭha, mayi kaṅkhā vā vimati vā so maṃ pañhena, ahaṃ veyyākaraṇena sodhissāmī”ti.
237
+
238
+ ## Dvelakkhaṇādassana
239
+
240
+ Atha kho bhagavā vihārā nikkhamma caṅkamaṃ abbhuṭṭhāsi. Ambaṭṭhopi māṇavo vihārā nikkhamma caṅkamaṃ abbhuṭṭhāsi. Atha kho ambaṭṭho māṇavo bhagavantaṃ caṅkamantaṃ anucaṅkamamāno bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni samannesi. Addasā kho ambaṭṭho māṇavo bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati—  kosohite ca vatthaguyhe pahūtajivhatāya ca.
241
+
242
+ Atha kho bhagavato etadahosi—  “passati kho me ayaṃ ambaṭṭho māṇavo dvattiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati—  kosohite ca vatthaguyhe pahūtajivhatāya cā”ti. Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi. Yathā addasa ambaṭṭho māṇavo bhagavato kosohitaṃ vatthaguyhaṃ. Atha kho bhagavā jivhaṃ ninnāmetvā ubhopi kaṇṇasotāni anumasi paṭimasi, ubhopi nāsikasotāni anumasi paṭimasi, kevalampi nalāṭamaṇḍalaṃ jivhāya chādesi. Atha kho ambaṭṭhassa māṇavassa etadahosi—  “samannāgato kho samaṇo gotamo dvattiṃsamahāpurisalakkhaṇehi paripuṇṇehi, no aparipuṇṇehī”ti. Bhagavantaṃ etadavoca—  “handa ca dāni mayaṃ, bho gotama, gacchāma, bahukiccā mayaṃ bahukaraṇīyā”ti. “Yassadāni tvaṃ, ambaṭṭha, kālaṃ maññasī”ti. Atha kho ambaṭṭho māṇavo vaḷavārathamāruyha pakkāmi.
243
+
244
+ Tena kho pana samayena brāhmaṇo pokkharasāti ukkaṭṭhāya nikkhamitvā mahatā brāhmaṇagaṇena saddhiṃ sake ārāme nisinno hoti ambaṭṭhaṃyeva māṇavaṃ paṭimānento. Atha kho ambaṭṭho māṇavo yena sako ārāmo tena pāyāsi. Yāvatikā yānassa bhūmi, yānena gantvā yānā paccorohitvā pattikova yena brāhmaṇo pokkharasāti tenupasaṅkami; upasaṅkamitvā brāhmaṇaṃ pokkharasātiṃ abhivādetvā ekamantaṃ nisīdi.
245
+
246
+ Ekamantaṃ nisinnaṃ kho ambaṭṭhaṃ māṇavaṃ brāhmaṇo pokkharasāti etadavoca—  “kacci, tāta ambaṭṭha, addasa taṃ bhavantaṃ gotaman”ti? “Addasāma kho mayaṃ, bho, taṃ bhavantaṃ gotaman”ti. “Kacci, tāta ambaṭṭha, taṃ bhavantaṃ gotamaṃ tathā santaṃyeva saddo abbhuggato no aññathā; kacci pana so bhavaṃ gotamo tādiso no aññādiso”ti? “Tathā santaṃyeva, bho, taṃ bhavantaṃ gotamaṃ saddo abbhuggato no aññathā, tādisova so bhavaṃ gotamo no aññādiso. Samannāgato ca so bhavaṃ gotamo dvattiṃsamahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehī”ti. “Ahu pana te, tāta ambaṭṭha, samaṇena gotamena saddhiṃ kocideva kathāsallāpo”ti? “Ahu kho me, bho, samaṇena gotamena saddhiṃ kocideva kathāsallāpo”ti. “Yathā kathaṃ pana te, tāta ambaṭṭha, ahu samaṇena gotamena saddhiṃ kocideva kathāsallāpo”ti? Atha kho ambaṭṭho māṇavo yāvatako ahosi bhagavatā saddhiṃ kathāsallāpo, taṃ sabbaṃ brāhmaṇassa pokkharasātissa ārocesi.
247
+
248
+ Evaṃ vutte, brāhmaṇo pokkharasāti ambaṭṭhaṃ māṇavaṃ etadavoca—  “aho vata re amhākaṃ, paṇḍitaka, aho vata re amhākaṃ, bahussutaka, aho vata re amhākaṃ, tevijjaka, evarūpena kira, bho, puriso atthacarakena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yadeva kho tvaṃ, ambaṭṭha, taṃ bhavantaṃ gotamaṃ evaṃ āsajja āsajja avacāsi, atha kho so bhavaṃ gotamo amhepi evaṃ upaneyya upaneyya avaca. Aho vata re amhākaṃ, paṇḍitaka, aho vata re amhākaṃ, bahussutaka, aho vata re amhākaṃ, tevijjaka, evarūpena kira, bho, puriso atthacarakena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyā”ti, kupito anattamano ambaṭṭhaṃ māṇavaṃ padasāyeva pavattesi. Icchati ca tāvadeva bhagavantaṃ dassanāya upasaṅkamituṃ.
249
+
250
+ ## Pokkharasātibuddhūpasaṅkamana
251
+
252
+ Atha kho te brāhmaṇā brāhmaṇaṃ pokkharasātiṃ etadavocuṃ—  “ativikālo kho, bho, ajja samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Svedāni bhavaṃ pokkharasāti samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī”ti. Atha kho brāhmaṇo pokkharasāti sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā yāne āropetvā ukkāsu dhāriyamānāsu ukkaṭṭhāya niyyāsi, yena icchānaṅgalavanasaṇḍo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā, yānā paccorohitvā pattikova yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
253
+
254
+ Ekamantaṃ nisinno kho brāhmaṇo pokkharasāti bhagavantaṃ etadavoca—  “āgamā nu khvidha, bho gotama, amhākaṃ antevāsī ambaṭṭho māṇavo”ti? “Āgamā kho te, brāhmaṇa, antevāsī ambaṭṭho māṇavo”ti. “Ahu pana te, bho gotama, ambaṭṭhena māṇavena saddhiṃ kocideva kathāsallāpo”ti? “Ahu kho me, brāhmaṇa, ambaṭṭhena māṇavena saddhiṃ kocideva kathāsallāpo”ti. “Yathākathaṃ pana te, bho gotama, ahu ambaṭṭhena māṇavena saddhiṃ kocideva kathāsallāpo”ti? Atha kho bhagavā yāvatako ahosi ambaṭṭhena māṇavena saddhiṃ kathāsallāpo, taṃ sabbaṃ brāhmaṇassa pokkharasātissa ārocesi. Evaṃ vutte, brāhmaṇo pokkharasāti bhagavantaṃ etadavoca—  “bālo, bho gotama, ambaṭṭho māṇavo, khamatu bhavaṃ gotamo ambaṭṭhassa māṇavassā”ti. “Sukhī hotu, brāhmaṇa, ambaṭṭho māṇavo”ti.
255
+
256
+ Atha kho brāhmaṇo pokkharasāti bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni samannesi. Addasā kho brāhmaṇo pokkharasāti bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati—  kosohite ca vatthaguyhe pahūtajivhatāya ca.
257
+
258
+ Atha kho bhagavato etadahosi—  “passati kho me ayaṃ brāhmaṇo pokkharasāti dvattiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati—  kosohite ca vatthaguyhe pahūtajivhatāya cā”ti. Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi yathā addasa brāhmaṇo pokkharasāti bhagavato kosohitaṃ vatthaguyhaṃ. Atha kho bhagavā jivhaṃ ninnāmetvā ubhopi kaṇṇasotāni anumasi paṭimasi, ubhopi nāsikasotāni anumasi paṭimasi, kevalampi nalāṭamaṇḍalaṃ jivhāya chādesi.
259
+
260
+ Atha kho brāhmaṇassa pokkharasātissa etadahosi—  “samannāgato kho samaṇo gotamo dvattiṃsamahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehī”ti. Bhagavantaṃ etadavoca—  “adhivāsetu me bhavaṃ gotamo ajjatanāya bhattaṃ saddhiṃ bhikkhusaṃghenā”ti. Adhivāsesi bhagavā tuṇhībhāvena.
261
+
262
+ Atha kho brāhmaṇo pokkharasāti bhagavato adhivāsanaṃ viditvā bhagavato kālaṃ ārocesi—  “kālo, bho gotama, niṭṭhitaṃ bhattan”ti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṃghena yena brāhmaṇassa pokkharasātissa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho brāhmaṇo pokkharasāti bhagavantaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi, māṇavakāpi bhikkhusaṃghaṃ. Atha kho brāhmaṇo pokkharasāti bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.
263
+
264
+ Ekamantaṃ nisinnassa kho brāhmaṇassa pokkharasātissa bhagavā anupubbiṃ kathaṃ kathesi, seyyathidaṃ—  dānakathaṃ sīlakathaṃ saggakathaṃ; kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, nekkhamme ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi brāhmaṇaṃ pokkharasātiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi—  dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya; evameva brāhmaṇassa pokkharasātissa tasmiññeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi—  “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman”ti.
265
+
266
+ ## Pokkharasātiupāsakattapaṭivedanā
267
+
268
+ Atha kho brāhmaṇo pokkharasāti diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca—  “abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama. Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya—  ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ, bho gotama, saputto sabhariyo sapariso sāmacco bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Yathā ca bhavaṃ gotamo ukkaṭṭhāya aññāni upāsakakulāni upasaṅkamati, evameva bhavaṃ gotamo pokkharasātikulaṃ upasaṅkamatu. Tattha ye te māṇavakā vā māṇavikā vā bhavantaṃ gotamaṃ abhivādessanti vā paccuṭṭhissanti vā āsanaṃ vā udakaṃ vā dassanti cittaṃ vā pasādessanti, tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāyā”ti. “Kalyāṇaṃ vuccati, brāhmaṇā”ti.
269
+
270
+ Ambaṭṭhasuttaṃ niṭṭhitaṃ tatiyaṃ.
@@ -0,0 +1,1475 @@
1
+ ---
2
+ :index: '1'
3
+ :title: Brahmajālasutta
4
+ ---
5
+ ## Paribbājakakathā
6
+
7
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā antarā ca rājagahaṃ antarā ca nāḷandaṃ addhānamaggappaṭipanno hoti mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi. Suppiyopi kho paribbājako antarā ca rājagahaṃ antarā ca nāḷandaṃ addhānamaggappaṭipanno hoti saddhiṃ antevāsinā brahmadattena māṇavena. Tatra sudaṃ suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṃghassa avaṇṇaṃ bhāsati; suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṃghassa vaṇṇaṃ bhāsati. Itiha te ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā bhagavantaṃ piṭṭhito piṭṭhito anubandhā honti bhikkhusaṃghañca.
8
+
9
+ Atha kho bhagavā ambalaṭṭhikāyaṃ rājāgārake ekarattivāsaṃ upagacchi saddhiṃ bhikkhusaṃghena. Suppiyopi kho paribbājako ambalaṭṭhikāyaṃ rājāgārake ekarattivāsaṃ upagacchi antevāsinā brahmadattena māṇavena. Tatrapi sudaṃ suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṃghassa avaṇṇaṃ bhāsati; suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṃghassa vaṇṇaṃ bhāsati. Itiha te ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā viharanti.
10
+
11
+ Atha kho sambahulānaṃ bhikkhūnaṃ rattiyā paccūsasamayaṃ paccuṭṭhitānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayaṃ saṅkhiyadhammo udapādi—  “acchariyaṃ, āvuso, abbhutaṃ, āvuso, yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena sattānaṃ nānādhimuttikatā suppaṭividitā. Ayañhi suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṃghassa avaṇṇaṃ bhāsati; suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṃghassa vaṇṇaṃ bhāsati. Itihame ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā bhagavantaṃ piṭṭhito piṭṭhito anubandhā honti bhikkhusaṃghañcā”ti.
12
+
13
+ Atha kho bhagavā tesaṃ bhikkhūnaṃ imaṃ saṅkhiyadhammaṃ viditvā yena maṇḍalamāḷo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi—  “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā sannipatitā, kā ca pana vo antarākathā vippakatā”ti? Evaṃ vutte, te bhikkhū bhagavantaṃ etadavocuṃ—  “idha, bhante, amhākaṃ rattiyā paccūsasamayaṃ paccuṭṭhitānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayaṃ saṅkhiyadhammo udapādi—  ‘acchariyaṃ, āvuso, abbhutaṃ, āvuso, yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena sattānaṃ nānādhimuttikatā suppaṭividitā. Ayañhi suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṃghassa avaṇṇaṃ bhāsati; suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṃghassa vaṇṇaṃ bhāsati. Itihame ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā bhagavantaṃ piṭṭhito piṭṭhito anubandhā honti bhikkhusaṃghañcā’ti. Ayaṃ kho no, bhante, antarākathā vippakatā, atha bhagavā anuppatto”ti.
14
+
15
+ “Mamaṃ vā, bhikkhave, pare avaṇṇaṃ bhāseyyuṃ, dhammassa vā avaṇṇaṃ bhāseyyuṃ, saṃghassa vā avaṇṇaṃ bhāseyyuṃ, tatra tumhehi na āghāto na appaccayo na cetaso anabhiraddhi karaṇīyā. Mamaṃ vā, bhikkhave, pare avaṇṇaṃ bhāseyyuṃ, dhammassa vā avaṇṇaṃ bhāseyyuṃ, saṃghassa vā avaṇṇaṃ bhāseyyuṃ, tatra ce tumhe assatha kupitā vā anattamanā vā, tumhaṃ yevassa tena antarāyo. Mamaṃ vā, bhikkhave, pare avaṇṇaṃ bhāseyyuṃ, dhammassa vā avaṇṇaṃ bhāseyyuṃ, saṃghassa vā avaṇṇaṃ bhāseyyuṃ, tatra ce tumhe assatha kupitā vā anattamanā vā, api nu tumhe paresaṃ subhāsitaṃ dubbhāsitaṃ ājāneyyāthā”ti? “No hetaṃ, bhante”.
16
+
17
+ “Mamaṃ vā, bhikkhave, pare avaṇṇaṃ bhāseyyuṃ, dhammassa vā avaṇṇaṃ bhāseyyuṃ, saṃghassa vā avaṇṇaṃ bhāseyyuṃ, tatra tumhehi abhūtaṃ abhūtato nibbeṭhetabbaṃ—  ‘itipetaṃ abhūtaṃ, itipetaṃ atacchaṃ, natthi cetaṃ amhesu, na ca panetaṃ amhesu saṃvijjatī’ti.
18
+
19
+ Mamaṃ vā, bhikkhave, pare vaṇṇaṃ bhāseyyuṃ, dhammassa vā vaṇṇaṃ bhāseyyuṃ, saṃghassa vā vaṇṇaṃ bhāseyyuṃ, tatra tumhehi na ānando na somanassaṃ na cetaso uppilāvitattaṃ karaṇīyaṃ. Mamaṃ vā, bhikkhave, pare vaṇṇaṃ bhāseyyuṃ, dhammassa vā vaṇṇaṃ bhāseyyuṃ, saṃghassa vā vaṇṇaṃ bhāseyyuṃ, tatra ce tumhe assatha ānandino sumanā uppilāvitā tumhaṃ yevassa tena antarāyo. Mamaṃ vā, bhikkhave, pare vaṇṇaṃ bhāseyyuṃ, dhammassa vā vaṇṇaṃ bhāseyyuṃ, saṃghassa vā vaṇṇaṃ bhāseyyuṃ, tatra tumhehi bhūtaṃ bhūtato paṭijānitabbaṃ—  ‘itipetaṃ bhūtaṃ, itipetaṃ tacchaṃ, atthi cetaṃ amhesu, saṃvijjati ca panetaṃ amhesū’ti.
20
+
21
+ ## Sīla
22
+
23
+ ### Cūḷasīla
24
+
25
+ Appamattakaṃ kho panetaṃ, bhikkhave, oramattakaṃ sīlamattakaṃ, yena puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. Katamañca taṃ, bhikkhave, appamattakaṃ oramattakaṃ sīlamattakaṃ, yena puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya?
26
+
27
+ ‘Pāṇātipātaṃ pahāya pāṇātipātā paṭivirato samaṇo gotamo nihitadaṇḍo, nihitasattho, lajjī, dayāpanno, sabbapāṇabhūtahitānukampī viharatī’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
28
+
29
+ ‘Adinnādānaṃ pahāya adinnādānā paṭivirato samaṇo gotamo dinnādāyī dinnapāṭikaṅkhī, athenena sucibhūtena attanā viharatī’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
30
+
31
+ ‘Abrahmacariyaṃ pahāya brahmacārī samaṇo gotamo ārācārī virato methunā gāmadhammā’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
32
+
33
+ ‘Musāvādaṃ pahāya musāvādā paṭivirato samaṇo gotamo saccavādī saccasandho theto paccayiko avisaṃvādako lokassā’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
34
+
35
+ ‘Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato samaṇo gotamo, ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
36
+
37
+ ‘Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato samaṇo gotamo, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
38
+
39
+ ‘Samphappalāpaṃ pahāya samphappalāpā paṭivirato samaṇo gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitan’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
40
+
41
+ ‘Bījagāmabhūtagāmasamārambhā paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave…pe… .
42
+
43
+ ‘Ekabhattiko samaṇo gotamo rattūparato virato vikālabhojanā… .
44
+
45
+ Naccagītavāditavisūkadassanā paṭivirato samaṇo gotamo… .
46
+
47
+ Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato samaṇo gotamo… .
48
+
49
+ Uccāsayanamahāsayanā paṭivirato samaṇo gotamo… .
50
+
51
+ Jātarūparajatapaṭiggahaṇā paṭivirato samaṇo gotamo… .
52
+
53
+ Āmakadhaññapaṭiggahaṇā paṭivirato samaṇo gotamo… .
54
+
55
+ Āmakamaṃsapaṭiggahaṇā paṭivirato samaṇo gotamo… .
56
+
57
+ Itthikumārikapaṭiggahaṇā paṭivirato samaṇo gotamo… .
58
+
59
+ Dāsidāsapaṭiggahaṇā paṭivirato samaṇo gotamo… .
60
+
61
+ Ajeḷakapaṭiggahaṇā paṭivirato samaṇo gotamo… .
62
+
63
+ Kukkuṭasūkarapaṭiggahaṇā paṭivirato samaṇo gotamo… .
64
+
65
+ Hatthigavassavaḷavapaṭiggahaṇā paṭivirato samaṇo gotamo… .
66
+
67
+ Khettavatthupaṭiggahaṇā paṭivirato samaṇo gotamo… .
68
+
69
+ Dūteyyapahiṇagamanānuyogā paṭivirato samaṇo gotamo… .
70
+
71
+ Kayavikkayā paṭivirato samaṇo gotamo… .
72
+
73
+ Tulākūṭakaṃsakūṭamānakūṭā paṭivirato samaṇo gotamo… .
74
+
75
+ Ukkoṭanavañcananikatisāciyogā paṭivirato samaṇo gotamo… .
76
+
77
+ Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
78
+
79
+ Cūḷasīlaṃ niṭṭhitaṃ.
80
+
81
+ ### Majjhimasīla
82
+
83
+ ‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ anuyuttā viharanti, seyyathidaṃ—  mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījameva pañcamaṃ; iti evarūpā bījagāmabhūtagāmasamārambhā paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
84
+
85
+ ‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathidaṃ—  annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ iti vā iti evarūpā sannidhikāraparibhogā paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
86
+
87
+ ‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathidaṃ—  naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetāḷaṃ kumbhathūṇaṃ sobhanakaṃ caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahiṃsayuddhaṃ usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ anīkadassanaṃ iti vā iti evarūpā visūkadassanā paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
88
+
89
+ ‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathidaṃ—  aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulikaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ yathāvajjaṃ iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
90
+
91
+ ‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathidaṃ—  āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kadalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
92
+
93
+ ‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhūsanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathidaṃ—  ucchādanaṃ parimaddanaṃ nhāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāgandhavilepanaṃ mukhacuṇṇaṃ mukhalepanaṃ hatthabandhaṃ sikhābandhaṃ daṇḍaṃ nāḷikaṃ asiṃ chattaṃ citrupāhanaṃ uṇhīsaṃ maṇiṃ vālabījaniṃ odātāni vatthāni dīghadasāni iti vā iti evarūpā maṇḍanavibhūsanaṭṭhānānuyogā paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
94
+
95
+ ‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathidaṃ—  rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā iti evarūpāya tiracchānakathāya paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
96
+
97
+ ‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ viggāhikakathaṃ anuyuttā viharanti, seyyathidaṃ—  na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi, micchā paṭipanno tvamasi, ahamasmi sammā paṭipanno, sahitaṃ me, asahitaṃ te, purevacanīyaṃ pacchā avaca, pacchāvacanīyaṃ pure avaca, adhiciṇṇaṃ te viparāvattaṃ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosīti iti vā iti evarūpāya viggāhikakathāya paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
98
+
99
+ ‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogaṃ anuyuttā viharanti, seyyathidaṃ—  raññaṃ, rājamahāmattānaṃ, khattiyānaṃ, brāhmaṇānaṃ, gahapatikānaṃ, kumārānaṃ “idha gaccha, amutrāgaccha, idaṃ hara, amutra idaṃ āharā”ti iti vā iti evarūpā dūteyyapahiṇagamanānuyogā paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
100
+
101
+ ‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti, lapakā ca nemittikā ca nippesikā ca, lābhena lābhaṃ nijigīsitāro ca iti evarūpā kuhanalapanā paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
102
+
103
+ Majjhimasīlaṃ niṭṭhitaṃ.
104
+
105
+ ### Mahāsīla
106
+
107
+ ‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṃ kappenti, seyyathidaṃ—  aṅgaṃ nimittaṃ uppātaṃ supinaṃ lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ kaṇahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā sivavijjā bhūtavijjā bhūrivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ saraparittāṇaṃ migacakkaṃ iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
108
+
109
+ ‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṃ kappenti, seyyathidaṃ—  maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ satthalakkhaṇaṃ asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahiṃsalakkhaṇaṃ usabhalakkhaṇaṃ golakkhaṇaṃ ajalakkhaṇaṃ meṇḍalakkhaṇaṃ kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
110
+
111
+ ‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṃ kappenti, seyyathidaṃ—  raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, bāhirānaṃ raññaṃ parājayo bhavissati, bāhirānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati, iti imassa jayo bhavissati, imassa parājayo bhavissati iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
112
+
113
+ ‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṃ kappenti, seyyathidaṃ—  candaggāho bhavissati, sūriyaggāho bhavissati, nakkhattaggāho bhavissati, candimasūriyānaṃ pathagamanaṃ bhavissati, candimasūriyānaṃ uppathagamanaṃ bhavissati, nakkhattānaṃ pathagamanaṃ bhavissati, nakkhattānaṃ uppathagamanaṃ bhavissati, ukkāpāto bhavissati, disāḍāho bhavissati, bhūmicālo bhavissati, devadudrabhi bhavissati, candimasūriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṃkilesaṃ vodānaṃ bhavissati, evaṃvipāko candaggāho bhavissati, evaṃvipāko sūriyaggāho bhavissati, evaṃvipāko nakkhattaggāho bhavissati, evaṃvipākaṃ candimasūriyānaṃ pathagamanaṃ bhavissati, evaṃvipākaṃ candimasūriyānaṃ uppathagamanaṃ bhavissati, evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ bhavissati, evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati, evaṃvipāko ukkāpāto bhavissati, evaṃvipāko disāḍāho bhavissati, evaṃvipāko bhūmicālo bhavissati, evaṃvipāko devadudrabhi bhavissati, evaṃvipākaṃ candimasūriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṃkilesaṃ vodānaṃ bhavissati iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
114
+
115
+ ‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṃ kappenti, seyyathidaṃ—  suvuṭṭhikā bhavissati, dubbuṭṭhikā bhavissati, subhikkhaṃ bhavissati, dubbhikkhaṃ bhavissati, khemaṃ bhavissati, bhayaṃ bhavissati, rogo bhavissati, ārogyaṃ bhavissati, muddā, gaṇanā, saṅkhānaṃ, kāveyyaṃ, lokāyataṃ iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
116
+
117
+ ‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṃ kappenti, seyyathidaṃ—  āvāhanaṃ vivāhanaṃ saṃvaraṇaṃ vivaraṇaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānibandhanaṃ hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumārikapañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
118
+
119
+ ‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṃ kappenti, seyyathidaṃ—  santikammaṃ paṇidhikammaṃ bhūtakammaṃ bhūrikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikammaṃ ācamanaṃ nhāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhaṃvirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
120
+
121
+ Idaṃ kho, bhikkhave, appamattakaṃ oramattakaṃ sīlamattakaṃ, yena puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
122
+
123
+ Mahāsīlaṃ niṭṭhitaṃ.
124
+
125
+ ## Cūḷasīla
126
+
127
+ Appamattakaṃ kho panetaṃ, bhikkhave, oramattakaṃ sīlamattakaṃ, yena puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. Katamañca taṃ, bhikkhave, appamattakaṃ oramattakaṃ sīlamattakaṃ, yena puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya?
128
+
129
+ ‘Pāṇātipātaṃ pahāya pāṇātipātā paṭivirato samaṇo gotamo nihitadaṇḍo, nihitasattho, lajjī, dayāpanno, sabbapāṇabhūtahitānukampī viharatī’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
130
+
131
+ ‘Adinnādānaṃ pahāya adinnādānā paṭivirato samaṇo gotamo dinnādāyī dinnapāṭikaṅkhī, athenena sucibhūtena attanā viharatī’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
132
+
133
+ ‘Abrahmacariyaṃ pahāya brahmacārī samaṇo gotamo ārācārī virato methunā gāmadhammā’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
134
+
135
+ ‘Musāvādaṃ pahāya musāvādā paṭivirato samaṇo gotamo saccavādī saccasandho theto paccayiko avisaṃvādako lokassā’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
136
+
137
+ ‘Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato samaṇo gotamo, ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
138
+
139
+ ‘Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato samaṇo gotamo, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
140
+
141
+ ‘Samphappalāpaṃ pahāya samphappalāpā paṭivirato samaṇo gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitan’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
142
+
143
+ ‘Bījagāmabhūtagāmasamārambhā paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave…pe… .
144
+
145
+ ‘Ekabhattiko samaṇo gotamo rattūparato virato vikālabhojanā… .
146
+
147
+ Naccagītavāditavisūkadassanā paṭivirato samaṇo gotamo… .
148
+
149
+ Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato samaṇo gotamo… .
150
+
151
+ Uccāsayanamahāsayanā paṭivirato samaṇo gotamo… .
152
+
153
+ Jātarūparajatapaṭiggahaṇā paṭivirato samaṇo gotamo… .
154
+
155
+ Āmakadhaññapaṭiggahaṇā paṭivirato samaṇo gotamo… .
156
+
157
+ Āmakamaṃsapaṭiggahaṇā paṭivirato samaṇo gotamo… .
158
+
159
+ Itthikumārikapaṭiggahaṇā paṭivirato samaṇo gotamo… .
160
+
161
+ Dāsidāsapaṭiggahaṇā paṭivirato samaṇo gotamo… .
162
+
163
+ Ajeḷakapaṭiggahaṇā paṭivirato samaṇo gotamo… .
164
+
165
+ Kukkuṭasūkarapaṭiggahaṇā paṭivirato samaṇo gotamo… .
166
+
167
+ Hatthigavassavaḷavapaṭiggahaṇā paṭivirato samaṇo gotamo… .
168
+
169
+ Khettavatthupaṭiggahaṇā paṭivirato samaṇo gotamo… .
170
+
171
+ Dūteyyapahiṇagamanānuyogā paṭivirato samaṇo gotamo… .
172
+
173
+ Kayavikkayā paṭivirato samaṇo gotamo… .
174
+
175
+ Tulākūṭakaṃsakūṭamānakūṭā paṭivirato samaṇo gotamo… .
176
+
177
+ Ukkoṭanavañcananikatisāciyogā paṭivirato samaṇo gotamo… .
178
+
179
+ Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
180
+
181
+ Cūḷasīlaṃ niṭṭhitaṃ.
182
+
183
+ ## Majjhimasīla
184
+
185
+ ‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ anuyuttā viharanti, seyyathidaṃ—  mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījameva pañcamaṃ; iti evarūpā bījagāmabhūtagāmasamārambhā paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
186
+
187
+ ‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathidaṃ—  annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ iti vā iti evarūpā sannidhikāraparibhogā paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
188
+
189
+ ‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathidaṃ—  naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetāḷaṃ kumbhathūṇaṃ sobhanakaṃ caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahiṃsayuddhaṃ usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ anīkadassanaṃ iti vā iti evarūpā visūkadassanā paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
190
+
191
+ ‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathidaṃ—  aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulikaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ yathāvajjaṃ iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
192
+
193
+ ‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathidaṃ—  āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kadalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
194
+
195
+ ‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhūsanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathidaṃ—  ucchādanaṃ parimaddanaṃ nhāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāgandhavilepanaṃ mukhacuṇṇaṃ mukhalepanaṃ hatthabandhaṃ sikhābandhaṃ daṇḍaṃ nāḷikaṃ asiṃ chattaṃ citrupāhanaṃ uṇhīsaṃ maṇiṃ vālabījaniṃ odātāni vatthāni dīghadasāni iti vā iti evarūpā maṇḍanavibhūsanaṭṭhānānuyogā paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
196
+
197
+ ‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathidaṃ—  rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā iti evarūpāya tiracchānakathāya paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
198
+
199
+ ‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ viggāhikakathaṃ anuyuttā viharanti, seyyathidaṃ—  na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi, micchā paṭipanno tvamasi, ahamasmi sammā paṭipanno, sahitaṃ me, asahitaṃ te, purevacanīyaṃ pacchā avaca, pacchāvacanīyaṃ pure avaca, adhiciṇṇaṃ te viparāvattaṃ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosīti iti vā iti evarūpāya viggāhikakathāya paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
200
+
201
+ ‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogaṃ anuyuttā viharanti, seyyathidaṃ—  raññaṃ, rājamahāmattānaṃ, khattiyānaṃ, brāhmaṇānaṃ, gahapatikānaṃ, kumārānaṃ “idha gaccha, amutrāgaccha, idaṃ hara, amutra idaṃ āharā”ti iti vā iti evarūpā dūteyyapahiṇagamanānuyogā paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
202
+
203
+ ‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti, lapakā ca nemittikā ca nippesikā ca, lābhena lābhaṃ nijigīsitāro ca iti evarūpā kuhanalapanā paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
204
+
205
+ Majjhimasīlaṃ niṭṭhitaṃ.
206
+
207
+ ## Mahāsīla
208
+
209
+ ‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṃ kappenti, seyyathidaṃ—  aṅgaṃ nimittaṃ uppātaṃ supinaṃ lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ kaṇahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā sivavijjā bhūtavijjā bhūrivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ saraparittāṇaṃ migacakkaṃ iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
210
+
211
+ ‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṃ kappenti, seyyathidaṃ—  maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ satthalakkhaṇaṃ asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahiṃsalakkhaṇaṃ usabhalakkhaṇaṃ golakkhaṇaṃ ajalakkhaṇaṃ meṇḍalakkhaṇaṃ kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
212
+
213
+ ‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṃ kappenti, seyyathidaṃ—  raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, bāhirānaṃ raññaṃ parājayo bhavissati, bāhirānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati, iti imassa jayo bhavissati, imassa parājayo bhavissati iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
214
+
215
+ ‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṃ kappenti, seyyathidaṃ—  candaggāho bhavissati, sūriyaggāho bhavissati, nakkhattaggāho bhavissati, candimasūriyānaṃ pathagamanaṃ bhavissati, candimasūriyānaṃ uppathagamanaṃ bhavissati, nakkhattānaṃ pathagamanaṃ bhavissati, nakkhattānaṃ uppathagamanaṃ bhavissati, ukkāpāto bhavissati, disāḍāho bhavissati, bhūmicālo bhavissati, devadudrabhi bhavissati, candimasūriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṃkilesaṃ vodānaṃ bhavissati, evaṃvipāko candaggāho bhavissati, evaṃvipāko sūriyaggāho bhavissati, evaṃvipāko nakkhattaggāho bhavissati, evaṃvipākaṃ candimasūriyānaṃ pathagamanaṃ bhavissati, evaṃvipākaṃ candimasūriyānaṃ uppathagamanaṃ bhavissati, evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ bhavissati, evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati, evaṃvipāko ukkāpāto bhavissati, evaṃvipāko disāḍāho bhavissati, evaṃvipāko bhūmicālo bhavissati, evaṃvipāko devadudrabhi bhavissati, evaṃvipākaṃ candimasūriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṃkilesaṃ vodānaṃ bhavissati iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
216
+
217
+ ‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṃ kappenti, seyyathidaṃ—  suvuṭṭhikā bhavissati, dubbuṭṭhikā bhavissati, subhikkhaṃ bhavissati, dubbhikkhaṃ bhavissati, khemaṃ bhavissati, bhayaṃ bhavissati, rogo bhavissati, ārogyaṃ bhavissati, muddā, gaṇanā, saṅkhānaṃ, kāveyyaṃ, lokāyataṃ iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
218
+
219
+ ‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṃ kappenti, seyyathidaṃ—  āvāhanaṃ vivāhanaṃ saṃvaraṇaṃ vivaraṇaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānibandhanaṃ hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumārikapañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
220
+
221
+ ‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṃ kappenti, seyyathidaṃ—  santikammaṃ paṇidhikammaṃ bhūtakammaṃ bhūrikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikammaṃ ācamanaṃ nhāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhaṃvirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti—  iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
222
+
223
+ Idaṃ kho, bhikkhave, appamattakaṃ oramattakaṃ sīlamattakaṃ, yena puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
224
+
225
+ Mahāsīlaṃ niṭṭhitaṃ.
226
+
227
+ ## Diṭṭhi
228
+
229
+ ### Pubbantakappika
230
+
231
+ Atthi, bhikkhave, aññeva dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. Katame ca te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ?
232
+
233
+ Brahmajālasutta
234
+ Diṭṭhi
235
+ Pubbantakappika
236
+
237
+ Santi, bhikkhave, eke samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino, pubbantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi?
238
+
239
+ #### Sassatavāda
240
+
241
+ Santi, bhikkhave, eke samaṇabrāhmaṇā sassatavādā, sassataṃ attānañca lokañca paññapenti catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi?
242
+
243
+ Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte ( ) anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathidaṃ—  ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekānipi jātisatāni anekānipi jātisahassāni anekānipi jātisatasahassāni—  ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
244
+
245
+ So evamāha—  ‘sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito; te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisamaṃ. Taṃ kissa hetu? Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi, yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarāmi. Seyyathidaṃ—  ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekānipi jātisatāni anekānipi jātisahassāni anekānipi jātisatasahassāni—  “amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno”ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi.
246
+
247
+ Imināmahaṃ etaṃ jānāmi—  “yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito; te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisaman”’ti. Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti. (1:1)
248
+
249
+ Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathidaṃ—  ekampi saṃvaṭṭavivaṭṭaṃ dvepi saṃvaṭṭavivaṭṭāni tīṇipi saṃvaṭṭavivaṭṭāni cattāripi saṃvaṭṭavivaṭṭāni pañcapi saṃvaṭṭavivaṭṭāni dasapi saṃvaṭṭavivaṭṭāni—  ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
250
+
251
+ So evamāha—  ‘sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito; te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisamaṃ. Taṃ kissa hetu? Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarāmi. Seyyathidaṃ—  ekampi saṃvaṭṭavivaṭṭaṃ dvepi saṃvaṭṭavivaṭṭāni tīṇipi saṃvaṭṭavivaṭṭāni cattāripi saṃvaṭṭavivaṭṭāni pañcapi saṃvaṭṭavivaṭṭāni dasapi saṃvaṭṭavivaṭṭāni—  “amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno”ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi.
252
+
253
+ Imināmahaṃ etaṃ jānāmi—  “yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisaman”’ti. Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti. (2:2)
254
+
255
+ Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathidaṃ—  dasapi saṃvaṭṭavivaṭṭāni vīsampi saṃvaṭṭavivaṭṭāni tiṃsampi saṃvaṭṭavivaṭṭāni cattālīsampi saṃvaṭṭavivaṭṭāni—  ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
256
+
257
+ So evamāha—  ‘sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito; te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisamaṃ. Taṃ kissa hetu? Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi, yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarāmi. Seyyathidaṃ—  dasapi saṃvaṭṭavivaṭṭāni vīsampi saṃvaṭṭavivaṭṭāni tiṃsampi saṃvaṭṭavivaṭṭāni cattālīsampi saṃvaṭṭavivaṭṭāni—  “amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno”ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi.
258
+
259
+ Imināmahaṃ etaṃ jānāmi—  “yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisaman”’ti. Idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti. (3:3)
260
+
261
+ Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī, so takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃ paṭibhānaṃ evamāha—  ‘sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito; te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisaman’ti. Idaṃ, bhikkhave, catutthaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti. (4:4)
262
+
263
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā sassatavādā sassataṃ attānañca lokañca paññapenti, sabbe te imeheva catūhi vatthūhi, etesaṃ vā aññatarena; natthi ito bahiddhā.
264
+
265
+ Tayidaṃ, bhikkhave, tathāgato pajānāti—  ‘ime diṭṭhiṭṭhānā evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti evaṃabhisamparāyā’ti, tañca tathāgato pajānāti, tato ca uttaritaraṃ pajānāti; tañca pajānanaṃ na parāmasati, aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto, bhikkhave, tathāgato.
266
+
267
+ Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
268
+
269
+ Paṭhamabhāṇavāro.
270
+
271
+ #### Ekaccasassatavāda
272
+
273
+ Santi, bhikkhave, eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti catūhi vatthūhi?
274
+
275
+ Hoti kho so, bhikkhave, samayo, yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko saṃvaṭṭati. Saṃvaṭṭamāne loke yebhuyyena sattā ābhassarasaṃvattanikā honti. Te tattha honti manomayā pītibhakkhā sayaṃpabhā antalikkhacarā subhaṭṭhāyino, ciraṃ dīghamaddhānaṃ tiṭṭhanti.
276
+
277
+ Hoti kho so, bhikkhave, samayo, yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko vivaṭṭati. Vivaṭṭamāne loke suññaṃ brahmavimānaṃ pātubhavati. Atha kho aññataro satto āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā suññaṃ brahmavimānaṃ upapajjati. So tattha hoti manomayo pītibhakkho sayampabho antalikkhacaro subhaṭṭhāyī, ciraṃ dīghamaddhānaṃ tiṭṭhati.
278
+
279
+ Tassa tattha ekakassa dīgharattaṃ nivusitattā anabhirati paritassanā uppajjati—  ‘aho vata aññepi sattā itthattaṃ āgaccheyyun’ti. Atha aññepi sattā āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā brahmavimānaṃ upapajjanti tassa sattassa sahabyataṃ. Tepi tattha honti manomayā pītibhakkhā sayaṃpabhā antalikkhacarā subhaṭṭhāyino, ciraṃ dīghamaddhānaṃ tiṭṭhanti.
280
+
281
+ Tatra, bhikkhave, yo so satto paṭhamaṃ upapanno tassa evaṃ hoti—  ‘ahamasmi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānaṃ. Mayā ime sattā nimmitā. Taṃ kissa hetu? Mamañhi pubbe etadahosi—  “aho vata aññepi sattā itthattaṃ āgaccheyyun”ti. Iti mama ca manopaṇidhi, ime ca sattā itthattaṃ āgatā’ti.
282
+
283
+ Yepi te sattā pacchā upapannā, tesampi evaṃ hoti—  ‘ayaṃ kho bhavaṃ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānaṃ. Iminā mayaṃ bhotā brahmunā nimmitā. Taṃ kissa hetu? Imañhi mayaṃ addasāma idha paṭhamaṃ upapannaṃ, mayaṃ panamha pacchā upapannā’ti.
284
+
285
+ Tatra, bhikkhave, yo so satto paṭhamaṃ upapanno, so dīghāyukataro ca hoti vaṇṇavantataro ca mahesakkhataro ca. Ye pana te sattā pacchā upapannā, te appāyukatarā ca honti dubbaṇṇatarā ca appesakkhatarā ca.
286
+
287
+ Ṭhānaṃ kho panetaṃ, bhikkhave, vijjati, yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte taṃ pubbenivāsaṃ anussarati, tato paraṃ nānussarati.
288
+
289
+ So evamāha—  ‘yo kho so bhavaṃ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānaṃ, yena mayaṃ bhotā brahmunā nimmitā, so nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassati. Ye pana mayaṃ ahumhā tena bhotā brahmunā nimmitā, te mayaṃ aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatā’ti. Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti. (1:5)
290
+
291
+ Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti? Santi, bhikkhave, khiḍḍāpadosikā nāma devā, te ativelaṃ hassakhiḍḍāratidhammasamāpannā viharanti. Tesaṃ ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati sammussati. Satiyā sammosā te devā tamhā kāyā cavanti.
292
+
293
+ Ṭhānaṃ kho panetaṃ, bhikkhave, vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte taṃ pubbenivāsaṃ anussarati, tato paraṃ nānussarati.
294
+
295
+ So evamāha—  ‘ye kho te bhonto devā na khiḍḍāpadosikā, te na ativelaṃ hassakhiḍḍāratidhammasamāpannā viharanti. Tesaṃ na ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati na sammussati. Satiyā asammosā te devā tamhā kāyā na cavanti; niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassanti. Ye pana mayaṃ ahumhā khiḍḍāpadosikā, te mayaṃ ativelaṃ hassakhiḍḍāratidhammasamāpannā viharimhā. Tesaṃ no ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati sammussati. Satiyā sammosā evaṃ mayaṃ tamhā kāyā cutā aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatā’ti. Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti. (2:6)
296
+
297
+ Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti? Santi, bhikkhave, manopadosikā nāma devā, te ativelaṃ aññamaññaṃ upanijjhāyanti. Te ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni padūsenti. Te aññamaññaṃ paduṭṭhacittā kilantakāyā kilantacittā. Te devā tamhā kāyā cavanti.
298
+
299
+ Ṭhānaṃ kho panetaṃ, bhikkhave, vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte taṃ pubbenivāsaṃ anussarati, tato paraṃ nānussarati.
300
+
301
+ So evamāha—  ‘ye kho te bhonto devā na manopadosikā, te nātivelaṃ aññamaññaṃ upanijjhāyanti. Te nātivelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni nappadūsenti. Te aññamaññaṃ appaduṭṭhacittā akilantakāyā akilantacittā. Te devā tamhā kāyā na cavanti, niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassanti. Ye pana mayaṃ ahumhā manopadosikā, te mayaṃ ativelaṃ aññamaññaṃ upanijjhāyimhā. Te mayaṃ ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni padūsimhā, te mayaṃ aññamaññaṃ paduṭṭhacittā kilantakāyā kilantacittā. Evaṃ mayaṃ tamhā kāyā cutā aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatā’ti. Idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti. (3:7)
302
+
303
+ Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī. So takkapariyāhataṃ vīmaṃsānucaritaṃ sayampaṭibhānaṃ evamāha—  ‘yaṃ kho idaṃ vuccati cakkhuṃ itipi sotaṃ itipi ghānaṃ itipi jivhā itipi kāyo itipi, ayaṃ attā anicco addhuvo asassato vipariṇāmadhammo. Yañca kho idaṃ vuccati cittanti vā manoti vā viññāṇanti vā ayaṃ attā nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatī’ti. Idaṃ, bhikkhave, catutthaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti. (4:8)
304
+
305
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti catūhi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti, sabbe te imeheva catūhi vatthūhi, etesaṃ vā aññatarena; natthi ito bahiddhā.
306
+
307
+ Tayidaṃ, bhikkhave, tathāgato pajānāti—  ‘ime diṭṭhiṭṭhānā evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti evaṃabhisamparāyā’ti. Tañca tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañca pajānanaṃ na parāmasati, aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto, bhikkhave, tathāgato.
308
+
309
+ Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
310
+
311
+ #### Antānantavāda
312
+
313
+ Santi, bhikkhave, eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññapenti catūhi vatthūhi?
314
+
315
+ Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte antasaññī lokasmiṃ viharati.
316
+
317
+ So evamāha—  ‘antavā ayaṃ loko parivaṭumo. Taṃ kissa hetu? Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi, yathāsamāhite citte antasaññī lokasmiṃ viharāmi. Imināmahaṃ etaṃ jānāmi—  “yathā antavā ayaṃ loko parivaṭumo”’ti. Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti. (1:9)
318
+
319
+ Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte anantasaññī lokasmiṃ viharati.
320
+
321
+ So evamāha—  ‘ananto ayaṃ loko apariyanto. Ye te samaṇabrāhmaṇā evamāhaṃsu—  “antavā ayaṃ loko parivaṭumo”ti, tesaṃ musā. Ananto ayaṃ loko apariyanto. Taṃ kissa hetu? Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi, yathāsamāhite citte anantasaññī lokasmiṃ viharāmi. Imināmahaṃ etaṃ jānāmi—  “yathā ananto ayaṃ loko apariyanto”’ti. Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti. (2:10)
322
+
323
+ Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte uddhamadho antasaññī lokasmiṃ viharati, tiriyaṃ anantasaññī.
324
+
325
+ So evamāha—  ‘antavā ca ayaṃ loko ananto ca. Ye te samaṇabrāhmaṇā evamāhaṃsu—  “antavā ayaṃ loko parivaṭumo”ti, tesaṃ musā. Yepi te samaṇabrāhmaṇā evamāhaṃsu—  “ananto ayaṃ loko apariyanto”ti, tesampi musā. Antavā ca ayaṃ loko ananto ca. Taṃ kissa hetu? Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi, yathāsamāhite citte uddhamadho antasaññī lokasmiṃ viharāmi, tiriyaṃ anantasaññī. Imināmahaṃ etaṃ jānāmi—  “yathā antavā ca ayaṃ loko ananto cā”’ti. Idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti. (3:11)
326
+
327
+ Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī. So takkapariyāhataṃ vīmaṃsānucaritaṃ sayampaṭibhānaṃ evamāha—  ‘nevāyaṃ loko antavā, na panānanto. Ye te samaṇabrāhmaṇā evamāhaṃsu—  “antavā ayaṃ loko parivaṭumo”ti, tesaṃ musā. Yepi te samaṇabrāhmaṇā evamāhaṃsu—  “ananto ayaṃ loko apariyanto”ti, tesampi musā. Yepi te samaṇabrāhmaṇā evamāhaṃsu—  “antavā ca ayaṃ loko ananto cā”ti, tesampi musā. Nevāyaṃ loko antavā, na panānanto’ti. Idaṃ, bhikkhave, catutthaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti. (4:12)
328
+
329
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti catūhi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā antānantikā antānantaṃ lokassa paññapenti, sabbe te imeheva catūhi vatthūhi, etesaṃ vā aññatarena; natthi ito bahiddhā.
330
+
331
+ Tayidaṃ, bhikkhave, tathāgato pajānāti—  ‘ime diṭṭhiṭṭhānā evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti evaṃabhisamparāyā’ti. Tañca tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañca pajānanaṃ na parāmasati, aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto, bhikkhave, tathāgato.
332
+
333
+ Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
334
+
335
+ #### Amarāvikkhepavāda
336
+
337
+ Santi, bhikkhave, eke samaṇabrāhmaṇā amarāvikkhepikā, tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi?
338
+
339
+ Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ‘idaṃ kusalan’ti yathābhūtaṃ nappajānāti, ‘idaṃ akusalan’ti yathābhūtaṃ nappajānāti. Tassa evaṃ hoti—  ‘ahaṃ kho “idaṃ kusalan”ti yathābhūtaṃ nappajānāmi, “idaṃ akusalan”ti yathābhūtaṃ nappajānāmi. Ahañce kho pana “idaṃ kusalan”ti yathābhūtaṃ appajānanto, “idaṃ akusalan”ti yathābhūtaṃ appajānanto, “idaṃ kusalan”ti vā byākareyyaṃ, “idaṃ akusalan”ti vā byākareyyaṃ, taṃ mamassa musā. Yaṃ mamassa musā, so mamassa vighāto. Yo mamassa vighāto so mamassa antarāyo’ti. Iti so musāvādabhayā musāvādaparijegucchā nevidaṃ kusalanti byākaroti, na panidaṃ akusalanti byākaroti, tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ—  ‘evantipi me no; tathātipi me no; aññathātipi me no; notipi me no; no notipi me no’ti. Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ. (1:13)
340
+
341
+ Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ‘idaṃ kusalan’ti yathābhūtaṃ nappajānāti, ‘idaṃ akusalan’ti yathābhūtaṃ nappajānāti. Tassa evaṃ hoti—  ‘ahaṃ kho “idaṃ kusalan”ti yathābhūtaṃ nappajānāmi, “idaṃ akusalan”ti yathābhūtaṃ nappajānāmi. Ahañce kho pana “idaṃ kusalan”ti yathābhūtaṃ appajānanto, “idaṃ akusalan”ti yathābhūtaṃ appajānanto, “idaṃ kusalan”ti vā byākareyyaṃ, “idaṃ akusalan”ti vā byākareyyaṃ, tattha me assa chando vā rāgo vā doso vā paṭigho vā. Yattha me assa chando vā rāgo vā doso vā paṭigho vā, taṃ mamassa upādānaṃ. Yaṃ mamassa upādānaṃ, so mamassa vighāto. Yo mamassa vighāto, so mamassa antarāyo’ti. Iti so upādānabhayā upādānaparijegucchā nevidaṃ kusalanti byākaroti, na panidaṃ akusalanti byākaroti, tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ—  ‘evantipi me no; tathātipi me no; aññathātipi me no; notipi me no; no notipi me no’ti. Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ. (2:14)
342
+
343
+ Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ‘idaṃ kusalan’ti yathābhūtaṃ nappajānāti, ‘idaṃ akusalan’ti yathābhūtaṃ nappajānāti. Tassa evaṃ hoti—  ‘ahaṃ kho “idaṃ kusalan”ti yathābhūtaṃ nappajānāmi, “idaṃ akusalan”ti yathābhūtaṃ nappajānāmi. Ahañce kho pana “idaṃ kusalan”ti yathābhūtaṃ appajānanto “idaṃ akusalan”ti yathābhūtaṃ appajānanto “idaṃ kusalan”ti vā byākareyyaṃ, “idaṃ akusalan”ti vā byākareyyaṃ; santi hi kho samaṇabrāhmaṇā paṇḍitā nipuṇā kataparappavādā vālavedhirūpā, te bhindantā maññe caranti paññāgatena diṭṭhigatāni, te maṃ tattha samanuyuñjeyyuṃ samanugāheyyuṃ samanubhāseyyuṃ. Ye maṃ tattha samanuyuñjeyyuṃ samanugāheyyuṃ samanubhāseyyuṃ, tesāhaṃ na sampāyeyyaṃ. Yesāhaṃ na sampāyeyyaṃ, so mamassa vighāto. Yo mamassa vighāto, so mamassa antarāyo’ti. Iti so anuyogabhayā anuyogaparijegucchā nevidaṃ kusalanti byākaroti, na panidaṃ akusalanti byākaroti, tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ—  ‘evantipi me no; tathātipi me no; aññathātipi me no; notipi me no; no notipi me no’ti. Idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ. (3:15)
344
+
345
+ Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā mando hoti momūho. So mandattā momūhattā tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ—  ‘atthi paro loko’ti iti ce maṃ pucchasi, ‘atthi paro loko’ti iti ce me assa, ‘atthi paro loko’ti iti te naṃ byākareyyaṃ, ‘evantipi me no, tathātipi me no, aññathātipi me no, notipi me no, no notipi me no’ti. ‘Natthi paro loko…pe…  ‘atthi ca natthi ca paro loko…pe…  ‘nevatthi na natthi paro loko…pe…  ‘atthi sattā opapātikā…pe…  ‘natthi sattā opapātikā…pe…  ‘atthi ca natthi ca sattā opapātikā…pe…  ‘nevatthi na natthi sattā opapātikā…pe…  ‘atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko…pe…  ‘natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko…pe…  ‘atthi ca natthi ca sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko…pe…  ‘nevatthi na natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko…pe…  ‘hoti tathāgato paraṃ maraṇā…pe…  ‘na hoti tathāgato paraṃ maraṇā…pe…  ‘hoti ca na ca hoti tathāgato paraṃ maraṇā…pe…  ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti iti ce maṃ pucchasi, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti iti ce me assa, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti iti te naṃ byākareyyaṃ, ‘evantipi me no, tathātipi me no, aññathātipi me no, notipi me no, no notipi me no’ti. Idaṃ, bhikkhave, catutthaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ. (4:16)
346
+
347
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ, sabbe te imeheva catūhi vatthūhi, etesaṃ vā aññatarena, natthi ito bahiddhā…pe…  yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
348
+
349
+ #### Adhiccasamuppannavāda
350
+
351
+ Santi, bhikkhave, eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti dvīhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti dvīhi vatthūhi?
352
+
353
+ Santi, bhikkhave, asaññasattā nāma devā. Saññuppādā ca pana te devā tamhā kāyā cavanti. Ṭhānaṃ kho panetaṃ, bhikkhave, vijjati, yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte saññuppādaṃ anussarati, tato paraṃ nānussarati. So evamāha—  ‘adhiccasamuppanno attā ca loko ca. Taṃ kissa hetu? Ahañhi pubbe nāhosiṃ, somhi etarahi ahutvā santatāya pariṇato’ti. Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti. (1:17)
354
+
355
+ Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī. So takkapariyāhataṃ vīmaṃsānucaritaṃ sayampaṭibhānaṃ evamāha—  ‘adhiccasamuppanno attā ca loko cā’ti. Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti. (2:18)
356
+
357
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti dvīhi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti, sabbe te imeheva dvīhi vatthūhi, etesaṃ vā aññatarena, natthi ito bahiddhā…pe…  yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
358
+
359
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pubbantakappikā pubbantānudiṭṭhino pubbantamārabbha anekavihitāni adhimuttipadāni abhivadanti, sabbe te imeheva aṭṭhārasahi vatthūhi, etesaṃ vā aññatarena, natthi ito bahiddhā.
360
+
361
+ Tayidaṃ, bhikkhave, tathāgato pajānāti—  ‘ime diṭṭhiṭṭhānā evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti evaṃabhisamparāyā’ti. Tañca tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañca pajānanaṃ na parāmasati, aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto, bhikkhave, tathāgato.
362
+
363
+ Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
364
+
365
+ Dutiyabhāṇavāro.
366
+
367
+ ### Sassatavāda
368
+
369
+ Santi, bhikkhave, eke samaṇabrāhmaṇā sassatavādā, sassataṃ attānañca lokañca paññapenti catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi?
370
+
371
+ Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte ( ) anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathidaṃ—  ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekānipi jātisatāni anekānipi jātisahassāni anekānipi jātisatasahassāni—  ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
372
+
373
+ So evamāha—  ‘sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito; te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisamaṃ. Taṃ kissa hetu? Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi, yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarāmi. Seyyathidaṃ—  ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekānipi jātisatāni anekānipi jātisahassāni anekānipi jātisatasahassāni—  “amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno”ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi.
374
+
375
+ Imināmahaṃ etaṃ jānāmi—  “yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito; te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisaman”’ti. Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti. (1:1)
376
+
377
+ Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathidaṃ—  ekampi saṃvaṭṭavivaṭṭaṃ dvepi saṃvaṭṭavivaṭṭāni tīṇipi saṃvaṭṭavivaṭṭāni cattāripi saṃvaṭṭavivaṭṭāni pañcapi saṃvaṭṭavivaṭṭāni dasapi saṃvaṭṭavivaṭṭāni—  ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
378
+
379
+ So evamāha—  ‘sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito; te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisamaṃ. Taṃ kissa hetu? Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarāmi. Seyyathidaṃ—  ekampi saṃvaṭṭavivaṭṭaṃ dvepi saṃvaṭṭavivaṭṭāni tīṇipi saṃvaṭṭavivaṭṭāni cattāripi saṃvaṭṭavivaṭṭāni pañcapi saṃvaṭṭavivaṭṭāni dasapi saṃvaṭṭavivaṭṭāni—  “amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno”ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi.
380
+
381
+ Imināmahaṃ etaṃ jānāmi—  “yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisaman”’ti. Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti. (2:2)
382
+
383
+ Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathidaṃ—  dasapi saṃvaṭṭavivaṭṭāni vīsampi saṃvaṭṭavivaṭṭāni tiṃsampi saṃvaṭṭavivaṭṭāni cattālīsampi saṃvaṭṭavivaṭṭāni—  ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
384
+
385
+ So evamāha—  ‘sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito; te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisamaṃ. Taṃ kissa hetu? Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi, yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarāmi. Seyyathidaṃ—  dasapi saṃvaṭṭavivaṭṭāni vīsampi saṃvaṭṭavivaṭṭāni tiṃsampi saṃvaṭṭavivaṭṭāni cattālīsampi saṃvaṭṭavivaṭṭāni—  “amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno”ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi.
386
+
387
+ Imināmahaṃ etaṃ jānāmi—  “yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisaman”’ti. Idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti. (3:3)
388
+
389
+ Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī, so takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃ paṭibhānaṃ evamāha—  ‘sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito; te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisaman’ti. Idaṃ, bhikkhave, catutthaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti. (4:4)
390
+
391
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā sassatavādā sassataṃ attānañca lokañca paññapenti, sabbe te imeheva catūhi vatthūhi, etesaṃ vā aññatarena; natthi ito bahiddhā.
392
+
393
+ Tayidaṃ, bhikkhave, tathāgato pajānāti—  ‘ime diṭṭhiṭṭhānā evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti evaṃabhisamparāyā’ti, tañca tathāgato pajānāti, tato ca uttaritaraṃ pajānāti; tañca pajānanaṃ na parāmasati, aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto, bhikkhave, tathāgato.
394
+
395
+ Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
396
+
397
+ Paṭhamabhāṇavāro.
398
+
399
+ ### Ekaccasassatavāda
400
+
401
+ Santi, bhikkhave, eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti catūhi vatthūhi?
402
+
403
+ Hoti kho so, bhikkhave, samayo, yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko saṃvaṭṭati. Saṃvaṭṭamāne loke yebhuyyena sattā ābhassarasaṃvattanikā honti. Te tattha honti manomayā pītibhakkhā sayaṃpabhā antalikkhacarā subhaṭṭhāyino, ciraṃ dīghamaddhānaṃ tiṭṭhanti.
404
+
405
+ Hoti kho so, bhikkhave, samayo, yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko vivaṭṭati. Vivaṭṭamāne loke suññaṃ brahmavimānaṃ pātubhavati. Atha kho aññataro satto āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā suññaṃ brahmavimānaṃ upapajjati. So tattha hoti manomayo pītibhakkho sayampabho antalikkhacaro subhaṭṭhāyī, ciraṃ dīghamaddhānaṃ tiṭṭhati.
406
+
407
+ Tassa tattha ekakassa dīgharattaṃ nivusitattā anabhirati paritassanā uppajjati—  ‘aho vata aññepi sattā itthattaṃ āgaccheyyun’ti. Atha aññepi sattā āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā brahmavimānaṃ upapajjanti tassa sattassa sahabyataṃ. Tepi tattha honti manomayā pītibhakkhā sayaṃpabhā antalikkhacarā subhaṭṭhāyino, ciraṃ dīghamaddhānaṃ tiṭṭhanti.
408
+
409
+ Tatra, bhikkhave, yo so satto paṭhamaṃ upapanno tassa evaṃ hoti—  ‘ahamasmi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānaṃ. Mayā ime sattā nimmitā. Taṃ kissa hetu? Mamañhi pubbe etadahosi—  “aho vata aññepi sattā itthattaṃ āgaccheyyun”ti. Iti mama ca manopaṇidhi, ime ca sattā itthattaṃ āgatā’ti.
410
+
411
+ Yepi te sattā pacchā upapannā, tesampi evaṃ hoti—  ‘ayaṃ kho bhavaṃ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānaṃ. Iminā mayaṃ bhotā brahmunā nimmitā. Taṃ kissa hetu? Imañhi mayaṃ addasāma idha paṭhamaṃ upapannaṃ, mayaṃ panamha pacchā upapannā’ti.
412
+
413
+ Tatra, bhikkhave, yo so satto paṭhamaṃ upapanno, so dīghāyukataro ca hoti vaṇṇavantataro ca mahesakkhataro ca. Ye pana te sattā pacchā upapannā, te appāyukatarā ca honti dubbaṇṇatarā ca appesakkhatarā ca.
414
+
415
+ Ṭhānaṃ kho panetaṃ, bhikkhave, vijjati, yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte taṃ pubbenivāsaṃ anussarati, tato paraṃ nānussarati.
416
+
417
+ So evamāha—  ‘yo kho so bhavaṃ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānaṃ, yena mayaṃ bhotā brahmunā nimmitā, so nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassati. Ye pana mayaṃ ahumhā tena bhotā brahmunā nimmitā, te mayaṃ aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatā’ti. Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti. (1:5)
418
+
419
+ Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti? Santi, bhikkhave, khiḍḍāpadosikā nāma devā, te ativelaṃ hassakhiḍḍāratidhammasamāpannā viharanti. Tesaṃ ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati sammussati. Satiyā sammosā te devā tamhā kāyā cavanti.
420
+
421
+ Ṭhānaṃ kho panetaṃ, bhikkhave, vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte taṃ pubbenivāsaṃ anussarati, tato paraṃ nānussarati.
422
+
423
+ So evamāha—  ‘ye kho te bhonto devā na khiḍḍāpadosikā, te na ativelaṃ hassakhiḍḍāratidhammasamāpannā viharanti. Tesaṃ na ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati na sammussati. Satiyā asammosā te devā tamhā kāyā na cavanti; niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassanti. Ye pana mayaṃ ahumhā khiḍḍāpadosikā, te mayaṃ ativelaṃ hassakhiḍḍāratidhammasamāpannā viharimhā. Tesaṃ no ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati sammussati. Satiyā sammosā evaṃ mayaṃ tamhā kāyā cutā aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatā’ti. Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti. (2:6)
424
+
425
+ Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti? Santi, bhikkhave, manopadosikā nāma devā, te ativelaṃ aññamaññaṃ upanijjhāyanti. Te ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni padūsenti. Te aññamaññaṃ paduṭṭhacittā kilantakāyā kilantacittā. Te devā tamhā kāyā cavanti.
426
+
427
+ Ṭhānaṃ kho panetaṃ, bhikkhave, vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte taṃ pubbenivāsaṃ anussarati, tato paraṃ nānussarati.
428
+
429
+ So evamāha—  ‘ye kho te bhonto devā na manopadosikā, te nātivelaṃ aññamaññaṃ upanijjhāyanti. Te nātivelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni nappadūsenti. Te aññamaññaṃ appaduṭṭhacittā akilantakāyā akilantacittā. Te devā tamhā kāyā na cavanti, niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassanti. Ye pana mayaṃ ahumhā manopadosikā, te mayaṃ ativelaṃ aññamaññaṃ upanijjhāyimhā. Te mayaṃ ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni padūsimhā, te mayaṃ aññamaññaṃ paduṭṭhacittā kilantakāyā kilantacittā. Evaṃ mayaṃ tamhā kāyā cutā aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatā’ti. Idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti. (3:7)
430
+
431
+ Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī. So takkapariyāhataṃ vīmaṃsānucaritaṃ sayampaṭibhānaṃ evamāha—  ‘yaṃ kho idaṃ vuccati cakkhuṃ itipi sotaṃ itipi ghānaṃ itipi jivhā itipi kāyo itipi, ayaṃ attā anicco addhuvo asassato vipariṇāmadhammo. Yañca kho idaṃ vuccati cittanti vā manoti vā viññāṇanti vā ayaṃ attā nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatī’ti. Idaṃ, bhikkhave, catutthaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti. (4:8)
432
+
433
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti catūhi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti, sabbe te imeheva catūhi vatthūhi, etesaṃ vā aññatarena; natthi ito bahiddhā.
434
+
435
+ Tayidaṃ, bhikkhave, tathāgato pajānāti—  ‘ime diṭṭhiṭṭhānā evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti evaṃabhisamparāyā’ti. Tañca tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañca pajānanaṃ na parāmasati, aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto, bhikkhave, tathāgato.
436
+
437
+ Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
438
+
439
+ ### Antānantavāda
440
+
441
+ Santi, bhikkhave, eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññapenti catūhi vatthūhi?
442
+
443
+ Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte antasaññī lokasmiṃ viharati.
444
+
445
+ So evamāha—  ‘antavā ayaṃ loko parivaṭumo. Taṃ kissa hetu? Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi, yathāsamāhite citte antasaññī lokasmiṃ viharāmi. Imināmahaṃ etaṃ jānāmi—  “yathā antavā ayaṃ loko parivaṭumo”’ti. Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti. (1:9)
446
+
447
+ Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte anantasaññī lokasmiṃ viharati.
448
+
449
+ So evamāha—  ‘ananto ayaṃ loko apariyanto. Ye te samaṇabrāhmaṇā evamāhaṃsu—  “antavā ayaṃ loko parivaṭumo”ti, tesaṃ musā. Ananto ayaṃ loko apariyanto. Taṃ kissa hetu? Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi, yathāsamāhite citte anantasaññī lokasmiṃ viharāmi. Imināmahaṃ etaṃ jānāmi—  “yathā ananto ayaṃ loko apariyanto”’ti. Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti. (2:10)
450
+
451
+ Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte uddhamadho antasaññī lokasmiṃ viharati, tiriyaṃ anantasaññī.
452
+
453
+ So evamāha—  ‘antavā ca ayaṃ loko ananto ca. Ye te samaṇabrāhmaṇā evamāhaṃsu—  “antavā ayaṃ loko parivaṭumo”ti, tesaṃ musā. Yepi te samaṇabrāhmaṇā evamāhaṃsu—  “ananto ayaṃ loko apariyanto”ti, tesampi musā. Antavā ca ayaṃ loko ananto ca. Taṃ kissa hetu? Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi, yathāsamāhite citte uddhamadho antasaññī lokasmiṃ viharāmi, tiriyaṃ anantasaññī. Imināmahaṃ etaṃ jānāmi—  “yathā antavā ca ayaṃ loko ananto cā”’ti. Idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti. (3:11)
454
+
455
+ Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī. So takkapariyāhataṃ vīmaṃsānucaritaṃ sayampaṭibhānaṃ evamāha—  ‘nevāyaṃ loko antavā, na panānanto. Ye te samaṇabrāhmaṇā evamāhaṃsu—  “antavā ayaṃ loko parivaṭumo”ti, tesaṃ musā. Yepi te samaṇabrāhmaṇā evamāhaṃsu—  “ananto ayaṃ loko apariyanto”ti, tesampi musā. Yepi te samaṇabrāhmaṇā evamāhaṃsu—  “antavā ca ayaṃ loko ananto cā”ti, tesampi musā. Nevāyaṃ loko antavā, na panānanto’ti. Idaṃ, bhikkhave, catutthaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti. (4:12)
456
+
457
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti catūhi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā antānantikā antānantaṃ lokassa paññapenti, sabbe te imeheva catūhi vatthūhi, etesaṃ vā aññatarena; natthi ito bahiddhā.
458
+
459
+ Tayidaṃ, bhikkhave, tathāgato pajānāti—  ‘ime diṭṭhiṭṭhānā evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti evaṃabhisamparāyā’ti. Tañca tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañca pajānanaṃ na parāmasati, aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto, bhikkhave, tathāgato.
460
+
461
+ Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
462
+
463
+ ### Amarāvikkhepavāda
464
+
465
+ Santi, bhikkhave, eke samaṇabrāhmaṇā amarāvikkhepikā, tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi?
466
+
467
+ Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ‘idaṃ kusalan’ti yathābhūtaṃ nappajānāti, ‘idaṃ akusalan’ti yathābhūtaṃ nappajānāti. Tassa evaṃ hoti—  ‘ahaṃ kho “idaṃ kusalan”ti yathābhūtaṃ nappajānāmi, “idaṃ akusalan”ti yathābhūtaṃ nappajānāmi. Ahañce kho pana “idaṃ kusalan”ti yathābhūtaṃ appajānanto, “idaṃ akusalan”ti yathābhūtaṃ appajānanto, “idaṃ kusalan”ti vā byākareyyaṃ, “idaṃ akusalan”ti vā byākareyyaṃ, taṃ mamassa musā. Yaṃ mamassa musā, so mamassa vighāto. Yo mamassa vighāto so mamassa antarāyo’ti. Iti so musāvādabhayā musāvādaparijegucchā nevidaṃ kusalanti byākaroti, na panidaṃ akusalanti byākaroti, tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ—  ‘evantipi me no; tathātipi me no; aññathātipi me no; notipi me no; no notipi me no’ti. Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ. (1:13)
468
+
469
+ Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ‘idaṃ kusalan’ti yathābhūtaṃ nappajānāti, ‘idaṃ akusalan’ti yathābhūtaṃ nappajānāti. Tassa evaṃ hoti—  ‘ahaṃ kho “idaṃ kusalan”ti yathābhūtaṃ nappajānāmi, “idaṃ akusalan”ti yathābhūtaṃ nappajānāmi. Ahañce kho pana “idaṃ kusalan”ti yathābhūtaṃ appajānanto, “idaṃ akusalan”ti yathābhūtaṃ appajānanto, “idaṃ kusalan”ti vā byākareyyaṃ, “idaṃ akusalan”ti vā byākareyyaṃ, tattha me assa chando vā rāgo vā doso vā paṭigho vā. Yattha me assa chando vā rāgo vā doso vā paṭigho vā, taṃ mamassa upādānaṃ. Yaṃ mamassa upādānaṃ, so mamassa vighāto. Yo mamassa vighāto, so mamassa antarāyo’ti. Iti so upādānabhayā upādānaparijegucchā nevidaṃ kusalanti byākaroti, na panidaṃ akusalanti byākaroti, tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ—  ‘evantipi me no; tathātipi me no; aññathātipi me no; notipi me no; no notipi me no’ti. Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ. (2:14)
470
+
471
+ Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ‘idaṃ kusalan’ti yathābhūtaṃ nappajānāti, ‘idaṃ akusalan’ti yathābhūtaṃ nappajānāti. Tassa evaṃ hoti—  ‘ahaṃ kho “idaṃ kusalan”ti yathābhūtaṃ nappajānāmi, “idaṃ akusalan”ti yathābhūtaṃ nappajānāmi. Ahañce kho pana “idaṃ kusalan”ti yathābhūtaṃ appajānanto “idaṃ akusalan”ti yathābhūtaṃ appajānanto “idaṃ kusalan”ti vā byākareyyaṃ, “idaṃ akusalan”ti vā byākareyyaṃ; santi hi kho samaṇabrāhmaṇā paṇḍitā nipuṇā kataparappavādā vālavedhirūpā, te bhindantā maññe caranti paññāgatena diṭṭhigatāni, te maṃ tattha samanuyuñjeyyuṃ samanugāheyyuṃ samanubhāseyyuṃ. Ye maṃ tattha samanuyuñjeyyuṃ samanugāheyyuṃ samanubhāseyyuṃ, tesāhaṃ na sampāyeyyaṃ. Yesāhaṃ na sampāyeyyaṃ, so mamassa vighāto. Yo mamassa vighāto, so mamassa antarāyo’ti. Iti so anuyogabhayā anuyogaparijegucchā nevidaṃ kusalanti byākaroti, na panidaṃ akusalanti byākaroti, tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ—  ‘evantipi me no; tathātipi me no; aññathātipi me no; notipi me no; no notipi me no’ti. Idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ. (3:15)
472
+
473
+ Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā mando hoti momūho. So mandattā momūhattā tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ—  ‘atthi paro loko’ti iti ce maṃ pucchasi, ‘atthi paro loko’ti iti ce me assa, ‘atthi paro loko’ti iti te naṃ byākareyyaṃ, ‘evantipi me no, tathātipi me no, aññathātipi me no, notipi me no, no notipi me no’ti. ‘Natthi paro loko…pe…  ‘atthi ca natthi ca paro loko…pe…  ‘nevatthi na natthi paro loko…pe…  ‘atthi sattā opapātikā…pe…  ‘natthi sattā opapātikā…pe…  ‘atthi ca natthi ca sattā opapātikā…pe…  ‘nevatthi na natthi sattā opapātikā…pe…  ‘atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko…pe…  ‘natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko…pe…  ‘atthi ca natthi ca sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko…pe…  ‘nevatthi na natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko…pe…  ‘hoti tathāgato paraṃ maraṇā…pe…  ‘na hoti tathāgato paraṃ maraṇā…pe…  ‘hoti ca na ca hoti tathāgato paraṃ maraṇā…pe…  ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti iti ce maṃ pucchasi, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti iti ce me assa, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti iti te naṃ byākareyyaṃ, ‘evantipi me no, tathātipi me no, aññathātipi me no, notipi me no, no notipi me no’ti. Idaṃ, bhikkhave, catutthaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ. (4:16)
474
+
475
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ, sabbe te imeheva catūhi vatthūhi, etesaṃ vā aññatarena, natthi ito bahiddhā…pe…  yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
476
+
477
+ ### Adhiccasamuppannavāda
478
+
479
+ Santi, bhikkhave, eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti dvīhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti dvīhi vatthūhi?
480
+
481
+ Santi, bhikkhave, asaññasattā nāma devā. Saññuppādā ca pana te devā tamhā kāyā cavanti. Ṭhānaṃ kho panetaṃ, bhikkhave, vijjati, yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte saññuppādaṃ anussarati, tato paraṃ nānussarati. So evamāha—  ‘adhiccasamuppanno attā ca loko ca. Taṃ kissa hetu? Ahañhi pubbe nāhosiṃ, somhi etarahi ahutvā santatāya pariṇato’ti. Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti. (1:17)
482
+
483
+ Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī. So takkapariyāhataṃ vīmaṃsānucaritaṃ sayampaṭibhānaṃ evamāha—  ‘adhiccasamuppanno attā ca loko cā’ti. Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti. (2:18)
484
+
485
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti dvīhi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti, sabbe te imeheva dvīhi vatthūhi, etesaṃ vā aññatarena, natthi ito bahiddhā…pe…  yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
486
+
487
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pubbantakappikā pubbantānudiṭṭhino pubbantamārabbha anekavihitāni adhimuttipadāni abhivadanti, sabbe te imeheva aṭṭhārasahi vatthūhi, etesaṃ vā aññatarena, natthi ito bahiddhā.
488
+
489
+ Tayidaṃ, bhikkhave, tathāgato pajānāti—  ‘ime diṭṭhiṭṭhānā evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti evaṃabhisamparāyā’ti. Tañca tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañca pajānanaṃ na parāmasati, aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto, bhikkhave, tathāgato.
490
+
491
+ Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
492
+
493
+ Dutiyabhāṇavāro.
494
+
495
+ ### Aparantakappika
496
+
497
+ Santi, bhikkhave, eke samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino, aparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattārīsāya vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattārīsāya vatthūhi?
498
+
499
+ #### Saññīvāda
500
+
501
+ Santi, bhikkhave, eke samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanaṃ saññiṃ attānaṃ paññapenti soḷasahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā saññīvādā uddhamāghātanaṃ saññiṃ attānaṃ paññapenti soḷasahi vatthūhi?
502
+
503
+ ‘Rūpī attā hoti arogo paraṃ maraṇā saññī’ti naṃ paññapenti. (1:19)
504
+
505
+ ‘Arūpī attā hoti arogo paraṃ maraṇā saññī’ti naṃ paññapenti. (2:20)
506
+
507
+ ‘Rūpī ca arūpī ca attā hoti…pe… . (3:21)
508
+
509
+ ‘Nevarūpī nārūpī attā hoti… . (4:22)
510
+
511
+ ‘Antavā attā hoti… . (5:23)
512
+
513
+ ‘Anantavā attā hoti… . (6:24)
514
+
515
+ ‘Antavā ca anantavā ca attā hoti… . (7:25)
516
+
517
+ ‘Nevantavā nānantavā attā hoti… . (8:26)
518
+
519
+ ‘Ekattasaññī attā hoti… . (9:27)
520
+
521
+ ‘Nānattasaññī attā hoti… . (10:28)
522
+
523
+ ‘Parittasaññī attā hoti… . (11:29)
524
+
525
+ ‘Appamāṇasaññī attā hoti… . (12:30)
526
+
527
+ ‘Ekantasukhī attā hoti… . (13:31)
528
+
529
+ ‘Ekantadukkhī attā hoti… . (14:32)
530
+
531
+ ‘Sukhadukkhī attā hoti… . (15:33)
532
+
533
+ ‘Adukkhamasukhī attā hoti arogo paraṃ maraṇā saññī’ti naṃ paññapenti. (16:34)
534
+
535
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanaṃ saññiṃ attānaṃ paññapenti soḷasahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddhamāghātanikā saññīvādā uddhamāghātanaṃ saññiṃ attānaṃ paññapenti, sabbe te imeheva soḷasahi vatthūhi, etesaṃ vā aññatarena, natthi ito bahiddhā…pe…  yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
536
+
537
+ #### Asaññīvāda
538
+
539
+ Santi, bhikkhave, eke samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanaṃ asaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā asaññīvādā uddhamāghātanaṃ asaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi?
540
+
541
+ ‘Rūpī attā hoti arogo paraṃ maraṇā asaññī’ti naṃ paññapenti. (1:35)
542
+
543
+ ‘Arūpī attā hoti arogo paraṃ maraṇā asaññī’ti naṃ paññapenti. (2:36)
544
+
545
+ ‘Rūpī ca arūpī ca attā hoti…pe… . (3:37)
546
+
547
+ ‘Nevarūpī nārūpī attā hoti… . (4:38)
548
+
549
+ ‘Antavā attā hoti… . (5:39)
550
+
551
+ ‘Anantavā attā hoti… . (6:40)
552
+
553
+ ‘Antavā ca anantavā ca attā hoti… . (7:41)
554
+
555
+ ‘Nevantavā nānantavā attā hoti arogo paraṃ maraṇā asaññī’ti naṃ paññapenti. (8:42)
556
+
557
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanaṃ asaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddhamāghātanikā asaññīvādā uddhamāghātanaṃ asaññiṃ attānaṃ paññapenti, sabbe te imeheva aṭṭhahi vatthūhi, etesaṃ vā aññatarena, natthi ito bahiddhā…pe…  yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
558
+
559
+ #### Nevasaññīnāsaññīvāda
560
+
561
+ Santi, bhikkhave, eke samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā, uddhamāghātanaṃ nevasaññīnāsaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṃ nevasaññīnāsaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi?
562
+
563
+ ‘Rūpī attā hoti arogo paraṃ maraṇā nevasaññīnāsaññī’ti naṃ paññapenti. (1:43)
564
+
565
+ ‘Arūpī attā hoti…pe… . (2:44)
566
+
567
+ ‘Rūpī ca arūpī ca attā hoti… . (3:45)
568
+
569
+ ‘Nevarūpī nārūpī attā hoti… . (4:46)
570
+
571
+ ‘Antavā attā hoti… . (5:47)
572
+
573
+ ‘Anantavā attā hoti… . (6:48)
574
+
575
+ ‘Antavā ca anantavā ca attā hoti… . (7:49)
576
+
577
+ ‘Nevantavā nānantavā attā hoti arogo paraṃ maraṇā nevasaññīnāsaññī’ti naṃ paññapenti. (8:50)
578
+
579
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṃ nevasaññīnāsaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṃ nevasaññīnāsaññiṃ attānaṃ paññapenti, sabbe te imeheva aṭṭhahi vatthūhi…pe…  yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
580
+
581
+ #### Ucchedavāda
582
+
583
+ Santi, bhikkhave, eke samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi?
584
+
585
+ Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhi—  ‘yato kho, bho, ayaṃ attā rūpī cātumahābhūtiko mātāpettikasambhavo kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (1:51)
586
+
587
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā dibbo rūpī kāmāvacaro kabaḷīkārāhārabhakkho. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (2:52)
588
+
589
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā dibbo rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (3:53)
590
+
591
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā “ananto ākāso”ti ākāsānañcāyatanūpago. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (4:54)
592
+
593
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā sabbaso ākāsānañcāyatanaṃ samatikkamma “anantaṃ viññāṇan”ti viññāṇañcāyatanūpago. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (5:55)
594
+
595
+ Tamañño evamāha—  ‘atthi kho, bho, so attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā sabbaso viññāṇañcāyatanaṃ samatikkamma “natthi kiñcī”ti ākiñcaññāyatanūpago. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (6:56)
596
+
597
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā sabbaso ākiñcaññāyatanaṃ samatikkamma “santametaṃ paṇītametan”ti nevasaññānāsaññāyatanūpago. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (7:57)
598
+
599
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti, sabbe te imeheva sattahi vatthūhi…pe…  yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
600
+
601
+ #### Diṭṭhadhammanibbānavāda
602
+
603
+ Santi, bhikkhave, eke samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti pañcahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti pañcahi vatthūhi?
604
+
605
+ Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhi—  ‘yato kho, bho, ayaṃ attā pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti, ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī’ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti. (1:58)
606
+
607
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti. Taṃ kissa hetu? Kāmā hi, bho, aniccā dukkhā vipariṇāmadhammā, tesaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Yato kho, bho, ayaṃ attā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī’ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti. (2:59)
608
+
609
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti. Taṃ kissa hetu? Yadeva tattha vitakkitaṃ vicāritaṃ, etenetaṃ oḷārikaṃ akkhāyati. Yato kho, bho, ayaṃ attā vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati, ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī’ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti. (3:60)
610
+
611
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti. Taṃ kissa hetu? Yadeva tattha pītigataṃ cetaso uppilāvitattaṃ, etenetaṃ oḷārikaṃ akkhāyati. Yato kho, bho, ayaṃ attā pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti “upekkhako satimā sukhavihārī”ti, tatiyaṃ jhānaṃ upasampajja viharati, ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī’ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti. (4:61)
612
+
613
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti. Taṃ kissa hetu? Yadeva tattha sukhamiti cetaso ābhogo, etenetaṃ oḷārikaṃ akkhāyati. Yato kho, bho, ayaṃ attā sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati, ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī’ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti. (5:62)
614
+
615
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti pañcahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti, sabbe te imeheva pañcahi vatthūhi…pe…  yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
616
+
617
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattārīsāya vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti, sabbe te imeheva catucattārīsāya vatthūhi…pe…  yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
618
+
619
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi.
620
+
621
+ Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pubbantakappikā vā aparantakappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti, sabbe te imeheva dvāsaṭṭhiyā vatthūhi, etesaṃ vā aññatarena; natthi ito bahiddhā.
622
+
623
+ Tayidaṃ, bhikkhave, tathāgato pajānāti—  ‘ime diṭṭhiṭṭhānā evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti evaṃabhisamparāyā’ti. Tañca tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañca pajānanaṃ na parāmasati, aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto, bhikkhave, tathāgato.
624
+
625
+ Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
626
+
627
+ ### Saññīvāda
628
+
629
+ Santi, bhikkhave, eke samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanaṃ saññiṃ attānaṃ paññapenti soḷasahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā saññīvādā uddhamāghātanaṃ saññiṃ attānaṃ paññapenti soḷasahi vatthūhi?
630
+
631
+ ‘Rūpī attā hoti arogo paraṃ maraṇā saññī’ti naṃ paññapenti. (1:19)
632
+
633
+ ‘Arūpī attā hoti arogo paraṃ maraṇā saññī’ti naṃ paññapenti. (2:20)
634
+
635
+ ‘Rūpī ca arūpī ca attā hoti…pe… . (3:21)
636
+
637
+ ‘Nevarūpī nārūpī attā hoti… . (4:22)
638
+
639
+ ‘Antavā attā hoti… . (5:23)
640
+
641
+ ‘Anantavā attā hoti… . (6:24)
642
+
643
+ ‘Antavā ca anantavā ca attā hoti… . (7:25)
644
+
645
+ ‘Nevantavā nānantavā attā hoti… . (8:26)
646
+
647
+ ‘Ekattasaññī attā hoti… . (9:27)
648
+
649
+ ‘Nānattasaññī attā hoti… . (10:28)
650
+
651
+ ‘Parittasaññī attā hoti… . (11:29)
652
+
653
+ ‘Appamāṇasaññī attā hoti… . (12:30)
654
+
655
+ ‘Ekantasukhī attā hoti… . (13:31)
656
+
657
+ ‘Ekantadukkhī attā hoti… . (14:32)
658
+
659
+ ‘Sukhadukkhī attā hoti… . (15:33)
660
+
661
+ ‘Adukkhamasukhī attā hoti arogo paraṃ maraṇā saññī’ti naṃ paññapenti. (16:34)
662
+
663
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanaṃ saññiṃ attānaṃ paññapenti soḷasahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddhamāghātanikā saññīvādā uddhamāghātanaṃ saññiṃ attānaṃ paññapenti, sabbe te imeheva soḷasahi vatthūhi, etesaṃ vā aññatarena, natthi ito bahiddhā…pe…  yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
664
+
665
+ ### Asaññīvāda
666
+
667
+ Santi, bhikkhave, eke samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanaṃ asaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā asaññīvādā uddhamāghātanaṃ asaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi?
668
+
669
+ ‘Rūpī attā hoti arogo paraṃ maraṇā asaññī’ti naṃ paññapenti. (1:35)
670
+
671
+ ‘Arūpī attā hoti arogo paraṃ maraṇā asaññī’ti naṃ paññapenti. (2:36)
672
+
673
+ ‘Rūpī ca arūpī ca attā hoti…pe… . (3:37)
674
+
675
+ ‘Nevarūpī nārūpī attā hoti… . (4:38)
676
+
677
+ ‘Antavā attā hoti… . (5:39)
678
+
679
+ ‘Anantavā attā hoti… . (6:40)
680
+
681
+ ‘Antavā ca anantavā ca attā hoti… . (7:41)
682
+
683
+ ‘Nevantavā nānantavā attā hoti arogo paraṃ maraṇā asaññī’ti naṃ paññapenti. (8:42)
684
+
685
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanaṃ asaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddhamāghātanikā asaññīvādā uddhamāghātanaṃ asaññiṃ attānaṃ paññapenti, sabbe te imeheva aṭṭhahi vatthūhi, etesaṃ vā aññatarena, natthi ito bahiddhā…pe…  yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
686
+
687
+ ### Nevasaññīnāsaññīvāda
688
+
689
+ Santi, bhikkhave, eke samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā, uddhamāghātanaṃ nevasaññīnāsaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṃ nevasaññīnāsaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi?
690
+
691
+ ‘Rūpī attā hoti arogo paraṃ maraṇā nevasaññīnāsaññī’ti naṃ paññapenti. (1:43)
692
+
693
+ ‘Arūpī attā hoti…pe… . (2:44)
694
+
695
+ ‘Rūpī ca arūpī ca attā hoti… . (3:45)
696
+
697
+ ‘Nevarūpī nārūpī attā hoti… . (4:46)
698
+
699
+ ‘Antavā attā hoti… . (5:47)
700
+
701
+ ‘Anantavā attā hoti… . (6:48)
702
+
703
+ ‘Antavā ca anantavā ca attā hoti… . (7:49)
704
+
705
+ ‘Nevantavā nānantavā attā hoti arogo paraṃ maraṇā nevasaññīnāsaññī’ti naṃ paññapenti. (8:50)
706
+
707
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṃ nevasaññīnāsaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṃ nevasaññīnāsaññiṃ attānaṃ paññapenti, sabbe te imeheva aṭṭhahi vatthūhi…pe…  yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
708
+
709
+ ### Ucchedavāda
710
+
711
+ Santi, bhikkhave, eke samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi?
712
+
713
+ Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhi—  ‘yato kho, bho, ayaṃ attā rūpī cātumahābhūtiko mātāpettikasambhavo kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (1:51)
714
+
715
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā dibbo rūpī kāmāvacaro kabaḷīkārāhārabhakkho. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (2:52)
716
+
717
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā dibbo rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (3:53)
718
+
719
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā “ananto ākāso”ti ākāsānañcāyatanūpago. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (4:54)
720
+
721
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā sabbaso ākāsānañcāyatanaṃ samatikkamma “anantaṃ viññāṇan”ti viññāṇañcāyatanūpago. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (5:55)
722
+
723
+ Tamañño evamāha—  ‘atthi kho, bho, so attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā sabbaso viññāṇañcāyatanaṃ samatikkamma “natthi kiñcī”ti ākiñcaññāyatanūpago. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (6:56)
724
+
725
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā sabbaso ākiñcaññāyatanaṃ samatikkamma “santametaṃ paṇītametan”ti nevasaññānāsaññāyatanūpago. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (7:57)
726
+
727
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti, sabbe te imeheva sattahi vatthūhi…pe…  yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
728
+
729
+ ### Diṭṭhadhammanibbānavāda
730
+
731
+ Santi, bhikkhave, eke samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti pañcahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti pañcahi vatthūhi?
732
+
733
+ Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhi—  ‘yato kho, bho, ayaṃ attā pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti, ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī’ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti. (1:58)
734
+
735
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti. Taṃ kissa hetu? Kāmā hi, bho, aniccā dukkhā vipariṇāmadhammā, tesaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Yato kho, bho, ayaṃ attā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī’ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti. (2:59)
736
+
737
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti. Taṃ kissa hetu? Yadeva tattha vitakkitaṃ vicāritaṃ, etenetaṃ oḷārikaṃ akkhāyati. Yato kho, bho, ayaṃ attā vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati, ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī’ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti. (3:60)
738
+
739
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti. Taṃ kissa hetu? Yadeva tattha pītigataṃ cetaso uppilāvitattaṃ, etenetaṃ oḷārikaṃ akkhāyati. Yato kho, bho, ayaṃ attā pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti “upekkhako satimā sukhavihārī”ti, tatiyaṃ jhānaṃ upasampajja viharati, ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī’ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti. (4:61)
740
+
741
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti. Taṃ kissa hetu? Yadeva tattha sukhamiti cetaso ābhogo, etenetaṃ oḷārikaṃ akkhāyati. Yato kho, bho, ayaṃ attā sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati, ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī’ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti. (5:62)
742
+
743
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti pañcahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti, sabbe te imeheva pañcahi vatthūhi…pe…  yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
744
+
745
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattārīsāya vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti, sabbe te imeheva catucattārīsāya vatthūhi…pe…  yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
746
+
747
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi.
748
+
749
+ Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pubbantakappikā vā aparantakappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti, sabbe te imeheva dvāsaṭṭhiyā vatthūhi, etesaṃ vā aññatarena; natthi ito bahiddhā.
750
+
751
+ Tayidaṃ, bhikkhave, tathāgato pajānāti—  ‘ime diṭṭhiṭṭhānā evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti evaṃabhisamparāyā’ti. Tañca tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañca pajānanaṃ na parāmasati, aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto, bhikkhave, tathāgato.
752
+
753
+ Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
754
+
755
+ ## Pubbantakappika
756
+
757
+ Atthi, bhikkhave, aññeva dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. Katame ca te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ?
758
+
759
+ Brahmajālasutta
760
+ Diṭṭhi
761
+ Pubbantakappika
762
+
763
+ Santi, bhikkhave, eke samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino, pubbantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi?
764
+
765
+ ### Sassatavāda
766
+
767
+ Santi, bhikkhave, eke samaṇabrāhmaṇā sassatavādā, sassataṃ attānañca lokañca paññapenti catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi?
768
+
769
+ Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte ( ) anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathidaṃ—  ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekānipi jātisatāni anekānipi jātisahassāni anekānipi jātisatasahassāni—  ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
770
+
771
+ So evamāha—  ‘sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito; te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisamaṃ. Taṃ kissa hetu? Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi, yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarāmi. Seyyathidaṃ—  ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekānipi jātisatāni anekānipi jātisahassāni anekānipi jātisatasahassāni—  “amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno”ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi.
772
+
773
+ Imināmahaṃ etaṃ jānāmi—  “yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito; te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisaman”’ti. Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti. (1:1)
774
+
775
+ Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathidaṃ—  ekampi saṃvaṭṭavivaṭṭaṃ dvepi saṃvaṭṭavivaṭṭāni tīṇipi saṃvaṭṭavivaṭṭāni cattāripi saṃvaṭṭavivaṭṭāni pañcapi saṃvaṭṭavivaṭṭāni dasapi saṃvaṭṭavivaṭṭāni—  ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
776
+
777
+ So evamāha—  ‘sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito; te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisamaṃ. Taṃ kissa hetu? Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarāmi. Seyyathidaṃ—  ekampi saṃvaṭṭavivaṭṭaṃ dvepi saṃvaṭṭavivaṭṭāni tīṇipi saṃvaṭṭavivaṭṭāni cattāripi saṃvaṭṭavivaṭṭāni pañcapi saṃvaṭṭavivaṭṭāni dasapi saṃvaṭṭavivaṭṭāni—  “amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno”ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi.
778
+
779
+ Imināmahaṃ etaṃ jānāmi—  “yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisaman”’ti. Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti. (2:2)
780
+
781
+ Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathidaṃ—  dasapi saṃvaṭṭavivaṭṭāni vīsampi saṃvaṭṭavivaṭṭāni tiṃsampi saṃvaṭṭavivaṭṭāni cattālīsampi saṃvaṭṭavivaṭṭāni—  ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
782
+
783
+ So evamāha—  ‘sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito; te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisamaṃ. Taṃ kissa hetu? Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi, yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarāmi. Seyyathidaṃ—  dasapi saṃvaṭṭavivaṭṭāni vīsampi saṃvaṭṭavivaṭṭāni tiṃsampi saṃvaṭṭavivaṭṭāni cattālīsampi saṃvaṭṭavivaṭṭāni—  “amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno”ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi.
784
+
785
+ Imināmahaṃ etaṃ jānāmi—  “yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisaman”’ti. Idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti. (3:3)
786
+
787
+ Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī, so takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃ paṭibhānaṃ evamāha—  ‘sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito; te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisaman’ti. Idaṃ, bhikkhave, catutthaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti. (4:4)
788
+
789
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā sassatavādā sassataṃ attānañca lokañca paññapenti, sabbe te imeheva catūhi vatthūhi, etesaṃ vā aññatarena; natthi ito bahiddhā.
790
+
791
+ Tayidaṃ, bhikkhave, tathāgato pajānāti—  ‘ime diṭṭhiṭṭhānā evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti evaṃabhisamparāyā’ti, tañca tathāgato pajānāti, tato ca uttaritaraṃ pajānāti; tañca pajānanaṃ na parāmasati, aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto, bhikkhave, tathāgato.
792
+
793
+ Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
794
+
795
+ Paṭhamabhāṇavāro.
796
+
797
+ ### Ekaccasassatavāda
798
+
799
+ Santi, bhikkhave, eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti catūhi vatthūhi?
800
+
801
+ Hoti kho so, bhikkhave, samayo, yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko saṃvaṭṭati. Saṃvaṭṭamāne loke yebhuyyena sattā ābhassarasaṃvattanikā honti. Te tattha honti manomayā pītibhakkhā sayaṃpabhā antalikkhacarā subhaṭṭhāyino, ciraṃ dīghamaddhānaṃ tiṭṭhanti.
802
+
803
+ Hoti kho so, bhikkhave, samayo, yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko vivaṭṭati. Vivaṭṭamāne loke suññaṃ brahmavimānaṃ pātubhavati. Atha kho aññataro satto āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā suññaṃ brahmavimānaṃ upapajjati. So tattha hoti manomayo pītibhakkho sayampabho antalikkhacaro subhaṭṭhāyī, ciraṃ dīghamaddhānaṃ tiṭṭhati.
804
+
805
+ Tassa tattha ekakassa dīgharattaṃ nivusitattā anabhirati paritassanā uppajjati—  ‘aho vata aññepi sattā itthattaṃ āgaccheyyun’ti. Atha aññepi sattā āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā brahmavimānaṃ upapajjanti tassa sattassa sahabyataṃ. Tepi tattha honti manomayā pītibhakkhā sayaṃpabhā antalikkhacarā subhaṭṭhāyino, ciraṃ dīghamaddhānaṃ tiṭṭhanti.
806
+
807
+ Tatra, bhikkhave, yo so satto paṭhamaṃ upapanno tassa evaṃ hoti—  ‘ahamasmi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānaṃ. Mayā ime sattā nimmitā. Taṃ kissa hetu? Mamañhi pubbe etadahosi—  “aho vata aññepi sattā itthattaṃ āgaccheyyun”ti. Iti mama ca manopaṇidhi, ime ca sattā itthattaṃ āgatā’ti.
808
+
809
+ Yepi te sattā pacchā upapannā, tesampi evaṃ hoti—  ‘ayaṃ kho bhavaṃ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānaṃ. Iminā mayaṃ bhotā brahmunā nimmitā. Taṃ kissa hetu? Imañhi mayaṃ addasāma idha paṭhamaṃ upapannaṃ, mayaṃ panamha pacchā upapannā’ti.
810
+
811
+ Tatra, bhikkhave, yo so satto paṭhamaṃ upapanno, so dīghāyukataro ca hoti vaṇṇavantataro ca mahesakkhataro ca. Ye pana te sattā pacchā upapannā, te appāyukatarā ca honti dubbaṇṇatarā ca appesakkhatarā ca.
812
+
813
+ Ṭhānaṃ kho panetaṃ, bhikkhave, vijjati, yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte taṃ pubbenivāsaṃ anussarati, tato paraṃ nānussarati.
814
+
815
+ So evamāha—  ‘yo kho so bhavaṃ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānaṃ, yena mayaṃ bhotā brahmunā nimmitā, so nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassati. Ye pana mayaṃ ahumhā tena bhotā brahmunā nimmitā, te mayaṃ aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatā’ti. Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti. (1:5)
816
+
817
+ Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti? Santi, bhikkhave, khiḍḍāpadosikā nāma devā, te ativelaṃ hassakhiḍḍāratidhammasamāpannā viharanti. Tesaṃ ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati sammussati. Satiyā sammosā te devā tamhā kāyā cavanti.
818
+
819
+ Ṭhānaṃ kho panetaṃ, bhikkhave, vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte taṃ pubbenivāsaṃ anussarati, tato paraṃ nānussarati.
820
+
821
+ So evamāha—  ‘ye kho te bhonto devā na khiḍḍāpadosikā, te na ativelaṃ hassakhiḍḍāratidhammasamāpannā viharanti. Tesaṃ na ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati na sammussati. Satiyā asammosā te devā tamhā kāyā na cavanti; niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassanti. Ye pana mayaṃ ahumhā khiḍḍāpadosikā, te mayaṃ ativelaṃ hassakhiḍḍāratidhammasamāpannā viharimhā. Tesaṃ no ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati sammussati. Satiyā sammosā evaṃ mayaṃ tamhā kāyā cutā aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatā’ti. Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti. (2:6)
822
+
823
+ Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti? Santi, bhikkhave, manopadosikā nāma devā, te ativelaṃ aññamaññaṃ upanijjhāyanti. Te ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni padūsenti. Te aññamaññaṃ paduṭṭhacittā kilantakāyā kilantacittā. Te devā tamhā kāyā cavanti.
824
+
825
+ Ṭhānaṃ kho panetaṃ, bhikkhave, vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte taṃ pubbenivāsaṃ anussarati, tato paraṃ nānussarati.
826
+
827
+ So evamāha—  ‘ye kho te bhonto devā na manopadosikā, te nātivelaṃ aññamaññaṃ upanijjhāyanti. Te nātivelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni nappadūsenti. Te aññamaññaṃ appaduṭṭhacittā akilantakāyā akilantacittā. Te devā tamhā kāyā na cavanti, niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassanti. Ye pana mayaṃ ahumhā manopadosikā, te mayaṃ ativelaṃ aññamaññaṃ upanijjhāyimhā. Te mayaṃ ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni padūsimhā, te mayaṃ aññamaññaṃ paduṭṭhacittā kilantakāyā kilantacittā. Evaṃ mayaṃ tamhā kāyā cutā aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatā’ti. Idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti. (3:7)
828
+
829
+ Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī. So takkapariyāhataṃ vīmaṃsānucaritaṃ sayampaṭibhānaṃ evamāha—  ‘yaṃ kho idaṃ vuccati cakkhuṃ itipi sotaṃ itipi ghānaṃ itipi jivhā itipi kāyo itipi, ayaṃ attā anicco addhuvo asassato vipariṇāmadhammo. Yañca kho idaṃ vuccati cittanti vā manoti vā viññāṇanti vā ayaṃ attā nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatī’ti. Idaṃ, bhikkhave, catutthaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti. (4:8)
830
+
831
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti catūhi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti, sabbe te imeheva catūhi vatthūhi, etesaṃ vā aññatarena; natthi ito bahiddhā.
832
+
833
+ Tayidaṃ, bhikkhave, tathāgato pajānāti—  ‘ime diṭṭhiṭṭhānā evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti evaṃabhisamparāyā’ti. Tañca tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañca pajānanaṃ na parāmasati, aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto, bhikkhave, tathāgato.
834
+
835
+ Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
836
+
837
+ ### Antānantavāda
838
+
839
+ Santi, bhikkhave, eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññapenti catūhi vatthūhi?
840
+
841
+ Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte antasaññī lokasmiṃ viharati.
842
+
843
+ So evamāha—  ‘antavā ayaṃ loko parivaṭumo. Taṃ kissa hetu? Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi, yathāsamāhite citte antasaññī lokasmiṃ viharāmi. Imināmahaṃ etaṃ jānāmi—  “yathā antavā ayaṃ loko parivaṭumo”’ti. Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti. (1:9)
844
+
845
+ Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte anantasaññī lokasmiṃ viharati.
846
+
847
+ So evamāha—  ‘ananto ayaṃ loko apariyanto. Ye te samaṇabrāhmaṇā evamāhaṃsu—  “antavā ayaṃ loko parivaṭumo”ti, tesaṃ musā. Ananto ayaṃ loko apariyanto. Taṃ kissa hetu? Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi, yathāsamāhite citte anantasaññī lokasmiṃ viharāmi. Imināmahaṃ etaṃ jānāmi—  “yathā ananto ayaṃ loko apariyanto”’ti. Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti. (2:10)
848
+
849
+ Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte uddhamadho antasaññī lokasmiṃ viharati, tiriyaṃ anantasaññī.
850
+
851
+ So evamāha—  ‘antavā ca ayaṃ loko ananto ca. Ye te samaṇabrāhmaṇā evamāhaṃsu—  “antavā ayaṃ loko parivaṭumo”ti, tesaṃ musā. Yepi te samaṇabrāhmaṇā evamāhaṃsu—  “ananto ayaṃ loko apariyanto”ti, tesampi musā. Antavā ca ayaṃ loko ananto ca. Taṃ kissa hetu? Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi, yathāsamāhite citte uddhamadho antasaññī lokasmiṃ viharāmi, tiriyaṃ anantasaññī. Imināmahaṃ etaṃ jānāmi—  “yathā antavā ca ayaṃ loko ananto cā”’ti. Idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti. (3:11)
852
+
853
+ Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī. So takkapariyāhataṃ vīmaṃsānucaritaṃ sayampaṭibhānaṃ evamāha—  ‘nevāyaṃ loko antavā, na panānanto. Ye te samaṇabrāhmaṇā evamāhaṃsu—  “antavā ayaṃ loko parivaṭumo”ti, tesaṃ musā. Yepi te samaṇabrāhmaṇā evamāhaṃsu—  “ananto ayaṃ loko apariyanto”ti, tesampi musā. Yepi te samaṇabrāhmaṇā evamāhaṃsu—  “antavā ca ayaṃ loko ananto cā”ti, tesampi musā. Nevāyaṃ loko antavā, na panānanto’ti. Idaṃ, bhikkhave, catutthaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti. (4:12)
854
+
855
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti catūhi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā antānantikā antānantaṃ lokassa paññapenti, sabbe te imeheva catūhi vatthūhi, etesaṃ vā aññatarena; natthi ito bahiddhā.
856
+
857
+ Tayidaṃ, bhikkhave, tathāgato pajānāti—  ‘ime diṭṭhiṭṭhānā evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti evaṃabhisamparāyā’ti. Tañca tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañca pajānanaṃ na parāmasati, aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto, bhikkhave, tathāgato.
858
+
859
+ Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
860
+
861
+ ### Amarāvikkhepavāda
862
+
863
+ Santi, bhikkhave, eke samaṇabrāhmaṇā amarāvikkhepikā, tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi?
864
+
865
+ Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ‘idaṃ kusalan’ti yathābhūtaṃ nappajānāti, ‘idaṃ akusalan’ti yathābhūtaṃ nappajānāti. Tassa evaṃ hoti—  ‘ahaṃ kho “idaṃ kusalan”ti yathābhūtaṃ nappajānāmi, “idaṃ akusalan”ti yathābhūtaṃ nappajānāmi. Ahañce kho pana “idaṃ kusalan”ti yathābhūtaṃ appajānanto, “idaṃ akusalan”ti yathābhūtaṃ appajānanto, “idaṃ kusalan”ti vā byākareyyaṃ, “idaṃ akusalan”ti vā byākareyyaṃ, taṃ mamassa musā. Yaṃ mamassa musā, so mamassa vighāto. Yo mamassa vighāto so mamassa antarāyo’ti. Iti so musāvādabhayā musāvādaparijegucchā nevidaṃ kusalanti byākaroti, na panidaṃ akusalanti byākaroti, tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ—  ‘evantipi me no; tathātipi me no; aññathātipi me no; notipi me no; no notipi me no’ti. Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ. (1:13)
866
+
867
+ Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ‘idaṃ kusalan’ti yathābhūtaṃ nappajānāti, ‘idaṃ akusalan’ti yathābhūtaṃ nappajānāti. Tassa evaṃ hoti—  ‘ahaṃ kho “idaṃ kusalan”ti yathābhūtaṃ nappajānāmi, “idaṃ akusalan”ti yathābhūtaṃ nappajānāmi. Ahañce kho pana “idaṃ kusalan”ti yathābhūtaṃ appajānanto, “idaṃ akusalan”ti yathābhūtaṃ appajānanto, “idaṃ kusalan”ti vā byākareyyaṃ, “idaṃ akusalan”ti vā byākareyyaṃ, tattha me assa chando vā rāgo vā doso vā paṭigho vā. Yattha me assa chando vā rāgo vā doso vā paṭigho vā, taṃ mamassa upādānaṃ. Yaṃ mamassa upādānaṃ, so mamassa vighāto. Yo mamassa vighāto, so mamassa antarāyo’ti. Iti so upādānabhayā upādānaparijegucchā nevidaṃ kusalanti byākaroti, na panidaṃ akusalanti byākaroti, tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ—  ‘evantipi me no; tathātipi me no; aññathātipi me no; notipi me no; no notipi me no’ti. Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ. (2:14)
868
+
869
+ Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ‘idaṃ kusalan’ti yathābhūtaṃ nappajānāti, ‘idaṃ akusalan’ti yathābhūtaṃ nappajānāti. Tassa evaṃ hoti—  ‘ahaṃ kho “idaṃ kusalan”ti yathābhūtaṃ nappajānāmi, “idaṃ akusalan”ti yathābhūtaṃ nappajānāmi. Ahañce kho pana “idaṃ kusalan”ti yathābhūtaṃ appajānanto “idaṃ akusalan”ti yathābhūtaṃ appajānanto “idaṃ kusalan”ti vā byākareyyaṃ, “idaṃ akusalan”ti vā byākareyyaṃ; santi hi kho samaṇabrāhmaṇā paṇḍitā nipuṇā kataparappavādā vālavedhirūpā, te bhindantā maññe caranti paññāgatena diṭṭhigatāni, te maṃ tattha samanuyuñjeyyuṃ samanugāheyyuṃ samanubhāseyyuṃ. Ye maṃ tattha samanuyuñjeyyuṃ samanugāheyyuṃ samanubhāseyyuṃ, tesāhaṃ na sampāyeyyaṃ. Yesāhaṃ na sampāyeyyaṃ, so mamassa vighāto. Yo mamassa vighāto, so mamassa antarāyo’ti. Iti so anuyogabhayā anuyogaparijegucchā nevidaṃ kusalanti byākaroti, na panidaṃ akusalanti byākaroti, tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ—  ‘evantipi me no; tathātipi me no; aññathātipi me no; notipi me no; no notipi me no’ti. Idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ. (3:15)
870
+
871
+ Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā mando hoti momūho. So mandattā momūhattā tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ—  ‘atthi paro loko’ti iti ce maṃ pucchasi, ‘atthi paro loko’ti iti ce me assa, ‘atthi paro loko’ti iti te naṃ byākareyyaṃ, ‘evantipi me no, tathātipi me no, aññathātipi me no, notipi me no, no notipi me no’ti. ‘Natthi paro loko…pe…  ‘atthi ca natthi ca paro loko…pe…  ‘nevatthi na natthi paro loko…pe…  ‘atthi sattā opapātikā…pe…  ‘natthi sattā opapātikā…pe…  ‘atthi ca natthi ca sattā opapātikā…pe…  ‘nevatthi na natthi sattā opapātikā…pe…  ‘atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko…pe…  ‘natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko…pe…  ‘atthi ca natthi ca sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko…pe…  ‘nevatthi na natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko…pe…  ‘hoti tathāgato paraṃ maraṇā…pe…  ‘na hoti tathāgato paraṃ maraṇā…pe…  ‘hoti ca na ca hoti tathāgato paraṃ maraṇā…pe…  ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti iti ce maṃ pucchasi, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti iti ce me assa, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti iti te naṃ byākareyyaṃ, ‘evantipi me no, tathātipi me no, aññathātipi me no, notipi me no, no notipi me no’ti. Idaṃ, bhikkhave, catutthaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ. (4:16)
872
+
873
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ, sabbe te imeheva catūhi vatthūhi, etesaṃ vā aññatarena, natthi ito bahiddhā…pe…  yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
874
+
875
+ ### Adhiccasamuppannavāda
876
+
877
+ Santi, bhikkhave, eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti dvīhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti dvīhi vatthūhi?
878
+
879
+ Santi, bhikkhave, asaññasattā nāma devā. Saññuppādā ca pana te devā tamhā kāyā cavanti. Ṭhānaṃ kho panetaṃ, bhikkhave, vijjati, yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte saññuppādaṃ anussarati, tato paraṃ nānussarati. So evamāha—  ‘adhiccasamuppanno attā ca loko ca. Taṃ kissa hetu? Ahañhi pubbe nāhosiṃ, somhi etarahi ahutvā santatāya pariṇato’ti. Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti. (1:17)
880
+
881
+ Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī. So takkapariyāhataṃ vīmaṃsānucaritaṃ sayampaṭibhānaṃ evamāha—  ‘adhiccasamuppanno attā ca loko cā’ti. Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti. (2:18)
882
+
883
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti dvīhi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti, sabbe te imeheva dvīhi vatthūhi, etesaṃ vā aññatarena, natthi ito bahiddhā…pe…  yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
884
+
885
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pubbantakappikā pubbantānudiṭṭhino pubbantamārabbha anekavihitāni adhimuttipadāni abhivadanti, sabbe te imeheva aṭṭhārasahi vatthūhi, etesaṃ vā aññatarena, natthi ito bahiddhā.
886
+
887
+ Tayidaṃ, bhikkhave, tathāgato pajānāti—  ‘ime diṭṭhiṭṭhānā evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti evaṃabhisamparāyā’ti. Tañca tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañca pajānanaṃ na parāmasati, aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto, bhikkhave, tathāgato.
888
+
889
+ Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
890
+
891
+ Dutiyabhāṇavāro.
892
+
893
+ ## Sassatavāda
894
+
895
+ Santi, bhikkhave, eke samaṇabrāhmaṇā sassatavādā, sassataṃ attānañca lokañca paññapenti catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi?
896
+
897
+ Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte ( ) anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathidaṃ—  ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekānipi jātisatāni anekānipi jātisahassāni anekānipi jātisatasahassāni—  ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
898
+
899
+ So evamāha—  ‘sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito; te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisamaṃ. Taṃ kissa hetu? Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi, yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarāmi. Seyyathidaṃ—  ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekānipi jātisatāni anekānipi jātisahassāni anekānipi jātisatasahassāni—  “amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno”ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi.
900
+
901
+ Imināmahaṃ etaṃ jānāmi—  “yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito; te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisaman”’ti. Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti. (1:1)
902
+
903
+ Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathidaṃ—  ekampi saṃvaṭṭavivaṭṭaṃ dvepi saṃvaṭṭavivaṭṭāni tīṇipi saṃvaṭṭavivaṭṭāni cattāripi saṃvaṭṭavivaṭṭāni pañcapi saṃvaṭṭavivaṭṭāni dasapi saṃvaṭṭavivaṭṭāni—  ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
904
+
905
+ So evamāha—  ‘sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito; te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisamaṃ. Taṃ kissa hetu? Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarāmi. Seyyathidaṃ—  ekampi saṃvaṭṭavivaṭṭaṃ dvepi saṃvaṭṭavivaṭṭāni tīṇipi saṃvaṭṭavivaṭṭāni cattāripi saṃvaṭṭavivaṭṭāni pañcapi saṃvaṭṭavivaṭṭāni dasapi saṃvaṭṭavivaṭṭāni—  “amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno”ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi.
906
+
907
+ Imināmahaṃ etaṃ jānāmi—  “yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisaman”’ti. Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti. (2:2)
908
+
909
+ Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathidaṃ—  dasapi saṃvaṭṭavivaṭṭāni vīsampi saṃvaṭṭavivaṭṭāni tiṃsampi saṃvaṭṭavivaṭṭāni cattālīsampi saṃvaṭṭavivaṭṭāni—  ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
910
+
911
+ So evamāha—  ‘sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito; te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisamaṃ. Taṃ kissa hetu? Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi, yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarāmi. Seyyathidaṃ—  dasapi saṃvaṭṭavivaṭṭāni vīsampi saṃvaṭṭavivaṭṭāni tiṃsampi saṃvaṭṭavivaṭṭāni cattālīsampi saṃvaṭṭavivaṭṭāni—  “amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno”ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi.
912
+
913
+ Imināmahaṃ etaṃ jānāmi—  “yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisaman”’ti. Idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti. (3:3)
914
+
915
+ Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī, so takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃ paṭibhānaṃ evamāha—  ‘sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito; te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisaman’ti. Idaṃ, bhikkhave, catutthaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti. (4:4)
916
+
917
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā sassatavādā sassataṃ attānañca lokañca paññapenti, sabbe te imeheva catūhi vatthūhi, etesaṃ vā aññatarena; natthi ito bahiddhā.
918
+
919
+ Tayidaṃ, bhikkhave, tathāgato pajānāti—  ‘ime diṭṭhiṭṭhānā evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti evaṃabhisamparāyā’ti, tañca tathāgato pajānāti, tato ca uttaritaraṃ pajānāti; tañca pajānanaṃ na parāmasati, aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto, bhikkhave, tathāgato.
920
+
921
+ Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
922
+
923
+ Paṭhamabhāṇavāro.
924
+
925
+ ## Ekaccasassatavāda
926
+
927
+ Santi, bhikkhave, eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti catūhi vatthūhi?
928
+
929
+ Hoti kho so, bhikkhave, samayo, yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko saṃvaṭṭati. Saṃvaṭṭamāne loke yebhuyyena sattā ābhassarasaṃvattanikā honti. Te tattha honti manomayā pītibhakkhā sayaṃpabhā antalikkhacarā subhaṭṭhāyino, ciraṃ dīghamaddhānaṃ tiṭṭhanti.
930
+
931
+ Hoti kho so, bhikkhave, samayo, yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko vivaṭṭati. Vivaṭṭamāne loke suññaṃ brahmavimānaṃ pātubhavati. Atha kho aññataro satto āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā suññaṃ brahmavimānaṃ upapajjati. So tattha hoti manomayo pītibhakkho sayampabho antalikkhacaro subhaṭṭhāyī, ciraṃ dīghamaddhānaṃ tiṭṭhati.
932
+
933
+ Tassa tattha ekakassa dīgharattaṃ nivusitattā anabhirati paritassanā uppajjati—  ‘aho vata aññepi sattā itthattaṃ āgaccheyyun’ti. Atha aññepi sattā āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā brahmavimānaṃ upapajjanti tassa sattassa sahabyataṃ. Tepi tattha honti manomayā pītibhakkhā sayaṃpabhā antalikkhacarā subhaṭṭhāyino, ciraṃ dīghamaddhānaṃ tiṭṭhanti.
934
+
935
+ Tatra, bhikkhave, yo so satto paṭhamaṃ upapanno tassa evaṃ hoti—  ‘ahamasmi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānaṃ. Mayā ime sattā nimmitā. Taṃ kissa hetu? Mamañhi pubbe etadahosi—  “aho vata aññepi sattā itthattaṃ āgaccheyyun”ti. Iti mama ca manopaṇidhi, ime ca sattā itthattaṃ āgatā’ti.
936
+
937
+ Yepi te sattā pacchā upapannā, tesampi evaṃ hoti—  ‘ayaṃ kho bhavaṃ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānaṃ. Iminā mayaṃ bhotā brahmunā nimmitā. Taṃ kissa hetu? Imañhi mayaṃ addasāma idha paṭhamaṃ upapannaṃ, mayaṃ panamha pacchā upapannā’ti.
938
+
939
+ Tatra, bhikkhave, yo so satto paṭhamaṃ upapanno, so dīghāyukataro ca hoti vaṇṇavantataro ca mahesakkhataro ca. Ye pana te sattā pacchā upapannā, te appāyukatarā ca honti dubbaṇṇatarā ca appesakkhatarā ca.
940
+
941
+ Ṭhānaṃ kho panetaṃ, bhikkhave, vijjati, yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte taṃ pubbenivāsaṃ anussarati, tato paraṃ nānussarati.
942
+
943
+ So evamāha—  ‘yo kho so bhavaṃ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānaṃ, yena mayaṃ bhotā brahmunā nimmitā, so nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassati. Ye pana mayaṃ ahumhā tena bhotā brahmunā nimmitā, te mayaṃ aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatā’ti. Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti. (1:5)
944
+
945
+ Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti? Santi, bhikkhave, khiḍḍāpadosikā nāma devā, te ativelaṃ hassakhiḍḍāratidhammasamāpannā viharanti. Tesaṃ ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati sammussati. Satiyā sammosā te devā tamhā kāyā cavanti.
946
+
947
+ Ṭhānaṃ kho panetaṃ, bhikkhave, vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte taṃ pubbenivāsaṃ anussarati, tato paraṃ nānussarati.
948
+
949
+ So evamāha—  ‘ye kho te bhonto devā na khiḍḍāpadosikā, te na ativelaṃ hassakhiḍḍāratidhammasamāpannā viharanti. Tesaṃ na ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati na sammussati. Satiyā asammosā te devā tamhā kāyā na cavanti; niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassanti. Ye pana mayaṃ ahumhā khiḍḍāpadosikā, te mayaṃ ativelaṃ hassakhiḍḍāratidhammasamāpannā viharimhā. Tesaṃ no ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati sammussati. Satiyā sammosā evaṃ mayaṃ tamhā kāyā cutā aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatā’ti. Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti. (2:6)
950
+
951
+ Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti? Santi, bhikkhave, manopadosikā nāma devā, te ativelaṃ aññamaññaṃ upanijjhāyanti. Te ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni padūsenti. Te aññamaññaṃ paduṭṭhacittā kilantakāyā kilantacittā. Te devā tamhā kāyā cavanti.
952
+
953
+ Ṭhānaṃ kho panetaṃ, bhikkhave, vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte taṃ pubbenivāsaṃ anussarati, tato paraṃ nānussarati.
954
+
955
+ So evamāha—  ‘ye kho te bhonto devā na manopadosikā, te nātivelaṃ aññamaññaṃ upanijjhāyanti. Te nātivelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni nappadūsenti. Te aññamaññaṃ appaduṭṭhacittā akilantakāyā akilantacittā. Te devā tamhā kāyā na cavanti, niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassanti. Ye pana mayaṃ ahumhā manopadosikā, te mayaṃ ativelaṃ aññamaññaṃ upanijjhāyimhā. Te mayaṃ ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni padūsimhā, te mayaṃ aññamaññaṃ paduṭṭhacittā kilantakāyā kilantacittā. Evaṃ mayaṃ tamhā kāyā cutā aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatā’ti. Idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti. (3:7)
956
+
957
+ Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī. So takkapariyāhataṃ vīmaṃsānucaritaṃ sayampaṭibhānaṃ evamāha—  ‘yaṃ kho idaṃ vuccati cakkhuṃ itipi sotaṃ itipi ghānaṃ itipi jivhā itipi kāyo itipi, ayaṃ attā anicco addhuvo asassato vipariṇāmadhammo. Yañca kho idaṃ vuccati cittanti vā manoti vā viññāṇanti vā ayaṃ attā nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatī’ti. Idaṃ, bhikkhave, catutthaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti. (4:8)
958
+
959
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti catūhi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti, sabbe te imeheva catūhi vatthūhi, etesaṃ vā aññatarena; natthi ito bahiddhā.
960
+
961
+ Tayidaṃ, bhikkhave, tathāgato pajānāti—  ‘ime diṭṭhiṭṭhānā evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti evaṃabhisamparāyā’ti. Tañca tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañca pajānanaṃ na parāmasati, aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto, bhikkhave, tathāgato.
962
+
963
+ Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
964
+
965
+ ## Antānantavāda
966
+
967
+ Santi, bhikkhave, eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññapenti catūhi vatthūhi?
968
+
969
+ Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte antasaññī lokasmiṃ viharati.
970
+
971
+ So evamāha—  ‘antavā ayaṃ loko parivaṭumo. Taṃ kissa hetu? Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi, yathāsamāhite citte antasaññī lokasmiṃ viharāmi. Imināmahaṃ etaṃ jānāmi—  “yathā antavā ayaṃ loko parivaṭumo”’ti. Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti. (1:9)
972
+
973
+ Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte anantasaññī lokasmiṃ viharati.
974
+
975
+ So evamāha—  ‘ananto ayaṃ loko apariyanto. Ye te samaṇabrāhmaṇā evamāhaṃsu—  “antavā ayaṃ loko parivaṭumo”ti, tesaṃ musā. Ananto ayaṃ loko apariyanto. Taṃ kissa hetu? Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi, yathāsamāhite citte anantasaññī lokasmiṃ viharāmi. Imināmahaṃ etaṃ jānāmi—  “yathā ananto ayaṃ loko apariyanto”’ti. Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti. (2:10)
976
+
977
+ Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte uddhamadho antasaññī lokasmiṃ viharati, tiriyaṃ anantasaññī.
978
+
979
+ So evamāha—  ‘antavā ca ayaṃ loko ananto ca. Ye te samaṇabrāhmaṇā evamāhaṃsu—  “antavā ayaṃ loko parivaṭumo”ti, tesaṃ musā. Yepi te samaṇabrāhmaṇā evamāhaṃsu—  “ananto ayaṃ loko apariyanto”ti, tesampi musā. Antavā ca ayaṃ loko ananto ca. Taṃ kissa hetu? Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi, yathāsamāhite citte uddhamadho antasaññī lokasmiṃ viharāmi, tiriyaṃ anantasaññī. Imināmahaṃ etaṃ jānāmi—  “yathā antavā ca ayaṃ loko ananto cā”’ti. Idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti. (3:11)
980
+
981
+ Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī. So takkapariyāhataṃ vīmaṃsānucaritaṃ sayampaṭibhānaṃ evamāha—  ‘nevāyaṃ loko antavā, na panānanto. Ye te samaṇabrāhmaṇā evamāhaṃsu—  “antavā ayaṃ loko parivaṭumo”ti, tesaṃ musā. Yepi te samaṇabrāhmaṇā evamāhaṃsu—  “ananto ayaṃ loko apariyanto”ti, tesampi musā. Yepi te samaṇabrāhmaṇā evamāhaṃsu—  “antavā ca ayaṃ loko ananto cā”ti, tesampi musā. Nevāyaṃ loko antavā, na panānanto’ti. Idaṃ, bhikkhave, catutthaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti. (4:12)
982
+
983
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti catūhi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā antānantikā antānantaṃ lokassa paññapenti, sabbe te imeheva catūhi vatthūhi, etesaṃ vā aññatarena; natthi ito bahiddhā.
984
+
985
+ Tayidaṃ, bhikkhave, tathāgato pajānāti—  ‘ime diṭṭhiṭṭhānā evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti evaṃabhisamparāyā’ti. Tañca tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañca pajānanaṃ na parāmasati, aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto, bhikkhave, tathāgato.
986
+
987
+ Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
988
+
989
+ ## Amarāvikkhepavāda
990
+
991
+ Santi, bhikkhave, eke samaṇabrāhmaṇā amarāvikkhepikā, tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi?
992
+
993
+ Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ‘idaṃ kusalan’ti yathābhūtaṃ nappajānāti, ‘idaṃ akusalan’ti yathābhūtaṃ nappajānāti. Tassa evaṃ hoti—  ‘ahaṃ kho “idaṃ kusalan”ti yathābhūtaṃ nappajānāmi, “idaṃ akusalan”ti yathābhūtaṃ nappajānāmi. Ahañce kho pana “idaṃ kusalan”ti yathābhūtaṃ appajānanto, “idaṃ akusalan”ti yathābhūtaṃ appajānanto, “idaṃ kusalan”ti vā byākareyyaṃ, “idaṃ akusalan”ti vā byākareyyaṃ, taṃ mamassa musā. Yaṃ mamassa musā, so mamassa vighāto. Yo mamassa vighāto so mamassa antarāyo’ti. Iti so musāvādabhayā musāvādaparijegucchā nevidaṃ kusalanti byākaroti, na panidaṃ akusalanti byākaroti, tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ—  ‘evantipi me no; tathātipi me no; aññathātipi me no; notipi me no; no notipi me no’ti. Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ. (1:13)
994
+
995
+ Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ‘idaṃ kusalan’ti yathābhūtaṃ nappajānāti, ‘idaṃ akusalan’ti yathābhūtaṃ nappajānāti. Tassa evaṃ hoti—  ‘ahaṃ kho “idaṃ kusalan”ti yathābhūtaṃ nappajānāmi, “idaṃ akusalan”ti yathābhūtaṃ nappajānāmi. Ahañce kho pana “idaṃ kusalan”ti yathābhūtaṃ appajānanto, “idaṃ akusalan”ti yathābhūtaṃ appajānanto, “idaṃ kusalan”ti vā byākareyyaṃ, “idaṃ akusalan”ti vā byākareyyaṃ, tattha me assa chando vā rāgo vā doso vā paṭigho vā. Yattha me assa chando vā rāgo vā doso vā paṭigho vā, taṃ mamassa upādānaṃ. Yaṃ mamassa upādānaṃ, so mamassa vighāto. Yo mamassa vighāto, so mamassa antarāyo’ti. Iti so upādānabhayā upādānaparijegucchā nevidaṃ kusalanti byākaroti, na panidaṃ akusalanti byākaroti, tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ—  ‘evantipi me no; tathātipi me no; aññathātipi me no; notipi me no; no notipi me no’ti. Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ. (2:14)
996
+
997
+ Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ‘idaṃ kusalan’ti yathābhūtaṃ nappajānāti, ‘idaṃ akusalan’ti yathābhūtaṃ nappajānāti. Tassa evaṃ hoti—  ‘ahaṃ kho “idaṃ kusalan”ti yathābhūtaṃ nappajānāmi, “idaṃ akusalan”ti yathābhūtaṃ nappajānāmi. Ahañce kho pana “idaṃ kusalan”ti yathābhūtaṃ appajānanto “idaṃ akusalan”ti yathābhūtaṃ appajānanto “idaṃ kusalan”ti vā byākareyyaṃ, “idaṃ akusalan”ti vā byākareyyaṃ; santi hi kho samaṇabrāhmaṇā paṇḍitā nipuṇā kataparappavādā vālavedhirūpā, te bhindantā maññe caranti paññāgatena diṭṭhigatāni, te maṃ tattha samanuyuñjeyyuṃ samanugāheyyuṃ samanubhāseyyuṃ. Ye maṃ tattha samanuyuñjeyyuṃ samanugāheyyuṃ samanubhāseyyuṃ, tesāhaṃ na sampāyeyyaṃ. Yesāhaṃ na sampāyeyyaṃ, so mamassa vighāto. Yo mamassa vighāto, so mamassa antarāyo’ti. Iti so anuyogabhayā anuyogaparijegucchā nevidaṃ kusalanti byākaroti, na panidaṃ akusalanti byākaroti, tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ—  ‘evantipi me no; tathātipi me no; aññathātipi me no; notipi me no; no notipi me no’ti. Idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ. (3:15)
998
+
999
+ Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā mando hoti momūho. So mandattā momūhattā tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ—  ‘atthi paro loko’ti iti ce maṃ pucchasi, ‘atthi paro loko’ti iti ce me assa, ‘atthi paro loko’ti iti te naṃ byākareyyaṃ, ‘evantipi me no, tathātipi me no, aññathātipi me no, notipi me no, no notipi me no’ti. ‘Natthi paro loko…pe…  ‘atthi ca natthi ca paro loko…pe…  ‘nevatthi na natthi paro loko…pe…  ‘atthi sattā opapātikā…pe…  ‘natthi sattā opapātikā…pe…  ‘atthi ca natthi ca sattā opapātikā…pe…  ‘nevatthi na natthi sattā opapātikā…pe…  ‘atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko…pe…  ‘natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko…pe…  ‘atthi ca natthi ca sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko…pe…  ‘nevatthi na natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko…pe…  ‘hoti tathāgato paraṃ maraṇā…pe…  ‘na hoti tathāgato paraṃ maraṇā…pe…  ‘hoti ca na ca hoti tathāgato paraṃ maraṇā…pe…  ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti iti ce maṃ pucchasi, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti iti ce me assa, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti iti te naṃ byākareyyaṃ, ‘evantipi me no, tathātipi me no, aññathātipi me no, notipi me no, no notipi me no’ti. Idaṃ, bhikkhave, catutthaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ. (4:16)
1000
+
1001
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ, sabbe te imeheva catūhi vatthūhi, etesaṃ vā aññatarena, natthi ito bahiddhā…pe…  yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
1002
+
1003
+ ## Adhiccasamuppannavāda
1004
+
1005
+ Santi, bhikkhave, eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti dvīhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti dvīhi vatthūhi?
1006
+
1007
+ Santi, bhikkhave, asaññasattā nāma devā. Saññuppādā ca pana te devā tamhā kāyā cavanti. Ṭhānaṃ kho panetaṃ, bhikkhave, vijjati, yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte saññuppādaṃ anussarati, tato paraṃ nānussarati. So evamāha—  ‘adhiccasamuppanno attā ca loko ca. Taṃ kissa hetu? Ahañhi pubbe nāhosiṃ, somhi etarahi ahutvā santatāya pariṇato’ti. Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti. (1:17)
1008
+
1009
+ Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī. So takkapariyāhataṃ vīmaṃsānucaritaṃ sayampaṭibhānaṃ evamāha—  ‘adhiccasamuppanno attā ca loko cā’ti. Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti. (2:18)
1010
+
1011
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti dvīhi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti, sabbe te imeheva dvīhi vatthūhi, etesaṃ vā aññatarena, natthi ito bahiddhā…pe…  yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
1012
+
1013
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pubbantakappikā pubbantānudiṭṭhino pubbantamārabbha anekavihitāni adhimuttipadāni abhivadanti, sabbe te imeheva aṭṭhārasahi vatthūhi, etesaṃ vā aññatarena, natthi ito bahiddhā.
1014
+
1015
+ Tayidaṃ, bhikkhave, tathāgato pajānāti—  ‘ime diṭṭhiṭṭhānā evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti evaṃabhisamparāyā’ti. Tañca tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañca pajānanaṃ na parāmasati, aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto, bhikkhave, tathāgato.
1016
+
1017
+ Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
1018
+
1019
+ Dutiyabhāṇavāro.
1020
+
1021
+ ## Aparantakappika
1022
+
1023
+ Santi, bhikkhave, eke samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino, aparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattārīsāya vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattārīsāya vatthūhi?
1024
+
1025
+ ### Saññīvāda
1026
+
1027
+ Santi, bhikkhave, eke samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanaṃ saññiṃ attānaṃ paññapenti soḷasahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā saññīvādā uddhamāghātanaṃ saññiṃ attānaṃ paññapenti soḷasahi vatthūhi?
1028
+
1029
+ ‘Rūpī attā hoti arogo paraṃ maraṇā saññī’ti naṃ paññapenti. (1:19)
1030
+
1031
+ ‘Arūpī attā hoti arogo paraṃ maraṇā saññī’ti naṃ paññapenti. (2:20)
1032
+
1033
+ ‘Rūpī ca arūpī ca attā hoti…pe… . (3:21)
1034
+
1035
+ ‘Nevarūpī nārūpī attā hoti… . (4:22)
1036
+
1037
+ ‘Antavā attā hoti… . (5:23)
1038
+
1039
+ ‘Anantavā attā hoti… . (6:24)
1040
+
1041
+ ‘Antavā ca anantavā ca attā hoti… . (7:25)
1042
+
1043
+ ‘Nevantavā nānantavā attā hoti… . (8:26)
1044
+
1045
+ ‘Ekattasaññī attā hoti… . (9:27)
1046
+
1047
+ ‘Nānattasaññī attā hoti… . (10:28)
1048
+
1049
+ ‘Parittasaññī attā hoti… . (11:29)
1050
+
1051
+ ‘Appamāṇasaññī attā hoti… . (12:30)
1052
+
1053
+ ‘Ekantasukhī attā hoti… . (13:31)
1054
+
1055
+ ‘Ekantadukkhī attā hoti… . (14:32)
1056
+
1057
+ ‘Sukhadukkhī attā hoti… . (15:33)
1058
+
1059
+ ‘Adukkhamasukhī attā hoti arogo paraṃ maraṇā saññī’ti naṃ paññapenti. (16:34)
1060
+
1061
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanaṃ saññiṃ attānaṃ paññapenti soḷasahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddhamāghātanikā saññīvādā uddhamāghātanaṃ saññiṃ attānaṃ paññapenti, sabbe te imeheva soḷasahi vatthūhi, etesaṃ vā aññatarena, natthi ito bahiddhā…pe…  yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
1062
+
1063
+ ### Asaññīvāda
1064
+
1065
+ Santi, bhikkhave, eke samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanaṃ asaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā asaññīvādā uddhamāghātanaṃ asaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi?
1066
+
1067
+ ‘Rūpī attā hoti arogo paraṃ maraṇā asaññī’ti naṃ paññapenti. (1:35)
1068
+
1069
+ ‘Arūpī attā hoti arogo paraṃ maraṇā asaññī’ti naṃ paññapenti. (2:36)
1070
+
1071
+ ‘Rūpī ca arūpī ca attā hoti…pe… . (3:37)
1072
+
1073
+ ‘Nevarūpī nārūpī attā hoti… . (4:38)
1074
+
1075
+ ‘Antavā attā hoti… . (5:39)
1076
+
1077
+ ‘Anantavā attā hoti… . (6:40)
1078
+
1079
+ ‘Antavā ca anantavā ca attā hoti… . (7:41)
1080
+
1081
+ ‘Nevantavā nānantavā attā hoti arogo paraṃ maraṇā asaññī’ti naṃ paññapenti. (8:42)
1082
+
1083
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanaṃ asaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddhamāghātanikā asaññīvādā uddhamāghātanaṃ asaññiṃ attānaṃ paññapenti, sabbe te imeheva aṭṭhahi vatthūhi, etesaṃ vā aññatarena, natthi ito bahiddhā…pe…  yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
1084
+
1085
+ ### Nevasaññīnāsaññīvāda
1086
+
1087
+ Santi, bhikkhave, eke samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā, uddhamāghātanaṃ nevasaññīnāsaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṃ nevasaññīnāsaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi?
1088
+
1089
+ ‘Rūpī attā hoti arogo paraṃ maraṇā nevasaññīnāsaññī’ti naṃ paññapenti. (1:43)
1090
+
1091
+ ‘Arūpī attā hoti…pe… . (2:44)
1092
+
1093
+ ‘Rūpī ca arūpī ca attā hoti… . (3:45)
1094
+
1095
+ ‘Nevarūpī nārūpī attā hoti… . (4:46)
1096
+
1097
+ ‘Antavā attā hoti… . (5:47)
1098
+
1099
+ ‘Anantavā attā hoti… . (6:48)
1100
+
1101
+ ‘Antavā ca anantavā ca attā hoti… . (7:49)
1102
+
1103
+ ‘Nevantavā nānantavā attā hoti arogo paraṃ maraṇā nevasaññīnāsaññī’ti naṃ paññapenti. (8:50)
1104
+
1105
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṃ nevasaññīnāsaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṃ nevasaññīnāsaññiṃ attānaṃ paññapenti, sabbe te imeheva aṭṭhahi vatthūhi…pe…  yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
1106
+
1107
+ ### Ucchedavāda
1108
+
1109
+ Santi, bhikkhave, eke samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi?
1110
+
1111
+ Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhi—  ‘yato kho, bho, ayaṃ attā rūpī cātumahābhūtiko mātāpettikasambhavo kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (1:51)
1112
+
1113
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā dibbo rūpī kāmāvacaro kabaḷīkārāhārabhakkho. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (2:52)
1114
+
1115
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā dibbo rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (3:53)
1116
+
1117
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā “ananto ākāso”ti ākāsānañcāyatanūpago. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (4:54)
1118
+
1119
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā sabbaso ākāsānañcāyatanaṃ samatikkamma “anantaṃ viññāṇan”ti viññāṇañcāyatanūpago. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (5:55)
1120
+
1121
+ Tamañño evamāha—  ‘atthi kho, bho, so attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā sabbaso viññāṇañcāyatanaṃ samatikkamma “natthi kiñcī”ti ākiñcaññāyatanūpago. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (6:56)
1122
+
1123
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā sabbaso ākiñcaññāyatanaṃ samatikkamma “santametaṃ paṇītametan”ti nevasaññānāsaññāyatanūpago. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (7:57)
1124
+
1125
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti, sabbe te imeheva sattahi vatthūhi…pe…  yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
1126
+
1127
+ ### Diṭṭhadhammanibbānavāda
1128
+
1129
+ Santi, bhikkhave, eke samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti pañcahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti pañcahi vatthūhi?
1130
+
1131
+ Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhi—  ‘yato kho, bho, ayaṃ attā pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti, ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī’ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti. (1:58)
1132
+
1133
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti. Taṃ kissa hetu? Kāmā hi, bho, aniccā dukkhā vipariṇāmadhammā, tesaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Yato kho, bho, ayaṃ attā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī’ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti. (2:59)
1134
+
1135
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti. Taṃ kissa hetu? Yadeva tattha vitakkitaṃ vicāritaṃ, etenetaṃ oḷārikaṃ akkhāyati. Yato kho, bho, ayaṃ attā vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati, ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī’ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti. (3:60)
1136
+
1137
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti. Taṃ kissa hetu? Yadeva tattha pītigataṃ cetaso uppilāvitattaṃ, etenetaṃ oḷārikaṃ akkhāyati. Yato kho, bho, ayaṃ attā pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti “upekkhako satimā sukhavihārī”ti, tatiyaṃ jhānaṃ upasampajja viharati, ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī’ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti. (4:61)
1138
+
1139
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti. Taṃ kissa hetu? Yadeva tattha sukhamiti cetaso ābhogo, etenetaṃ oḷārikaṃ akkhāyati. Yato kho, bho, ayaṃ attā sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati, ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī’ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti. (5:62)
1140
+
1141
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti pañcahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti, sabbe te imeheva pañcahi vatthūhi…pe…  yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
1142
+
1143
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattārīsāya vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti, sabbe te imeheva catucattārīsāya vatthūhi…pe…  yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
1144
+
1145
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi.
1146
+
1147
+ Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pubbantakappikā vā aparantakappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti, sabbe te imeheva dvāsaṭṭhiyā vatthūhi, etesaṃ vā aññatarena; natthi ito bahiddhā.
1148
+
1149
+ Tayidaṃ, bhikkhave, tathāgato pajānāti—  ‘ime diṭṭhiṭṭhānā evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti evaṃabhisamparāyā’ti. Tañca tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañca pajānanaṃ na parāmasati, aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto, bhikkhave, tathāgato.
1150
+
1151
+ Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
1152
+
1153
+ ## Saññīvāda
1154
+
1155
+ Santi, bhikkhave, eke samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanaṃ saññiṃ attānaṃ paññapenti soḷasahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā saññīvādā uddhamāghātanaṃ saññiṃ attānaṃ paññapenti soḷasahi vatthūhi?
1156
+
1157
+ ‘Rūpī attā hoti arogo paraṃ maraṇā saññī’ti naṃ paññapenti. (1:19)
1158
+
1159
+ ‘Arūpī attā hoti arogo paraṃ maraṇā saññī’ti naṃ paññapenti. (2:20)
1160
+
1161
+ ‘Rūpī ca arūpī ca attā hoti…pe… . (3:21)
1162
+
1163
+ ‘Nevarūpī nārūpī attā hoti… . (4:22)
1164
+
1165
+ ‘Antavā attā hoti… . (5:23)
1166
+
1167
+ ‘Anantavā attā hoti… . (6:24)
1168
+
1169
+ ‘Antavā ca anantavā ca attā hoti… . (7:25)
1170
+
1171
+ ‘Nevantavā nānantavā attā hoti… . (8:26)
1172
+
1173
+ ‘Ekattasaññī attā hoti… . (9:27)
1174
+
1175
+ ‘Nānattasaññī attā hoti… . (10:28)
1176
+
1177
+ ‘Parittasaññī attā hoti… . (11:29)
1178
+
1179
+ ‘Appamāṇasaññī attā hoti… . (12:30)
1180
+
1181
+ ‘Ekantasukhī attā hoti… . (13:31)
1182
+
1183
+ ‘Ekantadukkhī attā hoti… . (14:32)
1184
+
1185
+ ‘Sukhadukkhī attā hoti… . (15:33)
1186
+
1187
+ ‘Adukkhamasukhī attā hoti arogo paraṃ maraṇā saññī’ti naṃ paññapenti. (16:34)
1188
+
1189
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanaṃ saññiṃ attānaṃ paññapenti soḷasahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddhamāghātanikā saññīvādā uddhamāghātanaṃ saññiṃ attānaṃ paññapenti, sabbe te imeheva soḷasahi vatthūhi, etesaṃ vā aññatarena, natthi ito bahiddhā…pe…  yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
1190
+
1191
+ ## Asaññīvāda
1192
+
1193
+ Santi, bhikkhave, eke samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanaṃ asaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā asaññīvādā uddhamāghātanaṃ asaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi?
1194
+
1195
+ ‘Rūpī attā hoti arogo paraṃ maraṇā asaññī’ti naṃ paññapenti. (1:35)
1196
+
1197
+ ‘Arūpī attā hoti arogo paraṃ maraṇā asaññī’ti naṃ paññapenti. (2:36)
1198
+
1199
+ ‘Rūpī ca arūpī ca attā hoti…pe… . (3:37)
1200
+
1201
+ ‘Nevarūpī nārūpī attā hoti… . (4:38)
1202
+
1203
+ ‘Antavā attā hoti… . (5:39)
1204
+
1205
+ ‘Anantavā attā hoti… . (6:40)
1206
+
1207
+ ‘Antavā ca anantavā ca attā hoti… . (7:41)
1208
+
1209
+ ‘Nevantavā nānantavā attā hoti arogo paraṃ maraṇā asaññī’ti naṃ paññapenti. (8:42)
1210
+
1211
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanaṃ asaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddhamāghātanikā asaññīvādā uddhamāghātanaṃ asaññiṃ attānaṃ paññapenti, sabbe te imeheva aṭṭhahi vatthūhi, etesaṃ vā aññatarena, natthi ito bahiddhā…pe…  yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
1212
+
1213
+ ## Nevasaññīnāsaññīvāda
1214
+
1215
+ Santi, bhikkhave, eke samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā, uddhamāghātanaṃ nevasaññīnāsaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṃ nevasaññīnāsaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi?
1216
+
1217
+ ‘Rūpī attā hoti arogo paraṃ maraṇā nevasaññīnāsaññī’ti naṃ paññapenti. (1:43)
1218
+
1219
+ ‘Arūpī attā hoti…pe… . (2:44)
1220
+
1221
+ ‘Rūpī ca arūpī ca attā hoti… . (3:45)
1222
+
1223
+ ‘Nevarūpī nārūpī attā hoti… . (4:46)
1224
+
1225
+ ‘Antavā attā hoti… . (5:47)
1226
+
1227
+ ‘Anantavā attā hoti… . (6:48)
1228
+
1229
+ ‘Antavā ca anantavā ca attā hoti… . (7:49)
1230
+
1231
+ ‘Nevantavā nānantavā attā hoti arogo paraṃ maraṇā nevasaññīnāsaññī’ti naṃ paññapenti. (8:50)
1232
+
1233
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṃ nevasaññīnāsaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṃ nevasaññīnāsaññiṃ attānaṃ paññapenti, sabbe te imeheva aṭṭhahi vatthūhi…pe…  yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
1234
+
1235
+ ## Ucchedavāda
1236
+
1237
+ Santi, bhikkhave, eke samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi?
1238
+
1239
+ Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhi—  ‘yato kho, bho, ayaṃ attā rūpī cātumahābhūtiko mātāpettikasambhavo kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (1:51)
1240
+
1241
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā dibbo rūpī kāmāvacaro kabaḷīkārāhārabhakkho. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (2:52)
1242
+
1243
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā dibbo rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (3:53)
1244
+
1245
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā “ananto ākāso”ti ākāsānañcāyatanūpago. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (4:54)
1246
+
1247
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā sabbaso ākāsānañcāyatanaṃ samatikkamma “anantaṃ viññāṇan”ti viññāṇañcāyatanūpago. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (5:55)
1248
+
1249
+ Tamañño evamāha—  ‘atthi kho, bho, so attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā sabbaso viññāṇañcāyatanaṃ samatikkamma “natthi kiñcī”ti ākiñcaññāyatanūpago. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (6:56)
1250
+
1251
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā sabbaso ākiñcaññāyatanaṃ samatikkamma “santametaṃ paṇītametan”ti nevasaññānāsaññāyatanūpago. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. (7:57)
1252
+
1253
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti, sabbe te imeheva sattahi vatthūhi…pe…  yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
1254
+
1255
+ ## Diṭṭhadhammanibbānavāda
1256
+
1257
+ Santi, bhikkhave, eke samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti pañcahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti pañcahi vatthūhi?
1258
+
1259
+ Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhi—  ‘yato kho, bho, ayaṃ attā pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti, ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī’ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti. (1:58)
1260
+
1261
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti. Taṃ kissa hetu? Kāmā hi, bho, aniccā dukkhā vipariṇāmadhammā, tesaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Yato kho, bho, ayaṃ attā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī’ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti. (2:59)
1262
+
1263
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti. Taṃ kissa hetu? Yadeva tattha vitakkitaṃ vicāritaṃ, etenetaṃ oḷārikaṃ akkhāyati. Yato kho, bho, ayaṃ attā vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati, ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī’ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti. (3:60)
1264
+
1265
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti. Taṃ kissa hetu? Yadeva tattha pītigataṃ cetaso uppilāvitattaṃ, etenetaṃ oḷārikaṃ akkhāyati. Yato kho, bho, ayaṃ attā pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti “upekkhako satimā sukhavihārī”ti, tatiyaṃ jhānaṃ upasampajja viharati, ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī’ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti. (4:61)
1266
+
1267
+ Tamañño evamāha—  ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti. Taṃ kissa hetu? Yadeva tattha sukhamiti cetaso ābhogo, etenetaṃ oḷārikaṃ akkhāyati. Yato kho, bho, ayaṃ attā sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati, ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī’ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti. (5:62)
1268
+
1269
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti pañcahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti, sabbe te imeheva pañcahi vatthūhi…pe…  yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
1270
+
1271
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattārīsāya vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti, sabbe te imeheva catucattārīsāya vatthūhi…pe…  yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
1272
+
1273
+ Imehi kho te, bhikkhave, samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi.
1274
+
1275
+ Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pubbantakappikā vā aparantakappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti, sabbe te imeheva dvāsaṭṭhiyā vatthūhi, etesaṃ vā aññatarena; natthi ito bahiddhā.
1276
+
1277
+ Tayidaṃ, bhikkhave, tathāgato pajānāti—  ‘ime diṭṭhiṭṭhānā evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti evaṃabhisamparāyā’ti. Tañca tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañca pajānanaṃ na parāmasati, aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto, bhikkhave, tathāgato.
1278
+
1279
+ Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
1280
+
1281
+ ## Attālokapaññattivatthu
1282
+
1283
+ ### Paritassitavipphanditavāra
1284
+
1285
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
1286
+
1287
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti catūhi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
1288
+
1289
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti catūhi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
1290
+
1291
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
1292
+
1293
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti dvīhi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
1294
+
1295
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
1296
+
1297
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanaṃ saññiṃ attānaṃ paññapenti soḷasahi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
1298
+
1299
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanaṃ asaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
1300
+
1301
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṃ nevasaññīnāsaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
1302
+
1303
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
1304
+
1305
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti pañcahi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
1306
+
1307
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattārīsāya vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
1308
+
1309
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
1310
+
1311
+ ### Phassapaccayāvāra
1312
+
1313
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi, tadapi phassapaccayā.
1314
+
1315
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti catūhi vatthūhi, tadapi phassapaccayā.
1316
+
1317
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti catūhi vatthūhi, tadapi phassapaccayā.
1318
+
1319
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi, tadapi phassapaccayā.
1320
+
1321
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti dvīhi vatthūhi, tadapi phassapaccayā.
1322
+
1323
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi, tadapi phassapaccayā.
1324
+
1325
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanaṃ saññiṃ attānaṃ paññapenti soḷasahi vatthūhi, tadapi phassapaccayā.
1326
+
1327
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanaṃ asaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi, tadapi phassapaccayā.
1328
+
1329
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṃ nevasaññīnāsaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi, tadapi phassapaccayā.
1330
+
1331
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi, tadapi phassapaccayā.
1332
+
1333
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti pañcahi vatthūhi, tadapi phassapaccayā.
1334
+
1335
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattārīsāya vatthūhi, tadapi phassapaccayā.
1336
+
1337
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, tadapi phassapaccayā.
1338
+
1339
+ ### Netaṃṭhānaṃvijjativāra
1340
+
1341
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
1342
+
1343
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti catūhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
1344
+
1345
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti catūhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
1346
+
1347
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
1348
+
1349
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti dvīhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
1350
+
1351
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
1352
+
1353
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanaṃ saññiṃ attānaṃ paññapenti soḷasahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
1354
+
1355
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā, uddhamāghātanaṃ asaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
1356
+
1357
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṃ nevasaññīnāsaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
1358
+
1359
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
1360
+
1361
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti pañcahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
1362
+
1363
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattārīsāya vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
1364
+
1365
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
1366
+
1367
+ ### Diṭṭhigatikādhiṭṭhānavaṭṭakathā
1368
+
1369
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi, yepi te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā…pe…  yepi te samaṇabrāhmaṇā antānantikā…  yepi te samaṇabrāhmaṇā amarāvikkhepikā…  yepi te samaṇabrāhmaṇā adhiccasamuppannikā…  yepi te samaṇabrāhmaṇā pubbantakappikā…  yepi te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā…  yepi te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā…  yepi te samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā…  yepi te samaṇabrāhmaṇā ucchedavādā…  yepi te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā…  yepi te samaṇabrāhmaṇā aparantakappikā…  yepi te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, sabbe te chahi phassāyatanehi phussa phussa paṭisaṃvedenti tesaṃ vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti.
1370
+
1371
+ ## Paritassitavipphanditavāra
1372
+
1373
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
1374
+
1375
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti catūhi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
1376
+
1377
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti catūhi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
1378
+
1379
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
1380
+
1381
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti dvīhi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
1382
+
1383
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
1384
+
1385
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanaṃ saññiṃ attānaṃ paññapenti soḷasahi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
1386
+
1387
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanaṃ asaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
1388
+
1389
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṃ nevasaññīnāsaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
1390
+
1391
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
1392
+
1393
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti pañcahi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
1394
+
1395
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattārīsāya vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
1396
+
1397
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
1398
+
1399
+ ## Phassapaccayāvāra
1400
+
1401
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi, tadapi phassapaccayā.
1402
+
1403
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti catūhi vatthūhi, tadapi phassapaccayā.
1404
+
1405
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti catūhi vatthūhi, tadapi phassapaccayā.
1406
+
1407
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi, tadapi phassapaccayā.
1408
+
1409
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti dvīhi vatthūhi, tadapi phassapaccayā.
1410
+
1411
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi, tadapi phassapaccayā.
1412
+
1413
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanaṃ saññiṃ attānaṃ paññapenti soḷasahi vatthūhi, tadapi phassapaccayā.
1414
+
1415
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanaṃ asaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi, tadapi phassapaccayā.
1416
+
1417
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṃ nevasaññīnāsaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi, tadapi phassapaccayā.
1418
+
1419
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi, tadapi phassapaccayā.
1420
+
1421
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti pañcahi vatthūhi, tadapi phassapaccayā.
1422
+
1423
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattārīsāya vatthūhi, tadapi phassapaccayā.
1424
+
1425
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, tadapi phassapaccayā.
1426
+
1427
+ ## Netaṃṭhānaṃvijjativāra
1428
+
1429
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
1430
+
1431
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti catūhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
1432
+
1433
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti catūhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
1434
+
1435
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
1436
+
1437
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti dvīhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
1438
+
1439
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
1440
+
1441
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanaṃ saññiṃ attānaṃ paññapenti soḷasahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
1442
+
1443
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā, uddhamāghātanaṃ asaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
1444
+
1445
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṃ nevasaññīnāsaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
1446
+
1447
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
1448
+
1449
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti pañcahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
1450
+
1451
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattārīsāya vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
1452
+
1453
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
1454
+
1455
+ ## Diṭṭhigatikādhiṭṭhānavaṭṭakathā
1456
+
1457
+ Tatra, bhikkhave, ye te samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi, yepi te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā…pe…  yepi te samaṇabrāhmaṇā antānantikā…  yepi te samaṇabrāhmaṇā amarāvikkhepikā…  yepi te samaṇabrāhmaṇā adhiccasamuppannikā…  yepi te samaṇabrāhmaṇā pubbantakappikā…  yepi te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā…  yepi te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā…  yepi te samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā…  yepi te samaṇabrāhmaṇā ucchedavādā…  yepi te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā…  yepi te samaṇabrāhmaṇā aparantakappikā…  yepi te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, sabbe te chahi phassāyatanehi phussa phussa paṭisaṃvedenti tesaṃ vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti.
1458
+
1459
+ ## Vivaṭṭakathādi
1460
+
1461
+ Yato kho, bhikkhave, bhikkhu channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti, ayaṃ imehi sabbeheva uttaritaraṃ pajānāti.
1462
+
1463
+ Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pubbantakappikā vā aparantakappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti, sabbe te imeheva dvāsaṭṭhiyā vatthūhi antojālīkatā, ettha sitāva ummujjamānā ummujjanti, ettha pariyāpannā antojālīkatāva ummujjamānā ummujjanti.
1464
+
1465
+ Seyyathāpi, bhikkhave, dakkho kevaṭṭo vā kevaṭṭantevāsī vā sukhumacchikena jālena parittaṃ udakadahaṃ otthareyya. Tassa evamassa—  ‘ye kho keci imasmiṃ udakadahe oḷārikā pāṇā, sabbe te antojālīkatā. Ettha sitāva ummujjamānā ummujjanti; ettha pariyāpannā antojālīkatāva ummujjamānā ummujjantī’ti; evameva kho, bhikkhave, ye hi keci samaṇā vā brāhmaṇā vā pubbantakappikā vā aparantakappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti, sabbe te imeheva dvāsaṭṭhiyā vatthūhi antojālīkatā ettha sitāva ummujjamānā ummujjanti, ettha pariyāpannā antojālīkatāva ummujjamānā ummujjanti.
1466
+
1467
+ Ucchinnabhavanettiko, bhikkhave, tathāgatassa kāyo tiṭṭhati. Yāvassa kāyo ṭhassati, tāva naṃ dakkhanti devamanussā. Kāyassa bhedā uddhaṃ jīvitapariyādānā na naṃ dakkhanti devamanussā.
1468
+
1469
+ Seyyathāpi, bhikkhave, ambapiṇḍiyā vaṇṭacchinnāya yāni kānici ambāni vaṇṭapaṭibandhāni, sabbāni tāni tadanvayāni bhavanti; evameva kho, bhikkhave, ucchinnabhavanettiko tathāgatassa kāyo tiṭṭhati, yāvassa kāyo ṭhassati, tāva naṃ dakkhanti devamanussā, kāyassa bhedā uddhaṃ jīvitapariyādānā na naṃ dakkhanti devamanussā”ti.
1470
+
1471
+ Evaṃ vutte, āyasmā ānando bhagavantaṃ etadavoca—  “acchariyaṃ, bhante, abbhutaṃ, bhante, ko nāmo ayaṃ, bhante, dhammapariyāyo”ti? “Tasmātiha tvaṃ, ānanda, imaṃ dhammapariyāyaṃ atthajālantipi naṃ dhārehi, dhammajālantipi naṃ dhārehi, brahmajālantipi naṃ dhārehi, diṭṭhijālantipi naṃ dhārehi, anuttaro saṅgāmavijayotipi naṃ dhārehī”ti.
1472
+
1473
+ Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne dasasahassī lokadhātu akampitthāti.
1474
+
1475
+ Brahmajālasuttaṃ niṭṭhitaṃ paṭhamaṃ.