pali-canon 0.0.1

Sign up to get free protection for your applications and to get access to all the features.
Files changed (312) hide show
  1. data/.gitignore +17 -0
  2. data/.rspec +2 -0
  3. data/Gemfile +4 -0
  4. data/LICENSE.txt +22 -0
  5. data/README.md +38 -0
  6. data/Rakefile +1 -0
  7. data/bin/pali-canon +37 -0
  8. data/cucumber.yml +8 -0
  9. data/data/pali-canon/classes/author.rb +24 -0
  10. data/data/pali-canon/classes/canon.rb +52 -0
  11. data/data/pali-canon/classes/preference.rb +4 -0
  12. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Janavasabhasutta.yml +201 -0
  13. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahagovindasutta.yml +717 -0
  14. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahanidanasutta.yml +119 -0
  15. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahapadanasutta.yml +481 -0
  16. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahaparinibbanasutta.yml +875 -0
  17. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahasamayasutta.yml +657 -0
  18. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahasatipatthanasutta.yml +841 -0
  19. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahasudassanasutta.yml +197 -0
  20. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Payasisutta.yml +297 -0
  21. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/Sakkapanhasutta.yml +974 -0
  22. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Mahavaggapali/index.yml +5 -0
  23. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Aggannasutta.yml +143 -0
  24. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Atanatiyasutta.yml +987 -0
  25. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Cakkavattisutta.yml +168 -0
  26. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Dasuttarasutta.yml +533 -0
  27. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Lakkhanasutta.yml +911 -0
  28. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Pasadikasutta.yml +161 -0
  29. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Pathikasutta.yml +253 -0
  30. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Sampasadaniyasutta.yml +251 -0
  31. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Sangitisutta.yml +745 -0
  32. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Singalasutta.yml +339 -0
  33. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/Udumbarikasutta.yml +277 -0
  34. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Pathikavaggapali/index.yml +5 -0
  35. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Ambatthasutta.yml +270 -0
  36. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Brahmajalasutta.yml +1475 -0
  37. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Jaliyasutta.yml +17 -0
  38. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Kevattasutta.yml +200 -0
  39. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Kutadantasutta.yml +295 -0
  40. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Lohiccasutta.yml +61 -0
  41. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Mahalisutta.yml +129 -0
  42. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Mahasihanadasutta.yml +129 -0
  43. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Potthapadasutta.yml +371 -0
  44. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Samannaphalasutta.yml +1651 -0
  45. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Sonadandasutta.yml +151 -0
  46. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Subhasutta.yml +127 -0
  47. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Tevijjasutta.yml +275 -0
  48. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/index.yml +5 -0
  49. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Dighanikaya/index.yml +5 -0
  50. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Ambalatthikarahulovadasutta.yml +35 -0
  51. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Bhaddalisutta.yml +85 -0
  52. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Catumasutta.yml +25 -0
  53. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Culamalukyasutta.yml +29 -0
  54. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Goliyanisutta.yml +45 -0
  55. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Kitagirisutta.yml +69 -0
  56. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Latukikopamasutta.yml +51 -0
  57. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Mahamalukyasutta.yml +51 -0
  58. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Maharahulovadasutta.yml +43 -0
  59. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Nalakapanasutta.yml +63 -0
  60. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/index.yml +5 -0
  61. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Assalayanasutta.yml +63 -0
  62. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Brahmayusutta.yml +215 -0
  63. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Cankisutta.yml +97 -0
  64. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Dhananjanisutta.yml +61 -0
  65. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Esukarisutta.yml +43 -0
  66. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Ghotamukhasutta.yml +71 -0
  67. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Sangaravasutta.yml +95 -0
  68. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Selasutta.yml +253 -0
  69. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Subhasutta.yml +93 -0
  70. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/Vasetthasutta.yml +541 -0
  71. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/index.yml +5 -0
  72. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Abhayarajakumarasutta.yml +27 -0
  73. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Apannakasutta.yml +75 -0
  74. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Atthakanagarasutta.yml +39 -0
  75. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Bahuvedaniyasutta.yml +37 -0
  76. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Jivakasutta.yml +29 -0
  77. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Kandarakasutta.yml +53 -0
  78. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Kukkuravatikasutta.yml +33 -0
  79. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Potaliyasutta.yml +121 -0
  80. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Sekhasutta.yml +51 -0
  81. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Upalisutta.yml +285 -0
  82. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/index.yml +5 -0
  83. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Aggivacchasutta.yml +63 -0
  84. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Culasakuludayisutta.yml +97 -0
  85. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Dighanakhasutta.yml +21 -0
  86. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Magandiyasutta.yml +83 -0
  87. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Mahasakuludayisutta.yml +123 -0
  88. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Mahavacchasutta.yml +61 -0
  89. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Samanamundikasutta.yml +63 -0
  90. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Sandakasutta.yml +67 -0
  91. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Tevijjavacchasutta.yml +27 -0
  92. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Vekhanasasutta.yml +53 -0
  93. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/index.yml +5 -0
  94. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Angulimalasutta.yml +211 -0
  95. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Bahitikasutta.yml +71 -0
  96. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Bodhirajakumarasutta.yml +215 -0
  97. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Dhammacetiyasutta.yml +31 -0
  98. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ghatikarasutta.yml +33 -0
  99. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Kannakatthalasutta.yml +47 -0
  100. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Madhurasutta.yml +43 -0
  101. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Maghadevasutta.yml +35 -0
  102. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Piyajatikasutta.yml +43 -0
  103. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ratthapalasutta.yml +217 -0
  104. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/index.yml +5 -0
  105. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/index.yml +5 -0
  106. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Brahmanimantanikasutta.yml +65 -0
  107. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Culadhammasamadanasutta.yml +25 -0
  108. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Culavedallasutta.yml +135 -0
  109. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Kosambiyasutta.yml +41 -0
  110. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Mahadhammasamadanasutta.yml +49 -0
  111. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Mahavedallasutta.yml +153 -0
  112. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Maratajjaniyasutta.yml +261 -0
  113. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Saleyyakasutta.yml +77 -0
  114. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Veranjakasutta.yml +49 -0
  115. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Vimamsakasutta.yml +33 -0
  116. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/index.yml +5 -0
  117. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culaassapurasutta.yml +37 -0
  118. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culagopalakasutta.yml +49 -0
  119. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culagosingasutta.yml +39 -0
  120. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culasaccakasutta.yml +59 -0
  121. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culatanhasankhayasutta.yml +29 -0
  122. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahaassapurasutta.yml +73 -0
  123. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahagopalakasutta.yml +63 -0
  124. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahagosingasutta.yml +35 -0
  125. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahasaccakasutta.yml +85 -0
  126. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahatanhasankhayasutta.yml +225 -0
  127. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/index.yml +5 -0
  128. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Akankheyyasutta.yml +47 -0
  129. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Ananganasutta.yml +63 -0
  130. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Bhayabheravasutta.yml +53 -0
  131. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Dhammadayadasutta.yml +33 -0
  132. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Mahasatipatthanasutta.yml +887 -0
  133. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Mulapariyayasutta.yml +101 -0
  134. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Sabbasavasutta.yml +87 -0
  135. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Sallekhasutta.yml +180 -0
  136. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Sammaditthisutta.yml +87 -0
  137. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Vatthasutta.yml +73 -0
  138. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/index.yml +5 -0
  139. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Alagaddupamasutta.yml +133 -0
  140. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Culahatthipadopamasutta.yml +93 -0
  141. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Culasaropamasutta.yml +63 -0
  142. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Kakacupamasutta.yml +55 -0
  143. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Mahahatthipadopamasutta.yml +51 -0
  144. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Mahasaropamasutta.yml +39 -0
  145. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Nivapasutta.yml +59 -0
  146. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Pasarasisutta.yml +223 -0
  147. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Rathavinitasutta.yml +103 -0
  148. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Vammikasutta.yml +39 -0
  149. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/index.yml +5 -0
  150. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Anumanasutta.yml +149 -0
  151. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Cetokhilasutta.yml +55 -0
  152. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Culadukkhakkhandhasutta.yml +47 -0
  153. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Culasihanadasutta.yml +49 -0
  154. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Dvedhavitakkasutta.yml +37 -0
  155. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Madhupindikasutta.yml +37 -0
  156. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahadukkhakkhandhasutta.yml +63 -0
  157. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahasihanadasutta.yml +135 -0
  158. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vanapatthasutta.yml +25 -0
  159. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vitakkasanthanasutta.yml +33 -0
  160. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/index.yml +5 -0
  161. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Mulapannasapali/index.yml +5 -0
  162. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anapanassatisutta.yml +73 -0
  163. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anupadasutta.yml +31 -0
  164. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Bahudhatukasutta.yml +43 -0
  165. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Chabbisodhanasutta.yml +47 -0
  166. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Isigilisutta.yml +117 -0
  167. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Kayagatasatisutta.yml +69 -0
  168. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Mahacattarisakasutta.yml +39 -0
  169. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sankharupapattisutta.yml +51 -0
  170. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sappurisasutta.yml +47 -0
  171. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sevitabbasevitabbasutta.yml +97 -0
  172. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/index.yml +5 -0
  173. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Anenjasappayasutta.yml +29 -0
  174. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Culapunnamasutta.yml +67 -0
  175. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Devadahasutta.yml +111 -0
  176. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Ganakamoggallanasutta.yml +41 -0
  177. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Gopakamoggallanasutta.yml +61 -0
  178. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Kintisutta.yml +35 -0
  179. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Mahapunnamasutta.yml +35 -0
  180. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Pancattayasutta.yml +35 -0
  181. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Samagamasutta.yml +61 -0
  182. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Sunakkhattasutta.yml +43 -0
  183. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/index.yml +5 -0
  184. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Anathapindikovadasutta.yml +109 -0
  185. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Chachakkasutta.yml +69 -0
  186. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Channovadasutta.yml +29 -0
  187. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Cularahulovadasutta.yml +17 -0
  188. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Indriyabhavanasutta.yml +62 -0
  189. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Mahasalayatanikasutta.yml +53 -0
  190. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Nagaravindeyyasutta.yml +17 -0
  191. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Nandakovadasutta.yml +51 -0
  192. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Pindapataparisuddhisutta.yml +39 -0
  193. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Punnovadasutta.yml +35 -0
  194. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/index.yml +5 -0
  195. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Acchariyaabbhutasutta.yml +53 -0
  196. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Anuruddhasutta.yml +45 -0
  197. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Bakulasutta.yml +33 -0
  198. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Balapanditasutta.yml +107 -0
  199. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Bhumijasutta.yml +31 -0
  200. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Culasunnatasutta.yml +29 -0
  201. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Dantabhumisutta.yml +55 -0
  202. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Devadutasutta.yml +139 -0
  203. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Mahasunnatasutta.yml +53 -0
  204. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Upakkilesasutta.yml +139 -0
  205. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/index.yml +5 -0
  206. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Anandabhaddekarattasutta.yml +111 -0
  207. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Aranavibhangasutta.yml +69 -0
  208. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Bhaddekarattasutta.yml +87 -0
  209. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Culakammavibhangasutta.yml +45 -0
  210. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Dakkhinavibhangasutta.yml +95 -0
  211. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Dhatuvibhangasutta.yml +79 -0
  212. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Lomasakangiyabhaddekarattasutta.yml +125 -0
  213. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Mahakaccanabhaddekarattasutta.yml +197 -0
  214. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Mahakammavibhangasutta.yml +53 -0
  215. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Saccavibhangasutta.yml +63 -0
  216. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Salayatanavibhangasutta.yml +57 -0
  217. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Uddesavibhangasutta.yml +57 -0
  218. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/index.yml +5 -0
  219. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/Uparipannasapali/index.yml +5 -0
  220. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/Majjhimanikaya/index.yml +5 -0
  221. data/data/pali-canon/content/canon/pi by Dhamma Society/Suttantapitaka/index.yml +5 -0
  222. data/data/pali-canon/content/canon/pi by Dhamma Society/author.yml +3 -0
  223. data/data/pali-canon/content/canon/pi by Dhamma Society/index.yml +6 -0
  224. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahanidanasutta.yml +119 -0
  225. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahapadanasutta.yml +481 -0
  226. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Mahaparinibbanasutta.yml +875 -0
  227. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Mahavaggapali/Sakkapanhasutta.yml +974 -0
  228. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Pathikavaggapali/Lakkhanasutta.yml +911 -0
  229. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Pathikavaggapali/index.yml +5 -0
  230. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Kevattasutta.yml +200 -0
  231. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Mahalisutta.yml +129 -0
  232. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Potthapadasutta.yml +371 -0
  233. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/Sonadandasutta.yml +151 -0
  234. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/Silakkhandhavaggapali/index.yml +5 -0
  235. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Dighanikaya/index.yml +5 -0
  236. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Kitagirisutta.yml +69 -0
  237. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Latukikopamasutta.yml +51 -0
  238. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Bhikkhuvagga/Nalakapanasutta.yml +63 -0
  239. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Brahmanavagga/index.yml +5 -0
  240. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Apannakasutta.yml +75 -0
  241. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Atthakanagarasutta.yml +39 -0
  242. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Bahuvedaniyasutta.yml +37 -0
  243. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Kukkuravatikasutta.yml +33 -0
  244. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Potaliyasutta.yml +121 -0
  245. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Sekhasutta.yml +51 -0
  246. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Gahapativagga/Upalisutta.yml +285 -0
  247. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Dighanakhasutta.yml +21 -0
  248. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/Samanamundikasutta.yml +63 -0
  249. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Paribbajakavagga/index.yml +5 -0
  250. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ghatikarasutta.yml +33 -0
  251. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Madhurasutta.yml +43 -0
  252. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/Ratthapalasutta.yml +217 -0
  253. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Majjhimapannasapali/Rajavagga/index.yml +5 -0
  254. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Brahmanimantanikasutta.yml +65 -0
  255. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Veranjakasutta.yml +49 -0
  256. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/Vimamsakasutta.yml +33 -0
  257. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Culayamakavagga/index.yml +5 -0
  258. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Culatanhasankhayasutta.yml +29 -0
  259. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mahayamakavagga/Mahaassapurasutta.yml +73 -0
  260. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Bhayabheravasutta.yml +53 -0
  261. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/Dhammadayadasutta.yml +33 -0
  262. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Mulapariyayavagga/index.yml +5 -0
  263. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Kakacupamasutta.yml +55 -0
  264. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Nivapasutta.yml +59 -0
  265. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Opammavagga/Vammikasutta.yml +39 -0
  266. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Dvedhavitakkasutta.yml +37 -0
  267. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Madhupindikasutta.yml +37 -0
  268. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahadukkhakkhandhasutta.yml +63 -0
  269. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Mahasihanadasutta.yml +135 -0
  270. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vanapatthasutta.yml +25 -0
  271. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Mulapannasapali/Sihanadavagga/Vitakkasanthanasutta.yml +33 -0
  272. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anapanassatisutta.yml +73 -0
  273. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Anupadasutta.yml +31 -0
  274. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/Sappurisasutta.yml +47 -0
  275. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Anupadavagga/index.yml +5 -0
  276. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Anenjasappayasutta.yml +29 -0
  277. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/Mahapunnamasutta.yml +35 -0
  278. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Devadahavagga/index.yml +5 -0
  279. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Channovadasutta.yml +29 -0
  280. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Indriyabhavanasutta.yml +62 -0
  281. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Mahasalayatanikasutta.yml +53 -0
  282. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/Nandakovadasutta.yml +51 -0
  283. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Salayatanavagga/index.yml +5 -0
  284. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Bhumijasutta.yml +31 -0
  285. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Dantabhumisutta.yml +55 -0
  286. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Devadutasutta.yml +139 -0
  287. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Sunnatavagga/Mahasunnatasutta.yml +53 -0
  288. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Anandabhaddekarattasutta.yml +111 -0
  289. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/Uparipannasapali/Vibhangavagga/Salayatanavibhangasutta.yml +57 -0
  290. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/Majjhimanikaya/index.yml +5 -0
  291. data/data/pali-canon/content/canon/ru by script/Suttantapitaka/index.yml +5 -0
  292. data/data/pali-canon/content/canon/ru by script/author.yml +2 -0
  293. data/data/pali-canon/content/canon/ru by script/index.yml +6 -0
  294. data/data/pali-canon/content/index.slim +6 -0
  295. data/data/pali-canon/content/preferences/Pali.yml +5 -0
  296. data/data/pali-canon/content/preferences/Russian.yml +5 -0
  297. data/data/pali-canon/content/stylesheet.css +59 -0
  298. data/features/_related_tests.feature +23 -0
  299. data/features/author.feature +21 -0
  300. data/features/cli.feature +17 -0
  301. data/features/preference.feature +12 -0
  302. data/features/step_definitions/steps.rb +98 -0
  303. data/features/support/env.rb +19 -0
  304. data/features/support/nice_steps.rb +14 -0
  305. data/lib/pali-canon.rb +46 -0
  306. data/lib/pali-canon/version.rb +3 -0
  307. data/pali-canon.gemspec +30 -0
  308. data/spec/canon_spec.rb +15 -0
  309. data/spec/page_spec.rb +23 -0
  310. data/spec/support/all.rb +25 -0
  311. data/spec/support/requires.rb +10 -0
  312. metadata +480 -0
@@ -0,0 +1,27 @@
1
+ ---
2
+ :index: '1.8'
3
+ :title: Abhayarājakumārasutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho abhayo rājakumāro yena nigaṇṭho nāṭaputto tenupasaṅkami; upasaṅkamitvā nigaṇṭhaṃ nāṭaputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho abhayaṃ rājakumāraṃ nigaṇṭho nāṭaputto etadavoca—  “ehi tvaṃ, rājakumāra, samaṇassa gotamassa vādaṃ āropehi. Evaṃ te kalyāṇo kittisaddo abbhuggacchissati—  ‘abhayena rājakumārena samaṇassa gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādo āropito’”ti. “Yathā kathaṃ panāhaṃ, bhante, samaṇassa gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādaṃ āropessāmī”ti? “Ehi tvaṃ, rājakumāra, yena samaṇo gotamo tenupasaṅkama; upasaṅkamitvā samaṇaṃ gotamaṃ evaṃ vadehi—  ‘bhāseyya nu kho, bhante, tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpā’ti? Sace te samaṇo gotamo evaṃ puṭṭho evaṃ byākaroti—  ‘bhāseyya, rājakumāra, tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpā’ti, tamenaṃ tvaṃ evaṃ vadeyyāsi—  ‘atha kiñcarahi te, bhante, puthujjanena nānākaraṇaṃ? Puthujjanopi hi taṃ vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpā’ti. Sace pana te samaṇo gotamo evaṃ puṭṭho evaṃ byākaroti—  ‘na, rājakumāra, tathāgato taṃ vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpā’ti, tamenaṃ tvaṃ evaṃ vadeyyāsi—  ‘atha kiñcarahi te, bhante, devadatto byākato—  “āpāyiko devadatto, nerayiko devadatto, kappaṭṭho devadatto, atekiccho devadatto”ti? Tāya ca pana te vācāya devadatto kupito ahosi anattamano’ti. Imaṃ kho te, rājakumāra, samaṇo gotamo ubhatokoṭikaṃ pañhaṃ puṭṭho samāno neva sakkhiti uggilituṃ na sakkhiti ogilituṃ. Seyyathāpi nāma purisassa ayosiṅghāṭakaṃ kaṇṭhe vilaggaṃ, so neva sakkuṇeyya uggilituṃ na sakkuṇeyya ogilituṃ; evameva kho te, rājakumāra, samaṇo gotamo imaṃ ubhatokoṭikaṃ pañhaṃ puṭṭho samāno neva sakkhiti uggilituṃ na sakkhiti ogilitun”ti. “Evaṃ, bhante”ti kho abhayo rājakumāro nigaṇṭhassa nāṭaputtassa paṭissutvā uṭṭhāyāsanā nigaṇṭhaṃ nāṭaputtaṃ abhivādetvā padakkhiṇaṃ katvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
6
+
7
+ Ekamantaṃ nisinnassa kho abhayassa rājakumārassa sūriyaṃ ulloketvā etadahosi—  “akālo kho ajja bhagavato vādaṃ āropetuṃ. Sve dānāhaṃ sake nivesane bhagavato vādaṃ āropessāmī”ti bhagavantaṃ etadavoca—  “adhivāsetu me, bhante, bhagavā svātanāya attacatuttho bhattan”ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho abhayo rājakumāro bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena abhayassa rājakumārassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho abhayo rājakumāro bhagavantaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho abhayo rājakumāro bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.
8
+
9
+ Ekamantaṃ nisinno kho abhayo rājakumāro bhagavantaṃ etadavoca—  “bhāseyya nu kho, bhante, tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpā”ti? “Na khvettha, rājakumāra, ekaṃsenā”ti. “Ettha, bhante, anassuṃ nigaṇṭhā”ti. “Kiṃ pana tvaṃ, rājakumāra, evaṃ vadesi—  ‘ettha, bhante, anassuṃ nigaṇṭhā’”ti? “Idhāhaṃ, bhante, yena nigaṇṭho nāṭaputto tenupasaṅkami; upasaṅkamitvā nigaṇṭhaṃ nāṭaputtaṃ abhivādetvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinnaṃ kho maṃ, bhante, nigaṇṭho nāṭaputto etadavoca—  ‘ehi tvaṃ, rājakumāra, samaṇassa gotamassa vādaṃ āropehi. Evaṃ te kalyāṇo kittisaddo abbhuggacchissati—  abhayena rājakumārena samaṇassa gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādo āropito’ti. Evaṃ vutte, ahaṃ, bhante, nigaṇṭhaṃ nāṭaputtaṃ etadavocaṃ—  ‘yathā kathaṃ panāhaṃ, bhante, samaṇassa gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādaṃ āropessāmī’ti? ‘Ehi tvaṃ, rājakumāra, yena samaṇo gotamo tenupasaṅkama; upasaṅkamitvā samaṇaṃ gotamaṃ evaṃ vadehi—  “bhāseyya nu kho, bhante, tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpā”ti? Sace te samaṇo gotamo evaṃ puṭṭho evaṃ byākaroti—  “bhāseyya, rājakumāra, tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpā”ti, tamenaṃ tvaṃ evaṃ vadeyyāsi—  “atha kiñcarahi te, bhante, puthujjanena nānākaraṇaṃ? Puthujjanopi hi taṃ vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpā”ti. Sace pana te samaṇo gotamo evaṃ puṭṭho evaṃ byākaroti—  “na, rājakumāra, tathāgato taṃ vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpā”ti, tamenaṃ tvaṃ evaṃ vadeyyāsi—  atha kiñcarahi te, bhante, devadatto byākato—  “āpāyiko devadatto, nerayiko devadatto, kappaṭṭho devadatto, atekiccho devadatto”ti? Tāya ca pana te vācāya devadatto kupito ahosi anattamano’ti. Imaṃ kho te, rājakumāra, samaṇo gotamo ubhatokoṭikaṃ pañhaṃ puṭṭho samāno neva sakkhiti uggilituṃ na sakkhiti ogilituṃ. Seyyathāpi nāma purisassa ayosiṅghāṭakaṃ kaṇṭhe vilaggaṃ, so neva sakkuṇeyya uggilituṃ na sakkuṇeyya ogilituṃ; evameva kho te, rājakumāra, samaṇo gotamo imaṃ ubhatokoṭikaṃ pañhaṃ puṭṭho samāno neva sakkhiti uggilituṃ na sakkhiti ogilitun”ti.
10
+
11
+ Tena kho pana samayena daharo kumāro mando uttānaseyyako abhayassa rājakumārassa aṅke nisinno hoti. Atha kho bhagavā abhayaṃ rājakumāraṃ etadavoca—  “taṃ kiṃ maññasi, rājakumāra, sacāyaṃ kumāro tuyhaṃ vā pamādamanvāya dhātiyā vā pamādamanvāya kaṭṭhaṃ vā kaṭhalaṃ vā mukhe āhareyya, kinti naṃ kareyyāsī”ti? “Āhareyyassāhaṃ, bhante. Sace, bhante, na sakkuṇeyyaṃ ādikeneva āhattuṃ, vāmena hatthena sīsaṃ pariggahetvā dakkhiṇena hatthena vaṅkaṅguliṃ karitvā salohitampi āhareyyaṃ. Taṃ kissa hetu? Atthi me, bhante, kumāre anukampā”ti. “Evameva kho, rājakumāra, yaṃ tathāgato vācaṃ jānāti abhūtaṃ atacchaṃ anatthasaṃhitaṃ sā ca paresaṃ appiyā amanāpā, na taṃ tathāgato vācaṃ bhāsati. Yampi tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anatthasaṃhitaṃ sā ca paresaṃ appiyā amanāpā, tampi tathāgato vācaṃ na bhāsati. Yañca kho tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasaṃhitaṃ sā ca paresaṃ appiyā amanāpā, tatra kālaññū tathāgato hoti tassā vācāya veyyākaraṇāya. Yaṃ tathāgato vācaṃ jānāti abhūtaṃ atacchaṃ anatthasaṃhitaṃ sā ca paresaṃ piyā manāpā, na taṃ tathāgato vācaṃ bhāsati. Yampi tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anatthasaṃhitaṃ sā ca paresaṃ piyā manāpā tampi tathāgato vācaṃ na bhāsati. Yañca tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasaṃhitaṃ sā ca paresaṃ piyā manāpā, tatra kālaññū tathāgato hoti tassā vācāya veyyākaraṇāya. Taṃ kissa hetu? Atthi, rājakumāra, tathāgatassa sattesu anukampā”ti.
12
+
13
+ “Yeme, bhante, khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi pañhaṃ abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti, pubbeva nu kho, etaṃ, bhante, bhagavato cetaso parivitakkitaṃ hoti ‘ye maṃ upasaṅkamitvā evaṃ pucchissanti tesāhaṃ evaṃ puṭṭho evaṃ byākarissāmī’ti, udāhu ṭhānasovetaṃ tathāgataṃ paṭibhātī”ti?
14
+
15
+ “Tena hi, rājakumāra, taññevettha paṭipucchissāmi, yathā te khameyya tathā naṃ byākareyyāsi. Taṃ kiṃ maññasi, rājakumāra, kusalo tvaṃ rathassa aṅgapaccaṅgānan”ti?
16
+
17
+ “Evaṃ, bhante, kusalo ahaṃ rathassa aṅgapaccaṅgānan”ti.
18
+
19
+ “Taṃ kiṃ maññasi, rājakumāra, ye taṃ upasaṅkamitvā evaṃ puccheyyuṃ—  ‘kiṃ nāmidaṃ rathassa aṅgapaccaṅgan’ti? Pubbeva nu kho te etaṃ cetaso parivitakkitaṃ assa ‘ye maṃ upasaṅkamitvā evaṃ pucchissanti tesāhaṃ evaṃ puṭṭho evaṃ byākarissāmī’ti, udāhu ṭhānasovetaṃ paṭibhāseyyā”ti?
20
+
21
+ “Ahañhi, bhante, rathiko saññāto kusalo rathassa aṅgapaccaṅgānaṃ. Sabbāni me rathassa aṅgapaccaṅgāni suviditāni. Ṭhānasovetaṃ maṃ paṭibhāseyyā”ti.
22
+
23
+ “Evameva kho, rājakumāra, ye te khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi pañhaṃ abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti, ṭhānasovetaṃ tathāgataṃ paṭibhāti. Taṃ kissa hetu? Sā hi, rājakumāra, tathāgatassa dhammadhātu suppaṭividdhā yassā dhammadhātuyā suppaṭividdhattā ṭhānasovetaṃ tathāgataṃ paṭibhātī”ti.
24
+
25
+ Evaṃ vutte, abhayo rājakumāro bhagavantaṃ etadavoca—  “abhikkantaṃ, bhante, abhikkantaṃ, bhante…pe…  ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.
26
+
27
+ Abhayarājakumārasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
@@ -0,0 +1,75 @@
1
+ ---
2
+ :index: '1.10'
3
+ :title: Apaṇṇakasutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ yena sālā nāma kosalānaṃ brāhmaṇagāmo tadavasari. Assosuṃ kho sāleyyakā brāhmaṇagahapatikā—  “samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ sālaṃ anuppatto. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato—  ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī”ti. Atha kho sāleyyakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavatā saddhiṃ sammodiṃsu; sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.
6
+
7
+ Ekamantaṃ nisinne kho sāleyyake brāhmaṇagahapatike bhagavā etadavoca—  “atthi pana vo, gahapatayo, koci manāpo satthā yasmiṃ vo ākāravatī saddhā paṭiladdhā”ti? “Natthi kho no, bhante, koci manāpo satthā yasmiṃ no ākāravatī saddhā paṭiladdhā”ti.
8
+
9
+ “Manāpaṃ vo, gahapatayo, satthāraṃ alabhantehi ayaṃ apaṇṇako dhammo samādāya vattitabbo. Apaṇṇako hi, gahapatayo, dhammo samatto samādinno, so vo bhavissati dīgharattaṃ hitāya sukhāya. Katamo ca, gahapatayo, apaṇṇako dhammo?
10
+
11
+ Santi, gahapatayo, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ; natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko; natthi mātā, natthi pitā; natthi sattā opapātikā; natthi loke samaṇabrāhmaṇā sammaggatā sammā paṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. Tesaṃyeva kho, gahapatayo, samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ujuvipaccanīkavādā. Te evamāhaṃsu—  ‘atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ; atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko; atthi ayaṃ loko, atthi paro loko; atthi mātā, atthi pitā; atthi sattā opapātikā; atthi loke samaṇabrāhmaṇā sammaggatā sammā paṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. Taṃ kiṃ maññatha, gahapatayo—  ‘nanume samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā’”ti? “Evaṃ, bhante”.
12
+
13
+ “Tatra, gahapatayo, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘natthi dinnaṃ, natthi yiṭṭhaṃ…pe…  ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti tesametaṃ pāṭikaṅkhaṃ—  yamidaṃ kāyasucaritaṃ, vacīsucaritaṃ, manosucaritaṃ—  ime tayo kusale dhamme abhinivajjetvā yamidaṃ kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ—  ime tayo akusale dhamme samādāya vattissanti. Taṃ kissa hetu? Na hi te bhonto samaṇabrāhmaṇā passanti akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. Santaṃyeva pana paraṃ lokaṃ ‘natthi paro loko’ tissa diṭṭhi hoti; sāssa hoti micchādiṭṭhi. Santaṃyeva kho pana paraṃ lokaṃ ‘natthi paro loko’ti saṅkappeti; svāssa hoti micchāsaṅkappo. Santaṃyeva kho pana paraṃ lokaṃ ‘natthi paro loko’ti vācaṃ bhāsati; sāssa hoti micchāvācā. Santaṃyeva kho pana paraṃ lokaṃ ‘natthi paro loko’ti āha; ye te arahanto paralokaviduno tesamayaṃ paccanīkaṃ karoti. Santaṃyeva kho pana paraṃ lokaṃ ‘natthi paro loko’ti paraṃ saññāpeti; sāssa hoti asaddhammasaññatti. Tāya ca pana asaddhammasaññattiyā attānukkaṃseti, paraṃ vambheti. Iti pubbeva kho panassa susīlyaṃ pahīnaṃ hoti, dussīlyaṃ paccupaṭṭhitaṃ—  ayañca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṃ paccanīkatā asaddhammasaññatti attukkaṃsanā paravambhanā. Evamassime aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā.
14
+
15
+ Tatra, gahapatayo, viññū puriso iti paṭisañcikkhati—  ‘sace kho natthi paro loko evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā sotthimattānaṃ karissati; sace kho atthi paro loko, evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati. Kāmaṃ kho pana māhu paro loko, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ; atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭheva dhamme viññūnaṃ gārayho—  dussīlo purisapuggalo micchādiṭṭhi natthikavādo’ti. Sace kho attheva paro loko, evaṃ imassa bhoto purisapuggalassa ubhayattha kaliggaho—  yañca diṭṭheva dhamme viññūnaṃ gārayho, yañca kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati. Evamassāyaṃ apaṇṇako dhammo dussamatto samādinno, ekaṃsaṃ pharitvā tiṭṭhati, riñcati kusalaṃ ṭhānaṃ.
16
+
17
+ Tatra, gahapatayo, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘atthi dinnaṃ…pe…  ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti tesametaṃ pāṭikaṅkhaṃ—  yamidaṃ kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ—  ime tayo akusale dhamme abhinivajjetvā yamidaṃ kāyasucaritaṃ, vacīsucaritaṃ, manosucaritaṃ—  ime tayo kusale dhamme samādāya vattissanti. Taṃ kissa hetu? Passanti hi te bhonto samaṇabrāhmaṇā akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. Santaṃyeva kho pana paraṃ lokaṃ ‘atthi paro loko’ tissa diṭṭhi hoti; sāssa hoti sammādiṭṭhi. Santaṃyeva kho pana paraṃ lokaṃ ‘atthi paro loko’ti saṅkappeti; svāssa hoti sammāsaṅkappo. Santaṃyeva kho pana paraṃ lokaṃ ‘atthi paro loko’ti vācaṃ bhāsati; sāssa hoti sammāvācā. Santaṃyeva kho pana paraṃ lokaṃ ‘atthi paro loko’ti āha; ye te arahanto paralokaviduno tesamayaṃ na paccanīkaṃ karoti. Santaṃyeva kho pana paraṃ lokaṃ ‘atthi paro loko’ti paraṃ saññāpeti; sāssa hoti saddhammasaññatti. Tāya ca pana saddhammasaññattiyā nevattānukkaṃseti, na paraṃ vambheti. Iti pubbeva kho panassa dussīlyaṃ pahīnaṃ hoti, susīlyaṃ paccupaṭṭhitaṃ—  ayañca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaṃ apaccanīkatā saddhammasaññatti anattukkaṃsanā aparavambhanā. Evamassime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā.
18
+
19
+ Tatra, gahapatayo, viññū puriso iti paṭisañcikkhati—  ‘sace kho atthi paro loko, evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. Kāmaṃ kho pana māhu paro loko, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ; atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭheva dhamme viññūnaṃ pāsaṃso—  sīlavā purisapuggalo sammādiṭṭhi atthikavādo’ti. Sace kho attheva paro loko, evaṃ imassa bhoto purisapuggalassa ubhayattha kaṭaggaho—  yañca diṭṭheva dhamme viññūnaṃ pāsaṃso, yañca kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. Evamassāyaṃ apaṇṇako dhammo susamatto samādinno ubhayaṃsaṃ pharitvā tiṭṭhati, riñcati akusalaṃ ṭhānaṃ.
20
+
21
+ Santi, gahapatayo, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘karoto kārayato, chindato chedāpayato, pacato pācāpayato, socayato socāpayato, kilamato kilamāpayato, phandato phandāpayato, pāṇamatipātayato, adinnaṃ ādiyato, sandhiṃ chindato, nillopaṃ harato, ekāgārikaṃ karoto, paripanthe tiṭṭhato, paradāraṃ gacchato, musā bhaṇato; karoto na karīyati pāpaṃ. Khurapariyantena cepi cakkena yo imissā pathaviyā pāṇe ekaṃ maṃsakhalaṃ ekaṃ maṃsapuñjaṃ kareyya, natthi tatonidānaṃ pāpaṃ, natthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraṃ gaccheyya hananto ghātento, chindanto chedāpento, pacanto pācento; natthi tatonidānaṃ pāpaṃ, natthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraṃ gaccheyya dadanto dāpento, yajanto yajāpento; natthi tatonidānaṃ puññaṃ, natthi puññassa āgamo. Dānena damena saṃyamena saccavajjena natthi puññaṃ, natthi puññassa āgamo’ti. Tesaṃyeva kho, gahapatayo, samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ujuvipaccanīkavādā te evamāhaṃsu—  ‘karoto kārayato, chindato chedāpayato, pacato pācāpayato, socayato socāpayato, kilamato kilamāpayato, phandato phandāpayato, pāṇamatipātayato, adinnaṃ ādiyato, sandhiṃ chindato, nillopaṃ harato, ekāgārikaṃ karoto, paripanthe tiṭṭhato, paradāraṃ gacchato, musā bhaṇato; karoto karīyati pāpaṃ. Khurapariyantena cepi cakkena yo imissā pathaviyā pāṇe ekaṃ maṃsakhalaṃ ekaṃ maṃsapuñjaṃ kareyya, atthi tatonidānaṃ pāpaṃ, atthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraṃ gaccheyya hananto ghātento, chindanto chedāpento, pacanto pācento; atthi tatonidānaṃ pāpaṃ, atthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraṃ gaccheyya dadanto dāpento, yajanto yajāpento; atthi tatonidānaṃ puññaṃ, atthi puññassa āgamo. Dānena damena saṃyamena saccavajjena atthi puññaṃ, atthi puññassa āgamo’ti. Taṃ kiṃ maññatha, gahapatayo, nanume samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā”ti? “Evaṃ, bhante”.
22
+
23
+ “Tatra, gahapatayo, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘karoto kārayato, chindato chedāpayato, pacato pācāpayato, socayato socāpayato, kilamato kilamāpayato, phandato phandāpayato, pāṇamatipātayato, adinnaṃ ādiyato, sandhiṃ chindato, nillopaṃ harato, ekāgārikaṃ karoto, paripanthe tiṭṭhato, paradāraṃ gacchato, musā bhaṇato; karoto na karīyati pāpaṃ. Khurapariyantena cepi cakkena yo imissā pathaviyā pāṇe ekaṃ maṃsakhalaṃ ekaṃ maṃsapuñjaṃ kareyya, natthi tatonidānaṃ pāpaṃ, natthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraṃ gaccheyya hananto ghātento…pe…  dānena damena saṃyamena saccavajjena natthi puññaṃ, natthi puññassa āgamo’ti tesametaṃ pāṭikaṅkhaṃ—  yamidaṃ kāyasucaritaṃ, vacīsucaritaṃ, manosucaritaṃ—  ime tayo kusale dhamme abhinivajjetvā yamidaṃ kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ—  ime tayo akusale dhamme samādāya vattissanti. Taṃ kissa hetu? Na hi te bhonto samaṇabrāhmaṇā passanti akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. Santaṃyeva kho pana kiriyaṃ ‘natthi kiriyā’ tissa diṭṭhi hoti; sāssa hoti micchādiṭṭhi. Santaṃyeva kho pana kiriyaṃ ‘natthi kiriyā’ti saṅkappeti; svāssa hoti micchāsaṅkappo. Santaṃyeva kho pana kiriyaṃ ‘natthi kiriyā’ti vācaṃ bhāsati; sāssa hoti micchāvācā. Santaṃyeva kho pana kiriyaṃ ‘natthi kiriyā’ti āha, ye te arahanto kiriyavādā tesamayaṃ paccanīkaṃ karoti. Santaṃyeva kho pana kiriyaṃ ‘natthi kiriyā’ti paraṃ saññāpeti; sāssa hoti asaddhammasaññatti. Tāya ca pana asaddhammasaññattiyā attānukkaṃseti, paraṃ vambheti. Iti pubbeva kho panassa susīlyaṃ pahīnaṃ hoti, dussīlyaṃ paccupaṭṭhitaṃ—  ayañca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṃ paccanīkatā asaddhammasaññatti attukkaṃsanā paravambhanā. Evamassime aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā.
24
+
25
+ Tatra, gahapatayo, viññū puriso iti paṭisañcikkhati—  ‘sace kho natthi kiriyā, evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā sotthimattānaṃ karissati; sace kho atthi kiriyā evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati. Kāmaṃ kho pana māhu kiriyā, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ; atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭheva dhamme viññūnaṃ gārayho—  dussīlo purisapuggalo micchādiṭṭhi akiriyavādo’ti. Sace kho attheva kiriyā, evaṃ imassa bhoto purisapuggalassa ubhayattha kaliggaho—  yañca diṭṭheva dhamme viññūnaṃ gārayho, yañca kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati. Evamassāyaṃ apaṇṇako dhammo dussamatto samādinno, ekaṃsaṃ pharitvā tiṭṭhati, riñcati kusalaṃ ṭhānaṃ.
26
+
27
+ Tatra, gahapatayo, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘karoto kārayato, chindato chedāpayato, pacato pācāpayato, socayato socāpayato, kilamato kilamāpayato, phandato phandāpayato, pāṇamatipātayato, adinnaṃ ādiyato, sandhiṃ chindato, nillopaṃ harato, ekāgārikaṃ karoto, paripanthe tiṭṭhato, paradāraṃ gacchato, musā bhaṇato; karoto karīyati pāpaṃ. Khurapariyantena cepi cakkena yo imissā pathaviyā pāṇe ekaṃ maṃsakhalaṃ ekaṃ maṃsapuñjaṃ kareyya, atthi tatonidānaṃ pāpaṃ, atthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraṃ gaccheyya hananto ghātento, chindanto chedāpento, pacanto pācento, atthi tatonidānaṃ pāpaṃ, atthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraṃ gaccheyya dadanto dāpento, yajanto yajāpento, atthi tatonidānaṃ puññaṃ, atthi puññassa āgamo. Dānena damena saṃyamena saccavajjena atthi puññaṃ, atthi puññassa āgamo’ti tesametaṃ pāṭikaṅkhaṃ yamidaṃ kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ—  ime tayo akusale dhamme abhinivajjetvā yamidaṃ kāyasucaritaṃ, vacīsucaritaṃ, manosucaritaṃ—  ime tayo kusale dhamme samādāya vattissanti. Taṃ kissa hetu? Passanti hi te bhonto samaṇabrāhmaṇā akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. Santaṃyeva kho pana kiriyaṃ ‘atthi kiriyā’ tissa diṭṭhi hoti; sāssa hoti sammādiṭṭhi. Santaṃyeva kho pana kiriyaṃ ‘atthi kiriyā’ti saṅkappeti; svāssa hoti sammāsaṅkappo. Santaṃyeva kho pana kiriyaṃ ‘atthi kiriyā’ti vācaṃ bhāsati; sāssa hoti sammāvācā. Santaṃyeva kho pana kiriyaṃ ‘atthi kiriyā’ti āha; ye te arahanto kiriyavādā tesamayaṃ na paccanīkaṃ karoti. Santaṃyeva kho pana kiriyaṃ ‘atthi kiriyā’ti paraṃ saññāpeti; sāssa hoti saddhammasaññatti. Tāya ca pana saddhammasaññattiyā nevattānukkaṃseti, na paraṃ vambheti. Iti pubbeva kho panassa dussīlyaṃ pahīnaṃ hoti, susīlyaṃ paccupaṭṭhitaṃ—  ayañca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaṃ apaccanīkatā saddhammasaññatti anattukkaṃsanā aparavambhanā. Evamassime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā.
28
+
29
+ Tatra, gahapatayo, viññū puriso iti paṭisañcikkhati—  ‘sace kho atthi kiriyā, evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. Kāmaṃ kho pana māhu kiriyā, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ; atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭheva dhamme viññūnaṃ pāsaṃso—  sīlavā purisapuggalo sammādiṭṭhi kiriyavādo’ti. Sace kho attheva kiriyā, evaṃ imassa bhoto purisapuggalassa ubhayattha kaṭaggaho—  yañca diṭṭheva dhamme viññūnaṃ pāsaṃso, yañca kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. Evamassāyaṃ apaṇṇako dhammo susamatto samādinno, ubhayaṃsaṃ pharitvā tiṭṭhati, riñcati akusalaṃ ṭhānaṃ.
30
+
31
+ Santi, gahapatayo, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘natthi hetu, natthi paccayo sattānaṃ saṃkilesāya; ahetū appaccayā sattā saṅkilissanti. Natthi hetu, natthi paccayo sattānaṃ visuddhiyā; ahetū appaccayā sattā visujjhanti. Natthi balaṃ, natthi vīriyaṃ, natthi purisathāmo, natthi purisaparakkamo; sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṃgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṃ paṭisaṃvedentī’ti. Tesaṃyeva kho, gahapatayo, samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ujuvipaccanīkavādā. Te evamāhaṃsu—  ‘atthi hetu, atthi paccayo sattānaṃ saṃkilesāya; sahetū sappaccayā sattā saṅkilissanti. Atthi hetu, atthi paccayo sattānaṃ visuddhiyā; sahetū sappaccayā sattā visujjhanti. Atthi balaṃ, atthi vīriyaṃ, atthi purisathāmo, atthi purisaparakkamo; na sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṃgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṃ paṭisaṃvedentī’ti. Taṃ kiṃ maññatha, gahapatayo, nanume samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā”ti? “Evaṃ, bhante”.
32
+
33
+ “Tatra, gahapatayo, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘natthi hetu, natthi paccayo sattānaṃ saṃkilesāya; ahetū appaccayā sattā saṅkilissanti. Natthi hetu, natthi paccayo sattānaṃ visuddhiyā; ahetū appaccayā sattā visujjhanti. Natthi balaṃ, natthi vīriyaṃ, natthi purisathāmo, natthi purisaparakkamo; sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṃgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṃ paṭisaṃvedentī’ti tesametaṃ pāṭikaṅkhaṃ—  yamidaṃ kāyasucaritaṃ, vacīsucaritaṃ, manosucaritaṃ—  ime tayo kusale dhamme abhinivajjetvā yamidaṃ kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ—  ime tayo akusale dhamme samādāya vattissanti. Taṃ kissa hetu? Na hi te bhonto samaṇabrāhmaṇā passanti akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. Santaṃyeva kho pana hetuṃ ‘natthi hetū’ tissa diṭṭhi hoti; sāssa hoti micchādiṭṭhi. Santaṃyeva kho pana hetuṃ ‘natthi hetū’ti saṅkappeti; svāssa hoti micchāsaṅkappo. Santaṃyeva kho pana hetuṃ ‘natthi hetū’ti vācaṃ bhāsati; sāssa hoti micchāvācā. Santaṃyeva kho pana hetuṃ ‘natthi hetū’ti āha; ye te arahanto hetuvādā tesamayaṃ paccanīkaṃ karoti. Santaṃyeva kho pana hetuṃ ‘natthi hetū’ti paraṃ saññāpeti; sāssa hoti asaddhammasaññatti. Tāya ca pana asaddhammasaññattiyā attānukkaṃseti, paraṃ vambheti. Iti pubbeva kho panassa susīlyaṃ pahīnaṃ hoti, dussīlyaṃ paccupaṭṭhitaṃ—  ayañca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṃ paccanīkatā asaddhammasaññatti attānukkaṃsanā paravambhanā. Evamassime aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā.
34
+
35
+ Tatra, gahapatayo, viññū puriso iti paṭisañcikkhati—  ‘sace kho natthi hetu, evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā paraṃ maraṇā sotthimattānaṃ karissati; sace kho atthi hetu, evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati. Kāmaṃ kho pana māhu hetu, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ; atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭheva dhamme viññūnaṃ gārayho—  dussīlo purisapuggalo micchādiṭṭhi ahetukavādo’ti. Sace kho attheva hetu, evaṃ imassa bhoto purisapuggalassa ubhayattha kaliggaho—  yañca diṭṭheva dhamme viññūnaṃ gārayho, yañca kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati. Evamassāyaṃ apaṇṇako dhammo dussamatto samādinno, ekaṃsaṃ pharitvā tiṭṭhati, riñcati kusalaṃ ṭhānaṃ.
36
+
37
+ Tatra, gahapatayo, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘atthi hetu, atthi paccayo sattānaṃ saṃkilesāya; sahetū sappaccayā sattā saṅkilissanti. Atthi hetu, atthi paccayo sattānaṃ visuddhiyā; sahetū sappaccayā sattā visujjhanti. Atthi balaṃ, atthi vīriyaṃ, atthi purisathāmo, atthi purisaparakkamo; na sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṃgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṃ paṭisaṃvedentī’ti tesametaṃ pāṭikaṅkhaṃ—  yamidaṃ kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ—  ime tayo akusale dhamme abhinivajjetvā yamidaṃ kāyasucaritaṃ, vacīsucaritaṃ, manosucaritaṃ—  ime tayo kusale dhamme samādāya vattissanti. Taṃ kissa hetu? Passanti hi te bhonto samaṇabrāhmaṇā akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. Santaṃyeva kho pana hetuṃ ‘atthi hetū’ tissa diṭṭhi hoti; sāssa hoti sammādiṭṭhi. Santaṃyeva kho pana hetuṃ ‘atthi hetū’ti saṅkappeti; svāssa hoti sammāsaṅkappo. Santaṃyeva kho pana hetuṃ ‘atthi hetū’ti vācaṃ bhāsati; sāssa hoti sammāvācā. Santaṃyeva kho pana hetuṃ ‘atthi hetū’ti āha, ye te arahanto hetuvādā tesamayaṃ na paccanīkaṃ karoti. Santaṃyeva kho pana hetuṃ ‘atthi hetū’ti paraṃ saññāpeti; sāssa hoti saddhammasaññatti. Tāya ca pana saddhammasaññattiyā nevattānukkaṃseti, na paraṃ vambheti. Iti pubbeva kho panassa dussīlyaṃ pahīnaṃ hoti, susīlyaṃ paccupaṭṭhitaṃ—  ayañca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaṃ apaccanīkatā saddhammasaññatti anattukkaṃsanā aparavambhanā. Evamassime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā.
38
+
39
+ Tatra, gahapatayo, viññū puriso iti paṭisañcikkhati—  ‘sace kho atthi hetu, evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. Kāmaṃ kho pana māhu hetu, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ; atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭheva dhamme viññūnaṃ pāsaṃso—  sīlavā purisapuggalo sammādiṭṭhi hetuvādo’ti. Sace kho atthi hetu, evaṃ imassa bhoto purisapuggalassa ubhayattha kaṭaggaho—  yañca diṭṭheva dhamme viññūnaṃ pāsaṃso, yañca kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. Evamassāyaṃ apaṇṇako dhammo susamatto samādinno, ubhayaṃsaṃ pharitvā tiṭṭhati, riñcati akusalaṃ ṭhānaṃ.
40
+
41
+ Santi, gahapatayo, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘natthi sabbaso āruppā’ti. Tesaṃyeva kho, gahapatayo, samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ujuvipaccanīkavādā. Te evamāhaṃsu—  ‘atthi sabbaso āruppā’ti. Taṃ kiṃ maññatha, gahapatayo, nanume samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā”ti? “Evaṃ, bhante”.
42
+
43
+ “Tatra, gahapatayo, viññū puriso iti paṭisañcikkhati—  ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘natthi sabbaso āruppā’ti, idaṃ me adiṭṭhaṃ; yepi te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘atthi sabbaso āruppā’ti, idaṃ me aviditaṃ. Ahañceva kho pana ajānanto apassanto ekaṃsena ādāya vohareyyaṃ—  idameva saccaṃ, moghamaññanti, na metaṃ assa patirūpaṃ. Ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘natthi sabbaso āruppā’ti, sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, ṭhānametaṃ vijjati—  ye te devā rūpino manomayā, apaṇṇakaṃ me tatrūpapatti bhavissati. Ye pana te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘atthi sabbaso āruppā’ti, sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, ṭhānametaṃ vijjati—  ye te devā arūpino saññāmayā, apaṇṇakaṃ me tatrūpapatti bhavissati. Dissanti kho pana rūpādhikaraṇaṃ daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā. ‘Natthi kho panetaṃ sabbaso arūpe’ti. So iti paṭisaṅkhāya rūpānaṃyeva nibbidāya virāgāya nirodhāya paṭipanno hoti.
44
+
45
+ Santi, gahapatayo, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘natthi sabbaso bhavanirodho’ti. Tesaṃyeva kho, gahapatayo, samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ujuvipaccanīkavādā. Te evamāhaṃsu—  ‘atthi sabbaso bhavanirodho’ti. Taṃ kiṃ maññatha, gahapatayo, nanume samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā”ti? “Evaṃ, bhante”.
46
+
47
+ “Tatra, gahapatayo, viññū puriso iti paṭisañcikkhati—  ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘natthi sabbaso bhavanirodho’ti, idaṃ me adiṭṭhaṃ; yepi te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘atthi sabbaso bhavanirodho’ti, idaṃ me aviditaṃ. Ahañceva kho pana ajānanto apassanto ekaṃsena ādāya vohareyyaṃ—  idameva saccaṃ, moghamaññanti, na metaṃ assa patirūpaṃ. Ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘natthi sabbaso bhavanirodho’ti, sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, ṭhānametaṃ vijjati—  ye te devā arūpino saññāmayā apaṇṇakaṃ me tatrūpapatti bhavissati. Ye pana te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘atthi sabbaso bhavanirodho’ti, sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, ṭhānametaṃ vijjati—  yaṃ diṭṭheva dhamme parinibbāyissāmi. Ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘natthi sabbaso bhavanirodho’ti, tesamayaṃ diṭṭhi sārāgāya santike, saṃyogāya santike, abhinandanāya santike, ajjhosānāya santike, upādānāya santike. Ye pana te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—  ‘atthi sabbaso bhavanirodho’ti, tesamayaṃ diṭṭhi asārāgāya santike, asaṃyogāya santike, anabhinandanāya santike, anajjhosānāya santike, anupādānāya santiketi. So iti paṭisaṅkhāya bhavānaṃyeva nibbidāya virāgāya nirodhāya paṭipanno hoti.
48
+
49
+ Cattārome, gahapatayo, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, gahapatayo, ekacco puggalo attantapo hoti attaparitāpanānuyogamanuyutto. Idha, gahapatayo, ekacco puggalo parantapo hoti paraparitāpanānuyogamanuyutto. Idha, gahapatayo, ekacco puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto. Idha, gahapatayo, ekacco puggalo nevattantapo hoti nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto; so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharati.
50
+
51
+ Katamo ca, gahapatayo, puggalo attantapo attaparitāpanānuyogamanuyutto? Idha, gahapatayo, ekacco puggalo acelako hoti muttācāro hatthāpalekhano…pe…  iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati. Ayaṃ vuccati, gahapatayo, puggalo attantapo attaparitāpanānuyogamanuyutto.
52
+
53
+ Katamo ca, gahapatayo, puggalo parantapo paraparitāpanānuyogamanuyutto? Idha, gahapatayo, ekacco puggalo orabbhiko hoti sūkariko…pe…  ye vā panaññepi keci kurūrakammantā. Ayaṃ vuccati, gahapatayo, puggalo parantapo paraparitāpanānuyogamanuyutto.
54
+
55
+ Katamo ca, gahapatayo, puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto? Idha, gahapatayo, ekacco puggalo rājā vā hoti khattiyo muddhāvasitto…pe…  tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti. Ayaṃ vuccati, gahapatayo, puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto.
56
+
57
+ Katamo ca, gahapatayo, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto; so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharati? Idha, gahapatayo, tathāgato loke uppajjati arahaṃ sammāsambuddho…pe…  so ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ…pe…  tatiyaṃ jhānaṃ…pe…  catutthaṃ jhānaṃ upasampajja viharati.
58
+
59
+ So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathidaṃ—  ekampi jātiṃ dvepi jātiyo…pe…  iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate…pe…  yathākammūpage satte pajānāti. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti…pe…  ‘ayaṃ āsavanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Ayaṃ vuccati, gahapatayo, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto; so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharatī”ti.
60
+
61
+ Evaṃ vutte, sāleyyakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ—  “abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama. Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṃghañca. Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gate”ti.
62
+
63
+ Apaṇṇakasuttaṃ niṭṭhitaṃ dasamaṃ.
64
+
65
+ Gahapativaggo niṭṭhito paṭhamo.
66
+
67
+ Tassuddānaṃ
68
+
69
+ Kandaranāgarasekhavato ca,
70
+
71
+ Potaliyo puna jīvakabhacco;
72
+
73
+ Upālidamatho kukkuraabhayo,
74
+
75
+ Bahuvedanīyāpaṇṇakato dasamo.
@@ -0,0 +1,39 @@
1
+ ---
2
+ :index: '1.2'
3
+ :title: Aṭṭhakanāgarasutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ āyasmā ānando vesāliyaṃ viharati beluvagāmake. Tena kho pana samayena dasamo gahapati aṭṭhakanāgaro pāṭaliputtaṃ anuppatto hoti kenacideva karaṇīyena.
6
+
7
+ Atha kho dasamo gahapati aṭṭhakanāgaro yena kukkuṭārāmo yena aññataro bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho dasamo gahapati aṭṭhakanāgaro taṃ bhikkhuṃ etadavoca—  “kahaṃ nu kho, bhante, āyasmā ānando etarahi viharati? Dassanakāmā hi mayaṃ taṃ āyasmantaṃ ānandan”ti. “Eso, gahapati, āyasmā ānando vesāliyaṃ viharati beluvagāmake”ti.
8
+
9
+ Atha kho dasamo gahapati aṭṭhakanāgaro pāṭaliputte taṃ karaṇīyaṃ tīretvā yena vesālī yena beluvagāmako yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi.
10
+
11
+ Ekamantaṃ nisinno kho dasamo gahapati aṭṭhakanāgaro āyasmantaṃ ānandaṃ etadavoca—  “atthi nu kho, bhante ānanda, tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṃ vimuccati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇātī”ti?
12
+
13
+ “Atthi kho, gahapati, tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṃ vimuccati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇātī”ti.
14
+
15
+ “Katamo pana, bhante ānanda, tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṃ vimuccati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇātī”ti?
16
+
17
+ “Idha, gahapati, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So iti paṭisañcikkhati—  ‘idampi kho paṭhamaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhamman’ti pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho, gahapati, tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṃ vimuccati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti. (1)
18
+
19
+ Puna caparaṃ, gahapati, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ…pe…  dutiyaṃ jhānaṃ upasampajja viharati. So iti paṭisañcikkhati—  ‘idampi kho dutiyaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ…pe…  anuttaraṃ yogakkhemaṃ anupāpuṇāti. (2)
20
+
21
+ Puna caparaṃ, gahapati, bhikkhu pītiyā ca virāgā…pe…  tatiyaṃ jhānaṃ upasampajja viharati. So iti paṭisañcikkhati—  ‘idampi kho tatiyaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ…pe…  anuttaraṃ yogakkhemaṃ anupāpuṇāti. (3)
22
+
23
+ Puna caparaṃ, gahapati, bhikkhu sukhassa ca pahānā…pe…  catutthaṃ jhānaṃ upasampajja viharati. So iti paṭisañcikkhati—  ‘idampi kho catutthaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ…pe…  anuttaraṃ yogakkhemaṃ anupāpuṇāti. (4)
24
+
25
+ Puna caparaṃ, gahapati, bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. So iti paṭisañcikkhati—  ‘ayampi kho mettācetovimutti abhisaṅkhatā abhisañcetayitā. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhamman’ti pajānāti. So tattha ṭhito…pe…  anuttaraṃ yogakkhemaṃ anupāpuṇāti. (5)
26
+
27
+ Puna caparaṃ, gahapati, bhikkhu karuṇāsahagatena cetasā…pe…  muditāsahagatena cetasā…pe…  upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. So iti paṭisañcikkhati—  ‘ayampi kho upekkhācetovimutti abhisaṅkhatā abhisañcetayitā. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhamman’ti pajānāti. So tattha ṭhito…pe…  anuttaraṃ yogakkhemaṃ anupāpuṇāti. (6--8)
28
+
29
+ Puna caparaṃ, gahapati, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati—  ‘ayampi kho ākāsānañcāyatanasamāpatti abhisaṅkhatā abhisañcetayitā. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhamman’ti pajānāti. So tattha ṭhito…pe…  anuttaraṃ yogakkhemaṃ anupāpuṇāti. (9)
30
+
31
+ Puna caparaṃ, gahapati, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ti viññāṇañcāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati—  ‘ayampi kho viññāṇañcāyatanasamāpatti abhisaṅkhatā abhisañcetayitā. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhamman’ti pajānāti. So tattha ṭhito…pe…  anuttaraṃ yogakkhemaṃ anupāpuṇāti. (10)
32
+
33
+ Puna caparaṃ, gahapati, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati—  ‘ayampi kho ākiñcaññāyatanasamāpatti abhisaṅkhatā abhisañcetayitā. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhamman’ti pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho, gahapati, tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṃ vimuccati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇātī”ti. (11)
34
+
35
+ Evaṃ vutte, dasamo gahapati aṭṭhakanāgaro āyasmantaṃ ānandaṃ etadavoca—  “seyyathāpi, bhante ānanda, puriso ekaṃva nidhimukhaṃ gavesanto sakideva ekādasa nidhimukhāni adhigaccheyya; evameva kho ahaṃ, bhante, ekaṃ amatadvāraṃ gavesanto sakideva ekādasa amatadvārāni alatthaṃ bhāvanāya. Seyyathāpi, bhante, purisassa agāraṃ ekādasadvāraṃ, so tasmiṃ agāre āditte ekamekenapi dvārena sakkuṇeyya attānaṃ sotthiṃ kātuṃ; evameva kho ahaṃ, bhante, imesaṃ ekādasannaṃ amatadvārānaṃ ekamekenapi amatadvārena sakkuṇissāmi attānaṃ sotthiṃ kātuṃ. Imehi nāma, bhante, aññatitthiyā ācariyassa ācariyadhanaṃ pariyesissanti, kimaṅgaṃ panāhaṃ āyasmato ānandassa pūjaṃ na karissāmī”ti.
36
+
37
+ Atha kho dasamo gahapati aṭṭhakanāgaro pāṭaliputtakañca vesālikañca bhikkhusaṃghaṃ sannipātetvā paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi, ekamekañca bhikkhuṃ paccekaṃ dussayugena acchādesi, āyasmantañca ānandaṃ ticīvarena acchādesi, āyasmato ca ānandassa pañcasatavihāraṃ kārāpesīti.
38
+
39
+ Aṭṭhakanāgarasuttaṃ niṭṭhitaṃ dutiyaṃ.
@@ -0,0 +1,37 @@
1
+ ---
2
+ :index: '1.9'
3
+ :title: Bahuvedanīyasutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho pañcakaṅgo thapati yenāyasmā udāyī tenupasaṅkami; upasaṅkamitvā āyasmantaṃ udāyiṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca—  “kati nu kho, bhante udāyi, vedanā vuttā bhagavatā”ti? “Tisso kho, thapati, vedanā vuttā bhagavatā. Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā—  imā kho, thapati, tisso vedanā vuttā bhagavatā”ti. Evaṃ vutte, pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca—  “na kho, bhante udāyi, tisso vedanā vuttā bhagavatā; dve vedanā vuttā bhagavatā—  sukhā vedanā, dukkhā vedanā. Yāyaṃ, bhante, adukkhamasukhā vedanā santasmiṃ esā paṇīte sukhe vuttā bhagavatā”ti.
6
+
7
+ Dutiyampi kho āyasmā udāyī pañcakaṅgaṃ thapatiṃ etadavoca—  “na kho, gahapati, dve vedanā vuttā bhagavatā; tisso vedanā vuttā bhagavatā. Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā—  imā kho, thapati, tisso vedanā vuttā bhagavatā”ti. Dutiyampi kho pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca—  “na kho, bhante udāyi, tisso vedanā vuttā bhagavatā; dve vedanā vuttā bhagavatā—  sukhā vedanā, dukkhā vedanā. Yāyaṃ, bhante, adukkhamasukhā vedanā santasmiṃ esā paṇīte sukhe vuttā bhagavatā”ti.
8
+
9
+ Tatiyampi kho āyasmā udāyī pañcakaṅgaṃ thapatiṃ etadavoca—  “na kho, thapati, dve vedanā vuttā bhagavatā; tisso vedanā vuttā bhagavatā. Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā—  imā kho, thapati, tisso vedanā vuttā bhagavatā”ti. Tatiyampi kho pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca—  “na kho, bhante udāyi, tisso vedanā vuttā bhagavatā, dve vedanā vuttā bhagavatā—  sukhā vedanā, dukkhā vedanā. Yāyaṃ, bhante, adukkhamasukhā vedanā santasmiṃ esā paṇīte sukhe vuttā bhagavatā”ti. Neva kho sakkhi āyasmā udāyī pañcakaṅgaṃ thapatiṃ saññāpetuṃ, na panāsakkhi pañcakaṅgo thapati āyasmantaṃ udāyiṃ saññāpetuṃ.
10
+
11
+ Assosi kho āyasmā ānando āyasmato udāyissa pañcakaṅgena thapatinā saddhiṃ imaṃ kathāsallāpaṃ. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando yāvatako ahosi āyasmato udāyissa pañcakaṅgena thapatinā saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi. Evaṃ vutte, bhagavā āyasmantaṃ ānandaṃ etadavoca—  “santaññeva kho, ānanda, pariyāyaṃ pañcakaṅgo thapati udāyissa nābbhanumodi, santaññeva ca pana pariyāyaṃ udāyī pañcakaṅgassa thapatissa nābbhanumodi. Dvepānanda, vedanā vuttā mayā pariyāyena, tissopi vedanā vuttā mayā pariyāyena, pañcapi vedanā vuttā mayā pariyāyena, chapi vedanā vuttā mayā pariyāyena, aṭṭhārasapi vedanā vuttā mayā pariyāyena, chattiṃsapi vedanā vuttā mayā pariyāyena, aṭṭhasatampi vedanā vuttā mayā pariyāyena. Evaṃ pariyāyadesito kho, ānanda, mayā dhammo. Evaṃ pariyāyadesite kho, ānanda, mayā dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ na samanujānissanti na samanumaññissanti na samanumodissanti tesametaṃ pāṭikaṅkhaṃ—  bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharissanti. Evaṃ pariyāyadesito kho, ānanda, mayā dhammo. Evaṃ pariyāyadesite kho, ānanda, mayā dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ samanujānissanti samanumaññissanti samanumodissanti tesametaṃ pāṭikaṅkhaṃ—  samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharissanti.
12
+
13
+ Pañca kho ime, ānanda, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā…pe…  ghānaviññeyyā gandhā…pe…  jivhāviññeyyā rasā…pe…  kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā—  ime kho, ānanda, pañca kāmaguṇā. Yaṃ kho, ānanda, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ idaṃ vuccati kāmasukhaṃ.
14
+
15
+ Yo kho, ānanda, evaṃ vadeyya—  ‘etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentī’ti, idamassa nānujānāmi. Taṃ kissa hetu? Atthānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi…pe…  paṭhamaṃ jhānaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
16
+
17
+ Yo kho, ānanda, evaṃ vadeyya—  ‘etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentī’ti, idamassa nānujānāmi. Taṃ kissa hetu? Atthānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu vitakkavicārānaṃ vūpasamā…pe…  dutiyaṃ jhānaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
18
+
19
+ Yo kho, ānanda, evaṃ vadeyya…pe… . Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu pītiyā ca virāgā…pe…  tatiyaṃ jhānaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
20
+
21
+ Yo kho, ānanda, evaṃ vadeyya…pe… . Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu sukhassa ca pahānā…pe…  catutthaṃ jhānaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
22
+
23
+ Yo kho, ānanda, evaṃ vadeyya…pe… . Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu sabbaso rūpasaññānaṃ samatikkamā, paṭighasaññānaṃ atthaṅgamā, nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
24
+
25
+ Yo kho, ānanda, evaṃ vadeyya…pe… . Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ti viññāṇañcāyatanaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
26
+
27
+ Yo kho, ānanda, evaṃ vadeyya…pe… . Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
28
+
29
+ Yo kho, ānanda, evaṃ vadeyya…pe… . Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
30
+
31
+ Yo kho, ānanda, evaṃ vadeyya—  ‘etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentī’ti, idamassa nānujānāmi. Taṃ kissa hetu? Atthānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
32
+
33
+ Ṭhānaṃ kho panetaṃ, ānanda, vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ—  ‘saññāvedayitanirodhaṃ samaṇo gotamo āha; tañca sukhasmiṃ paññapeti. Tayidaṃ kiṃsu, tayidaṃ kathaṃsū’ti? Evaṃvādino, ānanda, aññatitthiyā paribbājakā evamassu vacanīyā—  ‘na kho, āvuso, bhagavā sukhaṃyeva vedanaṃ sandhāya sukhasmiṃ paññapeti; api ca, āvuso, yattha yattha sukhaṃ upalabbhati yahiṃ yahiṃ taṃ taṃ tathāgato sukhasmiṃ paññapetī’”ti.
34
+
35
+ Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.
36
+
37
+ Bahuvedanīyasuttaṃ niṭṭhitaṃ navamaṃ.
@@ -0,0 +1,29 @@
1
+ ---
2
+ :index: '1.5'
3
+ :title: Jīvakasutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā rājagahe viharati jīvakassa komārabhaccassa ambavane. Atha kho jīvako komārabhacco yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jīvako komārabhacco bhagavantaṃ etadavoca—  “sutaṃ metaṃ, bhante—  ‘samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhanti, taṃ samaṇo gotamo jānaṃ uddissakataṃ maṃsaṃ paribhuñjati paṭiccakamman’ti. Ye te, bhante, evamāhaṃsu—  ‘samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhanti, taṃ samaṇo gotamo jānaṃ uddissakataṃ maṃsaṃ paribhuñjati paṭiccakamman’ti, kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī”ti?
6
+
7
+ “Ye te, jīvaka, evamāhaṃsu—  ‘samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhanti, taṃ samaṇo gotamo jānaṃ uddissakataṃ maṃsaṃ paribhuñjati paṭiccakamman’ti na me te vuttavādino, abbhācikkhanti ca maṃ te asatā abhūtena. Tīhi kho ahaṃ, jīvaka, ṭhānehi maṃsaṃ aparibhoganti vadāmi. Diṭṭhaṃ, sutaṃ, parisaṅkitaṃ—  imehi kho ahaṃ, jīvaka, tīhi ṭhānehi maṃsaṃ aparibhoganti vadāmi. Tīhi kho ahaṃ, jīvaka, ṭhānehi maṃsaṃ paribhoganti vadāmi. Adiṭṭhaṃ, asutaṃ, aparisaṅkitaṃ—  imehi kho ahaṃ, jīvaka, tīhi ṭhānehi maṃsaṃ paribhoganti vadāmi.
8
+
9
+ Idha, jīvaka, bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. Ākaṅkhamānova, jīvaka, bhikkhu adhivāseti. So tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṃ tenupasaṅkamati; upasaṅkamitvā paññatte āsane nisīdati. Tamenaṃ so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Tassa na evaṃ hoti—  ‘sādhu vata māyaṃ gahapati vā gahapatiputto vā paṇītena piṇḍapātena pariviseyyāti. Aho vata māyaṃ gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena piṇḍapātena pariviseyyā’ti—  evampissa na hoti. So taṃ piṇḍapātaṃ agathito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Taṃ kiṃ maññasi, jīvaka, api nu so bhikkhu tasmiṃ samaye attabyābādhāya vā ceteti, parabyābādhāya vā ceteti, ubhayabyābādhāya vā cetetī”ti?
10
+
11
+ “No hetaṃ, bhante”.
12
+
13
+ “Nanu so, jīvaka, bhikkhu tasmiṃ samaye anavajjaṃyeva āhāraṃ āhāretī”ti?
14
+
15
+ “Evaṃ, bhante. Sutaṃ metaṃ, bhante—  ‘brahmā mettāvihārī’ti. Taṃ me idaṃ, bhante, bhagavā sakkhidiṭṭho; bhagavā hi, bhante, mettāvihārī”ti. “Yena kho, jīvaka, rāgena yena dosena yena mohena byāpādavā assa so rāgo so doso so moho tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo. Sace kho te, jīvaka, idaṃ sandhāya bhāsitaṃ anujānāmi te etan”ti. “Etadeva kho pana me, bhante, sandhāya bhāsitaṃ”.
16
+
17
+ “Idha, jīvaka, bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. So karuṇāsahagatena cetasā…pe…  muditāsahagatena cetasā…pe…  upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. Ākaṅkhamānova, jīvaka, bhikkhu adhivāseti. So tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena gahapatissa vā gahapatiputtassa vā nivesanaṃ tenupasaṅkamati; upasaṅkamitvā paññatte āsane nisīdati. Tamenaṃ so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Tassa na evaṃ hoti—  ‘sādhu vata māyaṃ gahapati vā gahapatiputto vā paṇītena piṇḍapātena pariviseyyāti. Aho vata māyaṃ gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena piṇḍapātena pariviseyyā’ti—  evampissa na hoti. So taṃ piṇḍapātaṃ agathito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Taṃ kiṃ maññasi, jīvaka, api nu so bhikkhu tasmiṃ samaye attabyābādhāya vā ceteti, parabyābādhāya vā ceteti, ubhayabyābādhāya vā cetetī”ti?
18
+
19
+ “No hetaṃ, bhante”.
20
+
21
+ “Nanu so, jīvaka, bhikkhu tasmiṃ samaye anavajjaṃyeva āhāraṃ āhāretī”ti?
22
+
23
+ “Evaṃ, bhante. Sutaṃ metaṃ, bhante—  ‘brahmā upekkhāvihārī’ti. Taṃ me idaṃ, bhante, bhagavā sakkhidiṭṭho; bhagavā hi, bhante, upekkhāvihārī”ti. “Yena kho, jīvaka, rāgena yena dosena yena mohena vihesavā assa arativā assa paṭighavā assa so rāgo so doso so moho tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo. Sace kho te, jīvaka, idaṃ sandhāya bhāsitaṃ, anujānāmi te etan”ti. “Etadeva kho pana me, bhante, sandhāya bhāsitaṃ”.
24
+
25
+ “Yo kho, jīvaka, tathāgataṃ vā tathāgatasāvakaṃ vā uddissa pāṇaṃ ārabhati so pañcahi ṭhānehi bahuṃ apuññaṃ pasavati. Yampi so, gahapati, evamāha—  ‘gacchatha, amukaṃ nāma pāṇaṃ ānethā’ti, iminā paṭhamena ṭhānena bahuṃ apuññaṃ pasavati. Yampi so pāṇo galappaveṭhakena ānīyamāno dukkhaṃ domanassaṃ paṭisaṃvedeti, iminā dutiyena ṭhānena bahuṃ apuññaṃ pasavati. Yampi so evamāha—  ‘gacchatha imaṃ pāṇaṃ ārabhathā’ti, iminā tatiyena ṭhānena bahuṃ apuññaṃ pasavati. Yampi so pāṇo ārabhiyamāno dukkhaṃ domanassaṃ paṭisaṃvedeti, iminā catutthena ṭhānena bahuṃ apuññaṃ pasavati. Yampi so tathāgataṃ vā tathāgatasāvakaṃ vā akappiyena āsādeti, iminā pañcamena ṭhānena bahuṃ apuññaṃ pasavati. Yo kho, jīvaka, tathāgataṃ vā tathāgatasāvakaṃ vā uddissa pāṇaṃ ārabhati so imehi pañcahi ṭhānehi bahuṃ apuññaṃ pasavatī”ti.
26
+
27
+ Evaṃ vutte, jīvako komārabhacco bhagavantaṃ etadavoca—  “acchariyaṃ, bhante, abbhutaṃ, bhante. Kappiyaṃ vata, bhante, bhikkhū āhāraṃ āhārenti; anavajjaṃ vata, bhante, bhikkhū āhāraṃ āhārenti. Abhikkantaṃ, bhante, abhikkantaṃ, bhante…pe…  upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.
28
+
29
+ Jīvakasuttaṃ niṭṭhitaṃ pañcamaṃ.
@@ -0,0 +1,53 @@
1
+ ---
2
+ :index: '1.1'
3
+ :title: Kandarakasutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṃghena saddhiṃ. Atha kho pesso ca hatthārohaputto kandarako ca paribbājako yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā pesso hatthārohaputto bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Kandarako pana paribbājako bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho kandarako paribbājako tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṃghaṃ anuviloketvā bhagavantaṃ etadavoca—  “acchariyaṃ, bho gotama, abbhutaṃ, bho gotama. Yāvañcidaṃ bhotā gotamena sammā bhikkhusaṃgho paṭipādito. Yepi te, bho gotama, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto etaparamaṃyeva sammā bhikkhusaṃghaṃ paṭipādesuṃ—  seyyathāpi etarahi bhotā gotamena sammā bhikkhusaṃgho paṭipādito. Yepi te, bho gotama, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto etaparamaṃyeva sammā bhikkhusaṃghaṃ paṭipādessanti—  seyyathāpi etarahi bhotā gotamena sammā bhikkhusaṃgho paṭipādito”ti.
6
+
7
+ “Evametaṃ, kandaraka, evametaṃ, kandaraka. Yepi te, kandaraka, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto etaparamaṃyeva sammā bhikkhusaṃghaṃ paṭipādesuṃ—  seyyathāpi etarahi mayā sammā bhikkhusaṃgho paṭipādito. Yepi te, kandaraka, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto etaparamaṃyeva sammā bhikkhusaṃghaṃ paṭipādessanti—  seyyathāpi etarahi mayā sammā bhikkhusaṃgho paṭipādito.
8
+
9
+ Santi hi, kandaraka, bhikkhū imasmiṃ bhikkhusaṃghe arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññāvimuttā. Santi hi, kandaraka, bhikkhū imasmiṃ bhikkhusaṃghe sekkhā santatasīlā santatavuttino nipakā nipakavuttino; te catūsu satipaṭṭhānesu suppatiṭṭhitacittā viharanti. Katamesu catūsu? Idha, kandaraka, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassan”ti.
10
+
11
+ Evaṃ vutte, pesso hatthārohaputto bhagavantaṃ etadavoca—  “acchariyaṃ, bhante, abbhutaṃ, bhante. Yāva supaññattā cime, bhante, bhagavatā cattāro satipaṭṭhānā sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya. Mayampi hi, bhante, gihī odātavasanā kālena kālaṃ imesu catūsu satipaṭṭhānesu suppatiṭṭhitacittā viharāma. Idha mayaṃ, bhante, kāye kāyānupassino viharāma ātāpino sampajānā satimanto, vineyya loke abhijjhādomanassaṃ; vedanāsu vedanānupassino viharāma ātāpino sampajānā satimanto, vineyya loke abhijjhādomanassaṃ; citte cittānupassino viharāma ātāpino sampajānā satimanto, vineyya loke abhijjhādomanassaṃ; dhammesu dhammānupassino viharāma ātāpino sampajānā satimanto, vineyya loke abhijjhādomanassaṃ. Acchariyaṃ, bhante, abbhutaṃ, bhante. Yāvañcidaṃ, bhante, bhagavā evaṃ manussagahane evaṃ manussakasaṭe evaṃ manussasāṭheyye vattamāne sattānaṃ hitāhitaṃ jānāti. Gahanañhetaṃ, bhante, yadidaṃ manussā; uttānakañhetaṃ, bhante, yadidaṃ pasavo. Ahañhi, bhante, pahomi hatthidammaṃ sāretuṃ. Yāvatakena antarena campaṃ gatāgataṃ karissati sabbāni tāni sāṭheyyāni kūṭeyyāni vaṅkeyyāni jimheyyāni pātukarissati. Amhākaṃ pana, bhante, dāsāti vā pessāti vā kammakarāti vā aññathāva kāyena samudācaranti aññathāva vācāya aññathāva nesaṃ cittaṃ hoti. Acchariyaṃ, bhante, abbhutaṃ, bhante. Yāvañcidaṃ, bhante, bhagavā evaṃ manussagahane evaṃ manussakasaṭe evaṃ manussasāṭheyye vattamāne sattānaṃ hitāhitaṃ jānāti. Gahanañhetaṃ, bhante, yadidaṃ manussā; uttānakañhetaṃ, bhante, yadidaṃ pasavo”ti.
12
+
13
+ “Evametaṃ, pessa, evametaṃ, pessa. Gahanañhetaṃ, pessa, yadidaṃ manussā; uttānakañhetaṃ, pessa, yadidaṃ pasavo. Cattārome, pessa, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, pessa, ekacco puggalo attantapo hoti attaparitāpanānuyogamanuyutto; idha pana, pessa, ekacco puggalo parantapo hoti paraparitāpanānuyogamanuyutto; idha pana, pessa, ekacco puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto, parantapo ca paraparitāpanānuyogamanuyutto; idha pana, pessa, ekacco puggalo nevattantapo hoti nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto. So anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharati. Imesaṃ, pessa, catunnaṃ puggalānaṃ katamo te puggalo cittaṃ ārādhetī”ti?
14
+
15
+ “Yvāyaṃ, bhante, puggalo attantapo attaparitāpanānuyogamanuyutto, ayaṃ me puggalo cittaṃ nārādheti. Yopāyaṃ, bhante, puggalo parantapo paraparitāpanānuyogamanuyutto, ayampi me puggalo cittaṃ nārādheti. Yopāyaṃ, bhante, puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto, ayampi me puggalo cittaṃ nārādheti. Yo ca kho ayaṃ, bhante, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharati—  ayameva me puggalo cittaṃ ārādhetī”ti.
16
+
17
+ “Kasmā pana te, pessa, ime tayo puggalā cittaṃ nārādhentī”ti? “Yvāyaṃ, bhante, puggalo attantapo attaparitāpanānuyogamanuyutto so attānaṃ sukhakāmaṃ dukkhapaṭikkūlaṃ ātāpeti paritāpeti—  iminā me ayaṃ puggalo cittaṃ nārādheti. Yopāyaṃ, bhante, puggalo parantapo paraparitāpanānuyogamanuyutto so paraṃ sukhakāmaṃ dukkhapaṭikkūlaṃ ātāpeti paritāpeti—  iminā me ayaṃ puggalo cittaṃ nārādheti. Yopāyaṃ, bhante, puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto so attānañca parañca sukhakāmaṃ dukkhapaṭikkūlaṃ ātāpeti paritāpeti—  iminā me ayaṃ puggalo cittaṃ nārādheti. Yo ca kho ayaṃ, bhante, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharati; so attānañca parañca sukhakāmaṃ dukkhapaṭikkūlaṃ neva ātāpeti na paritāpeti—  iminā me ayaṃ puggalo cittaṃ ārādheti. Handa ca dāni mayaṃ, bhante, gacchāma; bahukiccā mayaṃ bahukaraṇīyā”ti. “Yassadāni tvaṃ, pessa, kālaṃ maññasī”ti. Atha kho pesso hatthārohaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
18
+
19
+ Atha kho bhagavā acirapakkante pesse hatthārohaputte bhikkhū āmantesi—  “paṇḍito, bhikkhave, pesso hatthārohaputto; mahāpañño, bhikkhave, pesso hatthārohaputto. Sace, bhikkhave, pesso hatthārohaputto muhuttaṃ nisīdeyya yāvassāhaṃ ime cattāro puggale vitthārena vibhajissāmi, mahatā atthena saṃyutto abhavissa. Api ca, bhikkhave, ettāvatāpi pesso hatthārohaputto mahatā atthena saṃyutto”ti. “Etassa, bhagavā, kālo, etassa, sugata, kālo, yaṃ bhagavā ime cattāro puggale vitthārena vibhajeyya. Bhagavato sutvā bhikkhū dhāressantī”ti. “Tena hi, bhikkhave, suṇātha, sādhukaṃ manasi karotha, bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca— 
20
+
21
+ “Katamo ca, bhikkhave, puggalo attantapo attaparitāpanānuyogamanuyutto? Idha, bhikkhave, ekacco puggalo acelako hoti muttācāro hatthāpalekhano naehibhaddantiko natiṭṭhabhaddantiko; nābhihaṭaṃ na uddissakataṃ na nimantanaṃ sādiyati; so na kumbhimukhā paṭiggaṇhāti na kaḷopimukhā paṭiggaṇhāti na eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ na dvinnaṃ bhuñjamānānaṃ na gabbhiniyā na pāyamānāya na purisantaragatāya na saṅkittīsu na yattha sā upaṭṭhito hoti na yattha makkhikā saṇḍasaṇḍacārinī; na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko…pe…  sattāgāriko vā hoti sattālopiko; ekissāpi dattiyā yāpeti, dvīhipi dattīhi yāpeti…pe…  sattahipi dattīhi yāpeti; ekāhikampi āhāraṃ āhāreti, dvīhikampi āhāraṃ āhāreti…pe…  sattāhikampi āhāraṃ āhāreti—  iti evarūpaṃ aḍḍhamāsikaṃ pariyāyabhattabhojanānuyogamanuyutto viharati.
22
+
23
+ So sākabhakkho vā hoti, sāmākabhakkho vā hoti, nīvārabhakkho vā hoti, daddulabhakkho vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho vā hoti, tiṇabhakkho vā hoti, gomayabhakkho vā hoti; vanamūlaphalāhāro yāpeti pavattaphalabhojī.
24
+
25
+ So sāṇānipi dhāreti, masāṇānipi dhāreti, chavadussānipi dhāreti, paṃsukūlānipi dhāreti, tirīṭānipi dhāreti, ajinampi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti, vākacīrampi dhāreti, phalakacīrampi dhāreti, kesakambalampi dhāreti, vāḷakambalampi dhāreti, ulūkapakkhampi dhāreti; kesamassulocakopi hoti, kesamassulocanānuyogamanuyutto, ubbhaṭṭhakopi hoti āsanapaṭikkhitto, ukkuṭikopi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṃ kappeti; sāyatatiyakampi udakorohanānuyogamanuyutto viharati—  iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati. Ayaṃ vuccati, bhikkhave, puggalo attantapo attaparitāpanānuyogamanuyutto.
26
+
27
+ Katamo ca, bhikkhave, puggalo parantapo paraparitāpanānuyogamanuyutto? Idha, bhikkhave, ekacco puggalo orabbhiko hoti sūkariko sākuṇiko māgaviko luddo macchaghātako coro coraghātako goghātako bandhanāgāriko, ye vā panaññepi keci kurūrakammantā. Ayaṃ vuccati, bhikkhave, puggalo parantapo paraparitāpanānuyogamanuyutto.
28
+
29
+ Katamo ca, bhikkhave, puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto? Idha, bhikkhave, ekacco puggalo rājā vā hoti khattiyo muddhāvasitto brāhmaṇo vā mahāsālo. So puratthimena nagarassa navaṃ santhāgāraṃ kārāpetvā kesamassuṃ ohāretvā kharājinaṃ nivāsetvā sappitelena kāyaṃ abbhañjitvā magavisāṇena piṭṭhiṃ kaṇḍuvamāno navaṃ santhāgāraṃ pavisati saddhiṃ mahesiyā brāhmaṇena ca purohitena. So tattha anantarahitāya bhūmiyā haritupalittāya seyyaṃ kappeti. Ekissāya gāviyā sarūpavacchāya yaṃ ekasmiṃ thane khīraṃ hoti tena rājā yāpeti, yaṃ dutiyasmiṃ thane khīraṃ hoti tena mahesī yāpeti, yaṃ tatiyasmiṃ thane khīraṃ hoti tena brāhmaṇo purohito yāpeti, yaṃ catutthasmiṃ thane khīraṃ hoti tena aggiṃ juhati, avasesena vacchako yāpeti. So evamāha—  ‘ettakā usabhā haññantu yaññatthāya, ettakā vacchatarā haññantu yaññatthāya, ettakā vacchatariyo haññantu yaññatthāya, ettakā ajā haññantu yaññatthāya, ettakā urabbhā haññantu yaññatthāya, ettakā assā haññantu yaññatthāya, ettakā rukkhā chijjantu yūpatthāya, ettakā dabbhā lūyantu barihisatthāyā’ti. Yepissa te honti dāsāti vā pessāti vā kammakarāti vā tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti. Ayaṃ vuccati, bhikkhave, puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto.
30
+
31
+ Katamo ca, bhikkhave, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharati? Idha, bhikkhave, tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati—  ‘sambādho gharāvāso rajāpatho, abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan’ti. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya, mahantaṃ vā bhogakkhandhaṃ pahāya, appaṃ vā ñātiparivaṭṭaṃ pahāya, mahantaṃ vā ñātiparivaṭṭaṃ pahāya, kesamassuṃ ohāretvā, kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.
32
+
33
+ So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī, athenena sucibhūtena attanā viharati. Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā. Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya—  iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. So bījagāmabhūtagāmasamārambhā paṭivirato hoti, ekabhattiko hoti rattūparato virato vikālabhojanā; naccagītavāditavisūkadassanā paṭivirato hoti; mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti; uccāsayanamahāsayanā paṭivirato hoti; jātarūparajatapaṭiggahaṇā paṭivirato hoti; āmakadhaññapaṭiggahaṇā paṭivirato hoti; āmakamaṃsapaṭiggahaṇā paṭivirato hoti; itthikumārikapaṭiggahaṇā paṭivirato hoti; dāsidāsapaṭiggahaṇā paṭivirato hoti; ajeḷakapaṭiggahaṇā paṭivirato hoti; kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti; hatthigavassavaḷavapaṭiggahaṇā paṭivirato hoti; khettavatthupaṭiggahaṇā paṭivirato hoti; dūteyyapahiṇagamanānuyogā paṭivirato hoti; kayavikkayā paṭivirato hoti; tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti; ukkoṭanavañcananikatisāciyogā paṭivirato hoti; chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
34
+
35
+ So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi nāma pakkhī sakuṇo yena yeneva ḍeti, sapattabhārova ḍeti; evameva bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati, samādāyeva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti.
36
+
37
+ So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā…pe…  ghānena gandhaṃ ghāyitvā…pe…  jivhāya rasaṃ sāyitvā…pe…  kāyena phoṭṭhabbaṃ phusitvā…pe…  manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.
38
+
39
+ So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.
40
+
41
+ So iminā ca ariyena sīlakkhandhena samannāgato, imāya ca ariyāya santuṭṭhiyā samannāgato, iminā ca ariyena indriyasaṃvarena samannāgato, iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti, byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṃ parisodheti; thinamiddhaṃ pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno, thinamiddhā cittaṃ parisodheti; uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto, uddhaccakukkuccā cittaṃ parisodheti; vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti.
42
+
43
+ So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati; vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati; pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti—  ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati; sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.
44
+
45
+ So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ—  ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe—  ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
46
+
47
+ So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti—  ‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
48
+
49
+ So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti. ‘Ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti. ‘Ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti. ‘Ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. ‘Ime āsavā’ti yathābhūtaṃ pajānāti. ‘Ayaṃ āsavasamudayo’ti yathābhūtaṃ pajānāti. ‘Ayaṃ āsavanirodho’ti yathābhūtaṃ pajānāti. ‘Ayaṃ āsavanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Ayaṃ vuccati, bhikkhave, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto, na parantapo na paraparitāpanānuyogamanuyutto. So attantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharatī”ti.
50
+
51
+ Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
52
+
53
+ Kandarakasuttaṃ niṭṭhitaṃ paṭhamaṃ.
@@ -0,0 +1,33 @@
1
+ ---
2
+ :index: '1.7'
3
+ :title: Kukkuravatikasutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā koliyesu viharati haliddavasanaṃ nāma koliyānaṃ nigamo. Atha kho puṇṇo ca koliyaputto govatiko acelo ca seniyo kukkuravatiko yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā puṇṇo koliyaputto govatiko bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Acelo pana seniyo kukkuravatiko bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā kukkurova palikujjitvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho puṇṇo koliyaputto govatiko bhagavantaṃ etadavoca—  “ayaṃ, bhante, acelo seniyo kukkuravatiko dukkarakārako chamānikkhittaṃ bhojanaṃ bhuñjati. Tassa taṃ kukkuravataṃ dīgharattaṃ samattaṃ samādinnaṃ. Tassa kā gati, ko abhisamparāyo”ti? “Alaṃ, puṇṇa, tiṭṭhatetaṃ; mā maṃ etaṃ pucchī”ti. Dutiyampi kho puṇṇo koliyaputto govatiko…pe…  tatiyampi kho puṇṇo koliyaputto govatiko bhagavantaṃ etadavoca—  “ayaṃ, bhante, acelo seniyo kukkuravatiko dukkarakārako chamānikkhittaṃ bhojanaṃ bhuñjati. Tassa taṃ kukkuravataṃ dīgharattaṃ samattaṃ samādinnaṃ. Tassa kā gati, ko abhisamparāyo”ti?
6
+
7
+ “Addhā kho te ahaṃ, puṇṇa, na labhāmi. Alaṃ, puṇṇa, tiṭṭhatetaṃ; mā maṃ etaṃ pucchīti; api ca tyāhaṃ byākarissāmi. Idha, puṇṇa, ekacco kukkuravataṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, kukkurasīlaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, kukkuracittaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, kukkurākappaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ. So kukkuravataṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkurasīlaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkuracittaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkurākappaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ kāyassa bhedā paraṃ maraṇā kukkurānaṃ sahabyataṃ upapajjati. Sace kho panassa evaṃdiṭṭhi hoti—  ‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti, sāssa hoti micchādiṭṭhi. Micchādiṭṭhissa kho ahaṃ, puṇṇa, dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi—  nirayaṃ vā tiracchānayoniṃ vā. Iti kho, puṇṇa, sampajjamānaṃ kukkuravataṃ kukkurānaṃ sahabyataṃ upaneti, vipajjamānaṃ nirayan”ti. Evaṃ vutte, acelo seniyo kukkuravatiko parodi, assūni pavattesi.
8
+
9
+ Atha kho bhagavā puṇṇaṃ koliyaputtaṃ govatikaṃ etadavoca—  “etaṃ kho te ahaṃ, puṇṇa, nālatthaṃ. Alaṃ, puṇṇa, tiṭṭhatetaṃ; mā maṃ etaṃ pucchī”ti. “Nāhaṃ, bhante, etaṃ rodāmi yaṃ maṃ bhagavā evamāha; api ca me idaṃ, bhante, kukkuravataṃ dīgharattaṃ samattaṃ samādinnaṃ. Ayaṃ, bhante, puṇṇo koliyaputto govatiko. Tassa taṃ govataṃ dīgharattaṃ samattaṃ samādinnaṃ. Tassa kā gati, ko abhisamparāyo”ti? “Alaṃ, seniya, tiṭṭhatetaṃ; mā maṃ etaṃ pucchī”ti. Dutiyampi kho acelo seniyo…pe…  tatiyampi kho acelo seniyo kukkuravatiko bhagavantaṃ etadavoca—  “ayaṃ, bhante, puṇṇo koliyaputto govatiko. Tassa taṃ govataṃ dīgharattaṃ samattaṃ samādinnaṃ. Tassa kā gati, ko abhisamparāyo”ti?
10
+
11
+ “Addhā kho te ahaṃ, seniya, na labhāmi. Alaṃ, seniya, tiṭṭhatetaṃ; mā maṃ etaṃ pucchīti; api ca tyāhaṃ byākarissāmi. Idha, seniya, ekacco govataṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, gosīlaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, gocittaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, gavākappaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ. So govataṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, gosīlaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, gocittaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, gavākappaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ kāyassa bhedā paraṃ maraṇā gunnaṃ sahabyataṃ upapajjati. Sace kho panassa evaṃdiṭṭhi hoti—  ‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti, sāssa hoti micchādiṭṭhi. Micchādiṭṭhissa kho ahaṃ, seniya, dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi—  nirayaṃ vā tiracchānayoniṃ vā. Iti kho, seniya, sampajjamānaṃ govataṃ gunnaṃ sahabyataṃ upaneti, vipajjamānaṃ nirayan”ti. Evaṃ vutte, puṇṇo koliyaputto govatiko parodi, assūni pavattesi.
12
+
13
+ Atha kho bhagavā acelaṃ seniyaṃ kukkuravatikaṃ etadavoca—  “etaṃ kho te ahaṃ, seniya, nālatthaṃ. Alaṃ, seniya, tiṭṭhatetaṃ; mā maṃ etaṃ pucchī”ti. “Nāhaṃ, bhante, etaṃ rodāmi yaṃ maṃ bhagavā evamāha; api ca me idaṃ, bhante, govataṃ dīgharattaṃ samattaṃ samādinnaṃ. Evaṃ pasanno ahaṃ, bhante, bhagavati; pahoti bhagavā tathā dhammaṃ desetuṃ yathā ahaṃ cevimaṃ govataṃ pajaheyyaṃ, ayañceva acelo seniyo kukkuravatiko taṃ kukkuravataṃ pajaheyyā”ti. “Tena hi, puṇṇa, suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī”ti. “Evaṃ, bhante”ti kho puṇṇo koliyaputto govatiko bhagavato paccassosi. Bhagavā etadavoca— 
14
+
15
+ “Cattārimāni, puṇṇa, kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni. Katamāni cattāri? Atthi, puṇṇa, kammaṃ kaṇhaṃ kaṇhavipākaṃ; atthi, puṇṇa, kammaṃ sukkaṃ sukkavipākaṃ; atthi, puṇṇa, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ; atthi, puṇṇa, kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ, kammakkhayāya saṃvattati.
16
+
17
+ Katamañca, puṇṇa, kammaṃ kaṇhaṃ kaṇhavipākaṃ? Idha, puṇṇa, ekacco sabyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti, sabyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti, sabyābajjhaṃ manosaṅkhāraṃ abhisaṅkharoti. So sabyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā, sabyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā, sabyābajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā, sabyābajjhaṃ lokaṃ upapajjati. Tamenaṃ sabyābajjhaṃ lokaṃ upapannaṃ samānaṃ sabyābajjhā phassā phusanti. So sabyābajjhehi phassehi phuṭṭho samāno sabyābajjhaṃ vedanaṃ vedeti ekantadukkhaṃ, seyyathāpi sattā nerayikā. Iti kho, puṇṇa, bhūtā bhūtassa upapatti hoti; yaṃ karoti tena upapajjati, upapannamenaṃ phassā phusanti. Evampāhaṃ, puṇṇa, ‘kammadāyādā sattā’ti vadāmi. Idaṃ vuccati, puṇṇa, kammaṃ kaṇhaṃ kaṇhavipākaṃ. (1)
18
+
19
+ Katamañca, puṇṇa, kammaṃ sukkaṃ sukkavipākaṃ? Idha, puṇṇa, ekacco abyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti, abyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti, abyābajjhaṃ manosaṅkhāraṃ abhisaṅkharoti. So abyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā, abyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā, abyābajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā abyābajjhaṃ lokaṃ upapajjati. Tamenaṃ abyābajjhaṃ lokaṃ upapannaṃ samānaṃ abyābajjhā phassā phusanti. So abyābajjhehi phassehi phuṭṭho samāno abyābajjhaṃ vedanaṃ vedeti ekantasukhaṃ, seyyathāpi devā subhakiṇhā. Iti kho, puṇṇa, bhūtā bhūtassa upapatti hoti; yaṃ karoti tena upapajjati, upapannamenaṃ phassā phusanti. Evampāhaṃ, puṇṇa, ‘kammadāyādā sattā’ti vadāmi. Idaṃ vuccati, puṇṇa, kammaṃ sukkaṃ sukkavipākaṃ. (2)
20
+
21
+ Katamañca, puṇṇa, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ? Idha, puṇṇa, ekacco sabyābajjhampi abyābajjhampi kāyasaṅkhāraṃ abhisaṅkharoti, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṃ abhisaṅkharoti, sabyābajjhampi abyābajjhampi manosaṅkhāraṃ abhisaṅkharoti. So sabyābajjhampi abyābajjhampi kāyasaṅkhāraṃ abhisaṅkharitvā, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṃ abhisaṅkharitvā, sabyābajjhampi abyābajjhampi manosaṅkhāraṃ abhisaṅkharitvā sabyābajjhampi abyābajjhampi lokaṃ upapajjati. Tamenaṃ sabyābajjhampi abyābajjhampi lokaṃ upapannaṃ samānaṃ sabyābajjhāpi abyābajjhāpi phassā phusanti. So sabyābajjhehipi abyābajjhehipi phassehi phuṭṭho samāno sabyābajjhampi abyābajjhampi vedanaṃ vedeti vokiṇṇasukhadukkhaṃ, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Iti kho, puṇṇa, bhūtā bhūtassa upapatti hoti; yaṃ karoti tena upapajjati. Upapannamenaṃ phassā phusanti. Evampāhaṃ, puṇṇa, ‘kammadāyādā sattā’ti vadāmi. Idaṃ vuccati, puṇṇa, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ. (3)
22
+
23
+ Katamañca, puṇṇa, kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ, kammakkhayāya saṃvattati? Tatra, puṇṇa, yamidaṃ kammaṃ kaṇhaṃ kaṇhavipākaṃ tassa pahānāya yā cetanā, yamidaṃ kammaṃ sukkaṃ sukkavipākaṃ tassa pahānāya yā cetanā, yamidaṃ kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ tassa pahānāya yā cetanā—  idaṃ vuccati, puṇṇa, kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ, kammakkhayāya saṃvattatīti. Imāni kho, puṇṇa, cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānī”ti. (4)
24
+
25
+ Evaṃ vutte, puṇṇo koliyaputto govatiko bhagavantaṃ etadavoca—  “abhikkantaṃ, bhante, abhikkantaṃ, bhante. Seyyathāpi, bhante…pe…  upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti. Acelo pana seniyo kukkuravatiko bhagavantaṃ etadavoca—  “abhikkantaṃ, bhante, abhikkantaṃ, bhante. Seyyathāpi, bhante…pe…  pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca. Labheyyāhaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyaṃ upasampadan”ti. “Yo kho, seniya, aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadaṃ so cattāro māse parivasati. Catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya. Api ca mettha puggalavemattatā viditā”ti.
26
+
27
+ “Sace, bhante, aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ ākaṅkhantā upasampadaṃ te cattāro māse parivasanti catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya, ahaṃ cattāri vassāni parivasissāmi catunnaṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu, upasampādentu bhikkhubhāvāyā”ti.
28
+
29
+ Alattha kho acelo seniyo kukkuravatiko bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno kho panāyasmā seniyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—  yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, Tadanuttaraṃ—  brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi.
30
+
31
+ “Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā”ti abbhaññāsi. Aññataro kho panāyasmā seniyo arahataṃ ahosīti.
32
+
33
+ Kukkuravatikasuttaṃ niṭṭhitaṃ sattamaṃ.
@@ -0,0 +1,121 @@
1
+ ---
2
+ :index: '1.4'
3
+ :title: Potaliyasutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā aṅguttarāpesu viharati āpaṇaṃ nāma aṅguttarāpānaṃ nigamo. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āpaṇaṃ piṇḍāya pāvisi. Āpaṇe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yenaññataro vanasaṇḍo tenupasaṅkami divāvihārāya. Taṃ vanasaṇḍaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Potaliyopi kho gahapati sampannanivāsanapāvuraṇo chattupāhanāhi jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena so vanasaṇḍo tenupasaṅkami; upasaṅkamitvā taṃ vanasaṇḍaṃ ajjhogāhetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho potaliyaṃ gahapatiṃ bhagavā etadavoca—  “saṃvijjanti kho, gahapati, āsanāni; sace ākaṅkhasi nisīdā”ti. Evaṃ vutte, potaliyo gahapati “gahapativādena maṃ samaṇo gotamo samudācaratī”ti kupito anattamano tuṇhī ahosi.
6
+
7
+ Gahapativagga
8
+ Potaliyasutta
9
+
10
+ Dutiyampi kho bhagavā…pe…  tatiyampi kho bhagavā potaliyaṃ gahapatiṃ etadavoca—  “saṃvijjanti kho, gahapati, āsanāni; sace ākaṅkhasi nisīdā”ti. Evaṃ vutte, potaliyo gahapati “gahapativādena maṃ samaṇo gotamo samudācaratī”ti kupito anattamano bhagavantaṃ etadavoca—  “tayidaṃ, bho gotama, nacchannaṃ, tayidaṃ nappatirūpaṃ, yaṃ maṃ tvaṃ gahapativādena samudācarasī”ti. “Te hi te, gahapati, ākārā, te liṅgā, te nimittā yathā taṃ gahapatissā”ti. “Tathā hi pana me, bho gotama, sabbe kammantā paṭikkhittā, sabbe vohārā samucchinnā”ti. “Yathā kathaṃ pana te, gahapati, sabbe kammantā paṭikkhittā, sabbe vohārā samucchinnā”ti? “Idha me, bho gotama, yaṃ ahosi dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā sabbaṃ taṃ puttānaṃ dāyajjaṃ niyyātaṃ, tatthāhaṃ anovādī anupavādī ghāsacchādanaparamo viharāmi. Evaṃ kho me, bho gotama, sabbe kammantā paṭikkhittā, sabbe vohārā samucchinnā”ti. “Aññathā kho tvaṃ, gahapati, vohārasamucchedaṃ vadasi, aññathā ca pana ariyassa vinaye vohārasamucchedo hotī”ti. “Yathā kathaṃ pana, bhante, ariyassa vinaye vohārasamucchedo hoti? Sādhu me, bhante, bhagavā tathā dhammaṃ desetu yathā ariyassa vinaye vohārasamucchedo hotī”ti. “Tena hi, gahapati, suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī”ti. “Evaṃ, bhante”ti kho potaliyo gahapati bhagavato paccassosi.
11
+
12
+ Gahapativagga
13
+ Potaliyasutta
14
+
15
+ Bhagavā etadavoca—  “aṭṭha kho ime, gahapati, dhammā ariyassa vinaye vohārasamucchedāya saṃvattanti. Katame aṭṭha? Apāṇātipātaṃ nissāya pāṇātipāto pahātabbo; dinnādānaṃ nissāya adinnādānaṃ pahātabbaṃ; saccavācaṃ nissāya musāvādo pahātabbo; apisuṇaṃ vācaṃ nissāya pisuṇā vācā pahātabbā; agiddhilobhaṃ nissāya giddhilobho pahātabbo; anindārosaṃ nissāya nindāroso pahātabbo; akkodhūpāyāsaṃ nissāya kodhūpāyāso pahātabbo; anatimānaṃ nissāya atimāno pahātabbo. Ime kho, gahapati, aṭṭha dhammā saṃkhittena vuttā, vitthārena avibhattā, ariyassa vinaye vohārasamucchedāya saṃvattantī”ti. “Ye me, bhante, bhagavatā aṭṭha dhammā saṃkhittena vuttā, vitthārena avibhattā, ariyassa vinaye vohārasamucchedāya saṃvattanti, sādhu me, bhante, bhagavā ime aṭṭha dhamme vitthārena vibhajatu anukampaṃ upādāyā”ti. “Tena hi, gahapati, suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī”ti. “Evaṃ, bhante”ti kho potaliyo gahapati bhagavato paccassosi. Bhagavā etadavoca— 
16
+
17
+ Gahapativagga
18
+ Potaliyasutta
19
+
20
+ “‘Apāṇātipātaṃ nissāya pāṇātipāto pahātabbo’ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Idha, gahapati, ariyasāvako iti paṭisañcikkhati—  ‘yesaṃ kho ahaṃ saṃyojanānaṃ hetu pāṇātipātī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. Ahañceva kho pana pāṇātipātī assaṃ, attāpi maṃ upavadeyya pāṇātipātapaccayā, anuviccāpi maṃ viññū garaheyyuṃ pāṇātipātapaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā pāṇātipātapaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ pāṇātipāto. Ye ca pāṇātipātapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, pāṇātipātā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti’. ‘Apāṇātipātaṃ nissāya pāṇātipāto pahātabbo’ti—  iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
21
+
22
+ Gahapativagga
23
+ Potaliyasutta
24
+
25
+ ‘Dinnādānaṃ nissāya adinnādānaṃ pahātabban’ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Idha, gahapati, ariyasāvako iti paṭisañcikkhati—  ‘yesaṃ kho ahaṃ saṃyojanānaṃ hetu adinnādāyī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. Ahañceva kho pana adinnādāyī assaṃ, attāpi maṃ upavadeyya adinnādānapaccayā, anuviccāpi maṃ viññū garaheyyuṃ adinnādānapaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā adinnādānapaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ adinnādānaṃ. Ye ca adinnādānapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā adinnādānā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti’. ‘Dinnādānaṃ nissāya adinnādānaṃ pahātabban’ti—  iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
26
+
27
+ Gahapativagga
28
+ Potaliyasutta
29
+
30
+ ‘Saccavācaṃ nissāya musāvādo pahātabbo’ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Idha, gahapati, ariyasāvako iti paṭisañcikkhati—  ‘yesaṃ kho ahaṃ saṃyojanānaṃ hetu musāvādī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. Ahañceva kho pana musāvādī assaṃ, attāpi maṃ upavadeyya musāvādapaccayā, anuviccāpi maṃ viññū garaheyyuṃ musāvādapaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā musāvādapaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ musāvādo. Ye ca musāvādapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, musāvādā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti’. ‘Saccavācaṃ nissāya musāvādo pahātabbo’ti—  iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
31
+
32
+ Gahapativagga
33
+ Potaliyasutta
34
+
35
+ ‘Apisuṇaṃ vācaṃ nissāya pisuṇā vācā pahātabbā’ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Idha, gahapati, ariyasāvako iti paṭisañcikkhati—  ‘yesaṃ kho ahaṃ saṃyojanānaṃ hetu pisuṇavāco assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. Ahañceva kho pana pisuṇavāco assaṃ, attāpi maṃ upavadeyya pisuṇavācāpaccayā, anuviccāpi maṃ viññū garaheyyuṃ pisuṇavācāpaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā pisuṇavācāpaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ pisuṇā vācā. Ye ca pisuṇavācāpaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, pisuṇāya vācāya paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti’. ‘Apisuṇaṃ vācaṃ nissāya pisuṇā vācā pahātabbā’ti—  iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
36
+
37
+ Gahapativagga
38
+ Potaliyasutta
39
+
40
+ ‘Agiddhilobhaṃ nissāya giddhilobho pahātabbo’ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Idha, gahapati, ariyasāvako iti paṭisañcikkhati—  ‘yesaṃ kho ahaṃ saṃyojanānaṃ hetu giddhilobhī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. Ahañceva kho pana giddhilobhī assaṃ, attāpi maṃ upavadeyya giddhilobhapaccayā, anuviccāpi maṃ viññū garaheyyuṃ giddhilobhapaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā giddhilobhapaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ giddhilobho. Ye ca giddhilobhapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, giddhilobhā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti’. ‘Agiddhilobhaṃ nissāya giddhilobho pahātabbo’ti—  iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
41
+
42
+ Gahapativagga
43
+ Potaliyasutta
44
+
45
+ ‘Anindārosaṃ nissāya nindāroso pahātabbo’ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Idha, gahapati, ariyasāvako iti paṭisañcikkhati—  ‘yesaṃ kho ahaṃ saṃyojanānaṃ hetu nindārosī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. Ahañceva kho pana nindārosī assaṃ, attāpi maṃ upavadeyya nindārosapaccayā, anuviccāpi maṃ viññū garaheyyuṃ nindārosapaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā nindārosapaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ nindāroso. Ye ca nindārosapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, anindārosissa evaṃsa te āsavā vighātapariḷāhā na honti’. ‘Anindārosaṃ nissāya nindāroso pahātabbo’ti—  iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
46
+
47
+ Gahapativagga
48
+ Potaliyasutta
49
+
50
+ ‘Akkodhūpāyāsaṃ nissāya kodhūpāyāso pahātabbo’ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Idha, gahapati, ariyasāvako iti paṭisañcikkhati—  ‘yesaṃ kho ahaṃ saṃyojanānaṃ hetu kodhūpāyāsī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. Ahañceva kho pana kodhūpāyāsī assaṃ, attāpi maṃ upavadeyya kodhūpāyāsapaccayā, anuviccāpi maṃ viññū garaheyyuṃ kodhūpāyāsapaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā kodhūpāyāsapaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ kodhūpāyāso. Ye ca kodhūpāyāsapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, akkodhūpāyāsissa evaṃsa te āsavā vighātapariḷāhā na honti’. ‘Akkodhūpāyāsaṃ nissāya kodhūpāyāso pahātabbo’ti—  iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
51
+
52
+ Gahapativagga
53
+ Potaliyasutta
54
+
55
+ ‘Anatimānaṃ nissāya atimāno pahātabbo’ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Idha, gahapati, ariyasāvako iti paṭisañcikkhati—  ‘yesaṃ kho ahaṃ saṃyojanānaṃ hetu atimānī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. Ahañceva kho pana atimānī assaṃ, attāpi maṃ upavadeyya atimānapaccayā, anuviccāpi maṃ viññū garaheyyuṃ atimānapaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā atimānapaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ atimāno. Ye ca atimānapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, anatimānissa evaṃsa te āsavā vighātapariḷāhā na honti’. ‘Anatimānaṃ nissāya atimāno pahātabbo’ti—  iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
56
+
57
+ Gahapativagga
58
+ Potaliyasutta
59
+
60
+ Ime kho, gahapati, aṭṭha dhammā saṃkhittena vuttā, vitthārena vibhattā, ye ariyassa vinaye vohārasamucchedāya saṃvattanti; na tveva tāva ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hotī”ti.
61
+
62
+ Gahapativagga
63
+ Potaliyasutta
64
+
65
+ “Yathā kathaṃ pana, bhante, ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hoti? Sādhu me, bhante, bhagavā tathā dhammaṃ desetu yathā ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hotī”ti. “Tena hi, gahapati, suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī”ti. “Evaṃ, bhante”ti kho potaliyo gahapati bhagavato paccassosi. Bhagavā etadavoca— 
66
+
67
+ ## Kāmādīnavakathā
68
+
69
+ “Seyyathāpi, gahapati, kukkuro jighacchādubbalyapareto goghātakasūnaṃ paccupaṭṭhito assa. Tamenaṃ dakkho goghātako vā goghātakantevāsī vā aṭṭhikaṅkalaṃ sunikkantaṃ nikkantaṃ nimmaṃsaṃ lohitamakkhitaṃ upasumbheyya. Taṃ kiṃ maññasi, gahapati, api nu kho so kukkuro amuṃ aṭṭhikaṅkalaṃ sunikkantaṃ nikkantaṃ nimmaṃsaṃ lohitamakkhitaṃ palehanto jighacchādubbalyaṃ paṭivineyyā”ti?
70
+
71
+ “No hetaṃ, bhante”.
72
+
73
+ “Taṃ kissa hetu”?
74
+
75
+ “Aduñhi, bhante, aṭṭhikaṅkalaṃ sunikkantaṃ nikkantaṃ nimmaṃsaṃ lohitamakkhitaṃ. Yāvadeva pana so kukkuro kilamathassa vighātassa bhāgī assā”ti. “Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati—  ‘aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā yāyaṃ upekkhā nānattā nānattasitā taṃ abhinivajjetvā, yāyaṃ upekkhā ekattā ekattasitā yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti tamevūpekkhaṃ bhāveti.
76
+
77
+ Seyyathāpi, gahapati, gijjho vā kaṅko vā kulalo vā maṃsapesiṃ ādāya uḍḍīyeyya. Tamenaṃ gijjhāpi kaṅkāpi kulalāpi anupatitvā anupatitvā vitaccheyyuṃ vissajjeyyuṃ. Taṃ kiṃ maññasi, gahapati, sace so gijjho vā kaṅko vā kulalo vā taṃ maṃsapesiṃ na khippameva paṭinissajjeyya, so tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhan”ti?
78
+
79
+ “Evaṃ, bhante”.
80
+
81
+ “Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati—  ‘maṃsapesūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā yāyaṃ upekkhā nānattā nānattasitā taṃ abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti tamevūpekkhaṃ bhāveti.
82
+
83
+ Seyyathāpi, gahapati, puriso ādittaṃ tiṇukkaṃ ādāya paṭivātaṃ gaccheyya. Taṃ kiṃ maññasi, gahapati, sace so puriso taṃ ādittaṃ tiṇukkaṃ na khippameva paṭinissajjeyya tassa sā ādittā tiṇukkā hatthaṃ vā daheyya bāhuṃ vā daheyya aññataraṃ vā aññataraṃ vā aṅgapaccaṅgaṃ daheyya, so tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhan”ti?
84
+
85
+ “Evaṃ, bhante”.
86
+
87
+ “Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati—  ‘tiṇukkūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā…pe…  tamevūpekkhaṃ bhāveti.
88
+
89
+ Seyyathāpi, gahapati, aṅgārakāsu sādhikaporisā, pūrā aṅgārānaṃ vītaccikānaṃ vītadhūmānaṃ. Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo. Tamenaṃ dve balavanto purisā nānābāhāsu gahetvā aṅgārakāsuṃ upakaḍḍheyyuṃ. Taṃ kiṃ maññasi, gahapati, api nu so puriso iticiticeva kāyaṃ sannāmeyyā”ti?
90
+
91
+ “Evaṃ, bhante”.
92
+
93
+ “Taṃ kissa hetu”?
94
+
95
+ “Viditañhi, bhante, tassa purisassa imañcāhaṃ aṅgārakāsuṃ papatissāmi, tatonidānaṃ maraṇaṃ vā nigacchissāmi maraṇamattaṃ vā dukkhan”ti. “Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati—  ‘aṅgārakāsūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā…pe…  tamevūpekkhaṃ bhāveti.
96
+
97
+ Seyyathāpi, gahapati, puriso supinakaṃ passeyya ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakaṃ. So paṭibuddho na kiñci paṭipasseyya. Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati—  ‘supinakūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti…pe…  tamevūpekkhaṃ bhāveti.
98
+
99
+ Seyyathāpi, gahapati, puriso yācitakaṃ bhogaṃ yācitvā yānaṃ vā poriseyyaṃ pavaramaṇikuṇḍalaṃ. So tehi yācitakehi bhogehi purakkhato parivuto antarāpaṇaṃ paṭipajjeyya. Tamenaṃ jano disvā evaṃ vadeyya—  ‘bhogī vata bho puriso, evaṃ kira bhogino bhogāni bhuñjantī’ti. Tamenaṃ sāmikā yattha yattheva passeyyuṃ tattha tattheva sāni hareyyuṃ. Taṃ kiṃ maññasi, gahapati, alaṃ nu kho tassa purisassa aññathattāyā”ti?
100
+
101
+ “Evaṃ, bhante”.
102
+
103
+ “Taṃ kissa hetu”?
104
+
105
+ “Sāmino hi, bhante, sāni harantī”ti. “Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati—  ‘yācitakūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti…pe…  tamevūpekkhaṃ bhāveti.
106
+
107
+ Seyyathāpi, gahapati, gāmassa vā nigamassa vā avidūre tibbo vanasaṇḍo. Tatrassa rukkho sampannaphalo ca upapannaphalo ca, na cassu kānici phalāni bhūmiyaṃ patitāni. Atha puriso āgaccheyya phalatthiko phalagavesī phalapariyesanaṃ caramāno. So taṃ vanasaṇḍaṃ ajjhogāhetvā taṃ rukkhaṃ passeyya sampannaphalañca upapannaphalañca. Tassa evamassa—  ‘ayaṃ kho rukkho sampannaphalo ca upapannaphalo ca, natthi ca kānici phalāni bhūmiyaṃ patitāni. Jānāmi kho panāhaṃ rukkhaṃ ārohituṃ. Yannūnāhaṃ imaṃ rukkhaṃ ārohitvā yāvadatthañca khādeyyaṃ ucchaṅgañca pūreyyan’ti. So taṃ rukkhaṃ ārohitvā yāvadatthañca khādeyya ucchaṅgañca pūreyya. Atha dutiyo puriso āgaccheyya phalatthiko phalagavesī phalapariyesanaṃ caramāno tiṇhaṃ kuṭhāriṃ ādāya. So taṃ vanasaṇḍaṃ ajjhogāhetvā taṃ rukkhaṃ passeyya sampannaphalañca upapannaphalañca. Tassa evamassa—  ‘ayaṃ kho rukkho sampannaphalo ca upapannaphalo ca, natthi ca kānici phalāni bhūmiyaṃ patitāni. Na kho panāhaṃ jānāmi rukkhaṃ ārohituṃ. Yannūnāhaṃ imaṃ rukkhaṃ mūlato chetvā yāvadatthañca khādeyyaṃ ucchaṅgañca pūreyyan’ti. So taṃ rukkhaṃ mūlatova chindeyya. Taṃ kiṃ maññasi, gahapati, amuko yo so puriso paṭhamaṃ rukkhaṃ ārūḷho sace so na khippameva oroheyya tassa so rukkho papatanto hatthaṃ vā bhañjeyya pādaṃ vā bhañjeyya aññataraṃ vā aññataraṃ vā aṅgapaccaṅgaṃ bhañjeyya, so tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhan”ti?
108
+
109
+ “Evaṃ, bhante”.
110
+
111
+ “Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati—  ‘rukkhaphalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā yāyaṃ upekkhā nānattā nānattasitā taṃ abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti tamevūpekkhaṃ bhāveti.
112
+
113
+ Sa kho so, gahapati, ariyasāvako imaṃyeva anuttaraṃ upekkhāsatipārisuddhiṃ āgamma anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ—  ekampi jātiṃ dvepi jātiyo…pe…  iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
114
+
115
+ Sa kho so, gahapati, ariyasāvako imaṃyeva anuttaraṃ upekkhāsatipārisuddhiṃ āgamma dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate…pe…  yathākammūpage satte pajānāti.
116
+
117
+ Sa kho so, gahapati, ariyasāvako imaṃyeva anuttaraṃ upekkhāsatipārisuddhiṃ āgamma āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ettāvatā kho, gahapati, ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hoti.
118
+
119
+ Taṃ kiṃ maññasi, gahapati, yathā ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hoti, api nu tvaṃ evarūpaṃ vohārasamucchedaṃ attani samanupassasī”ti? “Ko cāhaṃ, bhante, ko ca ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo. Ārakā ahaṃ, bhante, ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedā. Mayañhi, bhante, pubbe aññatitthiye paribbājake anājānīyeva samāne ājānīyāti amaññimha, anājānīyeva samāne ājānīyabhojanaṃ bhojimha, anājānīyeva samāne ājānīyaṭhāne ṭhapimha; bhikkhū pana mayaṃ, bhante, ājānīyeva samāne anājānīyāti amaññimha, ājānīyeva samāne anājānīyabhojanaṃ bhojimha, ājānīyeva samāne anājānīyaṭhāne ṭhapimha; idāni pana mayaṃ, bhante, aññatitthiye paribbājake anājānīyeva samāne anājānīyāti jānissāma, anājānīyeva samāne anājānīyabhojanaṃ bhojessāma, anājānīyeva samāne anājānīyaṭhāne ṭhapessāma. Bhikkhū pana mayaṃ, bhante, ājānīyeva samāne ājānīyāti jānissāma, ājānīyeva samāne ājānīyabhojanaṃ bhojessāma, ājānīyeva samāne ājānīyaṭhāne ṭhapessāma. Ajanesi vata me, bhante, bhagavā samaṇesu samaṇappemaṃ, samaṇesu samaṇappasādaṃ, samaṇesu samaṇagāravaṃ. Abhikkantaṃ, bhante, abhikkantaṃ, bhante. Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṃ kho, bhante, bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.
120
+
121
+ Potaliyasuttaṃ niṭṭhitaṃ catutthaṃ.
@@ -0,0 +1,51 @@
1
+ ---
2
+ :index: '1.3'
3
+ :title: Sekhasutta
4
+ ---
5
+ Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena kāpilavatthavānaṃ sakyānaṃ navaṃ santhāgāraṃ acirakāritaṃ hoti anajjhāvuṭṭhaṃ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Atha kho kāpilavatthavā sakyā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho kāpilavatthavā sakyā bhagavantaṃ etadavocuṃ—  “idha, bhante, kāpilavatthavānaṃ sakyānaṃ navaṃ santhāgāraṃ acirakāritaṃ anajjhāvuṭṭhaṃ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Taṃ, bhante, bhagavā paṭhamaṃ paribhuñjatu. Bhagavatā paṭhamaṃ paribhuttaṃ pacchā kāpilavatthavā sakyā paribhuñjissanti. Tadassa kāpilavatthavānaṃ sakyānaṃ dīgharattaṃ hitāya sukhāyā”ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho kāpilavatthavā sakyā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena navaṃ santhāgāraṃ tenupasaṅkamiṃsu; upasaṅkamitvā sabbasanthariṃ santhāgāraṃ santharitvā āsanāni paññapetvā udakamaṇikaṃ upaṭṭhapetvā telappadīpaṃ āropetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho kāpilavatthavā sakyā bhagavantaṃ etadavocuṃ—  “sabbasanthariṃ santhataṃ, bhante, santhāgāraṃ, āsanāni paññattāni, udakamaṇiko upaṭṭhāpito, telappadīpo āropito. Yassadāni, bhante, bhagavā kālaṃ maññatī”ti. Atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṃghena yena santhāgāraṃ tenupasaṅkami; upasaṅkamitvā pāde pakkhāletvā santhāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisīdi. Bhikkhusaṃghopi kho pāde pakkhāletvā santhāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthābhimukho nisīdi, bhagavantaṃyeva purakkhatvā. Kāpilavatthavāpi kho sakyā pāde pakkhāletvā santhāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchimābhimukhā nisīdiṃsu, bhagavantaṃyeva purakkhatvā. Atha kho bhagavā kāpilavatthave sakye bahudeva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā āyasmantaṃ ānandaṃ āmantesi—  “paṭibhātu taṃ, ānanda, kāpilavatthavānaṃ sakyānaṃ sekho pāṭipado. Piṭṭhi me āgilāyati; tamahaṃ āyamissāmī”ti. “Evaṃ, bhante”ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sīhaseyyaṃ kappesi, pāde pādaṃ accādhāya, sato sampajāno, uṭṭhānasaññaṃ manasi karitvā.
6
+
7
+ Atha kho āyasmā ānando mahānāmaṃ sakkaṃ āmantesi—  “idha, mahānāma, ariyasāvako sīlasampanno hoti, indriyesu guttadvāro hoti, bhojane mattaññū hoti, jāgariyaṃ anuyutto hoti, sattahi saddhammehi samannāgato hoti, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī.
8
+
9
+ Kathañca, mahānāma, ariyasāvako sīlasampanno hoti? Idha, mahānāma, ariyasāvako sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Evaṃ kho, mahānāma, ariyasāvako sīlasampanno hoti. (1)
10
+
11
+ Kathañca, mahānāma, ariyasāvako indriyesu guttadvāro hoti? Idha, mahānāma, ariyasāvako cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā…pe…  ghānena gandhaṃ ghāyitvā…pe…  jivhāya rasaṃ sāyitvā…pe…  kāyena phoṭṭhabbaṃ phusitvā…pe…  manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. Evaṃ kho, mahānāma, ariyasāvako indriyesu guttadvāro hoti. (2)
12
+
13
+ Kathañca, mahānāma, ariyasāvako bhojane mattaññū hoti? Idha, mahānāma, ariyasāvako paṭisaṅkhā yoniso āhāraṃ āhāreti—  ‘neva davāya na madāya na maṇḍanāya na vibhūsanāya; yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya. Iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā’ti. Evaṃ kho, mahānāma, ariyasāvako bhojane mattaññū hoti. (3)
14
+
15
+ Kathañca, mahānāma, ariyasāvako jāgariyaṃ anuyutto hoti? Idha, mahānāma, ariyasāvako divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti, pāde pādaṃ accādhāya, sato sampajāno, uṭṭhānasaññaṃ manasi karitvā, rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Evaṃ kho, mahānāma, ariyasāvako jāgariyaṃ anuyutto hoti. (4)
16
+
17
+ Kathañca, mahānāma, ariyasāvako sattahi saddhammehi samannāgato hoti? Idha, mahānāma, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ—  ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. Hirimā hoti, hirīyati kāyaduccaritena vacīduccaritena manoduccaritena, hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Ottappī hoti, ottappati kāyaduccaritena vacīduccaritena manoduccaritena, ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Satimā hoti, paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā. Paññavā hoti, udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Evaṃ kho, mahānāma, ariyasāvako sattahi saddhammehi samannāgato hoti. (5--11)
18
+
19
+ Kathañca, mahānāma, ariyasāvako catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī? Idha, mahānāma, ariyasāvako vivicceva kāmehi…pe…  paṭhamaṃ jhānaṃ upasampajja viharati; vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ…pe…  dutiyaṃ jhānaṃ upasampajja viharati; pītiyā ca virāgā…pe…  tatiyaṃ jhānaṃ upasampajja viharati; sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā…pe…  catutthaṃ jhānaṃ upasampajja viharati. Evaṃ kho, mahānāma, ariyasāvako catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. (12--15)
20
+
21
+ Yato kho, mahānāma, ariyasāvako evaṃ sīlasampanno hoti, evaṃ indriyesu guttadvāro hoti, evaṃ bhojane mattaññū hoti, evaṃ jāgariyaṃ anuyutto hoti, evaṃ sattahi saddhammehi samannāgato hoti, evaṃ catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, ayaṃ vuccati, mahānāma, ariyasāvako sekho pāṭipado apuccaṇḍatāya samāpanno, bhabbo abhinibbhidāya, bhabbo sambodhāya, bhabbo anuttarassa yogakkhemassa adhigamāya. Seyyathāpi, mahānāma, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānāssu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni, kiñcāpi tassā kukkuṭiyā na evaṃ icchā uppajjeyya—  ‘aho vatime kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyun’ti, atha kho bhabbāva te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ. Evameva kho, mahānāma, yato ariyasāvako evaṃ sīlasampanno hoti, evaṃ indriyesu guttadvāro hoti, evaṃ bhojane mattaññū hoti, evaṃ jāgariyaṃ anuyutto hoti, evaṃ sattahi saddhammehi samannāgato hoti, evaṃ catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, ayaṃ vuccati, mahānāma, ariyasāvako sekho pāṭipado apuccaṇḍatāya samāpanno, bhabbo abhinibbhidāya, bhabbo sambodhāya, bhabbo anuttarassa yogakkhemassa adhigamāya.
22
+
23
+ Sa kho so, mahānāma, ariyasāvako imaṃyeva anuttaraṃ upekkhāsatipārisuddhiṃ āgamma anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ—  ekampi jātiṃ dvepi jātiyo…pe…  iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, ayamassa paṭhamābhinibbhidā hoti kukkuṭacchāpakasseva aṇḍakosamhā. (1)
24
+
25
+ Sa kho so, mahānāma, ariyasāvako imaṃyeva anuttaraṃ upekkhāsatipārisuddhiṃ āgamma dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate…pe…  yathākammūpage satte pajānāti, ayamassa dutiyābhinibbhidā hoti kukkuṭacchāpakasseva aṇḍakosamhā. (2)
26
+
27
+ Sa kho so, mahānāma, ariyasāvako imaṃyeva anuttaraṃ upekkhāsatipārisuddhiṃ āgamma āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, ayamassa tatiyābhinibbhidā hoti kukkuṭacchāpakasseva aṇḍakosamhā. (3)
28
+
29
+ Yampi, mahānāma, ariyasāvako sīlasampanno hoti, idampissa hoti caraṇasmiṃ; yampi, mahānāma, ariyasāvako indriyesu guttadvāro hoti, idampissa hoti caraṇasmiṃ; yampi, mahānāma, ariyasāvako bhojane mattaññū hoti, idampissa hoti caraṇasmiṃ; yampi, mahānāma, ariyasāvako jāgariyaṃ anuyutto hoti, idampissa hoti caraṇasmiṃ; yampi, mahānāma, ariyasāvako sattahi saddhammehi samannāgato hoti, idampissa hoti caraṇasmiṃ; yampi, mahānāma, ariyasāvako catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, idampissa hoti caraṇasmiṃ.
30
+
31
+ Yañca kho, mahānāma, ariyasāvako anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ—  ekampi jātiṃ dvepi jātiyo…pe…  iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, idampissa hoti vijjāya; yampi, mahānāma, ariyasāvako dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate…pe…  yathākammūpage satte pajānāti, idampissa hoti vijjāya. Yampi, mahānāma, ariyasāvako āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, idampissa hoti vijjāya.
32
+
33
+ Ayaṃ vuccati, mahānāma, ariyasāvako vijjāsampanno itipi caraṇasampanno itipi vijjācaraṇasampanno itipi.
34
+
35
+ Brahmunāpesā, mahānāma, sanaṅkumārena gāthā bhāsitā— 
36
+
37
+ ‘Khattiyo seṭṭho janetasmiṃ,
38
+
39
+ ye gottapaṭisārino;
40
+
41
+ Vijjācaraṇasampanno,
42
+
43
+ so seṭṭho devamānuse’ti.
44
+
45
+ Sā kho panesā, mahānāma, brahmunā sanaṅkumārena gāthā sugītā no duggītā, subhāsitā no dubbhāsitā, atthasaṃhitā no anatthasaṃhitā, anumatā bhagavatā”ti.
46
+
47
+ Atha kho bhagavā uṭṭhahitvā āyasmantaṃ ānandaṃ āmantesi—  “sādhu sādhu, ānanda, sādhu kho tvaṃ, ānanda, kāpilavatthavānaṃ sakyānaṃ sekhaṃ pāṭipadaṃ abhāsī”ti.
48
+
49
+ Idamavocāyasmā ānando. Samanuñño satthā ahosi. Attamanā kāpilavatthavā sakyā āyasmato ānandassa bhāsitaṃ abhinandunti.
50
+
51
+ Sekhasuttaṃ niṭṭhitaṃ tatiyaṃ.