pali-canon 0.0.1

Sign up to get free protection for your applications and to get access to all the features.
Files changed (312) hide show
  1. data/.gitignore +17 -0
  2. data/.rspec +2 -0
  3. data/Gemfile +4 -0
  4. data/LICENSE.txt +22 -0
  5. data/README.md +38 -0
  6. data/Rakefile +1 -0
  7. data/bin/pali-canon +37 -0
  8. data/cucumber.yml +8 -0
  9. data/data/pali-canon/classes/author.rb +24 -0
  10. data/data/pali-canon/classes/canon.rb +52 -0
  11. data/data/pali-canon/classes/preference.rb +4 -0
  12. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Janavasabhasutta.yml +201 -0
  13. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahagovindasutta.yml +717 -0
  14. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahanidanasutta.yml +119 -0
  15. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahapadanasutta.yml +481 -0
  16. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahaparinibbanasutta.yml +875 -0
  17. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahasamayasutta.yml +657 -0
  18. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahasatipatthanasutta.yml +841 -0
  19. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahasudassanasutta.yml +197 -0
  20. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Payasisutta.yml +297 -0
  21. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Sakkapanhasutta.yml +974 -0
  22. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/index.yml +5 -0
  23. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Aggannasutta.yml +143 -0
  24. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Atanatiyasutta.yml +987 -0
  25. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Cakkavattisutta.yml +168 -0
  26. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Dasuttarasutta.yml +533 -0
  27. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Lakkhanasutta.yml +911 -0
  28. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Pasadikasutta.yml +161 -0
  29. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Pathikasutta.yml +253 -0
  30. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Sampasadaniyasutta.yml +251 -0
  31. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Sangitisutta.yml +745 -0
  32. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Singalasutta.yml +339 -0
  33. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Udumbarikasutta.yml +277 -0
  34. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/index.yml +5 -0
  35. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Ambatthasutta.yml +270 -0
  36. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Brahmajalasutta.yml +1475 -0
  37. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Jaliyasutta.yml +17 -0
  38. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Kevattasutta.yml +200 -0
  39. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Kutadantasutta.yml +295 -0
  40. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Lohiccasutta.yml +61 -0
  41. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Mahalisutta.yml +129 -0
  42. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Mahasihanadasutta.yml +129 -0
  43. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Potthapadasutta.yml +371 -0
  44. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Samannaphalasutta.yml +1651 -0
  45. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Sonadandasutta.yml +151 -0
  46. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Subhasutta.yml +127 -0
  47. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Tevijjasutta.yml +275 -0
  48. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/index.yml +5 -0
  49. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/index.yml +5 -0
  50. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Ambalatthikarahulovadasutta.yml +35 -0
  51. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Bhaddalisutta.yml +85 -0
  52. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Catumasutta.yml +25 -0
  53. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Culamalukyasutta.yml +29 -0
  54. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Goliyanisutta.yml +45 -0
  55. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Kitagirisutta.yml +69 -0
  56. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Latukikopamasutta.yml +51 -0
  57. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Mahamalukyasutta.yml +51 -0
  58. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Maharahulovadasutta.yml +43 -0
  59. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Nalakapanasutta.yml +63 -0
  60. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/index.yml +5 -0
  61. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Assalayanasutta.yml +63 -0
  62. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Brahmayusutta.yml +215 -0
  63. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Cankisutta.yml +97 -0
  64. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Dhananjanisutta.yml +61 -0
  65. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Esukarisutta.yml +43 -0
  66. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Ghotamukhasutta.yml +71 -0
  67. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Sangaravasutta.yml +95 -0
  68. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Selasutta.yml +253 -0
  69. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Subhasutta.yml +93 -0
  70. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Vasetthasutta.yml +541 -0
  71. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/index.yml +5 -0
  72. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Abhayarajakumarasutta.yml +27 -0
  73. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Apannakasutta.yml +75 -0
  74. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Atthakanagarasutta.yml +39 -0
  75. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Bahuvedaniyasutta.yml +37 -0
  76. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Jivakasutta.yml +29 -0
  77. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Kandarakasutta.yml +53 -0
  78. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Kukkuravatikasutta.yml +33 -0
  79. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Potaliyasutta.yml +121 -0
  80. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Sekhasutta.yml +51 -0
  81. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Upalisutta.yml +285 -0
  82. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/index.yml +5 -0
  83. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Aggivacchasutta.yml +63 -0
  84. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Culasakuludayisutta.yml +97 -0
  85. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Dighanakhasutta.yml +21 -0
  86. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Magandiyasutta.yml +83 -0
  87. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Mahasakuludayisutta.yml +123 -0
  88. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Mahavacchasutta.yml +61 -0
  89. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Samanamundikasutta.yml +63 -0
  90. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Sandakasutta.yml +67 -0
  91. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Tevijjavacchasutta.yml +27 -0
  92. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Vekhanasasutta.yml +53 -0
  93. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/index.yml +5 -0
  94. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Angulimalasutta.yml +211 -0
  95. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Bahitikasutta.yml +71 -0
  96. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Bodhirajakumarasutta.yml +215 -0
  97. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Dhammacetiyasutta.yml +31 -0
  98. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ghatikarasutta.yml +33 -0
  99. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Kannakatthalasutta.yml +47 -0
  100. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Madhurasutta.yml +43 -0
  101. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Maghadevasutta.yml +35 -0
  102. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Piyajatikasutta.yml +43 -0
  103. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ratthapalasutta.yml +217 -0
  104. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/index.yml +5 -0
  105. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/index.yml +5 -0
  106. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Brahmanimantanikasutta.yml +65 -0
  107. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Culadhammasamadanasutta.yml +25 -0
  108. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Culavedallasutta.yml +135 -0
  109. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Kosambiyasutta.yml +41 -0
  110. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Mahadhammasamadanasutta.yml +49 -0
  111. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Mahavedallasutta.yml +153 -0
  112. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Maratajjaniyasutta.yml +261 -0
  113. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Saleyyakasutta.yml +77 -0
  114. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Veranjakasutta.yml +49 -0
  115. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Vimamsakasutta.yml +33 -0
  116. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/index.yml +5 -0
  117. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culaassapurasutta.yml +37 -0
  118. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culagopalakasutta.yml +49 -0
  119. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culagosingasutta.yml +39 -0
  120. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culasaccakasutta.yml +59 -0
  121. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culatanhasankhayasutta.yml +29 -0
  122. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahaassapurasutta.yml +73 -0
  123. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahagopalakasutta.yml +63 -0
  124. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahagosingasutta.yml +35 -0
  125. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahasaccakasutta.yml +85 -0
  126. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahatanhasankhayasutta.yml +225 -0
  127. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/index.yml +5 -0
  128. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Akankheyyasutta.yml +47 -0
  129. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Ananganasutta.yml +63 -0
  130. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Bhayabheravasutta.yml +53 -0
  131. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Dhammadayadasutta.yml +33 -0
  132. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Mahasatipatthanasutta.yml +887 -0
  133. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Mulapariyayasutta.yml +101 -0
  134. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Sabbasavasutta.yml +87 -0
  135. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Sallekhasutta.yml +180 -0
  136. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Sammaditthisutta.yml +87 -0
  137. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Vatthasutta.yml +73 -0
  138. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/index.yml +5 -0
  139. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Alagaddupamasutta.yml +133 -0
  140. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Culahatthipadopamasutta.yml +93 -0
  141. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Culasaropamasutta.yml +63 -0
  142. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Kakacupamasutta.yml +55 -0
  143. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Mahahatthipadopamasutta.yml +51 -0
  144. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Mahasaropamasutta.yml +39 -0
  145. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Nivapasutta.yml +59 -0
  146. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Pasarasisutta.yml +223 -0
  147. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Rathavinitasutta.yml +103 -0
  148. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Vammikasutta.yml +39 -0
  149. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/index.yml +5 -0
  150. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Anumanasutta.yml +149 -0
  151. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Cetokhilasutta.yml +55 -0
  152. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Culadukkhakkhandhasutta.yml +47 -0
  153. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Culasihanadasutta.yml +49 -0
  154. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Dvedhavitakkasutta.yml +37 -0
  155. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Madhupindikasutta.yml +37 -0
  156. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahadukkhakkhandhasutta.yml +63 -0
  157. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahasihanadasutta.yml +135 -0
  158. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vanapatthasutta.yml +25 -0
  159. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vitakkasanthanasutta.yml +33 -0
  160. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/index.yml +5 -0
  161. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/index.yml +5 -0
  162. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anapanassatisutta.yml +73 -0
  163. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anupadasutta.yml +31 -0
  164. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Bahudhatukasutta.yml +43 -0
  165. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Chabbisodhanasutta.yml +47 -0
  166. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Isigilisutta.yml +117 -0
  167. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Kayagatasatisutta.yml +69 -0
  168. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Mahacattarisakasutta.yml +39 -0
  169. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sankharupapattisutta.yml +51 -0
  170. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sappurisasutta.yml +47 -0
  171. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sevitabbasevitabbasutta.yml +97 -0
  172. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/index.yml +5 -0
  173. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Anenjasappayasutta.yml +29 -0
  174. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Culapunnamasutta.yml +67 -0
  175. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Devadahasutta.yml +111 -0
  176. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Ganakamoggallanasutta.yml +41 -0
  177. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Gopakamoggallanasutta.yml +61 -0
  178. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Kintisutta.yml +35 -0
  179. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Mahapunnamasutta.yml +35 -0
  180. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Pancattayasutta.yml +35 -0
  181. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Samagamasutta.yml +61 -0
  182. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Sunakkhattasutta.yml +43 -0
  183. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/index.yml +5 -0
  184. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Anathapindikovadasutta.yml +109 -0
  185. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Chachakkasutta.yml +69 -0
  186. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Channovadasutta.yml +29 -0
  187. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Cularahulovadasutta.yml +17 -0
  188. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Indriyabhavanasutta.yml +62 -0
  189. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Mahasalayatanikasutta.yml +53 -0
  190. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Nagaravindeyyasutta.yml +17 -0
  191. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Nandakovadasutta.yml +51 -0
  192. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Pindapataparisuddhisutta.yml +39 -0
  193. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Punnovadasutta.yml +35 -0
  194. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/index.yml +5 -0
  195. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Acchariyaabbhutasutta.yml +53 -0
  196. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Anuruddhasutta.yml +45 -0
  197. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Bakulasutta.yml +33 -0
  198. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Balapanditasutta.yml +107 -0
  199. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Bhumijasutta.yml +31 -0
  200. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Culasunnatasutta.yml +29 -0
  201. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Dantabhumisutta.yml +55 -0
  202. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Devadutasutta.yml +139 -0
  203. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Mahasunnatasutta.yml +53 -0
  204. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Upakkilesasutta.yml +139 -0
  205. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/index.yml +5 -0
  206. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Anandabhaddekarattasutta.yml +111 -0
  207. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Aranavibhangasutta.yml +69 -0
  208. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Bhaddekarattasutta.yml +87 -0
  209. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Culakammavibhangasutta.yml +45 -0
  210. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Dakkhinavibhangasutta.yml +95 -0
  211. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Dhatuvibhangasutta.yml +79 -0
  212. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Lomasakangiyabhaddekarattasutta.yml +125 -0
  213. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Mahakaccanabhaddekarattasutta.yml +197 -0
  214. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Mahakammavibhangasutta.yml +53 -0
  215. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Saccavibhangasutta.yml +63 -0
  216. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Salayatanavibhangasutta.yml +57 -0
  217. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Uddesavibhangasutta.yml +57 -0
  218. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/index.yml +5 -0
  219. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/index.yml +5 -0
  220. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/index.yml +5 -0
  221. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/index.yml +5 -0
  222. data/data/pali-canon/content/canon/pi by Dhamma Society/author.yml +3 -0
  223. data/data/pali-canon/content/canon/pi by Dhamma Society/index.yml +6 -0
  224. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahanidanasutta.yml +119 -0
  225. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahapadanasutta.yml +481 -0
  226. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahaparinibbanasutta.yml +875 -0
  227. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Sakkapanhasutta.yml +974 -0
  228. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Pathikavaggapali/Lakkhanasutta.yml +911 -0
  229. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Pathikavaggapali/index.yml +5 -0
  230. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Kevattasutta.yml +200 -0
  231. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Mahalisutta.yml +129 -0
  232. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Potthapadasutta.yml +371 -0
  233. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Sonadandasutta.yml +151 -0
  234. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/index.yml +5 -0
  235. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/index.yml +5 -0
  236. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Kitagirisutta.yml +69 -0
  237. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Latukikopamasutta.yml +51 -0
  238. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Nalakapanasutta.yml +63 -0
  239. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/index.yml +5 -0
  240. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Apannakasutta.yml +75 -0
  241. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Atthakanagarasutta.yml +39 -0
  242. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Bahuvedaniyasutta.yml +37 -0
  243. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Kukkuravatikasutta.yml +33 -0
  244. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Potaliyasutta.yml +121 -0
  245. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Sekhasutta.yml +51 -0
  246. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Upalisutta.yml +285 -0
  247. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Dighanakhasutta.yml +21 -0
  248. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Samanamundikasutta.yml +63 -0
  249. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/index.yml +5 -0
  250. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ghatikarasutta.yml +33 -0
  251. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Madhurasutta.yml +43 -0
  252. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ratthapalasutta.yml +217 -0
  253. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/index.yml +5 -0
  254. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Brahmanimantanikasutta.yml +65 -0
  255. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Veranjakasutta.yml +49 -0
  256. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Vimamsakasutta.yml +33 -0
  257. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/index.yml +5 -0
  258. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culatanhasankhayasutta.yml +29 -0
  259. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahaassapurasutta.yml +73 -0
  260. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Bhayabheravasutta.yml +53 -0
  261. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Dhammadayadasutta.yml +33 -0
  262. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/index.yml +5 -0
  263. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Kakacupamasutta.yml +55 -0
  264. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Nivapasutta.yml +59 -0
  265. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Vammikasutta.yml +39 -0
  266. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Dvedhavitakkasutta.yml +37 -0
  267. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Madhupindikasutta.yml +37 -0
  268. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahadukkhakkhandhasutta.yml +63 -0
  269. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahasihanadasutta.yml +135 -0
  270. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vanapatthasutta.yml +25 -0
  271. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vitakkasanthanasutta.yml +33 -0
  272. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anapanassatisutta.yml +73 -0
  273. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anupadasutta.yml +31 -0
  274. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sappurisasutta.yml +47 -0
  275. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/index.yml +5 -0
  276. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Anenjasappayasutta.yml +29 -0
  277. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Mahapunnamasutta.yml +35 -0
  278. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/index.yml +5 -0
  279. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Channovadasutta.yml +29 -0
  280. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Indriyabhavanasutta.yml +62 -0
  281. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Mahasalayatanikasutta.yml +53 -0
  282. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Nandakovadasutta.yml +51 -0
  283. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/index.yml +5 -0
  284. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Bhumijasutta.yml +31 -0
  285. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Dantabhumisutta.yml +55 -0
  286. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Devadutasutta.yml +139 -0
  287. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Mahasunnatasutta.yml +53 -0
  288. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Anandabhaddekarattasutta.yml +111 -0
  289. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Salayatanavibhangasutta.yml +57 -0
  290. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/index.yml +5 -0
  291. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/index.yml +5 -0
  292. data/data/pali-canon/content/canon/ru by script/author.yml +2 -0
  293. data/data/pali-canon/content/canon/ru by script/index.yml +6 -0
  294. data/data/pali-canon/content/index.slim +6 -0
  295. data/data/pali-canon/content/preferences/Pali.yml +5 -0
  296. data/data/pali-canon/content/preferences/Russian.yml +5 -0
  297. data/data/pali-canon/content/stylesheet.css +59 -0
  298. data/features/_related_tests.feature +23 -0
  299. data/features/author.feature +21 -0
  300. data/features/cli.feature +17 -0
  301. data/features/preference.feature +12 -0
  302. data/features/step_definitions/steps.rb +98 -0
  303. data/features/support/env.rb +19 -0
  304. data/features/support/nice_steps.rb +14 -0
  305. data/lib/pali-canon.rb +46 -0
  306. data/lib/pali-canon/version.rb +3 -0
  307. data/pali-canon.gemspec +30 -0
  308. data/spec/canon_spec.rb +15 -0
  309. data/spec/page_spec.rb +23 -0
  310. data/spec/support/all.rb +25 -0
  311. data/spec/support/requires.rb +10 -0
  312. metadata +480 -0
@@ -0,0 +1,111 @@
1
+ ---
2
+ :index: '4.2'
3
+ :title: Ānandabhaddekarattasutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā ānando upaṭṭhānasālāyaṃ bhikkhūnaṃ dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti, bhaddekarattassa uddesañca vibhaṅgañca bhāsati.
6
+
7
+ Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi—  “ko nu kho, bhikkhave, upaṭṭhānasālāyaṃ bhikkhūnaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi, bhaddekarattassa uddesañca vibhaṅgañca abhāsī”ti? “Āyasmā, bhante, ānando upaṭṭhānasālāyaṃ bhikkhūnaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi, bhaddekarattassa uddesañca vibhaṅgañca abhāsī”ti.
8
+
9
+ Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi—  “yathā kathaṃ pana tvaṃ, ānanda, bhikkhūnaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi, bhaddekarattassa uddesañca vibhaṅgañca abhāsī”ti? “Evaṃ kho ahaṃ, bhante, bhikkhūnaṃ dhammiyā kathāya sandassesiṃ samādapesiṃ samuttejesiṃ sampahaṃsesiṃ, bhaddekarattassa uddesañca vibhaṅgañca abhāsiṃ— 
10
+
11
+ Atītaṃ nānvāgameyya,
12
+
13
+ nappaṭikaṅkhe anāgataṃ;
14
+
15
+ Yadatītaṃ pahīnaṃ taṃ,
16
+
17
+ appattañca anāgataṃ.
18
+
19
+ Paccuppannañca yo dhammaṃ,
20
+
21
+ tattha tattha vipassati;
22
+
23
+ Asaṃhīraṃ asaṃkuppaṃ,
24
+
25
+ taṃ vidvā manubrūhaye.
26
+
27
+ Ajjeva kiccamātappaṃ,
28
+
29
+ ko jaññā maraṇaṃ suve;
30
+
31
+ Na hi no saṅgaraṃ tena,
32
+
33
+ mahāsenena maccunā.
34
+
35
+ Evaṃvihāriṃ ātāpiṃ,
36
+
37
+ ahorattamatanditaṃ;
38
+
39
+ Taṃ ve bhaddekarattoti,
40
+
41
+ santo ācikkhate muni.
42
+
43
+ ‘Kathañca, āvuso, atītaṃ anvāgameti? Evaṃrūpo ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti, evaṃvedano ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti, evaṃsañño ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti, evaṃsaṅkhāro ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti, evaṃviññāṇo ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti—  evaṃ kho, āvuso, atītaṃ anvāgameti.
44
+
45
+ Kathañca, āvuso, atītaṃ nānvāgameti? Evaṃrūpo ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti, evaṃvedano ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti, evaṃsañño ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti, evaṃsaṅkhāro ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti, evaṃviññāṇo ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti—  evaṃ kho, āvuso, atītaṃ nānvāgameti.
46
+
47
+ Kathañca, āvuso, anāgataṃ paṭikaṅkhati? Evaṃrūpo siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti, evaṃvedano siyaṃ…pe…  evaṃsañño siyaṃ…  evaṃsaṅkhāro siyaṃ…  evaṃviññāṇo siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti—  evaṃ kho, āvuso, anāgataṃ paṭikaṅkhati.
48
+
49
+ Kathañca, āvuso, anāgataṃ nappaṭikaṅkhati? Evaṃrūpo siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti, evaṃvedano siyaṃ…pe…  evaṃsañño siyaṃ…  evaṃsaṅkhāro siyaṃ…  evaṃviññāṇo siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti—  evaṃ kho, āvuso, anāgataṃ nappaṭikaṅkhati.
50
+
51
+ Kathañca, āvuso, paccuppannesu dhammesu saṃhīrati? Idha, āvuso, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ; vedanaṃ…  saññaṃ…  saṅkhāre…  viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ—  evaṃ kho, āvuso, paccuppannesu dhammesu saṃhīrati.
52
+
53
+ Kathañca, āvuso, paccuppannesu dhammesu na saṃhīrati? Idha, āvuso, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ; na vedanaṃ…  na saññaṃ…  na saṅkhāre…  na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ—  evaṃ kho, āvuso, paccuppannesu dhammesu na saṃhīrati.
54
+
55
+ Atītaṃ nānvāgameyya,
56
+
57
+ nappaṭikaṅkhe anāgataṃ;
58
+
59
+ Yadatītaṃ pahīnaṃ taṃ,
60
+
61
+ appattañca anāgataṃ.
62
+
63
+ Paccuppannañca yo dhammaṃ,
64
+
65
+ tattha tattha vipassati;
66
+
67
+ Asaṃhīraṃ asaṃkuppaṃ,
68
+
69
+ taṃ vidvā manubrūhaye.
70
+
71
+ Ajjeva kiccamātappaṃ,
72
+
73
+ ko jaññā maraṇaṃ suve;
74
+
75
+ Na hi no saṅgaraṃ tena,
76
+
77
+ mahāsenena maccunā.
78
+
79
+ Evaṃvihāriṃ ātāpiṃ,
80
+
81
+ ahorattamatanditaṃ;
82
+
83
+ Taṃ ve bhaddekarattoti,
84
+
85
+ santo ācikkhate munī’ti.
86
+
87
+ Evaṃ kho ahaṃ, bhante, bhikkhūnaṃ dhammiyā kathāya sandassesiṃ samādapesiṃ samuttejesiṃ sampahaṃsesiṃ, bhaddekarattassa uddesañca vibhaṅgañca abhāsin”ti.
88
+
89
+ “Sādhu sādhu, ānanda. Sādhu kho tvaṃ, ānanda, bhikkhūnaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi, bhaddekarattassa uddesañca vibhaṅgañca abhāsi— 
90
+
91
+ ‘Atītaṃ nānvāgameyya,
92
+
93
+ …pe… 
94
+
95
+ Taṃ ve bhaddekarattoti,
96
+
97
+ santo ācikkhate munī’ti.
98
+
99
+ Kathañca, ānanda, atītaṃ anvāgameti…pe…  evaṃ kho, ānanda, atītaṃ anvāgameti. Kathañca, ānanda, atītaṃ nānvāgameti…pe…  evaṃ kho, ānanda, atītaṃ nānvāgameti. Kathañca, ānanda, anāgataṃ paṭikaṅkhati…pe…  evaṃ kho, ānanda, anāgataṃ paṭikaṅkhati. Kathañca, ānanda, anāgataṃ nappaṭikaṅkhati…pe…  evaṃ kho, ānanda, anāgataṃ nappaṭikaṅkhati. Kathañca, ānanda, paccuppannesu dhammesu saṃhīrati…pe…  evaṃ kho, ānanda, paccuppannesu dhammesu saṃhīrati. Kathañca, ānanda, paccuppannesu dhammesu na saṃhīrati…pe…  evaṃ kho, ānanda, paccuppannesu dhammesu na saṃhīrati.
100
+
101
+ ‘Atītaṃ nānvāgameyya,
102
+
103
+ …pe… 
104
+
105
+ Taṃ ve bhaddekarattoti,
106
+
107
+ santo ācikkhate munī’”ti.
108
+
109
+ Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.
110
+
111
+ Ānandabhaddekarattasuttaṃ niṭṭhitaṃ dutiyaṃ.
@@ -0,0 +1,69 @@
1
+ ---
2
+ :index: '4.9'
3
+ :title: Araṇavibhaṅgasutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi—  “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca—  “araṇavibhaṅgaṃ vo, bhikkhave, desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca— 
6
+
7
+ “Na kāmasukhamanuyuñjeyya hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, na ca attakilamathānuyogamanuyuñjeyya dukkhaṃ anariyaṃ anatthasaṃhitaṃ. Ete kho, bhikkhave, ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā, cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Ussādanañca jaññā, apasādanañca jaññā; ussādanañca ñatvā apasādanañca ñatvā nevussādeyya, na apasādeyya, dhammameva deseyya. Sukhavinicchayaṃ jaññā; sukhavinicchayaṃ ñatvā ajjhattaṃ sukhamanuyuñjeyya. Rahovādaṃ na bhāseyya, sammukhā na khīṇaṃ bhaṇe. Ataramānova bhāseyya, no taramāno. Janapadaniruttiṃ nābhiniveseyya, samaññaṃ nātidhāveyyāti—  ayamuddeso araṇavibhaṅgassa.
8
+
9
+ ‘Na kāmasukhamanuyuñjeyya hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, na ca attakilamathānuyogamanuyuñjeyya dukkhaṃ anariyaṃ anatthasaṃhitan’ti—  iti kho panetaṃ vuttaṃ; kiñcetaṃ paṭicca vuttaṃ? Yo kāmapaṭisandhisukhino somanassānuyogo hīno gammo pothujjaniko anariyo anatthasaṃhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho; micchāpaṭipadā. Yo kāmapaṭisandhisukhino somanassānuyogaṃ ananuyogo hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho; sammāpaṭipadā. Yo attakilamathānuyogo dukkho anariyo anatthasaṃhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho; micchāpaṭipadā. Yo attakilamathānuyogaṃ ananuyogo dukkhaṃ anariyaṃ anatthasaṃhitaṃ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho; sammāpaṭipadā. ‘Na kāmasukhamanuyuñjeyya hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, na ca attakilamathānuyogaṃ anuyuñjeyya dukkhaṃ anariyaṃ anatthasaṃhitan’ti—  iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
10
+
11
+ ‘Ete kho ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā, cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattatī’ti—  iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ—  sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. ‘Ete kho ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā, cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattatī’ti—  iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
12
+
13
+ ‘Ussādanañca jaññā, apasādanañca jaññā; ussādanañca ñatvā apasādanañca ñatvā nevussādeyya, na apasādeyya, dhammameva deseyyā’ti—  iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Kathañca, bhikkhave, ussādanā ca hoti apasādanā ca, no ca dhammadesanā? ‘Ye kāmapaṭisandhisukhino somanassānuyogaṃ anuyuttā hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannā’ti—  iti vadaṃ ittheke apasādeti.
14
+
15
+ ‘Ye kāmapaṭisandhisukhino somanassānuyogaṃ ananuyuttā hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā’ti—  iti vadaṃ ittheke ussādeti.
16
+
17
+ ‘Ye attakilamathānuyogaṃ anuyuttā dukkhaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannā’ti—  iti vadaṃ ittheke apasādeti.
18
+
19
+ ‘Ye attakilamathānuyogaṃ ananuyuttā dukkhaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā’ti—  iti vadaṃ ittheke ussādeti.
20
+
21
+ ‘Yesaṃ kesañci bhavasaṃyojanaṃ appahīnaṃ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannā’ti—  iti vadaṃ ittheke apasādeti.
22
+
23
+ ‘Yesaṃ kesañci bhavasaṃyojanaṃ pahīnaṃ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā’ti—  iti vadaṃ ittheke ussādeti. Evaṃ kho, bhikkhave, ussādanā ca hoti apasādanā ca, no ca dhammadesanā.
24
+
25
+ Kathañca, bhikkhave, nevussādanā hoti na apasādanā, dhammadesanā ca? ‘Ye kāmapaṭisandhisukhino somanassānuyogaṃ anuyuttā hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannā’ti—  na evamāha. ‘Anuyogo ca kho sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho; micchāpaṭipadā’ti—  iti vadaṃ dhammameva deseti.
26
+
27
+ ‘Ye kāmapaṭisandhisukhino somanassānuyogaṃ ananuyuttā hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā’ti—  na evamāha. ‘Ananuyogo ca kho adukkho eso dhammo anupaghāto anupāyāso apariḷāho; sammāpaṭipadā’ti—  iti vadaṃ dhammameva deseti.
28
+
29
+ ‘Ye attakilamathānuyogaṃ anuyuttā dukkhaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannā’ti—  na evamāha. ‘Anuyogo ca kho sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho; micchāpaṭipadā’ti—  iti vadaṃ dhammameva deseti.
30
+
31
+ ‘Ye attakilamathānuyogaṃ ananuyuttā dukkhaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā’ti—  na evamāha. ‘Ananuyogo ca kho adukkho eso dhammo anupaghāto anupāyāso apariḷāho; sammāpaṭipadā’ti—  iti vadaṃ dhammameva deseti.
32
+
33
+ ‘Yesaṃ kesañci bhavasaṃyojanaṃ appahīnaṃ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannā’ti—  na evamāha. ‘Bhavasaṃyojane ca kho appahīne bhavopi appahīno hotī’ti—  iti vadaṃ dhammameva deseti.
34
+
35
+ ‘Yesaṃ kesañci bhavasaṃyojanaṃ pahīnaṃ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā’ti—  na evamāha. ‘Bhavasaṃyojane ca kho pahīne bhavopi pahīno hotī’ti—  iti vadaṃ dhammameva deseti. Evaṃ kho, bhikkhave, nevussādanā hoti na apasādanā, dhammadesanā ca. ‘Ussādanañca jaññā, apasādanañca jaññā; ussādanañca ñatvā apasādanañca ñatvā nevussādeyya, na apasādeyya, dhammameva deseyyā’ti—  iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
36
+
37
+ ‘Sukhavinicchayaṃ jaññā; sukhavinicchayaṃ ñatvā ajjhattaṃ sukhamanuyuñjeyyā’ti—  iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Pañcime, bhikkhave, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā…  ghānaviññeyyā gandhā…  jivhāviññeyyā rasā…  kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā—  ime kho, bhikkhave, pañca kāmaguṇā. Yaṃ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ idaṃ vuccati kāmasukhaṃ mīḷhasukhaṃ puthujjanasukhaṃ anariyasukhaṃ. ‘Na āsevitabbaṃ, na bhāvetabbaṃ, na bahulīkātabbaṃ, bhāyitabbaṃ etassa sukhassā’ti—  vadāmi. Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati…pe…  tatiyaṃ jhānaṃ…pe…  catutthaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhisukhaṃ. ‘Āsevitabbaṃ, bhāvetabbaṃ, bahulīkātabbaṃ, na bhāyitabbaṃ etassa sukhassā’ti—  vadāmi. ‘Sukhavinicchayaṃ jaññā; sukhavinicchayaṃ ñatvā ajjhattaṃ sukhamanuyuñjeyyā’ti—  iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
38
+
39
+ ‘Rahovādaṃ na bhāseyya, sammukhā na khīṇaṃ bhaṇe’ti—  iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Tatra, bhikkhave, yaṃ jaññā rahovādaṃ abhūtaṃ atacchaṃ anatthasaṃhitaṃ sasakkaṃ taṃ rahovādaṃ na bhāseyya. Yampi jaññā rahovādaṃ bhūtaṃ tacchaṃ anatthasaṃhitaṃ tassapi sikkheyya avacanāya. Yañca kho jaññā rahovādaṃ bhūtaṃ tacchaṃ atthasaṃhitaṃ tatra kālaññū assa tassa rahovādassa vacanāya. Tatra, bhikkhave, yaṃ jaññā sammukhā khīṇavādaṃ abhūtaṃ atacchaṃ anatthasaṃhitaṃ sasakkaṃ taṃ sammukhā khīṇavādaṃ na bhāseyya. Yampi jaññā sammukhā khīṇavādaṃ bhūtaṃ tacchaṃ anatthasaṃhitaṃ tassapi sikkheyya avacanāya. Yañca kho jaññā sammukhā khīṇavādaṃ bhūtaṃ tacchaṃ atthasaṃhitaṃ tatra kālaññū assa tassa sammukhā khīṇavādassa vacanāya. ‘Rahovādaṃ na bhāseyya, sammukhā na khīṇaṃ bhaṇe’ti—  iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
40
+
41
+ ‘Ataramānova bhāseyya no taramāno’ti—  iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Tatra, bhikkhave, taramānassa bhāsato kāyopi kilamati, cittampi upahaññati, saropi upahaññati, kaṇṭhopi āturīyati, avisaṭṭhampi hoti aviññeyyaṃ taramānassa bhāsitaṃ. Tatra, bhikkhave, ataramānassa bhāsato kāyopi na kilamati, cittampi na upahaññati, saropi na upahaññati, kaṇṭhopi na āturīyati, visaṭṭhampi hoti viññeyyaṃ ataramānassa bhāsitaṃ. ‘Ataramānova bhāseyya, no taramāno’ti—  iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
42
+
43
+ ‘Janapadaniruttiṃ nābhiniveseyya, samaññaṃ nātidhāveyyā’ti—  iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Kathañca, bhikkhave, janapadaniruttiyā ca abhiniveso hoti samaññāya ca atisāro? Idha, bhikkhave, tadevekaccesu janapadesu ‘pātī’ti sañjānanti, ‘pattan’ti sañjānanti, ‘vittan’ti sañjānanti, ‘sarāvan’ti sañjānanti ‘dhāropan’ti sañjānanti, ‘poṇan’ti sañjānanti, ‘pisīlavan’ti sañjānanti. Iti yathā yathā naṃ tesu tesu janapadesu sañjānanti tathā tathā thāmasā parāmāsā abhinivissa voharati—  ‘idameva saccaṃ, moghamaññan’ti. Evaṃ kho, bhikkhave, janapadaniruttiyā ca abhiniveso hoti samaññāya ca atisāro.
44
+
45
+ Kathañca, bhikkhave, janapadaniruttiyā ca anabhiniveso hoti samaññāya ca anatisāro? Idha, bhikkhave, tadevekaccesu janapadesu ‘pātī’ti sañjānanti, ‘pattan’ti sañjānanti, ‘vittan’ti sañjānanti, ‘sarāvan’ti sañjānanti, ‘dhāropan’ti sañjānanti, ‘poṇan’ti sañjānanti, ‘pisīlavan’ti sañjānanti. Iti yathā yathā naṃ tesu tesu janapadesu sañjānanti ‘idaṃ kira me āyasmanto sandhāya voharantī’ti tathā tathā voharati aparāmasaṃ. Evaṃ kho, bhikkhave, janapadaniruttiyā ca anabhiniveso hoti, samaññāya ca anatisāro. ‘Janapadaniruttiṃ nābhiniveseyya samaññaṃ nātidhāveyyā’ti—  iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
46
+
47
+ Tatra, bhikkhave, yo kāmapaṭisandhisukhino somanassānuyogo hīno gammo pothujjaniko anariyo anatthasaṃhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho; micchāpaṭipadā. Tasmā eso dhammo saraṇo. Tatra, bhikkhave, yo kāmapaṭisandhisukhino somanassānuyogaṃ ananuyogo hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho; sammāpaṭipadā. Tasmā eso dhammo araṇo.
48
+
49
+ Tatra, bhikkhave, yo attakilamathānuyogo dukkho anariyo anatthasaṃhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho; micchāpaṭipadā. Tasmā eso dhammo saraṇo. Tatra, bhikkhave, yo attakilamathānuyogaṃ ananuyogo dukkhaṃ anariyaṃ anatthasaṃhitaṃ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho; sammāpaṭipadā. Tasmā eso dhammo araṇo.
50
+
51
+ Tatra, bhikkhave, yāyaṃ majjhimā paṭipadā tathāgatena abhisambuddhā, cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, adukkho eso dhammo anupaghāto anupāyāso apariḷāho; sammāpaṭipadā. Tasmā eso dhammo araṇo.
52
+
53
+ Tatra, bhikkhave, yāyaṃ ussādanā ca apasādanā ca no ca dhammadesanā, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho; micchāpaṭipadā. Tasmā eso dhammo saraṇo. Tatra, bhikkhave, yāyaṃ nevussādanā ca na apasādanā ca dhammadesanā ca, adukkho eso dhammo anupaghāto anupāyāso apariḷāho; sammāpaṭipadā. Tasmā eso dhammo araṇo.
54
+
55
+ Tatra, bhikkhave, yamidaṃ kāmasukhaṃ mīḷhasukhaṃ pothujjanasukhaṃ anariyasukhaṃ, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho; micchāpaṭipadā. Tasmā eso dhammo saraṇo. Tatra, bhikkhave, yamidaṃ nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhisukhaṃ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho; sammāpaṭipadā. Tasmā eso dhammo araṇo.
56
+
57
+ Tatra, bhikkhave, yvāyaṃ rahovādo abhūto ataccho anatthasaṃhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho; micchāpaṭipadā. Tasmā eso dhammo saraṇo. Tatra, bhikkhave, yvāyaṃ rahovādo bhūto taccho anatthasaṃhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho; micchāpaṭipadā. Tasmā eso dhammo saraṇo. Tatra, bhikkhave, yvāyaṃ rahovādo bhūto taccho atthasaṃhito, adukkho eso dhammo anupaghāto anupāyāso apariḷāho; sammāpaṭipadā. Tasmā eso dhammo araṇo.
58
+
59
+ Tatra, bhikkhave, yvāyaṃ sammukhā khīṇavādo abhūto ataccho anatthasaṃhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho; micchāpaṭipadā. Tasmā eso dhammo saraṇo. Tatra, bhikkhave, yvāyaṃ sammukhā khīṇavādo bhūto taccho anatthasaṃhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho; micchāpaṭipadā. Tasmā eso dhammo saraṇo. Tatra, bhikkhave, yvāyaṃ sammukhā khīṇavādo bhūto taccho atthasaṃhito, adukkho eso dhammo anupaghāto anupāyāso apariḷāho; sammāpaṭipadā. Tasmā eso dhammo araṇo.
60
+
61
+ Tatra, bhikkhave, yamidaṃ taramānassa bhāsitaṃ, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho; micchāpaṭipadā. Tasmā eso dhammo saraṇo. Tatra, bhikkhave, yamidaṃ ataramānassa bhāsitaṃ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho; sammāpaṭipadā. Tasmā eso dhammo araṇo.
62
+
63
+ Tatra, bhikkhave, yvāyaṃ janapadaniruttiyā ca abhiniveso samaññāya ca atisāro, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho; micchāpaṭipadā. Tasmā eso dhammo saraṇo. Tatra, bhikkhave, yvāyaṃ janapadaniruttiyā ca anabhiniveso samaññāya ca anatisāro, adukkho eso dhammo anupaghāto anupāyāso apariḷāho; sammāpaṭipadā. Tasmā eso dhammo araṇo.
64
+
65
+ Tasmātiha, bhikkhave, ‘saraṇañca dhammaṃ jānissāma, araṇañca dhammaṃ jānissāma; saraṇañca dhammaṃ ñatvā araṇañca dhammaṃ ñatvā araṇapaṭipadaṃ paṭipajjissāmā’ti evañhi vo, bhikkhave, sikkhitabbaṃ. Subhūti ca pana, bhikkhave, kulaputto araṇapaṭipadaṃ paṭipanno”ti.
66
+
67
+ Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
68
+
69
+ Araṇavibhaṅgasuttaṃ niṭṭhitaṃ navamaṃ.
@@ -0,0 +1,87 @@
1
+ ---
2
+ :index: '4.1'
3
+ :title: Bhaddekarattasutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi—  “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca—  “bhaddekarattassa vo, bhikkhave, uddesañca vibhaṅgañca desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca— 
6
+
7
+ “Atītaṃ nānvāgameyya,
8
+
9
+ nappaṭikaṅkhe anāgataṃ;
10
+
11
+ Yadatītaṃ pahīnaṃ taṃ,
12
+
13
+ appattañca anāgataṃ.
14
+
15
+ Paccuppannañca yo dhammaṃ,
16
+
17
+ Tattha tattha vipassati;
18
+
19
+ Asaṃhīraṃ asaṃkuppaṃ,
20
+
21
+ Taṃ vidvā manubrūhaye.
22
+
23
+ Ajjeva kiccamātappaṃ,
24
+
25
+ ko jaññā maraṇaṃ suve;
26
+
27
+ Na hi no saṅgaraṃ tena,
28
+
29
+ mahāsenena maccunā.
30
+
31
+ Evaṃvihāriṃ ātāpiṃ,
32
+
33
+ ahorattamatanditaṃ;
34
+
35
+ Taṃ ve bhaddekarattoti,
36
+
37
+ santo ācikkhate muni.
38
+
39
+ Kathañca, bhikkhave, atītaṃ anvāgameti? ‘Evaṃrūpo ahosiṃ atītamaddhānan’ti tattha nandiṃ samanvāneti, ‘evaṃvedano ahosiṃ atītamaddhānan’ti tattha nandiṃ samanvāneti, ‘evaṃsañño ahosiṃ atītamaddhānan’ti tattha nandiṃ samanvāneti, ‘evaṃsaṅkhāro ahosiṃ atītamaddhānan’ti tattha nandiṃ samanvāneti, ‘evaṃviññāṇo ahosiṃ atītamaddhānan’ti tattha nandiṃ samanvāneti—  evaṃ kho, bhikkhave, atītaṃ anvāgameti.
40
+
41
+ Kathañca, bhikkhave, atītaṃ nānvāgameti? ‘Evaṃrūpo ahosiṃ atītamaddhānan’ti tattha nandiṃ na samanvāneti, ‘evaṃvedano ahosiṃ atītamaddhānan’ti tattha nandiṃ na samanvāneti, ‘evaṃsañño ahosiṃ atītamaddhānan’ti tattha nandiṃ na samanvāneti, ‘evaṃsaṅkhāro ahosiṃ atītamaddhānan’ti tattha nandiṃ na samanvāneti, ‘evaṃviññāṇo ahosiṃ atītamaddhānan’ti tattha nandiṃ na samanvāneti—  evaṃ kho, bhikkhave, atītaṃ nānvāgameti.
42
+
43
+ Kathañca, bhikkhave, anāgataṃ paṭikaṅkhati? ‘Evaṃrūpo siyaṃ anāgatamaddhānan’ti tattha nandiṃ samanvāneti, evaṃvedano siyaṃ…pe…  evaṃsañño siyaṃ…  evaṃsaṅkhāro siyaṃ…  evaṃviññāṇo siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti—  evaṃ kho, bhikkhave, anāgataṃ paṭikaṅkhati.
44
+
45
+ Kathañca, bhikkhave, anāgataṃ nappaṭikaṅkhati? ‘Evaṃrūpo siyaṃ anāgatamaddhānan’ti tattha nandiṃ na samanvāneti, evaṃvedano siyaṃ…  evaṃsañño siyaṃ…  evaṃsaṅkhāro siyaṃ…  ‘evaṃviññāṇo siyaṃ anāgatamaddhānan’ti tattha nandiṃ na samanvāneti—  evaṃ kho, bhikkhave, anāgataṃ nappaṭikaṅkhati.
46
+
47
+ Kathañca, bhikkhave, paccuppannesu dhammesu saṃhīrati? Idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ; vedanaṃ…pe…  saññaṃ…  saṅkhāre…  viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ—  evaṃ kho, bhikkhave, paccuppannesu dhammesu saṃhīrati.
48
+
49
+ Kathañca, bhikkhave, paccuppannesu dhammesu na saṃhīrati? Idha, bhikkhave, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ; na vedanaṃ…  na saññaṃ…  na saṅkhāre…  na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ—  evaṃ kho, bhikkhave, paccuppannesu dhammesu na saṃhīrati.
50
+
51
+ Atītaṃ nānvāgameyya,
52
+
53
+ nappaṭikaṅkhe anāgataṃ;
54
+
55
+ Yadatītaṃ pahīnaṃ taṃ,
56
+
57
+ appattañca anāgataṃ.
58
+
59
+ Paccuppannañca yo dhammaṃ,
60
+
61
+ tattha tattha vipassati;
62
+
63
+ Asaṃhīraṃ asaṃkuppaṃ,
64
+
65
+ taṃ vidvā manubrūhaye.
66
+
67
+ Ajjeva kiccamātappaṃ,
68
+
69
+ ko jaññā maraṇaṃ suve;
70
+
71
+ Na hi no saṅgaraṃ tena,
72
+
73
+ mahāsenena maccunā.
74
+
75
+ Evaṃvihāriṃ ātāpiṃ,
76
+
77
+ ahorattamatanditaṃ;
78
+
79
+ Taṃ ve bhaddekarattoti,
80
+
81
+ santo ācikkhate munīti.
82
+
83
+ ‘Bhaddekarattassa vo, bhikkhave, uddesañca vibhaṅgañca desessāmī’ti—  iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttan”ti.
84
+
85
+ Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
86
+
87
+ Bhaddekarattasuttaṃ niṭṭhitaṃ paṭhamaṃ.
@@ -0,0 +1,45 @@
1
+ ---
2
+ :index: '4.5'
3
+ :title: Cūḷakammavibhaṅgasutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane, anāthapiṇḍikassa ārāme. Atha kho subho māṇavo todeyyaputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho subho māṇavo todeyyaputto bhagavantaṃ etadavoca— 
6
+
7
+ “Ko nu kho, bho gotama, hetu ko paccayo yena manussānaṃyeva sataṃ manussabhūtānaṃ dissanti hīnappaṇītatā? Dissanti hi, bho gotama, manussā appāyukā, dissanti dīghāyukā; dissanti bavhābādhā, dissanti appābādhā; dissanti dubbaṇṇā, dissanti vaṇṇavanto; dissanti appesakkhā, dissanti mahesakkhā; dissanti appabhogā, dissanti mahābhogā; dissanti nīcakulīnā, dissanti uccākulīnā; dissanti duppaññā, dissanti paññavanto. Ko nu kho, bho gotama, hetu ko paccayo yena manussānaṃyeva sataṃ manussabhūtānaṃ dissanti hīnappaṇītatā”ti?
8
+
9
+ “Kammassakā, māṇava, sattā kammadāyādā kammayonī kammabandhū kammappaṭisaraṇā. Kammaṃ satte vibhajati yadidaṃ—  hīnappaṇītatāyā”ti. “Na kho ahaṃ imassa bhoto gotamassa saṃkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāmi. Sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathā ahaṃ imassa bhoto gotamassa saṃkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājāneyyan”ti.
10
+
11
+ “Tena hi, māṇava, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī”ti. “Evaṃ, bho”ti kho subho māṇavo todeyyaputto bhagavato paccassosi. Bhagavā etadavoca— 
12
+
13
+ “Idha, māṇava, ekacco itthī vā puriso vā pāṇātipātī hoti luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati appāyuko hoti. Appāyukasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ—  pāṇātipātī hoti luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu. (1)
14
+
15
+ Idha pana, māṇava, ekacco itthī vā puriso vā pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati dīghāyuko hoti. Dīghāyukasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ—  pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. (1)
16
+
17
+ Idha, māṇava, ekacco itthī vā puriso vā sattānaṃ viheṭhakajātiko hoti, pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati bavhābādho hoti. Bavhābādhasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ—  sattānaṃ viheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. (2)
18
+
19
+ Idha pana, māṇava, ekacco itthī vā puriso vā sattānaṃ aviheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati appābādho hoti. Appābādhasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ—  sattānaṃ aviheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. (2)
20
+
21
+ Idha, māṇava, ekacco itthī vā puriso vā kodhano hoti upāyāsabahulo. Appampi vutto samāno abhisajjati kuppati byāpajjati patiṭṭhīyati kopañca dosañca appaccayañca pātukaroti. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati dubbaṇṇo hoti. Dubbaṇṇasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ—  kodhano hoti upāyāsabahulo; appampi vutto samāno abhisajjati kuppati byāpajjati patiṭṭhīyati kopañca dosañca appaccayañca pātukaroti. (3)
22
+
23
+ Idha pana, māṇava, ekacco itthī vā puriso vā akkodhano hoti anupāyāsabahulo; bahumpi vutto samāno nābhisajjati na kuppati na byāpajjati na patiṭṭhīyati na kopañca dosañca appaccayañca pātukaroti. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati pāsādiko hoti. Pāsādikasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ—  akkodhano hoti anupāyāsabahulo; bahumpi vutto samāno nābhisajjati na kuppati na byāpajjati na patiṭṭhīyati na kopañca dosañca appaccayañca pātukaroti. (3)
24
+
25
+ Idha, māṇava, ekacco itthī vā puriso vā issāmanako hoti; paralābhasakkāragarukāramānanavandanapūjanāsu issati upadussati issaṃ bandhati. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati appesakkho hoti. Appesakkhasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ—  issāmanako hoti; paralābhasakkāragarukāramānanavandanapūjanāsu issati upadussati issaṃ bandhati. (4)
26
+
27
+ Idha pana, māṇava, ekacco itthī vā puriso vā anissāmanako hoti; paralābhasakkāragarukāramānanavandanapūjanāsu na issati na upadussati na issaṃ bandhati. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati mahesakkho hoti. Mahesakkhasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ—  anissāmanako hoti; paralābhasakkāragarukāramānanavandanapūjanāsu na issati na upadussati na issaṃ bandhati. (4)
28
+
29
+ Idha, māṇava, ekacco itthī vā puriso vā na dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati appabhogo hoti. Appabhogasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ—  na dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. (5)
30
+
31
+ Idha pana, māṇava, ekacco itthī vā puriso vā dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati mahābhogo hoti. Mahābhogasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ—  dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. (5)
32
+
33
+ Idha, māṇava, ekacco itthī vā puriso vā thaddho hoti atimānī—  abhivādetabbaṃ na abhivādeti, paccuṭṭhātabbaṃ na paccuṭṭheti, āsanārahassa na āsanaṃ deti, maggārahassa na maggaṃ deti, sakkātabbaṃ na sakkaroti, garukātabbaṃ na garukaroti, mānetabbaṃ na māneti, pūjetabbaṃ na pūjeti. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati nīcakulīno hoti. Nīcakulīnasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ—  thaddho hoti atimānī; abhivādetabbaṃ na abhivādeti, paccuṭṭhātabbaṃ na paccuṭṭheti, āsanārahassa na āsanaṃ deti, maggārahassa na maggaṃ deti, sakkātabbaṃ na sakkaroti, garukātabbaṃ na garukaroti, mānetabbaṃ na māneti, pūjetabbaṃ na pūjeti. (6)
34
+
35
+ Idha pana, māṇava, ekacco itthī vā puriso vā atthaddho hoti anatimānī; abhivādetabbaṃ abhivādeti, paccuṭṭhātabbaṃ paccuṭṭheti, āsanārahassa āsanaṃ deti, maggārahassa maggaṃ deti, sakkātabbaṃ sakkaroti, garukātabbaṃ garukaroti, mānetabbaṃ māneti, pūjetabbaṃ pūjeti. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati uccākulīno hoti. Uccākulīnasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ—  atthaddho hoti anatimānī; abhivādetabbaṃ abhivādeti, paccuṭṭhātabbaṃ paccuṭṭheti, āsanārahassa āsanaṃ deti, maggārahassa maggaṃ deti, sakkātabbaṃ sakkaroti, garukātabbaṃ garukaroti, mānetabbaṃ māneti, pūjetabbaṃ pūjeti. (6)
36
+
37
+ Idha, māṇava, ekacco itthī vā puriso vā samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā na paripucchitā hoti—  ‘kiṃ, bhante, kusalaṃ, kiṃ akusalaṃ; kiṃ sāvajjaṃ, kiṃ anavajjaṃ; kiṃ sevitabbaṃ, kiṃ na sevitabbaṃ; kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya hoti, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukhāya hotī’ti? So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati duppañño hoti. Duppaññasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ—  samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā na paripucchitā hoti—  ‘kiṃ, bhante, kusalaṃ, kiṃ akusalaṃ; kiṃ sāvajjaṃ, kiṃ anavajjaṃ; kiṃ sevitabbaṃ, kiṃ na sevitabbaṃ; kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya hoti, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukhāya hotī’ti? (7)
38
+
39
+ Idha pana, māṇava, ekacco itthī vā puriso vā samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā paripucchitā hoti—  ‘kiṃ, bhante, kusalaṃ, kiṃ akusalaṃ; kiṃ sāvajjaṃ, kiṃ anavajjaṃ; kiṃ sevitabbaṃ, kiṃ na sevitabbaṃ; kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya hoti, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukhāya hotī’ti? So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati, sace manussattaṃ āgacchati yattha yattha paccājāyati mahāpañño hoti. Mahāpaññasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ—  samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā paripucchitā hoti—  ‘kiṃ, bhante, kusalaṃ, kiṃ akusalaṃ; kiṃ sāvajjaṃ, kiṃ anavajjaṃ; kiṃ sevitabbaṃ, kiṃ na sevitabbaṃ; kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya hoti, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukhāya hotī’ti? (7)
40
+
41
+ Iti kho, māṇava, appāyukasaṃvattanikā paṭipadā appāyukattaṃ upaneti, dīghāyukasaṃvattanikā paṭipadā dīghāyukattaṃ upaneti; bavhābādhasaṃvattanikā paṭipadā bavhābādhattaṃ upaneti, appābādhasaṃvattanikā paṭipadā appābādhattaṃ upaneti; dubbaṇṇasaṃvattanikā paṭipadā dubbaṇṇattaṃ upaneti, pāsādikasaṃvattanikā paṭipadā pāsādikattaṃ upaneti; appesakkhasaṃvattanikā paṭipadā appesakkhattaṃ upaneti, mahesakkhasaṃvattanikā paṭipadā mahesakkhattaṃ upaneti; appabhogasaṃvattanikā paṭipadā appabhogattaṃ upaneti, mahābhogasaṃvattanikā paṭipadā mahābhogattaṃ upaneti; nīcakulīnasaṃvattanikā paṭipadā nīcakulīnattaṃ upaneti, uccākulīnasaṃvattanikā paṭipadā uccākulīnattaṃ upaneti; duppaññasaṃvattanikā paṭipadā duppaññattaṃ upaneti, mahāpaññasaṃvattanikā paṭipadā mahāpaññattaṃ upaneti. Kammassakā, māṇava, sattā kammadāyādā kammayonī kammabandhū kammappaṭisaraṇā. Kammaṃ satte vibhajati yadidaṃ—  hīnappaṇītatāyā”ti.
42
+
43
+ Evaṃ vutte, subho māṇavo todeyyaputto bhagavantaṃ etadavoca—  “abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama. Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya—  ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.
44
+
45
+ Cūḷakammavibhaṅgasuttaṃ niṭṭhitaṃ pañcamaṃ.
@@ -0,0 +1,95 @@
1
+ ---
2
+ :index: '4.12'
3
+ :title: Dakkhiṇāvibhaṅgasutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahāpajāpati gotamī navaṃ dussayugaṃ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho mahāpajāpati gotamī bhagavantaṃ etadavoca—  “idaṃ me, bhante, navaṃ dussayugaṃ bhagavantaṃ uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ. Taṃ me, bhante, bhagavā paṭiggaṇhātu anukampaṃ upādāyā”ti. Evaṃ vutte, bhagavā mahāpajāpatiṃ gotamiṃ etadavoca—  “saṃghe, gotami, dehi. Saṃghe te dinne ahañceva pūjito bhavissāmi saṃgho cā”ti.
6
+
7
+ Dutiyampi kho mahāpajāpati gotamī bhagavantaṃ etadavoca—  “idaṃ me, bhante, navaṃ dussayugaṃ bhagavantaṃ uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ. Taṃ me, bhante, bhagavā paṭiggaṇhātu anukampaṃ upādāyā”ti. Dutiyampi kho bhagavā mahāpajāpatiṃ gotamiṃ etadavoca—  “saṃghe, gotami, dehi. Saṃghe te dinne ahañceva pūjito bhavissāmi saṃgho cā”ti.
8
+
9
+ Tatiyampi kho mahāpajāpati gotamī bhagavantaṃ etadavoca—  “idaṃ me, bhante, navaṃ dussayugaṃ bhagavantaṃ uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ. Taṃ me, bhante, bhagavā paṭiggaṇhātu anukampaṃ upādāyā”ti. Tatiyampi kho bhagavā mahāpajāpatiṃ gotamiṃ etadavoca—  “saṃghe, gotami, dehi. Saṃghe te dinne ahañceva pūjito bhavissāmi saṃgho cā”ti.
10
+
11
+ Evaṃ vutte, āyasmā ānando bhagavantaṃ etadavoca—  “paṭiggaṇhātu, bhante, bhagavā mahāpajāpatiyā gotamiyā navaṃ dussayugaṃ. Bahūpakārā, bhante, mahāpajāpati gotamī bhagavato mātucchā āpādikā posikā khīrassa dāyikā; bhagavantaṃ janettiyā kālaṅkatāya thaññaṃ pāyesi. Bhagavāpi, bhante, bahūpakāro mahāpajāpatiyā gotamiyā. Bhagavantaṃ, bhante, āgamma mahāpajāpati gotamī buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṃghaṃ saraṇaṃ gatā. Bhagavantaṃ, bhante, āgamma mahāpajāpati gotamī pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā. Bhagavantaṃ, bhante, āgamma mahāpajāpati gotamī buddhe aveccappasādena samannāgatā, dhamme aveccappasādena samannāgatā, saṃghe aveccappasādena samannāgatā ariyakantehi sīlehi samannāgatā. Bhagavantaṃ, bhante, āgamma mahāpajāpati gotamī dukkhe nikkaṅkhā, dukkhasamudaye nikkaṅkhā, dukkhanirodhe nikkaṅkhā, dukkhanirodhagāminiyā paṭipadāya nikkaṅkhā. Bhagavāpi, bhante, bahūpakāro mahāpajāpatiyā gotamiyā”ti.
12
+
13
+ “Evametaṃ, ānanda. Yaṃ hānanda, puggalo puggalaṃ āgamma buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṃghaṃ saraṇaṃ gato hoti, imassānanda, puggalassa iminā puggalena na suppatikāraṃ vadāmi, yadidaṃ—  abhivādanapaccuṭṭhānaañjalikammasāmīcikammacīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānuppadānena.
14
+
15
+ Yaṃ hānanda, puggalo puggalaṃ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti, imassānanda, puggalassa iminā puggalena na suppatikāraṃ vadāmi, yadidaṃ—  abhivādanapaccuṭṭhānaañjalikammasāmīcikammacīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānuppadānena.
16
+
17
+ Yaṃ hānanda, puggalo puggalaṃ āgamma buddhe aveccappasādena samannāgato hoti, dhamme…  saṃghe…  ariyakantehi sīlehi samannāgato hoti, imassānanda, puggalassa iminā puggalena na suppatikāraṃ vadāmi, yadidaṃ—  abhivādanapaccuṭṭhānaañjalikammasāmīcikammacīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānuppadānena.
18
+
19
+ Yaṃ hānanda, puggalo puggalaṃ āgamma dukkhe nikkaṅkho hoti, dukkhasamudaye nikkaṅkho hoti, dukkhanirodhe nikkaṅkho hoti, dukkhanirodhagāminiyā paṭipadāya nikkaṅkho hoti, imassānanda, puggalassa iminā puggalena na suppatikāraṃ vadāmi, yadidaṃ—  abhivādanapaccuṭṭhānaañjalikammasāmīcikammacīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānuppadānena.
20
+
21
+ Cuddasa kho panimānanda, pāṭipuggalikā dakkhiṇā. Katamā cuddasa? Tathāgate arahante sammāsambuddhe dānaṃ deti—  ayaṃ paṭhamā pāṭipuggalikā dakkhiṇā. Paccekasambuddhe dānaṃ deti—  ayaṃ dutiyā pāṭipuggalikā dakkhiṇā. Tathāgatasāvake arahante dānaṃ deti—  ayaṃ tatiyā pāṭipuggalikā dakkhiṇā. Arahattaphalasacchikiriyāya paṭipanne dānaṃ deti—  ayaṃ catutthī pāṭipuggalikā dakkhiṇā. Anāgāmissa dānaṃ deti—  ayaṃ pañcamī pāṭipuggalikā dakkhiṇā. Anāgāmiphalasacchikiriyāya paṭipanne dānaṃ deti—  ayaṃ chaṭṭhī pāṭipuggalikā dakkhiṇā. Sakadāgāmissa dānaṃ deti—  ayaṃ sattamī pāṭipuggalikā dakkhiṇā. Sakadāgāmiphalasacchikiriyāya paṭipanne dānaṃ deti—  ayaṃ aṭṭhamī pāṭipuggalikā dakkhiṇā. Sotāpanne dānaṃ deti—  ayaṃ navamī pāṭipuggalikā dakkhiṇā. Sotāpattiphalasacchikiriyāya paṭipanne dānaṃ deti—  ayaṃ dasamī pāṭipuggalikā dakkhiṇā. Bāhirake kāmesu vītarāge dānaṃ deti—  ayaṃ ekādasamī pāṭipuggalikā dakkhiṇā. Puthujjanasīlavante dānaṃ deti—  ayaṃ dvādasamī pāṭipuggalikā dakkhiṇā. Puthujjanadussīle dānaṃ deti—  ayaṃ terasamī pāṭipuggalikā dakkhiṇā. Tiracchānagate dānaṃ deti—  ayaṃ cuddasamī pāṭipuggalikā dakkhiṇāti.
22
+
23
+ Tatrānanda, tiracchānagate dānaṃ datvā sataguṇā dakkhiṇā pāṭikaṅkhitabbā, puthujjanadussīle dānaṃ datvā sahassaguṇā dakkhiṇā pāṭikaṅkhitabbā, puthujjanasīlavante dānaṃ datvā satasahassaguṇā dakkhiṇā pāṭikaṅkhitabbā, bāhirake kāmesu vītarāge dānaṃ datvā koṭisatasahassaguṇā dakkhiṇā pāṭikaṅkhitabbā, sotāpattiphalasacchikiriyāya paṭipanne dānaṃ datvā asaṅkheyyā appameyyā dakkhiṇā pāṭikaṅkhitabbā, ko pana vādo sotāpanne, ko pana vādo sakadāgāmiphalasacchikiriyāya paṭipanne, ko pana vādo sakadāgāmissa, ko pana vādo anāgāmiphalasacchikiriyāya paṭipanne, ko pana vādo anāgāmissa, ko pana vādo arahattaphalasacchikiriyāya paṭipanne, ko pana vādo arahante, ko pana vādo paccekasambuddhe, ko pana vādo tathāgate arahante sammāsambuddhe.
24
+
25
+ Satta kho panimānanda, saṃghagatā dakkhiṇā. Katamā satta? Buddhappamukhe ubhatosaṃghe dānaṃ deti—  ayaṃ paṭhamā saṃghagatā dakkhiṇā. Tathāgate parinibbute ubhatosaṃghe dānaṃ deti—  ayaṃ dutiyā saṃghagatā dakkhiṇā. Bhikkhusaṃghe dānaṃ deti—  ayaṃ tatiyā saṃghagatā dakkhiṇā. Bhikkhunisaṃghe dānaṃ deti—  ayaṃ catutthī saṃghagatā dakkhiṇā. ‘Ettakā me bhikkhū ca bhikkhuniyo ca saṃghato uddissathā’ti dānaṃ deti—  ayaṃ pañcamī saṃghagatā dakkhiṇā. ‘Ettakā me bhikkhū saṃghato uddissathā’ti dānaṃ deti—  ayaṃ chaṭṭhī saṃghagatā dakkhiṇā. ‘Ettakā me bhikkhuniyo saṃghato uddissathā’ti dānaṃ deti—  ayaṃ sattamī saṃghagatā dakkhiṇā.
26
+
27
+ Bhavissanti kho panānanda, anāgatamaddhānaṃ gotrabhuno kāsāvakaṇṭhā dussīlā pāpadhammā. Tesu dussīlesu saṃghaṃ uddissa dānaṃ dassanti. Tadāpāhaṃ, ānanda, saṃghagataṃ dakkhiṇaṃ asaṅkheyyaṃ appameyyaṃ vadāmi. Na tvevāhaṃ, ānanda, kenaci pariyāyena saṃghagatāya dakkhiṇāya pāṭipuggalikaṃ dānaṃ mahapphalataraṃ vadāmi.
28
+
29
+ Catasso kho imā, ānanda, dakkhiṇā visuddhiyo. Katamā catasso? Atthānanda, dakkhiṇā dāyakato visujjhati no paṭiggāhakato. Atthānanda, dakkhiṇā paṭiggāhakato visujjhati no dāyakato. Atthānanda, dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato. Atthānanda, dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca.
30
+
31
+ Kathañcānanda, dakkhiṇā dāyakato visujjhati no paṭiggāhakato? Idhānanda, dāyako hoti sīlavā kalyāṇadhammo, paṭiggāhakā honti dussīlā pāpadhammā—  evaṃ kho, ānanda, dakkhiṇā dāyakato visujjhati no paṭiggāhakato.
32
+
33
+ Kathañcānanda, dakkhiṇā paṭiggāhakato visujjhati no dāyakato? Idhānanda, dāyako hoti dussīlo pāpadhammo, paṭiggāhakā honti sīlavanto kalyāṇadhammā—  evaṃ kho, ānanda, dakkhiṇā paṭiggāhakato visujjhati no dāyakato.
34
+
35
+ Kathañcānanda, dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato? Idhānanda, dāyako ca hoti dussīlo pāpadhammo, paṭiggāhakā ca honti dussīlā pāpadhammā—  evaṃ kho, ānanda, dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato.
36
+
37
+ Kathañcānanda, dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca? Idhānanda, dāyako ca hoti sīlavā kalyāṇadhammo, paṭiggāhakā ca honti sīlavanto kalyāṇadhammā—  evaṃ kho, ānanda, dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca. Imā kho, ānanda, catasso dakkhiṇā visuddhiyo”ti.
38
+
39
+ Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā— 
40
+
41
+ “Yo sīlavā dussīlesu dadāti dānaṃ,
42
+
43
+ Dhammena laddhaṃ supasannacitto;
44
+
45
+ Abhisaddahaṃ kammaphalaṃ uḷāraṃ,
46
+
47
+ Sā dakkhiṇā dāyakato visujjhati.
48
+
49
+ Yo dussīlo sīlavantesu dadāti dānaṃ,
50
+
51
+ Adhammena laddhaṃ appasannacitto;
52
+
53
+ Anabhisaddahaṃ kammaphalaṃ uḷāraṃ,
54
+
55
+ Sā dakkhiṇā paṭiggāhakato visujjhati.
56
+
57
+ Yo dussīlo dussīlesu dadāti dānaṃ,
58
+
59
+ Adhammena laddhaṃ appasannacitto;
60
+
61
+ Anabhisaddahaṃ kammaphalaṃ uḷāraṃ,
62
+
63
+ Na taṃ dānaṃ vipulapphalanti brūmi.
64
+
65
+ Yo sīlavā sīlavantesu dadāti dānaṃ,
66
+
67
+ Dhammena laddhaṃ supasannacitto;
68
+
69
+ Abhisaddahaṃ kammaphalaṃ uḷāraṃ,
70
+
71
+ Taṃ ve dānaṃ vipulapphalanti brūmi.
72
+
73
+ Yo vītarāgo vītarāgesu dadāti dānaṃ,
74
+
75
+ Dhammena laddhaṃ supasannacitto;
76
+
77
+ Abhisaddahaṃ kammaphalaṃ uḷāraṃ,
78
+
79
+ Taṃ ve dānaṃ āmisadānānamaggan”ti.
80
+
81
+ Dakkhiṇāvibhaṅgasuttaṃ niṭṭhitaṃ dvādasamaṃ.
82
+
83
+ Vibhaṅgavaggo niṭṭhito catuttho.
84
+
85
+ Tassuddānaṃ
86
+
87
+ Bhaddekānandakaccāna,
88
+
89
+ Lomasakaṅgiyāsubho;
90
+
91
+ Mahākammasaḷāyatanavibhaṅgā,
92
+
93
+ Uddesaaraṇā dhātu saccaṃ.
94
+
95
+ Dakkhiṇāvibhaṅgasuttanti.
@@ -0,0 +1,79 @@
1
+ ---
2
+ :index: '4.10'
3
+ :title: Dhātuvibhaṅgasutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā magadhesu cārikaṃ caramāno yena rājagahaṃ tadavasari; yena bhaggavo kumbhakāro tenupasaṅkami; upasaṅkamitvā bhaggavaṃ kumbhakāraṃ etadavoca—  “sace te, bhaggava, agaru viharemu āvesane ekarattan”ti. “Na kho me, bhante, garu. Atthi cettha pabbajito paṭhamaṃ vāsūpagato. Sace so anujānāti, viharatha, bhante, yathāsukhan”ti.
6
+
7
+ Tena kho pana samayena pukkusāti nāma kulaputto bhagavantaṃ uddissa saddhāya agārasmā anagāriyaṃ pabbajito. So tasmiṃ kumbhakārāvesane paṭhamaṃ vāsūpagato hoti. Atha kho bhagavā yenāyasmā pukkusāti tenupasaṅkami; upasaṅkamitvā āyasmantaṃ pukkusātiṃ etadavoca—  “sace te, bhikkhu, agaru viharemu āvesane ekarattan”ti. “Urundaṃ, āvuso, kumbhakārāvesanaṃ. Viharatāyasmā yathāsukhan”ti.
8
+
9
+ Atha kho bhagavā kumbhakārāvesanaṃ pavisitvā ekamantaṃ tiṇasanthārakaṃ paññāpetvā nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Atha kho bhagavā bahudeva rattiṃ nisajjāya vītināmesi. Āyasmāpi kho pukkusāti bahudeva rattiṃ nisajjāya vītināmesi.
10
+
11
+ Atha kho bhagavato etadahosi—  “pāsādikaṃ kho ayaṃ kulaputto iriyati. Yannūnāhaṃ puccheyyan”ti. Atha kho bhagavā āyasmantaṃ pukkusātiṃ etadavoca—  “kaṃsi tvaṃ, bhikkhu, uddissa pabbajito? Ko vā te satthā? Kassa vā tvaṃ dhammaṃ rocesī”ti? “Atthāvuso, samaṇo gotamo sakyaputto sakyakulā pabbajito. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato—  ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. Tāhaṃ bhagavantaṃ uddissa pabbajito. So ca me bhagavā satthā. Tassa cāhaṃ bhagavato dhammaṃ rocemī”ti. “Kahaṃ pana, bhikkhu, etarahi so bhagavā viharati arahaṃ sammāsambuddho”ti. “Atthāvuso, uttaresu janapadesu sāvatthi nāma nagaraṃ. Tattha so bhagavā etarahi viharati arahaṃ sammāsambuddho”ti. “Diṭṭhapubbo pana te, bhikkhu, so bhagavā; disvā ca pana jāneyyāsī”ti? “Na kho me, āvuso, diṭṭhapubbo so bhagavā; disvā cāhaṃ na jāneyyan”ti.
12
+
13
+ Atha kho bhagavato etadahosi—  “mamañca khvāyaṃ kulaputto uddissa pabbajito. Yannūnassāhaṃ dhammaṃ deseyyan”ti. Atha kho bhagavā āyasmantaṃ pukkusātiṃ āmantesi—  “dhammaṃ te, bhikkhu, desessāmi. Taṃ suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī”ti. “Evamāvuso”ti kho āyasmā pukkusāti bhagavato paccassosi. Bhagavā etadavoca— 
14
+
15
+ “‘Cha dhāturo ayaṃ, bhikkhu, puriso cha phassāyatano aṭṭhārasa manopavicāro caturādhiṭṭhāno; yattha ṭhitaṃ maññassavā nappavattanti, maññassave kho pana nappavattamāne muni santoti vuccati. Paññaṃ nappamajjeyya, saccamanurakkheyya, cāgamanubrūheyya, santimeva so sikkheyyā’ti—  ayamuddeso dhātuvibhaṅgassa.
16
+
17
+ ‘Cha dhāturo ayaṃ, bhikkhu, puriso’ti—  iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Chayimā, bhikkhu, dhātuyo—  pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu, ākāsadhātu, viññāṇadhātu. ‘Cha dhāturo ayaṃ, bhikkhu, puriso’ti—  iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
18
+
19
+ ‘Cha phassāyatano ayaṃ, bhikkhu, puriso’ti—  iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Cakkhusamphassāyatanaṃ, sotasamphassāyatanaṃ, ghānasamphassāyatanaṃ, jivhāsamphassāyatanaṃ, kāyasamphassāyatanaṃ, manosamphassāyatanaṃ. ‘Cha phassāyatano ayaṃ, bhikkhu, puriso’ti—  iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
20
+
21
+ ‘Aṭṭhārasa manopavicāro ayaṃ, bhikkhu, puriso’ti—  iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃ rūpaṃ upavicarati, domanassaṭṭhāniyaṃ rūpaṃ upavicarati, upekkhāṭṭhāniyaṃ rūpaṃ upavicarati; sotena saddaṃ sutvā…pe…  ghānena gandhaṃ ghāyitvā…  jivhāya rasaṃ sāyitvā…  kāyena phoṭṭhabbaṃ phusitvā…  manasā dhammaṃ viññāya somanassaṭṭhāniyaṃ dhammaṃ upavicarati, domanassaṭṭhāniyaṃ dhammaṃ upavicarati, upekkhāṭṭhāniyaṃ dhammaṃ upavicarati—  iti cha somanassupavicārā, cha domanassupavicārā, cha upekkhupavicārā. ‘Aṭṭhārasa manopavicāro ayaṃ, bhikkhu, puriso’ti—  iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
22
+
23
+ ‘Caturādhiṭṭhāno ayaṃ, bhikkhu, puriso’ti—  iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Paññādhiṭṭhāno, saccādhiṭṭhāno, cāgādhiṭṭhāno, upasamādhiṭṭhāno. ‘Caturādhiṭṭhāno ayaṃ, bhikkhu, puriso’ti—  iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
24
+
25
+ ‘Paññaṃ nappamajjeyya, saccamanurakkheyya, cāgamanubrūheyya, santimeva so sikkheyyā’ti—  iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Kathañca, bhikkhu, paññaṃ nappamajjati? Chayimā, bhikkhu, dhātuyo—  pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu, ākāsadhātu, viññāṇadhātu.
26
+
27
+ Katamā ca, bhikkhu, pathavīdhātu? Pathavīdhātu siyā ajjhattikā siyā bāhirā. Katamā ca, bhikkhu, ajjhattikā pathavīdhātu? Yaṃ ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ, seyyathidaṃ—  kesā lomā nakhā dantā taco maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ—  ayaṃ vuccati, bhikkhu, ajjhattikā pathavīdhātu. Yā ceva kho pana ajjhattikā pathavīdhātu yā ca bāhirā pathavīdhātu pathavīdhāturevesā. ‘Taṃ netaṃ mama nesohamasmi na meso attā’ti—  evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā pathavīdhātuyā nibbindati, pathavīdhātuyā cittaṃ virājeti.
28
+
29
+ Katamā ca, bhikkhu, āpodhātu? Āpodhātu siyā ajjhattikā siyā bāhirā. Katamā ca, bhikkhu, ajjhattikā āpodhātu? Yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ seyyathidaṃ—  pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttaṃ, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ—  ayaṃ vuccati, bhikkhu, ajjhattikā āpodhātu. Yā ceva kho pana ajjhattikā āpodhātu yā ca bāhirā āpodhātu āpodhāturevesā. ‘Taṃ netaṃ mama, nesohamasmi, na meso attā’ti—  evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā cittaṃ virājeti.
30
+
31
+ Katamā ca, bhikkhu, tejodhātu? Tejodhātu siyā ajjhattikā siyā bāhirā. Katamā ca, bhikkhu, ajjhattikā tejodhātu? Yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ, seyyathidaṃ—  yena ca santappati, yena ca jīrīyati, yena ca pariḍayhati, yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchati, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ—  ayaṃ vuccati, bhikkhu, ajjhattikā tejodhātu. Yā ceva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu tejodhāturevesā. ‘Taṃ netaṃ mama, nesohamasmi, na meso attā’ti—  evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā tejodhātuyā nibbindati, tejodhātuyā cittaṃ virājeti.
32
+
33
+ Katamā ca, bhikkhu, vāyodhātu? Vāyodhātu siyā ajjhattikā siyā bāhirā. Katamā ca, bhikkhu, ajjhattikā vāyodhātu? Yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ, seyyathidaṃ—  uddhaṅgamā vātā adhogamā vātā kucchisayā vātā koṭṭhāsayā vātā aṅgamaṅgānusārino vātā assāso passāso iti, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ—  ayaṃ vuccati, bhikkhu, ajjhattikā vāyodhātu. Yā ceva kho pana ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu vāyodhāturevesā. ‘Taṃ netaṃ mama, nesohamasmi, na meso attā’ti—  evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati, vāyodhātuyā cittaṃ virājeti.
34
+
35
+ Katamā ca, bhikkhu, ākāsadhātu? Ākāsadhātu siyā ajjhattikā siyā bāhirā. Katamā ca, bhikkhu, ajjhattikā ākāsadhātu? Yaṃ ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ upādinnaṃ, seyyathidaṃ—  kaṇṇacchiddaṃ nāsacchiddaṃ mukhadvāraṃ yena ca asitapītakhāyitasāyitaṃ ajjhoharati, yattha ca asitapītakhāyitasāyitaṃ santiṭṭhati, yena ca asitapītakhāyitasāyitaṃ adhobhāgaṃ nikkhamati, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ aghaṃ aghagataṃ vivaraṃ vivaragataṃ asamphuṭṭhaṃ maṃsalohitehi upādinnaṃ—  ayaṃ vuccati, bhikkhu, ajjhattikā ākāsadhātu. Yā ceva kho pana ajjhattikā ākāsadhātu yā ca bāhirā ākāsadhātu ākāsadhāturevesā. ‘Taṃ netaṃ mama, nesohamasmi, na meso attā’ti—  evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā ākāsadhātuyā nibbindati, ākāsadhātuyā cittaṃ virājeti.
36
+
37
+ Athāparaṃ viññāṇaṃyeva avasissati parisuddhaṃ pariyodātaṃ. Tena ca viññāṇena kiṃ vijānāti? ‘Sukhan’tipi vijānāti, ‘dukkhan’tipi vijānāti, ‘adukkhamasukhan’tipi vijānāti. Sukhavedaniyaṃ, bhikkhu, phassaṃ paṭicca uppajjati sukhā vedanā. So sukhaṃ vedanaṃ vedayamāno ‘sukhaṃ vedanaṃ vedayāmī’ti pajānāti. ‘Tasseva sukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedaniyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati, sā vūpasammatī’ti pajānāti.
38
+
39
+ Dukkhavedaniyaṃ, bhikkhu, phassaṃ paṭicca uppajjati dukkhā vedanā. So dukkhaṃ vedanaṃ vedayamāno ‘dukkhaṃ vedanaṃ vedayāmī’ti pajānāti. ‘Tasseva dukkhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkhavedaniyaṃ phassaṃ paṭicca uppannā dukkhā vedanā sā nirujjhati, sā vūpasammatī’ti pajānāti.
40
+
41
+ Adukkhamasukhavedaniyaṃ, bhikkhu, phassaṃ paṭicca uppajjati adukkhamasukhā vedanā. So adukkhamasukhaṃ vedanaṃ vedayamāno ‘adukkhamasukhaṃ vedanaṃ vedayāmī’ti pajānāti. ‘Tasseva adukkhamasukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati, sā vūpasammatī’ti pajānāti.
42
+
43
+ Seyyathāpi, bhikkhu, dvinnaṃ kaṭṭhānaṃ saṅghaṭṭā samodhānā usmā jāyati, tejo abhinibbattati, tesaṃyeva dvinnaṃ kaṭṭhānaṃ nānābhāvā vinikkhepā yā tajjā usmā sā nirujjhati, sā vūpasammati; evameva kho, bhikkhu, sukhavedaniyaṃ phassaṃ paṭicca uppajjati sukhā vedanā. So sukhaṃ vedanaṃ vedayamāno ‘sukhaṃ vedanaṃ vedayāmī’ti pajānāti. ‘Tasseva sukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedaniyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati, sā vūpasammatī’ti pajānāti.
44
+
45
+ Dukkhavedaniyaṃ, bhikkhu, phassaṃ paṭicca uppajjati dukkhā vedanā. So dukkhaṃ vedanaṃ vedayamāno ‘dukkhaṃ vedanaṃ vedayāmī’ti pajānāti. ‘Tasseva dukkhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkhavedaniyaṃ phassaṃ paṭicca uppannā dukkhā vedanā sā nirujjhati, sā vūpasammatī’ti pajānāti.
46
+
47
+ Adukkhamasukhavedaniyaṃ, bhikkhu, phassaṃ paṭicca uppajjati adukkhamasukhā vedanā. So adukkhamasukhaṃ vedanaṃ vedayamāno ‘adukkhamasukhaṃ vedanaṃ vedayāmī’ti pajānāti. ‘Tasseva adukkhamasukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati, sā vūpasammatī’ti pajānāti.
48
+
49
+ Athāparaṃ upekkhāyeva avasissati parisuddhā pariyodātā mudu ca kammaññā ca pabhassarā ca. Seyyathāpi, bhikkhu, dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā ukkaṃ bandheyya, ukkaṃ bandhitvā ukkāmukhaṃ ālimpeyya, ukkāmukhaṃ ālimpetvā saṇḍāsena jātarūpaṃ gahetvā ukkāmukhe pakkhipeyya, tamenaṃ kālena kālaṃ abhidhameyya, kālena kālaṃ udakena paripphoseyya, kālena kālaṃ ajjhupekkheyya, taṃ hoti jātarūpaṃ sudhantaṃ niddhantaṃ nīhaṭaṃ ninnītakasāvaṃ mudu ca kammaññañca pabhassarañca, yassā yassā ca piḷandhanavikatiyā ākaṅkhati—  yadi paṭṭikāya yadi kuṇḍalāya yadi gīveyyakāya yadi suvaṇṇamālāya tañcassa atthaṃ anubhoti; evameva kho, bhikkhu, athāparaṃ upekkhāyeva avasissati parisuddhā pariyodātā mudu ca kammaññā ca pabhassarā ca.
50
+
51
+ So evaṃ pajānāti—  ‘imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ ākāsānañcāyatanaṃ upasaṃhareyyaṃ, tadanudhammañca cittaṃ bhāveyyaṃ. Evaṃ me ayaṃ upekkhā tannissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyya. Imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ viññāṇañcāyatanaṃ upasaṃhareyyaṃ, tadanudhammañca cittaṃ bhāveyyaṃ. Evaṃ me ayaṃ upekkhā tannissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyya. Imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ ākiñcaññāyatanaṃ upasaṃhareyyaṃ, tadanudhammañca cittaṃ bhāveyyaṃ. Evaṃ me ayaṃ upekkhā tannissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyya. Imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ nevasaññānāsaññāyatanaṃ upasaṃhareyyaṃ, tadanudhammañca cittaṃ bhāveyyaṃ. Evaṃ me ayaṃ upekkhā tannissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyyā’ti.
52
+
53
+ So evaṃ pajānāti—  ‘imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ ākāsānañcāyatanaṃ upasaṃhareyyaṃ, tadanudhammañca cittaṃ bhāveyyaṃ; saṅkhatametaṃ. Imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ viññāṇañcāyatanaṃ upasaṃhareyyaṃ, tadanudhammañca cittaṃ bhāveyyaṃ; saṅkhatametaṃ. Imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ ākiñcaññāyatanaṃ upasaṃhareyyaṃ, tadanudhammañca cittaṃ bhāveyyaṃ; saṅkhatametaṃ. Imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ nevasaññānāsaññāyatanaṃ upasaṃhareyyaṃ, tadanudhammañca cittaṃ bhāveyyaṃ; saṅkhatametan’ti.
54
+
55
+ So neva taṃ abhisaṅkharoti, na abhisañcetayati bhavāya vā vibhavāya vā. So anabhisaṅkharonto anabhisañcetayanto bhavāya vā vibhavāya vā na kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattaṃyeva parinibbāyati. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti.
56
+
57
+ So sukhañce vedanaṃ vedeti, ‘sā aniccā’ti pajānāti, ‘anajjhositā’ti pajānāti, ‘anabhinanditā’ti pajānāti. Dukkhañce vedanaṃ vedeti, ‘sā aniccā’ti pajānāti, ‘anajjhositā’ti pajānāti, ‘anabhinanditā’ti pajānāti. Adukkhamasukhañce vedanaṃ vedeti, ‘sā aniccā’ti pajānāti, ‘anajjhositā’ti pajānāti, ‘anabhinanditā’ti pajānāti.
58
+
59
+ So sukhañce vedanaṃ vedeti, visaṃyutto naṃ vedeti; dukkhañce vedanaṃ vedeti, visaṃyutto naṃ vedeti; adukkhamasukhañce vedanaṃ vedeti, visaṃyutto naṃ vedeti. So kāyapariyantikaṃ vedanaṃ vedayamāno ‘kāyapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti, jīvitapariyantikaṃ vedanaṃ vedayamāno ‘jīvitapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti, ‘kāyassa bhedā paraṃ maraṇā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantī’ti pajānāti.
60
+
61
+ Seyyathāpi, bhikkhu, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyati; tasseva telassa ca vaṭṭiyā ca pariyādānā aññassa ca anupahārā anāhāro nibbāyati; evameva kho, bhikkhu, kāyapariyantikaṃ vedanaṃ vedayamāno ‘kāyapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti, jīvitapariyantikaṃ vedanaṃ vedayamāno ‘jīvitapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti, ‘kāyassa bhedā paraṃ maraṇā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantī’ti pajānāti. Tasmā evaṃ samannāgato bhikkhu iminā paramena paññādhiṭṭhānena samannāgato hoti. Esā hi, bhikkhu, paramā ariyā paññā yadidaṃ—  sabbadukkhakkhaye ñāṇaṃ.
62
+
63
+ Tassa sā vimutti sacce ṭhitā akuppā hoti. Tañhi, bhikkhu, musā yaṃ mosadhammaṃ, taṃ saccaṃ yaṃ amosadhammaṃ nibbānaṃ. Tasmā evaṃ samannāgato bhikkhu iminā paramena saccādhiṭṭhānena samannāgato hoti. Etañhi, bhikkhu, paramaṃ ariyasaccaṃ yadidaṃ—  amosadhammaṃ nibbānaṃ.
64
+
65
+ Tasseva kho pana pubbe aviddasuno upadhī honti samattā samādinnā. Tyāssa pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā evaṃ samannāgato bhikkhu iminā paramena cāgādhiṭṭhānena samannāgato hoti. Eso hi, bhikkhu, paramo ariyo cāgo yadidaṃ—  sabbūpadhipaṭinissaggo.
66
+
67
+ Tasseva kho pana pubbe aviddasuno abhijjhā hoti chando sārāgo. Svāssa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo. Tasseva kho pana pubbe aviddasuno āghāto hoti byāpādo sampadoso. Svāssa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo. Tasseva kho pana pubbe aviddasuno avijjā hoti sammoho. Svāssa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo. Tasmā evaṃ samannāgato bhikkhu iminā paramena upasamādhiṭṭhānena samannāgato hoti. Eso hi, bhikkhu, paramo ariyo upasamo yadidaṃ—  rāgadosamohānaṃ upasamo. ‘Paññaṃ nappamajjeyya, saccamanurakkheyya, cāgamanubrūheyya, santimeva so sikkheyyā’ti—  iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.
68
+
69
+ ‘Yattha ṭhitaṃ maññassavā nappavattanti, maññassave kho pana nappavattamāne muni santoti vuccatī’ti—  iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? ‘Asmī’ti, bhikkhu, maññitametaṃ, ‘ayamahamasmī’ti maññitametaṃ, ‘bhavissan’ti maññitametaṃ, ‘na bhavissan’ti maññitametaṃ, ‘rūpī bhavissan’ti maññitametaṃ, ‘arūpī bhavissan’ti maññitametaṃ, ‘saññī bhavissan’ti maññitametaṃ, ‘asaññī bhavissan’ti maññitametaṃ, ‘nevasaññīnāsaññī bhavissan’ti maññitametaṃ. Maññitaṃ, bhikkhu, rogo maññitaṃ gaṇḍo maññitaṃ sallaṃ. Sabbamaññitānaṃ tveva, bhikkhu, samatikkamā muni santoti vuccati. Muni kho pana, bhikkhu, santo na jāyati, na jīyati, na mīyati, na kuppati, na piheti. Tañhissa, bhikkhu, natthi yena jāyetha, ajāyamāno kiṃ jīyissati, ajīyamāno kiṃ mīyissati, amīyamāno kiṃ kuppissati, akuppamāno kissa pihessati? ‘Yattha ṭhitaṃ maññassavā nappavattanti, maññassave kho pana nappavattamāne muni santoti vuccatī’ti—  iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ. Imaṃ kho me tvaṃ, bhikkhu, saṃkhittena chadhātuvibhaṅgaṃ dhārehī”ti.
70
+
71
+ Atha kho āyasmā pukkusāti—  “satthā kira me anuppatto, sugato kira me anuppatto, sammāsambuddho kira me anuppatto”ti uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca—  “accayo maṃ, bhante, accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yohaṃ bhagavantaṃ āvusovādena samudācaritabbaṃ amaññissaṃ. Tassa me, bhante, bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyā”ti. “Taggha tvaṃ, bhikkhu, accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yaṃ maṃ tvaṃ āvusovādena samudācaritabbaṃ amaññittha. Yato ca kho tvaṃ, bhikkhu, accayaṃ accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ paṭiggaṇhāma. Vuddhihesā, bhikkhu, ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiṃ saṃvaraṃ āpajjatī”ti. “Labheyyāhaṃ, bhante, bhagavato santike upasampadan”ti. “Paripuṇṇaṃ pana te, bhikkhu, pattacīvaran”ti? “Na kho me, bhante, paripuṇṇaṃ pattacīvaran”ti. “Na kho, bhikkhu, tathāgatā aparipuṇṇapattacīvaraṃ upasampādentī”ti.
72
+
73
+ Atha kho āyasmā pukkusāti bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pattacīvarapariyesanaṃ pakkāmi.
74
+
75
+ Atha kho āyasmantaṃ pukkusātiṃ pattacīvarapariyesanaṃ carantaṃ vibbhantā gāvī jīvitā voropesi. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ—  “yo so, bhante, pukkusāti nāma kulaputto bhagavatā saṃkhittena ovādena ovadito so kālaṅkato. Tassa kā gati, ko abhisamparāyo”ti? “Paṇḍito, bhikkhave, pukkusāti kulaputto paccapādi dhammassānudhammaṃ, na ca maṃ dhammādhikaraṇaṃ vihesesi. Pukkusāti, bhikkhave, kulaputto pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā”ti.
76
+
77
+ Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
78
+
79
+ Dhātuvibhaṅgasuttaṃ niṭṭhitaṃ dasamaṃ.